पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः । पञ्चमोऽङ्कः । (ततः प्रविशत्युद्यानपालिका ) उद्यानपालिका-उँवक्खित्तो मए किदसकारविहिणी तवणी आसीअस्स वेदिआबन्धेो । जाव अणुट्टिदणिओ औ अत्ताणं देवीए वेिदेमेि । (परिक्रम्य ) अहो देवस्स अणुकम्पणीआ मालवेिआ । तसि तह चण्डिआ देवी इमेिणा असो अकुसुमवुत्तन्तेण पसाद्दुसुमुही हवेिस्सदि कहिँ गु खु देवी हवे । (विलोक्य ) अहो, एसेो देवीए परिअणब्भन्तरो किंवेि जदुमुद्दालन्छिदै मञ्चूसं गेहिअ चदुस्सा लादो कुञ्जो सारसिओ णिकमदि । पुच्छिस्सं दाव णं । (उपस्टल्य ) सारसिअ, कर्हि पत्थिदोसि । सारसिकः-मैहुआरेिए, विजाभरिआणं बह्मणाणं णिच्छद क्खिणामूाडिआ पुरोहिदस्स हत्थं पावइस्सं । १. उपक्षिप्तो मया कृतसत्कारविधिस्तपनीयाशोकस् वेदिकाबन्धः । थावदनुष्ठितनियोगमात्मानं देव्यै निवेदयामि । अहो दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुभवृत्तान्तेन 'प्रसादसुमुखी भविष्यति । कुत्र न खलु देवी भवेत्। अहो, एष देव्याः परिजनाभ्यन्तरः किमपि जतुमुद्रालाञ्छितां मधूषां गृहीत्वा चतुःशालातः कुब्जः सारसिको निष्क्रामतेि ? प्रक्ष्यामि तावदेनम् । सारसिक, कुत्र प्रस्थितोऽसि । २. मधुकरिके, विद्याभरितानां ब्राह्मणानां नित्यदक्षिणामाडिका पुरोहि तस्य हस्तं प्रापयिष्यामि । । प्रस्तैौति--ततः प्रविशतीत्यादि । उपक्षिप्तो मया कृतसत्कारविधिस्तपनीया शोकस्य वेदिकाबन्धः । यावदनुष्ठितनेियोगमात्मानं देव्यै नेिवेदयामि । अहो। दैवस्यानुकम्पनीया मालविका । तस्यां तथा चण्डी देव्यनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति । कुत्र नुखलु देवी भवेत्। अहो, एष देव्याः परिजनाभ्य न्तरः किमप्रि जतुमुद्राच्ाञ्छितां मजूषां गृहीला चतुशाळातः कुब्जः सारसिको निव्क्रामति प्रवक्ष्यामि ताक्देनम् सारसिक, कुत्र प्रस्थितोऽसि । मधुकरिके,