पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० -• शकुन्तला । साप्तमोऽङ्कः • राज्ञा ॥ अथ किं अंस्मादहुतोपलम्भान्मया स्मृतिरुपलब्धा । शकुन्तला ॥ (१) सम्मादिदं क्खु श्रणेोणा ॐ तधा चङज्ञउत्तस्स पच राज्ञा ॥ तेन हि ऋखुसमागमाशंसि प्रसिपयसां मता कुसुमं । शकुन्तला ॥ (२) एा से विस्सामि घञ्ज्ञउत्तो ज्ञेव णं धारेड । ।।ततः प्रविशति मातलिः ।। मातलिः ॥ दिष्ठा धम्मपत्रीसमागमनपुत्रमुखसन्दर्शनेन्म चयुष्मान् राज्ञा ॥ सुरुत्सम्पादितत्वात् स्युलरफल्मो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलस्यार्थः मातलिः ॥ [सस्मितं] किमीश्वराणामप्रत्यचं । .ि भगवान् मा रीचस्त दर्शनमिच्छति राज्ञा। प्रियऽवलम्ब्यतां पुत्रस्वामबपुरस्कृत्य भगवतुं द्रष्टुमिच्छामि। शकुन्तला। (३) त्ऽज्ञानिक्षुअञ्जउत्तेणास्तदं गुरुश्रणासमीबं गन्तुं । राज्ञा । श्राचरितमेतद्भ्युद्यकालेषु तदेहि गच्छाम । ॥ ततः प्रविशत्यदित्या सहासनोपविष्टो मारीचः। मारीचः ॥ [राज्ञानमवलोकय] दाक्षायणि (१)” सम्यादितं खस्वनेन यत्तथार्यपुत्रस्य प्रत्ययकारणान्दुर्लभं म श्राप्तीत् । (२)' नास्य विश्वसिम्यार्यपुत्र व ननु धारयतु । (३)* लझे खल्वार्यपुत्रेणा सा गुरुजनसमीपं गतुं Digitized by