पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। षष्ठो७ङ्क • ॥ ततः प्रविशति ग्राकाशयाने मिश्रकेशी।। मिश्रकेशी ॥ (१) णिव्वत्तिदं मर पञ्जाग्रणिाव्वत्ताणीत्रं श्रक्षराति त्यमज्ज्ञां ता ज्ञाव से साधुजणास्स घसेिघकालो भवे इमस्स रासिणी वुत्ततं पचक्खी करइस्तं मेणाश्रासम्बन्धणा सरीरभुदा सउत्तला तर बि सन्दिम्छ [समन्ताद्वलोकय] किं क्खु उबत्षिट्क्खणे बि दिवसे णिारु छ्वारम्भं राग्रऊलं दीसदि । चत्थि विरुवो मे पणिधाणेणा सव्वं ज्ञा णिाटुं किन्तु सही चादरो मार माणाइद्दष्वो भोडु इमाणं ज्ञाव उब्जाणा वासिम्राणे पास परिवत्तिणी भविच तिरक्करिणी विज्ज्ञा पक्षा [नाग्नावतीर्य स्थिता] । ततः प्रविशति चूतांकुरमवलोकयती चेटी तस्याः पृष्ठतोऽपरा। प्रथमा ॥(२) श्रातम्मरिघवेण्ठं उस्ससिअंविश्रवसन्तमासस्स। दिदं चूत्रंकुरग्रं क्षणामङ्गछं णिाघच्झामि । (१)* निव्ववर्तितं मया पर्यायनिर्वर्तनीयं घप्सरातीर्थमाञ्छानं तत् यावदस्य साधुव्रान्नस्य अभिषेककालो भवेत् अस्य राजर्षवृत्तान्तं प्रत्यक्षी करिष्यामि मेनकासम्वन्धन शरीरभूता शकुन्तला तयापि संदिष्टास्मि । किं खलु उपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भे राठाकुलं दृश्यते । ग्र स्नि विभवो मे प्रणिधानेन सर्व ज्ञातुं किन्तु सख्याः श्रादरो मया मा नितव्यः भवतु रुतासां यावत् उग्यानवासितानां पश्चात् परिवर्तिनी भूवा तिरस्करिण्या विरया प्रक्षत्रा उपलप्स्ये । (२)' श्राताम्रकृतिवृतं उच्छूसितं इव वसन्तमासस्य। दिष्या चूतांकुरकं क्षणामङ्गल्यं नियच्छामि। Digitiटed by Google