पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(गणदासो धारिणीमवलोकयति ।) देवी–(गणदासं विलोक्य ) विॐई होहि । अन्वया प्रस्था परित्राजिका-इतस्तावत् । आचायौं—(परिवृत्य ) इमौ स्तः । पूरित्राजिका-निर्णयाधिकारे ब्रवीमि । सर्वाङ्गसौष्ठवाभिव्य क्तये वेिगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु । उभौ—नेदमावयोरुपदेश्यम् । (इति निष्क्रान्तौ ) देवी-(राजानमवलोक्य ) जइ राअकजेसु ईरिसी उवाअणि उणदा अज्जउत्तस्स, तदी सोण्हं भवे । जा अलमन्यथा गृहीत्वा न खलु मनखिनेि मया प्रयुक्तमिदम् । प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ ३० ॥ (नेपथ्ये मृदङ्गध्वनिः । सर्वे कर्ण ददतेि ।) परिव्राजिका-हन्त । प्रवृतं संगीतम् । तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुढीवैरनुरसितस्य पुष्करस्य । निर्हदिन्युपहितमध्यमखरोत्थामायूरी मदयति मार्जना मनांसि ॥२१॥ १. विजयी भव । २. यदि राजकार्येष्वीदृश्युपायनिपुणतार्यपुत्रस्, ततः शोभनं भवेत् । एव न उत्थापयिष्यति । विजयीभव ॥ सवङ्गेत्यादि । अत्र गुणवत्त्वस्य गम् मानत्वादिलोचनंनाम संध्यङ्गमुत्तं भवति । यदि राजकार्येष्वीदृश्युपायनिपुणतार्य पुत्रस्य, ततः शोभनं भवेत्। अत्र गूढार्थोद्धेदनादुद्वेदों नाम संध्यङ्गमुक्त भवतेि ॥ अलमन्यथा गृहीत्वेत्यादि । स्पष्टोऽर्थः । जीमूतस्तनितेत्यादि । जीमूत स्तनितविशङ्किभिजीमूतस्य स्तनितं गर्जितं विशाङ्कन्त इति तथोक्तातैरुद्रीचैरुत्कष्टै मैयूरैः शिखण्डिभिरनुरतिस्यानुध्वनितस्य पुष्करस्य वाद्यभाण्डमुखस्य मायूरी मयूरप्रिया मार्जना मनांसि मदयति इष्यति । कीदृशी मार्जना । उपहितमध्य मस्वरोत्था उपहितो योजितो मध्यमस्खरो मध्यमसंज्ञकखरस्तस्मादुत्तिष्ठत्युदेतीति मार्जना नाम