पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे मालविका–(अनुचल्य ) भट्टा, मा दाव सहसा णिकम । स इरावती-ईद्धि हद्धि । भट्टा इदो एव धावदि । विदषकः---(सप्रहासम् ) कैहं दण्डकटुं एवं । अहं उण जाणे जं मए केदईकण्टर्हि डंसं करिअ सप्पस्स उवरि अ असो कि, तं मे फलेिदै । (प्रविश्य पृठाक्षेपेण ) बकुलावलिका-ा दाव भट्टा पवेिसदु । कुडिलगई सप्पो विअ दीसदि । इरावती-(स्तम्भान्तरिता राजानमुपेल ) अँवेि णिविग्घमणेोरही दिवासंकेदो मेिहुणस्स । राजा-प्रिये, अपूर्वोऽयमुपचारः । इरावती-उलावलिए, दिद्विआ दुचाहिआअविसआ सं पुण्णा दे वइण्णा । १. भर्तः, भा तावत्सहसा निष्क्राम । सर्प इति भण्यते । २. हा धिकू हा धिक् । भर्ता इत एव धावति । ३. कथं दृष्डकाष्टमेतत् । अहं पुनर्जने यन्मया केतकीकण्टकैर्दर्श कृत्वा सर्पस्योपर्ययशः कृतम्, तन्मे फलितम् । ४. मा तावद्भर्ता प्रविशतु । कुटिलगतेिः सर्प इव दृश्यते । ५. अपि निर्देिश्मनोरथो दिवासंकेतो मिथुनस्य । ६. बकुलावलिके, द्विष्टवा दूत्याधिकारविषया संपूर्णा ते प्रतिज्ञा । अन्नेोद्वेजनाद्युक्तिर्नाम संध्यङ्गमुक्तं भवतिाभर्त, मा तावत्सहसा िनष्काम । सर्ष इतेि भण्यते । क्षा क् िहृा विकू । भर्त इत एव धावति ॥ कथं दण्डकाष्ठमेतत् । अर्द्ध पुनर्जाने ! यन्मया केतकीकण्टकैर्दशं कृत्वा सर्पयोपर्ययशः कृतम्, तन्मे फलितम् । मा तावद्भर्ता प्रविशतु । इह कुटिलगतिः सर्प इव दृश्यते । अपि