पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्वार्तिके । चोदकलाभेन मदातीयेते तावुभावपि जरामरणयोः ऋपिता विवाजरत्वस्यामरत्वस्य वा प्रीतावजरममरं मे शरीरं विधक्ता मिति । अस्यक सातइत्यगस्यार्षे तेन किलेन्द्रो ऽमरत्वं धनं प्रार्थितः तथा चोपरितन्याम्टचि त्वं व न इन्द्र तं रयिं दा इति श्रयते । तदवास्यामृच्यनषङ्गेण द्रष्टव्यम् । इयं च छन्दोमद्विती येऽहनि मरुत्वतीये शास्त्रे विनियुक्ता। तत्राम्यगिति अमाश ब्दो ऽव्यं साहित्यवाची यतोमात्य इति भवति सद्दाञ्चतोत्य म्यकक्षा ते इन्द्रफटष्टिरायधविशेषः पाणिक्षेप्यः अस्म इति श्र स्माकं स्नेमि पुराणम्। अञ्चतोऽयं मरुतो जुनन्ति क्षिपन्ति । प्तवान् श्राप इव दीपं दधति प्रयास्यन्नाद्यानि । वाक्यार्थे तु प्र थमवतीययोर्द्धितीयचतुर्थयोश्च पटानां संबन्धः । तत्र सेत्येत दाशिप्तो यच्छब्दस्वतीयपाद कल्प्यते । पुष्कळवणे दिो ऽगि रिव या लच्यते तव सहचारिणी नित्यमृष्टिस्तव वलभा सा ता वत्वत्प्रसादेनास्माकमेव। ये ऽण्यमी पुराणं जलं वृष्टिरुपेण वि क्षिपन्त श्राप इव द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्ते ऽप्यस्माकमेव सत्त्वमेवं साधारणद्रव्यः सन्नमरत्वं न केवलं देहि इकया प्रतिधा ऽपिबदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्रेनापिव त्साक यौगपद्येन सरांसि पात्राणि सोमस्य पर्णानि इन्द्रः का एका कामयमानः कामकशब्दस्य छान्दसो वर्णव्यत्ययः । श्रा कारस्तु विभक्तयादेशः । अथ वा कान्तकानीत्याट्यो निरुक्तो क्ताः काणुकाशब्दविकलंपा योजनीयाः। तदेवं सर्वत्र केन चि त्प्रकारेणाभियुक्तानामर्थत्प्रेक्षोपपत्तेः प्रसिद्दतरार्थाभावे ऽपि वेदस्य तदभ्यपगमात्सिद्वमर्थवत्त्वम्