पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम् । इतेि मोचिते मयैते प्रणिपतितुं मामुपगते च ॥ १७ ॥ इरावती-णेिउणिए, गच्छ । देवीं वेिण्णावेहि । दिट्टो भ निपुणिका-तैह । (इति निष्क्रान्ता ) विदूषकः--(आत्मगतम् ) भेो, अणत्यो संपडिो । बन्धणब्भट्टा गिहकवोदो बिडालिआए आलोए पडिदो । (प्रविश्य ।) निपुंणिका---(अपवार्य।) ट्टिणि, जदिच्छादिद्वाए साहविआए आचकिदं एवं खु एदं णिव्वुत्तैति । (इति कर्णे कथयति ) इरावती-(आत्मगतम् ) ॐवण्णै। सबै अझै एत्थ ब्रह्मबन्धुणा किो पओओ । (विदूषकं विलोक्य ) इअं इमस्स कामतन्तसचिवस्स णीी १. निपुणिके, गच्छ । देवीं विज्ञापय ! दृष्टो भवत्याः पक्षपातो नृन्वद्येति । ३. भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहकपोतो बिडालिकाया आलोके पतितः । ४. भििन, यदृच्छाष्टया माधकियाख्यातम् । एवं खल्वेतन्निईः ५. उपपन्नम् । सत्यम्यमत्र ब्रह्मबन्धुना कृतः प्रयोगः । इयमख काम हास्या भवेयम्। नार्हतीत्यादि । स्पष्टोऽर्थः । नेिपुणिके, गच्छ । देवीं विज्ञापय। द्वेष्टो भवल्याः पक्षपातो नन्द्येति । तथा ॥ भोः, अनर्थः संपतितः । बन्धनभ्रष्टो गृहंकपोतः पारावृतो बिडालिकाया अालोके पतितः ॥ भट्टिनि, यदृच्छादृष्टयां माधविकयाख्यातम्। एवं खल्चेतन्निवृत्तमिति। उपपन्नम्। सस्यमयमत्र ब्रह्मबन्धुना कृत- अयोगः । इयमस्य कामतश्श्रधविचस्य नीति । भवती,यदि नीतिगतमेक