पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततीय: पाद ११३ सर्वाश्रमातिरिक्तन खाध्यायेनेव शोधित स्तोकेरप्याश्रमाचारेर्गतिमिष्टां गमिष्यति । परिनिष्ठितकार्यस्तु स्वाध्यायेनैव दि द्विजः। कुयदन्यन्न वा कुय्र्यान्मैवो ब्राह्मण उच्यते । यानि च प्रतिदिनप्रयुज्यमानकटकक्षामयञ्जुब्रह्मणकल्पव्या रख्यानाटिब्रह्मयज्ञनिमित्तानि फलानि क्रत्वधिकृतपरुषेभ्यो ऽ न्यानर्थकयप्रसङ्गाहावृत्तानि जपध्यानमात्राधिकृतब्रह्मचारिष रिव्राजकविषयत्वेनावतिष्ठन्ते. तान्यपि खाध्यायविज्ञानभयस्वे न भयिष्ठानि भविष्यन्तीति प्रतिवेदब्रह्मचयपदेशः । यो वा कश्चिन्मेधावितया शीघ्रमेव वेदचतुष्टयमप्यधीत्य यथोपपत्ति कालं तदर्थज्ञानाभियोगमपरित्यजन् यच्णान्तं वेत्येतत्पशाश्र यणेन गृहस्थो भवेत्तं प्रति द्वादशाष्टाचत्वारिंदृशर्षपठावनेनेव स्मरणेन पूर्वपदीकृताविति नातोव श्रुतिविरुद्धत्वेनोदाहर्त्तव्यै । तेन नैव श्रतिस्मृत्योर्विरोधो ऽतीव दृश्यते श्रत्योरव ह्यसे दृष्टः क चिदा नेव विद्यत तेनात्र यदि वा कर्मप्रयोगो ऽयं निरुप्यते । यदि वा बाध्यमानत्वमत्तं बाह्नां स्मृतोः प्रति । एतद्धि जैमिनिनात्यन्तं हितोपटेशिना जिज्ञास्तुभ्यः प्रतिपाद्यते। तावत्तयोर्विरुङ्कत्वे श्रेतानष्ठानमिध्यत त्रीहियवादिष्वपि तावत्प्रत्यक्षाश्रुतिविहितेषु यदि कविद्याव ज्जीवमप्यकमेव पक्षमाश्रित्य व्यवहरोन्न स कदा चिदप्युपाल १५