"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
अग्ने मर्ळ महां असि य ईम आ देवयुं जनम |
इयेथ बर्हिर आसदम ||
इयेथ बर्हिर आसदम
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः |
दूतो विश्वेषाम भुवत ||
दूतो विश्वेषाम भुवत
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु |
उत पोता नि षीदति ||
उत पोता नि षीदति
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत गना अग्निर अध्वर उतो गर्हपतिर दमे |
उत बरह्मा नि षीदति ||
उत बरह्मा नि षीदति


वेषि हय अध्वरीयताम उपवक्ता जनानाम |
वेषि हय अध्वरीयताम उपवक्ता जनानाम |
हव्या च मानुषाणाम ||
हव्या च मानुषाणाम
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम |
हव्यम मर्तस्य वोळ्हवे ||
हव्यम मर्तस्य वोळ्हवे
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः |
अस्माकं शर्णुधी हवम ||
अस्माकं शर्णुधी हवम
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः |
येन रक्षसि दाशुषः ||
येन रक्षसि दाशुषः

१९:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्ने मर्ळ महां असि य ईम आ देवयुं जनम | इयेथ बर्हिर आसदम ॥ स मानुषीषु दूळभो विक्षु परावीर अमर्त्यः | दूतो विश्वेषाम भुवत ॥ स सद्म परि णीयते होता मन्द्रो दिविष्टिषु | उत पोता नि षीदति ॥ उत गना अग्निर अध्वर उतो गर्हपतिर दमे | उत बरह्मा नि षीदति ॥

वेषि हय अध्वरीयताम उपवक्ता जनानाम | हव्या च मानुषाणाम ॥ वेषीद व अस्य दूत्यं यस्य जुजोषो अध्वरम | हव्यम मर्तस्य वोळ्हवे ॥ अस्माकं जोष्य अध्वरम अस्माकं यज्ञम अङगिरः | अस्माकं शर्णुधी हवम ॥ परि ते दूळभो रथो ऽसमां अश्नोतु विश्वतः | येन रक्षसि दाशुषः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.९&oldid=6500" इत्यस्माद् प्रतिप्राप्तम्