पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शाकुन्तला । सामो ऽङ्कः - १५५ तापरली ॥ () को तस्स धम्मदारपरिचाइणो णामं कित्तइस्सदि । राज्ञा ॥[स्वगतं]-कथमियं कथा मामेव लक्षक्किरोति । यावदस्य शि शोर्नामतो मातरं पृच्छेयं [विचिल्य घथ वा श्रनार्यः परदारुच्याकारः । ' ' [ठभ प्ररुसिते] प्रथमा ॥.(४) एामसारिस्तणा इन्दिो मादिवंक्षली द्वितीया । (५) इमस्स मोरस्स रमणीश्रदं पक्ख त्ति भणिादोसि सादृश्यानि। अपि नाम मृगतृष्णिकेवनायमतेप्रस्तावी विषादाय कल्पत। बालः । (६) प्रतिके लोंग्रंदि मे चडुलकें एशे मऊँलें । [इति क्रीडनकमादत्ते] पुमरस्य'बालकस्य जन्मीदवाकुरोस्तपोवने प्रसूता । (१)' कस्तस्य ध म्र्मदारपरित्यागिणो नाम कीर्तमिति । (२) ” सव्वदमन शकुन्तला ५)** (६)'श्रतिके रोचतेमे चुक्षुत्तक एष मयूरः ।। Digitized by Google