पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठोऽङ्कः ० द्वितीया । (१) पर दिर किं एदं एक्काइणी मतेसि प्रथमा ॥ (२) सहि मङअरि चूदलदित्रं पक्किग्र उम्मत्तिश्रा क्खु द्वितीया ॥ [सरुषी () कष्ट उबत्थिदो मईमासो प्रथमा ॥ (४) मङअरि तबाविदारु संकालोमदविब्भमुग्मीदाणं । द्वितीया । (५) सहि धवलम्बस्स में ज्ञाव श्रग्गपदे परिदिा भ विश्र इमिणा चूत्रपसवणा सम्यादेमि कामदेवस्से श्रांराहां प्रथमा ॥(६) ज्ञइ श्वं ता ममाबि घडं उबएाट्फलं भविस्सदि ति। द्वितीया ॥ () स िश्रभणिदि बि रुदं सम्पदि जेव । जो एक्कं जेव णो रदं सरीरं [सख्या अवलम्बनं कृत्वा नायेन चूतप्रसवं गृही वा] धम्कुले घप्यबुढो चूट्पसवो बन्धाभङ्गो सुरक्षी राम्रदि [कपोतरु स्तं कृत्वा]एामो भश्रवदो मत्ररद्यज्ञस्स (१)* परभृतिके किमेतदकाकिसी मलयति ।(२)":सखि मधुक्लरके चूतल्तलिकां प्रेक्ष्य उन्मत्तिका खलुषु परभृतिका भवति । (३)” कथमुषः स्थितो मधुमासः । (४)” मधुककेि त्रपावित्यागे स काल्वो मदविभ्रमो ट्रीतानां । (५)” सखि धवलम्बस्व मां यावत् अग्रपदे परिष्ठिता भूत्वा श्रोम चूतप्रसवेन संपाट्ये कामदेवस्य धाराधनं । (६)* घट्रि एवं मवत् वो बन्धनभङ्गः सुरभी राजते । नमो भगवते मकरध्ऋझाय : : ; , o Digitized by (Google