पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीपः पादः । लेन च श्रुत्थप्रामाण्यं कल्पयत इतरेतराश्रयत्वमपरिचार्यम् ॥ न चाध्यारोप्यमाणापि श्रुतेः स्यादप्रमाणता । न च तस्याममिङ्कायां स्मृतिप्रामाण्यसम्भवः । लवन्तं पराजित्य यः प्रतिष्ठातुमिच्छति । हस्तिना पादयोधीव सन्तिष्ठताचिरादसै। // एवं तावत्स्मतिप्रामाण्यं कल्पयन्नेव तदादी पराजीयते । य दा तु श्रुतिप्रामाण्यगतमितरेतराश्रयत्वमालोच्यते तदा तत्रा पि प्रतिपशभूतस्मृत्यप्रामाण्यापेक्षया निरपवाटप्रामाण्यावधा रणसिद्धेः पराधीनत्वात्पूर्वसिद्वस्मृत्यप्रामाण्यलिप्सायाम् ॥ सिद्धमेवाप्रमाणत्वं खस्रपाश्रयमादितः । क्षणमात्रमपि प्राप्य श्रतिः प्रामाण्यमश्ते तेन यत्तदाद्य पटक ऽननमितावस्थायां श्रते श्रापातक्षण मात्र स्मृतरप्रामाण्य द्वशत तावतव लब्धप्रमाणत्वा श्रुतिः स् वेदा निरपवादप्रामाण्या भवतीत्यन्यतः परिच्छेद तनेकत्र श्रत्तरादद्यात्प्रामाण्यादवसीयत स्मृत्यप्रामाण्यतो ऽन्यत्र शणमात्रावधारितात् । कृत्वैकमवधिं तस्मासिद्दमाद्ये झणे दृढम् । श्रानपव्यां व्रजेत्तावद्यावसिद्धेो ऽपरः स्फट तटेकेनमार्गेण दर्शयति । कस्यम्लत्वात्स्मृतिप्रामाण्यमन वकृप्तमित्यादि यावन्मार्तश्रुतिकरूपनमनृपपन्नं प्रमाणाभावा दिति । द्वितीयमार्गेऽपि श्रुतिप्रामाण्यदर्शनादारभ्य तावन्नेत व्यं यावत्तदेव निरपवादं सिद्धमिति । व्रीहियववृहद्रथन्तरवि धीनां त्वनन्यगतिकत्वात्कक्षान्तरितपदका इव स्थानभेदाभा वासुष्ववखतयानवस्थितविकरूपाश्रवणं प्रागुपदिष्टमेष योज्य