पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ श्रालविकाग्निमित्रै इरावती-सुंदो देवीए णिओओी । होढुं दाणेिं । उवारूढराओो उअभोअक्खमो पुर मालविका---(सहर्षम् ) किं मैंट्टा । बकुलावलेिका-(सस्मितम् ) दाव भट्टा । एसो असोअस हावलम्बूि पछबगुच्छओो । ओदंसेहि णं । विदूषकः-सुंदै भवदा । .., राजा-सखे, पर्याप्तमेतावता कामिनाम् । अनातुरोत्कण्ठितयोः प्रसिधता समागमेनापि रतिर्न मां प्रति । शरीरनाशोऽपि सम्मानुरागयोः ॥ १५ ॥ (मालविका रचितपल्लवावतैसा थाद्मशोकाय प्रहेिणेोति ) आदाय कर्णेकिसलयमस्मादिमत्र चरणमर्पयति । उभयोः सदृशविनिमधादात्मानै चञ्चितै मृन्ये ॥ १६ ॥ १. श्रतो देव्या नियोगः ! भवत्विदानीम् । २. एष उपारूढराग उपभोगक्षमः पुरतस्ते वर्तते । ३. किं भर्ता । ४. न तावद्भर्ता । एषोऽशोकशाखावलम्बी पछवगुच्छः । अवर्त ५. श्रुतं भवता । मनुतिष्ठ । श्रुतो देव्या नियोग्ः। भवत्विदानीम् ॥ एष अपारूढराग उपभोगक्षम पुरतखे वर्तते । किं भर्ता ॥ न तावद्भर्ता । एषोऽशोकशाखावलम्बी भछवगुच्छ.। अवतैसयैनम् ॥ श्रुतं भवता ॥ अनातुरेत्यादि । अनातुरोत्कण्ठितयोः । अना तुरोऽनार्तः । उत्कण्ठितः कामोत्कण्ठित इत्यर्थः । प्रसेिञ्चवता संभवता समागमे नापि संपर्केणापि मां प्रति मामनु । मत्पक्ष इत्यर्थः । रतिर्न ३ङ्गरो-भवति । एकानुरागस्य रसाभासलातू । तथाचोक्तम्-‘एकत्रैवानुरागश्चेद्वहुसक्तिश्च योषितः। अनौचेिल्यप्रवृत्तिश्च शृङ्गाराभास उच्यते ॥'इति । शेषं स्पष्टम् ॥ आद्ये त्यादि