पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । सप्तमोऽङ्क • १५ राज्ञा ॥ सुतनु हृद्यात् प्रत्यादेशव्यलीकमुपेतु ते किमपि मनसः सम्मोहो मे तदा बलवामभूत् ।

  • प्रबलतमसामेवं प्रायाः शुभेष्वपि वृत्तय

स्रज्ञमपि शिरस्यन्धः क्षिप्तां धुनात्यशिङ्कया । [इति पादयोः पतति] शकुन्तला ॥ (१) उत्येदु उत्थेदु श्रब्जउत्तो शृणं मम सुप्यडिबन्धत्रं पुरा किदं तसुं दिवसेसुं परिणामादिसुहं श्रासि एा साणुक्कोसो बि घञ्जउत्ती तधा संवुत्तो'। [राज्ञा उत्तिष्ठति] शकुन्तला ॥ (२) श्रध कधं घज्ञउत्तणा सुमरिदो टुक्खभा घणो । राज्ञा ॥ उट्टतशल्यविशदः कथयामि मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो वास्यबिन्दुरधरं परिबाधमानः । तत्तावदाकुटिलपक्ष्मविलमया कान्ते प्रमृज्य विगतानुशयो भवामि । [यथोक्तमनुतिष्ठति] शकुन्तला ॥ [प्रमृष्टवास्याङ्गुलीयकं िवलोक्य](३) श्रज्ज्ञउत्त तं इदं (१)'उत्तिष्ठतृत्तिष्ठत्वार्यपुत्रो नूनं मम सुखप्रतिबन्धकं पुरा कृतं तेषु दिवसेषु परिणामातिसुखमासीयेन सानुक्रोशोऽप्यार्यपुत्रस्तथा संवृत्तः । )ि* श्रथ कथमार्थपुत्रणा स्मृतो दुःखभागी उन्नः । (३)'चार्यपुत्र द्रदि दमङ्गलीयकं । Dotect,Google