पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रदार्तिकम् । द्वेर्मचान्देवो मक्र्यानाविवेशेयुन्माद्दकरणोपकारेण सर्वपुरुष हृदयानुप्रवेशात्। एवमनेन मर्गेणास्ति तावद्वर्मसाधनसृतिः॥ गुणादविप्रतिषेधः स्यात् ॥ ४७॥ अदितिर्दौरदितिरिति।नाऽत्र द्युत्वादीनि विवक्षितानि किं तदितैौ प्रकाशयितव्यायामविद्यमानविप्रतिषिद्धधर्मपादानं स्तुत्यर्थम्। गुणवादेन वैौदुम्बराधिकरणवत्संवादो योजयित ६४ विद्याऽवचनमसंयोगात् ॥ ४८॥ यद्यपि पूर्वपक्षे ऽयमभिप्रायो नोपन्यस्तस्तथापि संभवादुप न्यस्यते । यदि छि खाध्यायकाले ततस्तदा ऽथवचनमुपयुज्यत श्रीयेत न त्वेवमस्ति कर्मभिरसंयोगात्। तदनभ्यासस्तु प्रोक्ष सतः परमविज्ञानम् ।। ४९॥ यक्त पर कारणमविज्ञेयत्वमतं तटशतम । सत्त एवार्थस्य पुरुषापराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवतार्षनिग मनिरुक्तव्याकरणज्ञानान्यधिगमोयायाः । तेषां ह्येवमर्थमेव प रिपालनम् । यथैव च व्याकरणेन नित्यपदान्वाख्याने क्रियमा ऐ लीपविकारादीनामुपायत्वेनोपादानमव्युत्पन्नास तैरेव प दोत्पादनमिव मन्यन्ते । तथा च नित्यवाक्यार्थप्रतिपत्तावाषे पाख्यानमनित्यवदाभासमानमपायत्वं प्रतिपद्यते । तत्र यथा कचिह्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेष बाधादिव्यापारं निरूपयत्येतेनैवमतो ऽयमेवं प्रत्याचेति। यथा च पूर्वपदोत्तरपशवादिनैौ व्यवचारार्थं कषितावेवमृष्यार्षेयवि