पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुत्तला । षष्ठोऽङ्कः ० १३१ - . . स्विन्नाङ्गुलीनिवेशाद्रेखा प्रान्तेषु दृश्यते मलिना । अश्रु च कपोलपतितं लक्ष्यमिदं वर्षकोङ्कासात् । [चेटीं प्रति] चतुरिके घईलिखितमेतद्विनोट्स्थानमस्माभिस्तद्रच्छ व [इति यथोतं करोति = चेठी निष्क्रान्ता] विदूषकः ॥ (२) भी किं एत्थ श्रबरं श्रातिदिव्वं । मिश्रकेशी ॥ः (३) जो तो पिञ्चसही अभिमदो पदसो तं तं श्रा लिटुिकामो त्ति तक्केमि । कार्या सेकतिनी सांसमिथुना श्रोतोवठ्ठा मालिनी पादस्तामभितो निषाचमरो गौरीगुरोः पावनः । शाखालम्बितवल्कलनस्य च तरोनिर्मातुमिक्षाम्यधः शृङ्गे कृष्णामृगस्य वामयनं कण्डूयमानां मृगीं। विदूषकः ॥ [अपवार्य] (४) जधा मतेदि तधा तक्केमि पूरिदी (२)* भी किमत्रापरमास्लिखितव्यं । (३)**न्योञ्यः क्रिसख्याश्रभिमन्म: प्रदेशः तत्तमालिखितुकाम क्र्कयामि पूरितोऽनेन चित्रफलकः श्राकृतिभिः कृच्छाएक्षकामातपसामाँ Digitized by