पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। पञ्चमोऽङ्क • शिष्यागमनं निवेदयितुं । अथवा कुतो वा विश्रामो लोकपालानां तथा रात्रिदिवं गन्धवहः प्रयाति शेषः सदेवातिभूमिभारः षष्ठांशवृत्तेरपि धम्र्म एषः ॥ [इति परिक्रामति] । ततः प्रविशति राजा विदूषकश्च विभवतश्च परीवारः।। राज्ञा ॥ [अधिकारभेदं निप्य] सव्र्वः प्रार्थितमधिगम्य सुखी सम्य गते राज्ञां तु चरितार्थसा दुःखोत्तरेव । कुतः श्रौत्सुकमात्रमवसादयति प्रतिष्ठा किन्नाति सब्धपरिपालनवृत्तिरेवं [नेपये =वेतालिकौ] जयति ज्ञयति देवः । वसुखनिरभिलाषः खियासे लोकती प्रतिदिनमथवा ते सृष्टिरेवं विधव अनुभवति हि मूर्द्धा पादपस्तीव्रमुष्णं शमयति परितापं क्षायया संश्रितानां ॥ द्वितीयः ॥ नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्यसे रक्षणाय । Dotect,Google