पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य द्वितीय: पाद :। ६५ षया कल्पना । अथ वा परमाथेनैवेट्म्मृषिभिस्तथोक्तं न तु स् मन्त्रस्तैरेव कृतस्तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भू तः । किं तर्चि यथा ऽद्यत्वे ऽपि कश्चित्प्रकतार्थविवक्षायां तदर्थ वाक्यमपाद्वित्समानस्तदयंसरुरूपं मन्त्रं लोकं वाऽन्यदीयं स्मृत्वा खवाक्यस्यान्न प्रयुङ्गा तत्प्रत्ययन चान्य तदथमवधारयन्त्यवम छापि वेदार्थविङ्गिस्तदासितान्तःकरणेभंग्वादिभिरात्मीयव्यव हारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थ मन्त्राः प्रयु तास्तद्दलेन चास्मदादीनां तदनुरुपानित्यार्थप्रतिपत्तिर्भवति । प्रत्ययदृढ़त्वाथमव वाषस्मरणम् । तत्रवमुपाख्यान स्मरन्त । यथा किन भूतांशो नाम कश्चिदृषिर्जरामरणनिराकरणार्थी स्रह्मण्येवेत्येवमादिना सूक्तनाश्विने स्तुतवान् । भभूतांशी अविनी काममप्रा इति चान्ते संकीर्त्तनात्तस्यार्षमाश्विनं सक्तमिति च द्योतितम । तत्र स्रुणिरङ्कशः सरणासाधनत्वात्तमईन्त तत्र वा साधू इति खण्यावर्थात्कञ्जरे । श्राकारश्छन्दसि द्विवचनादे शः । ताविवात्यर्थ जुम्भमाणावष्टाङ्गप्रहरणव्यापृते जर्भरो । तु पर्फरी तु हिंसन्ते । नितोशतिर्वधकर्मा तत्कारिणे नैतोशै। योद्वारौ ताविव तुर्फरो त्वरमाणे हिंसकाविति वा। पर्फरीका शोभायुक्तौ। उदन्यतिः पिपासार्थः तत्र जातै। उदन्यजैौ प्रावृ षिजैो चातकैौ जेमनावुदकवन्ता जेमशब्दात्यामादिविचितो मत्वथयिो नप्रत्ययः । ते यथोदकलाभेन मत्तं भवतः तथा यै मदेरू तैौ मे जरायु मरायु जरामरणधर्मकमर्थाच्छरोरमजर ममरं च कुरुतामिति वाक्यशेषः । तेनेवं वाक्यार्थः यावद्भशाची टिताविव कुञ्जरौ सर्वतो जुम्भमाणैौ शत्रूणां निच्छ्गतारौ भव तो हिंसाविव च हिंस्रनव्यापृतै दाच्येण च शोभेत चातकाविव