भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६४

विकिस्रोतः तः

फलसप्तमीवर्णनम्

दिण्डिरुवाच
उपवासैः सुरश्रेष्ठ कथं तुष्यति भास्करः ।
परिहारांस्तथाचक्ष्व ये त्याज्याश्चोपवासिभिः । । १
यद्यत्कार्यं यथा चैव भास्कराराधने नरै ।
तत्सर्वं विस्तराद्ब्रह्मन्यथावद्वक्तुमर्हसि । । २
ब्रह्मोवाच
स्मृतः सम्पूजितो धूपपुष्पान्नैर्भानुरादरात् ।
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् । । ३
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः । । ४
एकरात्रं द्विरात्रं वा त्रिरात्रं नक्तमेव च ।
उपवासी रविं यस्तु भक्त्या ध्यायति मानवः । । ५
तन्नामजापी तत्कर्मरतस्तद्गतमानसः ।
निष्कामः पुरुषो दिण्डे स ब्रह्म परमाप्नुयात् । । ६
यं च काममभिध्याय मास्करार्पितमानसः ।
उपोषति तमाप्नोति प्रसन्ने खगमेऽखिलम् । । ७
दिण्डिरुवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिश्च कञ्जज ।
संसारगर्ते पङ्कस्थे सुगतिः प्राप्यते कथम् । । ८
ब्रह्मोवाच
अनाराध्य जगन्नाथं गोपतिं ध्वान्तनाशनम् ।
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् । । ९
विषयग्राहि वै यस्य न चित्तं भास्करार्पितम् ।
स कथं पापपङ्काक्तो नरो यास्यति सद्गतिम् । । 1.64.१०
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि ।
तदाराधय सर्वेशं भास्करं ज्योतिषां पतिम् । । ११
पुष्पैः सुगन्धैर्हद्यैश्च धूपैः सागरुचन्दनैः ।
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः । । १२
यदि संसारनिर्वेदादभिवाच्छसि सद्गतिम् ।
तदाराधय मार्तण्डं भक्तिप्रवणचेतसा । । १३
पुष्पाणि यदि ते न स्नुः शस्तपादपपल्लवैः ।
दूर्वाङ्करैरपि दिण्डे तदभावेऽर्चयार्यमम् । । १४
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमात्मनः ।
पूजितस्तुष्टिमतुलां भक्त्या यात्येकचेतसा । । १५
यः सदायतने भानोः कुरुते मार्जनक्रियाम् ।
स यात्युत्तमके स्थाने सर्वपापं व्यपोहति । । १६
यावत्यः पांसुकणिका मार्ज्यन्ते भास्करालये ।
दिनानि दिवि तावन्ति तिष्ठत्यर्कसमो नरः । । १७
अहन्यहनि यत्पापं कुरुते गणनायक ।
गोचर्ममात्रं सम्मार्ज्य हन्ति तद्भास्करालये । । १८
यश्चानुलेपनं कुर्याद्भानोरायतने नरः ।
सोऽपि लोकं समासाद्य हंसेन सह मोदते । । १९
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा ।
उपलेपनकृद्याति मत्पुरं यानमास्थितः । । 1.64.२०
उदकाभ्युक्षणं भानोर्यः करोति सदा गृहे ।
सोऽपि गच्छति यत्रास्ते भगवान्यादसां पतिः । । २१
पुष्पप्रकरमत्यर्थं सुगन्धं भास्करालये ।
अनुलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् । । २२
विमानमतिशोभाढ्यं सर्वर्तुसुखभूषितम् ।
समाप्नोति नरो दत्त्वा दीपकं भास्करालये । । २३
यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः ।
ध्वजं च भास्करे दद्यात्सममत्र फलं लभेत् । । २४
विधूतो हन्ति वातेन दातुरज्ञानतः कृतम् ।
पापं कर्तुर्गृहे भानोर्दिवा रात्रौ नराधिप । । २५
गीतवाद्यादिभिर्भानुं य उपास्ते तमोपहम् ।
गन्धर्वैर्नृत्यगीतैः स विमानस्थो निषेव्यते । । २६
जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् ।
प्राप्नोति गणाशार्दूल कृत्वा पुस्तकवाचनम् । । २७
एवं खगेश्वरो भक्त्या येन भानुरुपासितः ।
स प्राप्नोति गतिं श्लाध्यां यां यामिच्छति चेतसा । । २८
देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथा परैः ।
विद्याधरत्वमपरैः संराध्येह दिवाकरम् । । २९
शक्रः १ क्रतुशतेनेशमाराध्य ज्योतिषां पतिम् ।
देवेन्द्रत्वं गतस्तस्मान्नान्यः२ पूज्यतमः क्वचित् । । 1.64.३०
ब्रह्मचारिगृहस्थानां वनस्थानां गणाधिप ।
