"ऋग्वेदः सूक्तं ३.७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति |
जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति |
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ||
दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ||

उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम |
उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम |
उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष ||
उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष ||
पङ्क्तिः १९: पङ्क्तिः २०:
उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य ||
उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य ||
इळामग्ने ... ||
इळामग्ने ... ||


*[[ऋग्वेद:]]

१९:५२, १० अक्टोबर् २००४ इत्यस्य संस्करणं

पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः | परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे || दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः | रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः || आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम | पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः || महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति | वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश || जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति | दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ||

उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम | उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष || अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः | पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः || दैव्या होतारा परथमा ... || वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः | देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि || पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः | उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य || इळामग्ने ... ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.७&oldid=5965" इत्यस्माद् प्रतिप्राप्तम्