पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पादः । ११९ र्बखान् क्रमादीनेव बाधिष्यन्ते । किं युक्तमविरुङ्गत्वं क्रत्वर्थाङ्गस्मृतेरपि । न तदर्थक्रियायां हि श्रुतं किं च न हीयते । यथैव विज्ञानबलाबन्नैरपि श्रुत्यादिभिः समाख्यापर्यन्तैय्र्या वन्तः शोषाः प्रमीयन्ते ते सर्वे प्रोषिकथंभावेन प्रार्थिता इत्थं भावेन सद्दानारभ्यवादाधीतैर्गुह्वन्ते । स्मृत्या तथैव सप्तम्या शिष्टाचारेण चार्पिता गृचान्ते भावनाभायैरपूर्वः साधनांशवत् ॥ कथंभावापेक्षितापूर्वेपकारस्याज्ञातपरिमाणाङ्गसाध्यत्वाद्याः वत्किं चिदन केन चिदपि प्रमाणेन न प्राप्तोति तत्सर्वम ऽङ्गं भवति । तस.दाचमनादीन्यपि यज्ञप्रयोगाङ्गानीत्युपन्यस्ते ऽभिधीयते ॥ “न शाखपरिमाणत्वात्” ॥ ६ ॥ पदार्थ ऽभ्यधिको भवेत् । शाखितं परिमाणं हि को ऽतिक्रमिनुमर्चति ॥ शास्त्रेण हि पदार्थानां परिमाणं त्रिधागतम्। क्रमेयत्तापूषुनिम्मर्माणरूपं तदिह बाध्यते ॥ द्वाभ्यां श्रुत्यादिषटकाभ्यां कालेयक्ताक्रमात्स्थितान् । पदार्थाः प्रविशन्तो हि बाधेरन् स्मार्तलैकिकाः । सर्वे हि पदार्थाः प्रधानकालान्न विप्रक्रष्टव्या इति प्रयोगव नुष्ठानविक्षेपाद्दक्षिणैकछुस्ताधीनबिलम्बूितानुष्ठानाञ्च प्रधानप्र त्यासक्तिबाधप्रसङ्गः ॥ समस्तप्रयोगकाखाश्च पूर्वाशमध्यन्दिनादयोऽतिक्रम्येरन् । क्रमश्च यः श्रुत्यर्थपाठस्थानमुख्यप्रवृतिवत्क्रमैरवगतः स च