पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । पद्मपत्रविशालाक्षीं सततं पङ्कजप्रियाम् । अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ।। ६७ ।। अहो कामस्य वामत्वं यो गतामपि दुर्लभाम्। मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥६८॥ शक्यो धारयितुं कामो भवेदद्यागतो मया । यदि भूयो वसन्तो मां न हन्यात्पुष्पितदुमः ॥६९॥ यानि मे रमणीयानि तया सह भवन्ति मे । तान्येवारमणीयानि जायन्ते मे तया विना ।। ७० ।। पद्मकोशपलाशानि दृष्टा दृष्टिर्हि मन्यते ॥ सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ ७१ ।। पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ॥ निःश्वास इव सीताया वाति वायुर्मनोहरः ॥ ७२ ॥ ॥६६॥ एवं पम्पादर्शनजकामोद्रेकमरत्यवस्थया दर्श-|पूर्वमेवपरिहृत्यवर्तितव्यं तत्राह। वृक्षान्तरविनिःसृतः। यति-पद्येति। “स एकाकी न रमेत” इतिवद्विरजा- | दूरे दृष्टापरिहर्तु शक्यते । वृक्षषण्डे पूर्वमात्मानंसङ्गो तीरवासो मे न रोचत इति लक्ष्मणायाभिव्यनक्ति | प्यस्थित्वाझटितिविनिर्गतः । यद्वा यथाराजकुमार ॥६७॥ वामत्वं वक्रत्वं । गतां दूरगतां । स्मारयिष्यति | सौकुमार्येण छायामार्गेणागच्छ ति तथायमपीत्यर्थे स्मारयति । कल्याणतरवादिनीं शुभतरवचनशीलां । । यद्वा मन्मथतापेन विश्रमाय तरुच्छायमपिनाश्रयितुं मृगमाहरेति चरमश्रुतमेव वाक्यमस्य हृदये वर्तते | क्षमते । यदि तेऽहं बाधकः तर्हि दूराद्पसरेत्यत्राह । ॥६८॥ अद्यागतः इदानीं वर्तमानः । पुष्पिता: दुमाः | निःश्वास इवसीतायाः पूर्वपरिचितवद्वभासमानतया येन स पुष्पितदुमः । सर्वथा कामो दुःसह इत्युच्यते | परिहर्तुमपि नशक्रोमि । यद्वा सीतानिःश्वासतुल्यत ॥ ६९ । भोग्यस्य वसन्तस्य कुतो बाधकत्वं तत्राह | या सात्र किं वृक्षमूले निलीना समागच्छतीति चाप यानीति । ७० । नेत्रकोशाभ्यां नेत्रदलाभ्यां । | लातिशयेनान्यत्र न चलितुं शक्रोमि । “सुरभिणि सीतानेत्रे स्मारयित्वा सन्तापयन्तीत्यर्थः ।। । |श्वसितेद्धतस्तृषं ? इति निःश्वासस्य सौरभ्यं कविभि ७१ सर्वप्राणिनां प्राणहेतुर्वायुरेवास्मत्सर्वस्वापहारं कुरुत | रुक्तं । यद्वा नकेवलमनिलः सपरिकर एवबाधते । किंतु इत्याह-पद्मकेसरेति । पद्मकेसरसंसृष्ट: । धूलीक- | स्मारकतयापिवाति नकदाचिदायाति । सर्वदायाति । रणं वायुकायै सर्वप्राणहेतुरेव सर्वधूलीकर- | सकलमपि काननंसविलासंचरति । यद्वा वाति । तथाच णप्रवृत्तः। सर्वसंहारप्रवृत्त इत्यर्थः। यद्वा पद्माविरहात् |“वा गतिगन्धनयोः' स्वार्जितगन्धेन सर्वान्परवशी पद्मकेसराणि प्रतिकूलानिसन्ति वायो:साहाय्यंकुर्व- | करोति । एतादृशबाधकोपि न यःकश्चिदित्याह । वायुः न्ति । पादारुन्तुदमेवपङ्कजरजइति खजनसहजबाधकं | सर्वोजीवनहेतुः । यद्वा “भीषास्माद्वातः पवते’ इति थंनास्मद्वाधकं । राजसप्रकृतित्वादस्मानपिबाधितुमुः |मत्तो भीतो मां भत्र्सयति। बाधनप्रकारमाह । मनोहर पक्रमते । केसरशब्देन तत्स्थरजसोऽत्रविवक्षितत्वात् । | आन्तरमपि पदार्थमपहरति । पद्मकेसरसंस्पृष्ट इत्यनेन किञ्जल्कानामानयनायोगात् । एतन्मूलंकण्टकि- | शैत्यमुक्तं । वृक्षान्तरविनिःसृतइत्यनेन मांद्यां । निः संसर्गः । पद्मकेसरसंसृष्टः । नायं वातः किंतु केस-|श्वासइवसीताया इति सौरभ्यं । यद्वा पद्मकेसरसंसृ री । सिंहइत्यपिध्वनि । यद्वा पद्मकेसरैः संसृष्टः |ष्टइत्यनेन चोरसमाधिरुच्यते । स्वस्वरूपापरिज्ञानाय स्वयमेवसंहारक्षमः । तदुपरि ससहायः । यद्वा रूप- | भीरुजनभीषणायच भस्मोद्भलितवदनः समायाति । वान्ह्यसहायशूरः रूपरहितोयंकथं न सहायमपेक्षेत । | वृक्षान्तरविनिःसृतः पथिकानांस्वसमीपागमनपर्यन्तं रूपवान् दृढशरीरइत्यपिध्वनिः । वायुर्वाधकश्चेत्वया | गूढतयास्थित्वा तेषुसमीपमागतेषु सपदिसमुत्तिष्ठन्नि ति० अपश्यतोमे आत्मनेइतिशेषः। यद्वा कर्तुश्शेषखविवक्षायांमेइतिषष्ठी ॥६७ ॥ ति० दुर्लभां अद्याप्राप्यां । स्मारयिष्यति स्मारयतीत्यर्थः। चित्तवैकल्यबोधनद्वाराऽन्यथाप्रयोगोविरहपरिपोषाय ॥६८॥ ति० कामः कामकृततापः ॥६९।। रामानु० पद्मको शपलाशानि पद्ममुकुलोपरिदलानि । नेत्रकोशाभ्यां नेत्रकोशशब्देननेत्रपिधानभूतपक्ष्मप्रदेशउच्यते ॥ ति० पद्मकोशस्यपलाशानि दलानि । कामोद्दीपकान्यपि तन्नेत्रकोशाभ्यांतन्नेत्रपुटाभ्यांसदृशानीतिद्रधुंदृष्टिर्मन्यतइत्यर्थः । शि० पद्मकोशपलाशानीत्युभयान्व यि । एकत्रशाब्दः अपरत्रार्थः ॥ ७१ ॥ ति० पद्मकेसरेत्यादिनाशैत्यसौरभ्ये । वृक्षान्तरेत्यादिनामान्यं ॥ ७२ ॥ [ पा० ] १ ख- घ. छ. झ. ट. प्रियपङ्कजां. क. गः प्रियदर्शनां. २ क. ग. संरमणीयानि. ३ क, ग. ग. ज. ज.--ट द्रष्टुंदृष्टिर्हि. ख. द्र वा, रा. १२१