पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७८ राजा–अ,ि न भेतव्यम् । मालविका---(सोपालम्भम् ) जो ण भाअदि, सो मए भट्टिणी दंसणे दिट्टसामत्थो भट्टा ! दाक्षिण्यं नाम बिम्बोष्टि बैम्बिकानां कुलत्रतम् । तन्मे दीर्धाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः ॥ १४ ॥ तदनुगृह्यतां चिरानुरक्तोऽयं जनः । (इति संश्लेषमुपजनयति ) (मालविका परिहरति ) राजा---(आत्मगतम् ) रमणीयः खलु न्वाङ्गनानां मदनवेि यावतारः । तथा हेि । हस्तै कम्पयते रुणद्धि रशनाव्यापारलेोलाङ्गुलीः खौ हस्तौ नयति तनावरणतामालिङ्गयमाना बलात् । घातुं पश्मलनेत्रमुन्नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखै निर्वर्तयत्येव मे ॥ १५ (ततः प्रविशतीरावती निपुणिका च ) इरावती-हैद्धे णिउणिए, सचं तुमं परिगदत्था चन्दुिआए समुद्धरअलिन्दुसइदो एआई अजगोदमो दिछेो ति । निषुणिका---अण्णहा कई भट्टिणीए विण्णावेमि । १. यो न बिभेतेि, स मया भट्टिनीदर्शने दृष्टसामथ्र्यो भत । २. हजे नेिषुणेिके, सत्यं त्वं परिगतार्थ चन्द्रिकया । समुद्भगृहालिन्द शति एकाकी आयैगौतमो दृष्ट इति । ३. अन्यथा कथं भट्टियै विज्ञापयामि । स्पष्टोऽर्थः । देव्या भयेनात्मनोऽपि प्रियं कर्तु न पारयामि । यो न बेिमेि स ग्रा.भट्टिनीदर्शने दृष्टसामथ्र्यो भत । दाक्षिण्यमिति । स्पष्टोऽर्थः वैम्बिकास्तद्वैश्या राजानः ॥ हस्तमेित्यादि । स्पष्टोऽर्थः ॥ हवे निपुणे सख्यं त्वं रिगतार्था चन्द्रिकया । समुद्रगृहालिन्दशयित एकाकी आयैौतम् दृष्ट इतेि । ऋथ महिन्यै विापयामेि । तेन हि तत्रैव गच्छाम सः