पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ मालविकाििमेत्रे उद्यानपालिका-किंणिमित्तं । सारसिकः-जदप्पहुदि सैणावर्दी जण्णतुरंगरक्खणे णिउत्तो भट्टिदारओ वसुमित्तो, तदप्पहृदि तस्स आऊसणिमेित्तं णिकसदसु वृण्परिमाण दक्खिणं देवी दक्खिणीएहेिं परेिगाहेदि । उद्यानपालिका-अह कहेिं देवी । किं वा अणुचिट्टदि । सारसेिकः--ङ्गलघरे आसणत्था भवेिअ वेिदब्भविसआदौ भादुणा वीरसेणेण पेसिदं लेहं लेहकरेहिं वाइअमाणं सुणादि । उद्यानपालिका-को' उण विदब्भरा अवुत्तन्तो सुणीअदि । सारसिकः--वैसीकिो किल वीरसेणप्पमुद्देहिं भतुणो विजअ दण्डेहिं वेिद्ब्भणाहो मोइदो से दाङआदो माहवसेणी । दूदी अ

१. किंनिमित्तम् । २, यदाप्रभृति सैनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृति तस्यायुर्निमित्तं निष्क्रशतसुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयै पंस्मिाहयति । ३. अथ कुत्र देवी । किं वानुतिष्ठति । ४. मङ्गलगृह आसनस्था भूत्वा विद्र्भवेिषयाद्भात्रा वीरसेनेन प्रेषेितैलेखें लेखकरैर्वाच्यमानं शृणोतेि । ५. कः पुनर्वेिदर्भराजवृत्तान्तः श्रूयते । ६. वशीकृतः केिल वीरसेनप्रमुखैर्भर्तुर्विजयद्ण्डैर्विदर्भनाथः । मोचितो ऽस्य दायादो माधवसेनः । दूतश्च तेन महासाराणि रतानि वाहनानि शि ल्पकारिकाभूयेिष्ठ परिजनमुपायनीकृत्य भर्तुः सकाशं प्रेषित इति । यिष्यामेि ॥ किंनिमित्तम् । यदाप्रभृति सेनापतिर्यज्ञतुरंगरक्षणे नियुक्तो भर्तृदारको वसुमित्रः, तदाप्रभृतेि तस्यायुनिमित्तं निष्कासुवर्णपरिमाणां दक्षिणां देवी दक्षिणीयैः परिग्राहयति । दक्षिणीयो दक्षेिणार्हः । ‘कङङ्करदक्षिणाच्छ च' इति छप्र लयुः ॥ अथ कुन्न देवी । किं वानुतिष्ठति ॥ भङ्गलगृह आसनस्था भूला विदर्भ विषयाञ्जात्रा वीरसेनेन प्रेषिर्त लेखं लेखकरैर्वांच्यमानं श्रृणोति । कः पुनर्विदर्भर जवृत्तान्तः श्रूयते । वशीकृतः किल नीरसेनप्रमुखैर्भर्तुर्विजयदद्वैर्विदर्भनाथः ।