पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ ततश्व मुख्यकलापि यदि नाम स्मृतिर्भवेत्। तथापि नैव दोषो ऽति श्रुत्यर्थमनुतिष्ठताम् ॥ यानि स्मृतिवचनान्यर्थमात्रमेव प्रतिपाद्य मूलभूताः श्रुतीर नुदाहृत्य निवृत्तव्यापाराणि तेषु श्रुत्यनुमानव्याजसापेत्प्रामा एयेषु सत्सु वेदवचनमनपेक्षत्वात्प्रमाणतरत्वेन सुतरां विश्रम्भ योजयितव्यः। श्रेौतस्मार्त्तविज्ञानविरोधे यदनपेशमपेक्षावर्जि तं यस्य वापेक्षणीयमन्यन्नास्तीत्येव पाठद्दयेऽपि पूर्वस्वातप्रमा एशब्दमनुषङ्गेण संबन्ध्य यदनपेशं तत्तावत्प्रमाणं स्यादिति त दानींतनव्यवचारमात्रप्रतिपत्त्यर्थमेवीच्यते । ततश् न तावच्छा खान्तरीयविद्यमानश्रुतिमूलत्वाशङ्कायां सत्यामेवात्यन्तनिराक रणपश्शः परिग्रहीष्यते । न च प्रत्यक्षश्रत्यर्थानष्ठानहानिः । य दा तु क चिच्छाखान्तरे स्मरणमूलं श्रुतिरपि प्रत्यही भविष्यति सदीभयोस्तुल्यबलत्वाद्विकल्पो भविष्यत्येव । नन्वनेनैव न्यायेन खशाखाविहितविरुद्धं शाखान्तरगतमप्ययायं स्यात् । सत्यम् । वातमात्रेण तद्यावतावन्नेव ग्रहीष्यते । यदा तु श्रवणं प्राप्त तदास्मान्न विशिष्यते ॥ असचैवं श्रुतिस्मृत्योर्विशेषो ऽनेन दर्यते। नात्यन्तमव बाध्यत्वं न चाप्यत्यन्ततुल्यता। यद्वा यान्येतानि चयविङ्गिर्न परिगृहीतानि किं चितमिश्र धर्मकञ्चुकच्छायापतिानि लोकोपसङ्गच्छलाभपूजा योजनपराणि त्रयोविपरीतासम्बद्दष्टशोभादिप्रत्यक्षानुमानोप मानार्थापत्तिप्राययुक्तिमूलोपनिबद्भानि सांख्ययोगपाश्चराक्