पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
रुक्मिणीहरण ईहामृग।


अभङ्गमेवाङ्गमिमौ वहुन्तौ
 स्ववर्गवीरेषु समर्प्य गच्छ ॥ २३ ॥

 वलभद्रः-कथं मुक्त्तौ दुर्वृत्तौ मुरारिणा ? ।

 अक्रूरः-राम ! समरविजपादेप समधिको विजयः ।

 सात्यकिः-आकर्णयत पुनः किमपि श्रूपते।

(संर्वे आर्क्णनाभिनय कुर्वन्ति )

( नेपथ्ये )

रुफम्पसौ रुक्मिणीभ्राता चेदीन्द्र त्वं च मामकः ।
अपि दुर्णयदुःशीलौ लालनीयौ युवां मम ॥ २४ ॥

 सुबुद्धिः ---( श्रुस्वा सहर्पम् ) वत्से रुक्मिणि ! द्विगुणमिदानीं दिप्टवा वद्धेसे, यत्त्चया ह्यदयदयितो दैत्यारिरासादितः । यच करुणारसपूराप्लावनिर्वाणरोपानलेन न तेन ल्वद्वाता दग्धः ।

( रुक्मिणी सहर्पमात्ते )

 बलभद्रः-( पुरोऽपलोक्य सहर्षम् ) कथमयं वैरिविसर्जनाय वैनतेयं समादिश्य पदातिरेव दामोदरोऽभ्युपैति ! ।

प्रमुदितसुरघृन्दोन्मुक्तमन्दारमाला-
 मिलितमधुपबन्दिक्ष्रेणिभिः स्तूयमानः ।
अघिगतजयलक्ष्मीरप्रवृत्तोऽरिनाशे
 जयति जयति शौरिः शैर्यक्रुण्यसूर्त्तिः ॥ २५ ॥

( तत प्रविशति यथानिर्द्दिष्टो वासुदेव )

 वासुदेवः-( साफूतस्मितम् ) आर्यराम ! असह्यसमरोपमर्द्दौ तौ वीरौ सन्धाय मया प्रहितौ ।

 वलभद्रः-- ( साकृतं वेिहस्य ) एवमेय वलीयसा सह युज्यते । तदिदानीं निर्व्यूढानि समीहितानि । समारोहतु भवान्द्वारकोपगमनाप स्यन्दनम् ।

(कृष्ण उपसृत्य रयावरोहण नाटयति)

 दारुकः-- (सप्रणामम्) विजयतां विजपतां देवः ।

 सुबुद्धिः---- अयि कृष्णवीर ! न तावदाशीभिः पयप्यते पायत्त्वया निव्र्यूढम्। तत्त्वयि प्रणाम एवु श्रेयान् ।

 कृष्णः--( सप्रश्रयम्) भगवति ! त्वदनुग्रहोऽर्य विजृम्भते ।