"ऋग्वेदः सूक्तं ४.१५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्निर होता नो अध्वरे वाजी सन परि णीयते |
अग्निर होता नो अध्वरे वाजी सन परि णीयते |
देवो देवेषु यज्ञियः ||
देवो देवेषु यज्ञियः
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव |
परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव |
आ देवेषु परयो दधत ||
आ देवेषु परयो दधत
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत |
परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत |
दधद रत्नानि दाशुषे ||
दधद रत्नानि दाशुषे
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते |
अयं यः सर्ञ्जये पुरो दैववाते समिध्यते |
दयुमां अमित्रदम्भनः ||
दयुमां अमित्रदम्भनः
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः |
अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः |
तिग्मजम्भस्य मीळ्हुषः ||
तिग्मजम्भस्य मीळ्हुषः


तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम |
तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम |
मर्म्र्ज्यन्ते दिवे-दिवे ||
मर्म्र्ज्यन्ते दिवे-दिवे
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः |
बोधद यन मा हरिभ्यां कुमारः साहदेव्यः |
अछा न हूत उद अरम ||
अछा न हूत उद अरम
उत तया यजता हरी कुमारात साहदेव्यात |
उत तया यजता हरी कुमारात साहदेव्यात |
परयता सद्य आ ददे ||
परयता सद्य आ ददे
एष वां देवाव अश्विना कुमारः साहदेव्यः |
एष वां देवाव अश्विना कुमारः साहदेव्यः |
दीर्घायुर अस्तु सोमकः ||
दीर्घायुर अस्तु सोमकः
तं युवं देवाव अश्विना कुमारं साहदेव्यम |
तं युवं देवाव अश्विना कुमारं साहदेव्यम |
दीर्घायुषं कर्णोतन ||
दीर्घायुषं कर्णोतन

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्निर होता नो अध्वरे वाजी सन परि णीयते | देवो देवेषु यज्ञियः ॥ परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव | आ देवेषु परयो दधत ॥ परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत | दधद रत्नानि दाशुषे ॥ अयं यः सर्ञ्जये पुरो दैववाते समिध्यते | दयुमां अमित्रदम्भनः ॥ अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः | तिग्मजम्भस्य मीळ्हुषः ॥

तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम | मर्म्र्ज्यन्ते दिवे-दिवे ॥ बोधद यन मा हरिभ्यां कुमारः साहदेव्यः | अछा न हूत उद अरम ॥ उत तया यजता हरी कुमारात साहदेव्यात | परयता सद्य आ ददे ॥ एष वां देवाव अश्विना कुमारः साहदेव्यः | दीर्घायुर अस्तु सोमकः ॥ तं युवं देवाव अश्विना कुमारं साहदेव्यम | दीर्घायुषं कर्णोतन ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१५&oldid=6542" इत्यस्माद् प्रतिप्राप्तम्