नान्यः पूज्यस्तथा स्त्रीणामृते देवं दिवाकरम् । । ३१
मध्ये परिव्राजकानां सहस्रांशुं महात्मनाम् ।
मोक्षद्वारं विशन्तीह तं रविं विजितात्मनाम् । । ३२
एवं सर्वाश्रमाणां हि सहस्रांशुः परायणम् ।
सर्वेषां चैव वर्णानां ग्रहेशो वै गतिः परा । । ३३
शृणुष्व गदतः काम्यानुपवासांस्तथापरान् ।
शृणु दिण्डे महापुण्यफलकां सप्तमीं पराम् । । ३४
आदित्याराधनायैनां सर्वपापहरां शिवाम् ।
यामुपोष्य नरो भक्त्या मुच्यते सर्वपातकैः । । ३५
तथा लोकमवाप्नोति सूर्यस्यामिततेजसः ।
अथ भाद्रपदे मासि शुक्लपक्षे समागते । । ३६
सोपोष्या प्रथमं तात विधानं शृणु तत्र वै ।
अयाचितं चतुर्थ्यां तु पञ्चम्यामेकभोजनम् । । ३७
उपवासपरः षष्ठ्यां जितक्रोधो जितेन्द्रियः ।
अर्चयित्वा दिनकरं गन्धधूपनिवेदनैः । । ३८
पुरतः स्थण्डिले रात्रौ स्वप्याद्देवस्य पुत्रक ।
प्रध्यायन्मनसा देवं सर्वभूतार्तिनाशनम् । । ३९
सर्वदोषप्रशमनं सर्वपातकनाशनम् ।
विबुद्धस्त्वथ सप्तम्यां कुर्याद्ब्राह्मणभोजनम् । । 1.64.४०
पूजयित्वा दिनकरं पुष्पधूपविलेपनैः ।
नैवेद्यं तात देवस्य फलानि कथयन्ति४ हि । ।४ १
खर्जूरनालिकेराणि तथा आम्रफलानि तु ।
मातुलिङ्गफलान्येव कथितानि मनीषिभिः । । ४२
एतैश्च भोजयेद्विप्रानात्मना च प्रभक्षयेत् ।
तथैषां चाप्यभावेन शृणु चान्यानि सुव्रत । ।४ ३
शालिगोधूमपिष्टानि कारयेद्गणनायक ।
गुडगर्भकृतानीह घृतपाकेन पावयेत् । ।४४
चातुर्यावकमिश्राणि आदित्याय निवेदयेत् ।
अग्निकार्यमथो कृत्वा ब्राह्मणान्भोजयेत्ततः । ।४५
इत्थं द्वादश वै मासान्कार्यं व्रतमनुत्तमम् ।
मासि मासि फलाहारः फलदायी फलार्चनः । ।४६
वर्षान्ते त्वथ कुर्वीत शक्त्या ब्राह्मणभोजनम् ।
स्नानप्राशनयोश्चापि विधानं शृणु सुव्रत । । ४७
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
तिलसर्षपयोः कल्कं श्वेता मृच्चापि सुव्रत । ।४८
दूर्वाकल्कं घृतं चापि गोशृंगक्षालितं जलम् ।
जातिगुल्मविनिर्यासः प्रशस्तः स्नानकर्मणि । । ४९
प्राशने चाप्यथैतानि सर्वपापहराणि वै ।
आदौ कृत्वा भाद्रपदं यथा संख्यं विदुर्बुधाः । । 1.64.५०
इत्थं वर्षान्तमासाद्य भोजयित्वा द्विजोत्तमान् ।
दिव्यान्भोगान्महादेव ततस्तेभ्यो निवेदयेत् । । ५१
फलानि तात१ हैमानि यथा शक्त्या गणाधिप ।
सवत्सामथ वा धेनुं भूमिं सस्यान्वितामथ । । ५२
प्रासादमथ वा भौमं सर्वधान्यसमन्वितम् ।
दद्यात्छुक्लानि२ वस्त्राणि ताम्रपात्रं ३सविद्रुमम् । । ५३
शक्तियुक्तस्य चैतानि दरिद्रस्य तु मे शृणु ।
फलानि पिष्टकान्येषां तिलचूर्णान्वितानि तु । । ५४
भोजयित्वा द्विजान्दद्याद्राजतानि४ फलानि तु ।
धातुरक्तं वस्त्रयुगममाचार्याय निवेदयेत् । । ५५
सहिरण्यं महादेव पञ्चरत्नसमन्वितम् ।
इत्थं समाप्यते तात पारणं वार्षिकान्तिकम् । । ५६
इत्येषा वै पुण्यतमा सप्तमी दुरितापहा ।
यामुपोष्य नराः सर्वे यान्ति सूर्यसलोकताम् । । ५७
१पूज्यमानः सदा देवैर्गन्धर्वाप्सरसां गणैः ।
अनया मानवो नित्यं पूजयेद्भास्करं सदा । । ५८
दारिद्यदुःखदुरितैर्मुक्तो याति दिवाकरम् ।
ब्राह्मणो मोक्षमायाति क्षत्रियश्चेन्द्रतां व्रजेत् । । ५९
वैश्यो धनदसालोक्यं शूद्रो: विप्रत्वमाप्नुयात् ।
अपुत्रो लभते पुत्रं दुर्भगा सुभगा भवेत् । । 1.64.६०
यामुपोष्य च नारीमां सप्तमीं लोकपूजिताम् ।
विधवा वा सती भक्त्या अनया पूजयेद्रविम् । । ६१
नान्यजन्मनि वैधव्यं नारी प्राप्नोति मानद ।
चिन्तामणिसमा ह्येषा विज्ञेया फलसप्तमी । । ६२
पठतां शृण्वतां दिण्डे सर्वकामप्रदा स्मृता । । ६३

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे सप्तमीकल्पे फलसप्तमीवर्णनं नाम चतुःषष्टितमोऽध्याय । ६४ ।