पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थेऽङ्कः । ७९ इरावती-तेर्ण हि तर्हि एव गच्छामो । संसआदो मुक्तं पिअ बअस्सं पुच्छिढुं च । नेिपुणिका-सावसेसं विअ भट्टिणीए वअणं । इरावती-अॅण्णं च चित्तगर्दै अजउत्तं पसादेढुं । निपुणिका-अंह कहं दाणिं एव ण प्सादीअदि । इरावती-मुद्धे, जारिसो चित्तगदो णं तारिसो एव अण्णसं कन्तहिअओ अजउत्तो । केवलै उअङारादिकम पमजिढुं श्रुओं आरम्भो । निपुणिका-दो इदो भट्टिणी । (उभे परिकामतः ।) (प्रविश्य ) चेटी-जेर्दू भट्टिणी । देवी भणादि । ण मे मच्छरस्स एसो कालो । तेण खु बहुमाणं बड़ेर्ड व अस्साए सह णिअलबन्धणे केिदा १. तेन हि तत्रैव गच्छामः संशयान्मुक्तं प्रियवयसै प्रष्टुं च । २. सावशेषमिव भट्टिल्या वचनम् । ३. अन्यञ्च चित्रगतमार्यपुत्रं प्रसादयितुम् । ४. अथ कथमिदानीमेव न प्रसाद्यते । ५. मुग्धे, यादृशश्चित्रगतो ननु तादृशा एवाच्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमै प्रमार्जितुमयमारम्भः । ६. इत इतो भट्टिनी । ७. जयतु भट्टिनी । देवी भणति । न मे मत्सरखैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्या सह निगलबन्धनं कृता मालविकां । यद्यनुमन्यस आर्यपुत्रस्य प्रियं कर्तु तथा करोमि । यत्तवेष्टं तन्मे भणेति । यावन्मुक्तं प्रियवयस्य प्रधु च ॥ सावशेषमेिव भट्टिन्या वचनम् ॥ अन्यूञ्ध चित्र गतमार्यपुत्रै प्रसादयितुम् ॥ अथ कथमिदानीमेव न प्रसाद्यते । मुग्धे, यादृश श्चत्रगतो ननु तादृश एवान्यसंक्रान्तहृदय आर्यपुत्रः । केवलमुपचारातिक्रमं प्रमा र्जितुम्थमारम्भः ॥ इत इतो भट्टिनी ॥ जयतु भट्टिनी । देवी भणति । न मै भत्सरस्यैष कालः । तेन खलु बहुमानं वर्धयितुं वयस्यथा सह वैियलबन्धेनै