पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । षष्ठोऽङ्क • राज्ञा ॥ सगब्र्भः पित्र्यमृक्ण्यमर्हति गविवममात्यं ब्रूहि । प्रतीहारी ॥ (१) तं देवो श्राप्ताबेदि [इति प्रस्थिता] राज्ञा ॥ हि तावत् । १३७ स स प्रापते. मलां दुष्मत इति घुष्यतां । प्रतीहारी ॥ (३) इदं शाम घोसइदव्वं [मछक्रम्य पुनः प्रविश्य] देव काले पवि विश्र सहसाणं श्रणिन्दिदं महासणणा देवस्स । राज्ञा ७.[ही निःश्वस्य] एवं भोः सततिविछेदनिरवलम्बना मूलपुरुषावसाने सम्पदः परमुपतिष्ठते । ममाप्यते पुरुवंशप्रिय ष वृत्तान्तः । (४) राज्ञा ॥ थिङ्कमामुपन्नतप्रेयोऽवमानिनं । भिश्रकेशी ॥ (५) वर्तसत्रं पित्रसहीं जेव पिअर कटुश्र णिन्दि दो श्रोणा श्रत्ता भविस्सदि । (१)'यद्देवः प्राज्ञापयति । (२)' रुषा अस्मि । (३)” एतन्नाम घोष यितव्यं । देव काले प्रवृष्टमिव शासनमभिनन्दितं महाजनेन देवस्य । (४)” प्रतिचतममङ्गल्यं । (५)” असंशयं प्रियसखीमेव रुदये कृत्वा नि न्दितोऽनेनात्मा भविष्यति । Digitized by Google