पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः । विदूषकः-ोदि, जदि णीदिगर्द एकवि अक्खरं पढेअं, णं मए अत्भवं पेसेिदो हवे । राजा---(आत्मगतम् ।) कथं नु खल्वसात्संकटादात्मानं मो चयिष्यामि । (प्रविश्य ) जयसेना-देवै, कुमारी बसुलच्छी कन्दुकं अणुधावन्ती पेि ङ्गलवाणरेण बलेिॐ तासिदा अङ्कणिसण्णा देवीए एवादकिसल अँ वेिअ वेद्यमाणा ण किंवेि पकिर्दैि पडिबज्जइ । राजा-कष्टम् । कातरो बालभावः । इरावती–(सावेगम्) तुंवरदु अज्जउत्तो णं समासासिढुं । मा से संतासजणिदो विआरो बहृदु । राजा- अयमेनां संज्ञापयामि । (इति सखरै परिक्रामति ।) विदूषकः-सँहु रे पिङ्गलवाणर, साडु । परित्तादो तुए स (निष्क्रान्तौ राजा विदूषकश्च । इरावती निपुणिका प्रतीहारी च ) १. भवति, यदि नीतिगतमेकमप्यक्षरं पठेयम्, ननु मयात्रभवान्ग्रे वितो भवेत् । २. देव, कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्तीं पिङ्गलवानरेण बलवत्रा सिताङ्कनेिषण्णा देव्याः वातकिसलयमेिव वेपमाना न किंचित्प्रकृतिं प्रतिपद्यते । ३. त्वरतामार्यपुत्र एनां समाश्वासयितुम् । मास्याः संत्रासजनितौ विकारो वर्धताम् । ४. साधु रे पिङ्गलवानर, साधु । परित्रातस्त्वया खपृक्षः । मप्यक्षरं पठेयम्, ननु मयात्रभवान्प्रेषितो भवेत् ॥ देव, कुमारी वसुलक्ष्मीः कन्दु कमनुधावन्ती पिङ्गलवानरेण बलवत्रासिताङ्कनिषण्णा देव्याः प्रवातक्रिसलयमेिव वेपमाना न किंवेित्प्रकृतिं प्रतिपद्यते ॥ खरतामायैपुत्र एनां समाश्वासयितुम् . । मास्याः संत्रासजनितो विकारो वर्धताम् । साधु रे पिङ्गलवान्दर, साधु । परित्रात