पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । सप्तमोऽङ्ग •-- प्रथमा ॥ [विलोक्य सावगं] () श्रम्मो रक्खागएउम्रो से मणि बन्धे एा दीसदि । राज्ञा ॥ श्रायें श्रलमावेगेन नन्वयमस्य सिंरुशावविमर्दात् परि [श्रादातुमिचक्षति] उभे ॥ (२) मा क्खु मा क्खु [विलोक्य] कधं गदिदं ज्ञेव । [विस्मयादुभे असेि निहितरुस्ते परस्परमुखमालोकयतः] राज्ञा ॥ किमर्थं भवतीभ्यां प्रतिषिद्धोस्मि प्रथमा ॥ (३) सुणाडु महाभाओो महाप्यहावा सा श्रबाइदा एाम सुरमहोसही इमस्स हारश्रस्स ज्ञाट्कम्मसमर भयवहा मारीचण दिा दं किल मादापिदरे प्रत्ताणाश्रञ्च वञ्जिम्र श्रबरो भूमिपडिदं एा गेणादि राज्ञा ॥ श्रय गृह्याति । प्रथमा ॥ (४) तदा सप्यो भविश्र तं दंसदि । राज्ञा ॥ श्रथात्र भवतीभ्यां कदाचिदन्यत्र प्रत्यक्षीकृतमिदं उभे ॥ (५) श्रणेोधसो । राज्ञा ॥ [सर्ष] तत् किं खल्विदानीं पूर्णमात्मनो मनोरथं ना भिन्नन्दामि [बालकं परिषज्ञते] १५६ भ्रष्टः । (१) श्रो रक्षाकाण्डकोऽस्य मणिबन्ध न दृश्यते । (२)” मा खलु मा खलु । कथं गृहीतमेव । (३)' शृणोतु महाभागो महाप्रभावा एषा पराजिता नाम सुरमौषधिरस्य दारकस्य जातकर्मसमये भगवता मारी चेन दत्ता । एतत् किल मातापितरावात्मानञ्च वर्जमपरो भूमिपतिप्तत्र गृह्याति । ()” तदा सर्पी भूखा तन्दंशति । (५) अनेकशः । Digitized by Google