"ऋग्वेदः सूक्तं ५.४५" इत्यस्य संस्करणे भेदः

नेविगेशन पर जाएँ खोज पर जाएँ
सम्पादनसारांशरहितः
No edit summary
No edit summary
पङ्क्तिः ६:
अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥
वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।
धन्वर्णसो नद्यः खादोर्णाखादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥२॥
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥३॥

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/7223" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः