पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ तन्त्रवार्तिके । म्। अतो नापेक्षयं प्रत्यश्श्रुतिविरुद्वस्मृतिप्रामाण्यमिति । व्यभिचारे हि नोत्पत्तिरर्थापत्यनमानयोः ॥ श्रुतिविरोधभग्रप्रमरायां हि स्मृतैौ पृर्वोक्तेन न्यायेन , नुमानप्रतिबन्धादाकाङ्कितमूलान्तरावश्यकल्पयितव्यत्वाच। क चिद्भान्ति क चिोभः क चिद्यक्तिविकल्पनम् । प्रतिभाकारणत्वेन निराकत्ते' न शक्यते स्मृतेश् श्रतिमायाः कारणान्तरसम्भवः । न त श्रतरतः सेव तद्विरोध हि बाध्यते यथव वदमूत्वमनकान्तान स्लभ्यत । तथान्यमूनतापीति तदाशङ्कदमुच्यते ॥ उपपन्नतर च तद्ददवाक्यानुमानतः । दृष्ट हि सत्यदृष्टस्य कल्पना निष्प्रमाणिका अधिकरणान्तरं वति सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा । अपरितोषतावत् प्रथमेनैव श्रुतिविरुद्वत्वचेतुना बनवता सिद्धे बाधे नान्चाचयत्तुरतीव प्रयोजनवान् । अधिकरणान्तरे पुनः पूर्वोक्तचेतुनिरपेशः पर्याप्त एवैकस्मृतिबाधनायेति ख तन्त्रत्वेन प्रदर्शनम् । विरोधेन च न व्याप्तायाः स्मृतेरप्रमा णतहाप्रैौ नापवादान्तरोङ्गव । सञ्जर्जनचेोमीयं वासो ऽध्वर्यु गृह्णातीत्यगीषोमप्रणयनार्थे विसर्जनक्षेोमकालसंबन्धियज मानाच्छादनं वासो ऽध्वर्युरति मुक्तकमेतदावरणानुमितं ७