"अग्निपुराणम्/अध्यायः २६८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
===नीराजनाविधिः===
===छत्रादिमन्त्रादयः===
<poem>
<poem>
पुष्कर उवाच
पुष्कर उवाच
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
छत्रादिमन्त्रान् वक्ष्यामि यैस्तत् पूज्य जयादिकम् ।
मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ।। २६८.१ ।।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.१ ।।


अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
सूर्य्यस्य च प्रबावेन वर्द्धस्व त्वं महामते ।
शयनोत्थापने पञअचदिनं कुर्य्यात्समुत्सवम् ।। २६८.२ ।।
पाण्डराभप्रतीकाश हिमकुन्देन्दुसुप्रभ ।। २६९.२ ।।


प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
यथाम्बुदश्छादयते शिवायैनां वसुन्धरां ।
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.३ ।।
तथाच्छादय राजानं विजयारोग्यवृद्धये ।। २६९.३ ।।


तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः ।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ।। २६८.४ ।।
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ।। २६९.४ ।।


एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरङ्गम ।
यजेद्वस्त्रादिसंवीतं घटस्थं सुपरं शचीं ।। २६८.५ ।।
तेजसा चैव सूर्य्यस्य मुनीनां तपसा तथा ।। २६९.५ ।।


वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
रुद्रस्य ब्रह्मचर्य्येण पवनस्य बलेन च ।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ।। २६८.६ ।।
स्मर त्वं राजपुत्रोऽसि कौस्तुभन्तु मणिं स्मर ।। २६९.६ ।।


त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः ।
यां गतिं ब्रहाहा गच्छेत् पितृहा मातृहा मातृहा तथा ।
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.७ ।।
भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ।। २६९.७ ।।


तेकजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृतं ।
ब्रजेस्त्वन्तां गतिं क्षिप्रं मा तत् पापं भवेत्तव ।
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.८ ।।
विकृतिं मापगच्छेस्त्वं युद्धेऽध्वनि तुरङ्गम ।। २६९.८ ।।


आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
रिपून् विनिघ्नन् समरे सह भर्त्रा सुखी भव ।
मरुद्गणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ।। २६८.९ ।।
शक्रकेतो महावीर्य्यः सुवर्णस्त्वामुपाश्रितः ।। २६९.९ ।।


समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ।
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ।। २६८.१० ।।
काश्यपेयोऽमृताहर्त्ता नागादिर्विष्णुवाहनः ।। २६९.१० ।।


तव चापि जयान्नित्यं मम सम्पद्यतां शुभं ।
अप्रमेयो दुराधर्षो रणे देवारिसूदनः ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। २६८.११ ।।
महाबलो महावेगे महाकायोऽमृताशनः ।। २६९.११ ।।


भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
गरुत्माम्मारुतगतिस्त्वयि सन्निहितः स्थितः ।
शिवं भवतु निव्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.१२ ।।
विष्णुना देवदेवेन शक्रार्थं स्थापितो ह्यसि ।। २६९.१२ ।।


मन्त्रेणेन्द्रं समभ्यर्च्च्य जित्नभूः स्वर्गमाप्नुयात् ।
जयाय भव मे नित्यं वृद्धयेऽथ बलस्य च ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.१३ ।।
साश्ववर्मायुधान्योधान् रक्षास्माकं रिपून् दह ।। २६९.१३ ।।


शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् ।
जयाय भव मे नित्यं वृद्धयेऽथ वामनः ।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ।। २६८.१४ ।।
सुप्रतीकोऽञ्चनो नील एतेऽष्टौ देवयोनयः ।। २६९.१४ ।।


जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् ।
तेषां पुत्राश्च पौत्राश्च बलान्यष्टौ समाश्रिताः ।
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ।। २६८.१५ ।।
भद्रो भन्दो मृगश्चैव गजः संकीर्ण एव च ।। २६९.१५ ।।


त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
वने वने प्रसूतास्ते स्मरयोनिं महागजाः ।
नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ।। २६८.१६ ।।
पान्तु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ।। २६९.१६ ।।


तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा ।
भर्त्तारं रक्ष नागेन्द्र समयः परिपाल्यतां ।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। २६८.१७ ।।
ऐरावताधिरूढ़स्तु वज्रहस्तः शतक्रतुः ।। २६९.१७ ।।


ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः ।
पृष्ठतोऽनुगतस्त्वेष रक्षतु त्वां स देवराट् ।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ।। २६८.१८ ।।
अवाप्नुहि जयं युद्धे सुस्थश्चैव सदा व्रज ।। २६९.१८ ।।


विनायकः कुमारश्च वरुणो धनदो यमः ।
अवाप्नुहि बलञ्चैव ऐरावतसमं युधि ।
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ।। २६८.१९ ।।
श्रीस्ते सोमाद्‌बलं विष्णोस्तेजः सूर्य्याज्जवोऽनिलात् ।। २६९.१९ ।।


कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।
स्थैर्य्यं गिरेर्जयं रुद्राद् यशो देवात् पुरन्दरात् ।
सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ।। २६८.२० ।।
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः ।। २६९.२० ।।


पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
अश्विनौ सह गन्धरेवैः पान्तु त्वां सर्वतो दिशः ।
कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ।। २६८.२१ ।।
मनवो वसवो रुद्रा वायुः सोमो महर्षयः ।। २६९.२१ ।।


अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
नागकिन्नरगन्धर्वयक्षभूतगणा ग्रहाः ।
निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ।। २६८.२२ ।।
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ।। २६९.२२ ।।


विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।
शक्रः सेनापतिः स्कन्दो वरुणश्चाश्रितस्त्वयि ।
वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ।। २६८.२३ ।।
प्रदहन्तु रिपून् सर्वान् राजा विजयमृच्छतु ।। २६९.२३ ।।


विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
यानि प्रयुक्तान्यरिभिर्भूषणानि समन्ततः ।
अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ।। २६८.२४ ।।
पतन्तु तव शत्रणां हतानि तव तेजसा ।। २६९.२४ ।।


पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ।
कालनेमिबधे यद्वत् युद्धे त्रिपुरघातने ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ।। २६८.२५ ।।
हिरण्यकशिपोर्युद्धे बधे सर्वासुरेषु च ।। २६९.२५ ।।


ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् ।
शोभितासि तथैवाद्य शोभस्व समयं स्मर ।
अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ।। २६८.२६ ।।
नीलस्वेतामिमान्दृष्ट्वा नश्यन्त्वाशु नृपारयः ।। २६९.२६ ।।


कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्ज्जिताः ।
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।। २६८.२७ ।।
पूतना रेवती लेखा कालरात्रीति पठ्यते ।। २६९.२७ ।।


निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
दहन्त्वाशु रिपून् सर्वान् पताके त्वामुपाश्रिताः ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ।। २६८.२८ ।।
सर्वमेधे महायज्ञे देवदेवेन शूलिना ।। २६९.२८ ।।


उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
शर्वेण जगतश्चैव सारेण त्वं विनिर्म्मितः ।
राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ।। २६८.२९ ।।
नन्दकस्यापरां मूर्त्तिं स्मर शत्रुनिवर्हण ।। २६९.२९ ।।


चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
नीलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।। २६८.३० ।।
असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।। २६९.३० ।।


शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ।
औगर्भो विजयश्चैव धर्म्मपालस्तथैव च ।
इत्यष्टौ तव नामानि पुरोक्तानि स्वयम्भुवा ।। २६९.३१ ।।

नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।
हिरण्यञ्च शरीरन्ते दैवतन्ते जनार्दनः ।। २६९.३२ ।।

राजानं रक्ष निस्त्रिंशं सबलं सपुरन्तथा ।
पिता पितामहो देवः स त्वं पालय सर्वदा ।। २६९.३३ ।।

शर्मप्रदस्त्वं समरे वर्मन् सैन्ये यशोऽद्य मे ।
रक्ष मां रक्षणीयोऽहन्तवानघ नमोऽस्तुते ।। २६९.३४ ।

दुन्दुभे त्वं सप्त्नानां घोषाद्‌धृदयकम्पनः ।
भव भूमिपसैन्यानां यथा विजयवर्द्धनः ।। २६९.३५ ।।

यथा जीमूतघोषेण हृष्यन्ति वरवारणाः ।
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावह ।। २६९.३६ ।।

यथा जीमूतशब्देन स्त्रीणं त्रासोऽभिजायते ।
तथा तु तव शब्देन त्रस्यन्त्वस्मद्‌द्विषो रणे ।। २६९.३७ ।।

मन्त्रैः सदार्च्चनीयास्ते योजनीया जयादिषु ।
घृतकम्बलविष्णादेस्त्वभिषेकञ्च वत्सरे ।। २६९.३८ ।।

राज्ञोऽभिषेकः कर्त्तव्यो दैवज्ञेन पुरोधसा ।

इत्यादिम्हापुराणए आग्नेये छत्रादिमन्त्रादयो नाम ऊनषष्ट्यधिकद्विशततमोऽध्यायः । ।


इत्यादिमहापुराणे आग्नेये नीराजनाविधिर्नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ।।
</poem>
</poem>

०८:५५, १७ डिसेम्बर् २०११ इत्यस्य संस्करणं

नीराजनाविधिः

पुष्कर उवाच
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ।। २६८.१ ।।

अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
शयनोत्थापने पञअचदिनं कुर्य्यात्समुत्सवम् ।। २६८.२ ।।

प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.३ ।।

तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ।। २६८.४ ।।

एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
यजेद्वस्त्रादिसंवीतं घटस्थं सुपरं शचीं ।। २६८.५ ।।

वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ।। २६८.६ ।।

त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः ।
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.७ ।।

तेकजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृतं ।
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.८ ।।

आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
मरुद्गणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ।। २६८.९ ।।

समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ।। २६८.१० ।।

तव चापि जयान्नित्यं मम सम्पद्यतां शुभं ।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। २६८.११ ।।

भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
शिवं भवतु निव्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.१२ ।।

मन्त्रेणेन्द्रं समभ्यर्च्च्य जित्नभूः स्वर्गमाप्नुयात् ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.१३ ।।

शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् ।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ।। २६८.१४ ।।

जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् ।
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ।। २६८.१५ ।।

त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ।। २६८.१६ ।।

तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा ।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। २६८.१७ ।।

ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः ।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ।। २६८.१८ ।।

विनायकः कुमारश्च वरुणो धनदो यमः ।
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ।। २६८.१९ ।।

कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।
सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ।। २६८.२० ।।

पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ।। २६८.२१ ।।

अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ।। २६८.२२ ।।

विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।
वारुणे वरुणं प्रार्च्य रात्रौ भूतबलिं ददेत् ।। २६८.२३ ।।

विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ।। २६८.२४ ।।

पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ।। २६८.२५ ।।

ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् ।
अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ।। २६८.२६ ।।

कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।। २६८.२७ ।।

निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ।। २६८.२८ ।।

उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ।। २६८.२९ ।।

चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।। २६८.३० ।।

शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ।

इत्यादिमहापुराणे आग्नेये नीराजनाविधिर्नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ।।