पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । पञ्चमोऽङ्कः' - धर्मारण्यचरेषु केनचिटुंत प्राणिष्ठसचेष्टितं ।। " श्राको स्वित् प्रसवो ममापरिचितेर्विष्टम्भितो वीरुधां इत्याळबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ } ! : "! : ' प्रतीहारी । (१) देवस्त भुम्रसद्दणिव्वुदे ग्रस्समंपद कुंदो' रदं किन्तु सुचरिदाणिान्दिणो इसीम्रो देवं संभालाई श्रागदंत्ति तकूमि । ।।ततः प्रविशतो गौतमीसहितौ शकुन्तलामादाय करावशिष्यौ पुरतश्चैषां पुरोहितकचुकिन्नौ ।। . ... कचुकी, इत इतो भवन्तः । महाभागः कामं नरपतिरभिन्नस्थितिरसी तथापीदं शश्वत् परिचितविवितेन मनसा तन्नाकीी मन्ये झतवरुपरीतं गृहमिव । शारद्वतः ॥.शाङ्गरव स्थाने खलु पुरप्रवेशाद्ववादृशः संवेगः । अभ्यतामिव स्नातः शुचिरशुचिमिव,प्रबुद्ध इव सुझं बद्दमिव स्वरगतिऽर्जुनमवशः, सङ्गिनमवेमि । ..., ... (१)' देवस्य भुजशब्दनिर्वते घाश्रमपद कुत एतत् । किन्तु सुचरिता भिनन्दिन ऋषयो देवं संभत्कुमागता इति तर्कयामि । : .. Digitized by