प्रथमोऽङ्कः ।
विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः ।
यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥
(आसनादुत्थातुमिच्छति ।)
देवी-(खगतम् ) का गई । (प्रकाशम् ) पहृवदि आअरिओी
सेिस्सजणस्स ।
गणदासः-चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ) अनु
ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिन्यवस्तुन्युपदेशं दर्श
यिष्यामि ।
राजा-यदादिशति भगवती ।
परित्राजिका-किमपि देव्या मनसि वर्तते । ततः शङ्कितासि ।
देवी-भैण वीसद्धं । पहृदि पहू अतणेो परिअणस्स ।
देवी-भैअवदि, भणेदाणीम् ।
परित्राजिका-देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलेिकं
दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि ।
तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् ।
आचायौं-यदाज्ञापयति भगवती ।
विदूषकः--
-तेणें हि दुवेवेि वग्गा पेक्खाघरे संगीदरअणं करिअ
तत्तभवदो दूढं पैसअह् । अहवा मुद्ङ्गसद्दों एव णो उत्थावइस्सदि।
१. का गतिः । प्रभवत्याचार्यः शिष्यूजनस्य ।
२. भण विस्रब्धम् । प्रभवतेि प्रभुरात्मनः परिजनस्य ।
३. भगवति, भणेदानीम् ।
४. तेन हेि द्वावपि वृगौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतै
प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति ।
संधेयम्। विवाद् इत्यादि । स्पष्टोऽर्थः॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य॥
भण विस्रब्धम्। प्रभवति प्रभुरात्मनः परिजनस्य॥ भगवति, भणेदानीम् ॥ तेन हेि
धावपि चगौंप्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतंप्रेषयतमूअथवादज्ञशब्द
पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/२४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
