पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदूषकः -(उत्खमायते ।) भोदि मालविए .। निपुणिका-सुंदं भट्टिणीए कस्स एसो अत्तणिओ असंपा दणे विस्ससणिजो हृढ़ासो . सवाकलं इन्द्रो एव सोत्थिवाअणमेो दएहेिं कुच्छि पूरिअ संपदं मालवि सिविणावेदि । विदूषकः-रावदिं अदिकमन्ती होहि । निपुणिका-एँदं अचाहिदं । इमं भुङअङ्गभीरुङ बह्म बन्धुं इमिणा भुअङ्गकुडिलेण दण्डकद्वेण खम्भन्तरिदा भाअइस्सं । इरावती-अरुहृदि एव दिग्धो उबद्दवस्स । (नपुणिका विदूषकस्थोपरि दण्डकाष्ठं पातयति ।) विदूषकः--(सहसा प्रबुध्य ) अविद्दा अहिा । भो वंअस्स, सूप्पो मे उवरेि पडिदो । राजा–(सहसोपसृत्य ) सखे, न भेतव्यं न भेतव्यम् । १. भवतेि मालवेिके । २. श्रुतै भट्टिन्या । कस्यैध आत्मनियोगसंपादने विश्वसनीयो हताशः । सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा सांप्रतं मालविकां स्वमायते । ३. इरावतीमतिकामन्ती भूव । ४. एतदत्याहितम् । इमं भुजगभीरुं ब्रह्मन्वन्धुमनेन भुजंगाकुटिलेलन दण्डकाष्ठेन स्तम्भान्तरिता भीषयिष्यामि । . ६. अविधा अविधा । भो वयस्य, सप म ’ उपरि पतितः । : : : संपादने विश्वसनीयो हताश । सर्वकालक्षित एव खतिवाचनमोदकैः कुक्षुिः पूरयेिला सांप्रतं मालविकां खप्राप्यते । अत्र दोषोद्धाटनादपवादो नाम संध्यङ्गमुक्त भवति। तत्रैव रोधभाषणात्संफेटो नाम संध्यङ्गमुक्तं भवति ॥ इरावतीमतिक्रामन्ती भव । एतदलमाहितम् । इमं भुर्जगभीरुं ब्रह्मबन्धुमेनेन भुर्जगकुटेिलेनदण्ड्काछेन् स्तम्भान्तरिता भीषयिष्यामि ।अर्हत्येव कृतन्न उपद्रवस्य ।'उवद्दषस्स’इत्यत्र कचेित्, “असादेः'इति प्राकृते कर्मणि षष्ठ॥अधिाअविधा। भों वयंस्य,सपेम उपरि घति