भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/विषयानुक्रमणिका

विकिस्रोतः तः

विषयानुक्रमणिका

( अथ तृतीयभागः । । ३ । ।)

१ २३८ आरामादिप्रतिष्ठासु विशेषविधिवर्णनम् श्लो. ७४
२ २३८ गोप्रचारोत्सर्गप्रतिष्ठाविधिवर्णनम् श्लो. ७४
३ २४० क्षुद्रारामप्रतिष्ठाविधिवर्णनम् श्लो, १०
४ २४० अश्वत्थप्रतिष्ठापुष्करिणीप्रतिष्ठाजलाशयप्रतिष्ठाविधिवर्णनम् श्लो. ३६
५ २४१ नलिनीवापीह्रदप्रतिष्ठाविधिवर्णनम् श्लो. ३३
६ २४२ क्षुद्रारामवृक्षप्रतिष्ठाविधिवर्णनम् श्लो. ७
७ २४२ एकादिवृषप्रतिष्ठाविधिवर्णनम् श्लो, ५
८ २४२ पुनरश्वत्थप्रतिष्ठाविशेषविधिवर्णनम् श्लो. १३
९ २४२ वटवृक्षप्रतिष्ठाविधिवर्णनम् श्लो. ४
१० २४२ बिल्ववृक्षप्रतिष्ठाविधिवर्णनम् श्लो. २०
११ २४२ पूगाम्रादिफलयुक्तवास्तुप्रतिष्ठाविधिवर्णनम् श्लो. ४
१२ २४३ शैलदारुतृणमयमण्डपप्रतिष्ठाविधिवर्णनम् श्लो. १५
१३ २४३ महायूपप्रतिष्ठाविधिवर्णनम् श्लो. १७
१४ २४३ पुष्पारामप्रतिष्ठाविधिवर्णनम् श्लो. ६
१५ २४३ तुलस्यादिवृक्षप्रतिष्ठाविधिवर्णनम् श्लो. १८
१६ २४४ वृक्षादीनामुत्तममध्यमकनिष्ठप्रकारेण प्रतिष्ठाविधिवर्णनम् श्लो. २३
१७ २४४ प्रकारान्तरेण गोप्रचारप्रतिष्ठाविधिवर्णनम् श्लो. १८
१८ २४५ एकाहसाध्यप्रतिष्ठाविधिवर्णनम् श्लो. १०
१९ २४५ काल्यादिदेवताप्रतिष्ठाविधिवर्णनम् श्लो. २९
२० २४५ दुर्निमित्तजनितारिष्टशान्तिप्रकारवर्णनम् श्लो. १७९

( इति तृतीयभागः ।। ३ ।।)

इति मध्यमपर्वस्यविषयानुक्रमणिका ।। ३ ।।