पृष्ठम्:तन्त्रवार्तिकम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ प्रत्यक्तवेदमूलेऽपि तदृष्टस्तदकारणम् ॥ वेदे ऽपि हि बन्येव दृष्टार्थगन्धस्पृष्टानि विधीयन्तइति न तावता वेदमन्नत्वाभाव । यानि तु म्लेच्छादिसमानानि नियतानियतक्रियाएयर्थस्तुख साधनकृषिसेवावाणिज्यादीनि मिष्टान्नपानमृदुशयनासनरम णीयगृहोद्यानालेख्यगीतनृत्यगन्धपुष्यादिकर्माणि प्रसिद्भानि तेषु नैव कस्य चिङ्कर्मत्वाशङ्कास्तीति न तत्सामान्यतो दृष्टनेत रनिराक्रियोपपत्तिः कषां चिदा धर्मत्वाभ्यपगमान्न सर्वेषामेव ताप्रसङ्गः । किं तु ॥ देवब्राह्मणपूजादि यत्तेषामपि किं चन । तत्रेष्टमेव धर्मत्वं शिष्टाचारमतं हि तत् । लोके हि कश्चिदाचारः शिष्टत्वेन विशिष्यसे । कवितु प्राणिसामान्यप्राप्तस्तैरपि सङ्गत तत्र यः काय्यरुपेण शिष्टानेवानवर्त्तते । स एव कवन्नी धमे नेतरः प्राणिमात्रग एतेन वेदिकानन्तधर्मधीसंस्कृतात्मनाम् श्रामतुष्टः प्रमाणत्वं प्रसिद्धं धर्मशुद्वये । तथैव बङ्गकालाभ्यस्तवेदतदर्थज्ञानातिसंस्काराणां वेदनि यतमार्गानुसारिप्रतिभानां नोन्मार्गेण प्रतिभानं मम्भवतीत्या श्रित्योच्यते । यदेव किं चनानूचानो ऽभ्यूचत्यार्षे तङ्गवतीति। वैदिकवासनाजनितत्वाद्वेद एव स भवति । यथा रुमायां लवणाकरेषु मेरै यथा वोव्वमुरुकाभूमैौ। यज्जायते तन्मयमेव तत्यात् नवा भषेद्वेदविदात्मतुष्टिः ।