पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४. रत्नप्रभायाम्-शीलवत्याख्यायिका ।
४७९
बृहत्कथामञ्जरी ।


असती हि विवाहे सा निर्दिष्टा गणकैर्यंदा ।
तदा निष्पुरुषे द्वीपे धरा तस्याः स्थिति व्यधात् ।। १२३ ।।

सदा व्योना गजेन्द्रेण तदन्तःपुरमेत्य सः ।
विजहार स्म्रस्मेरों निवर्तितनृपक्रियः ॥ १२४ ॥

पोरकार्योन्मुखं गन्तुं प्रस्तुतं सा प्रभु पतिम् ।
न गन्तव्यमिति प्राह हेलया हरिणेक्षणा ॥ १२५ ॥

स्थित्वा क्षणं तद्विलासरसिको नृपतिः पुनः ।
समेष्यामीति तामुक्त्वा जगामाकाशदन्तिना ॥ १२६ ॥

ततः फलहकासक्तो भग्नप्रवहणो नरः।
तरन्समुद्रलहरीः क्षिप्तस्तं देशमाययौ ॥ १२७ ॥

स राजदत्तानिलयं प्रविवेश सुविस्मयः ।
कौतुकाच्च तया पृष्टो बभाषे जातसंभ्रमः ॥ १२८ ।।

अहं पवनसेनाख्यः सुभगे माथुरो वणिक् ।
रत्नमार्जने धात्रा कृतः सर्वत्र निष्फलः ॥ १२९ ॥

ततो विच्छिन्नसर्वांशं मां वहिपतनोद्यतम् ।
[१]धनिनाम्बुधियात्रायां जीवदत्ताभिधो वणिक् ॥ १३० ॥

तत्र प्रवहणे भग्ने बिस्फूर्जत्स्फारमारुतैः ।
अहं फलहकावाप्त्या दैवात्प्राप्तौ महीमिमाम् ॥ १३१ ॥

राजदत्ता निशभ्येति भूरिपानमदाकुला ।
विश्नान्तमुपरिष्टात्तं कण्ठे सोत्कण्ठमाहीत् ।। १३२ ॥

धनं [२]कुलं परिचयं नर्माभ्यासं पथिस्थितम् ।
अनिरीक्ष्य प्रवर्तन्ते रतौ मत्ता हि योषितः ।। १३३ ॥

अत्रान्तरे समन्येत्य राजा रत्नाधिपः प्रियाम् ।
ददर्शागम्यदेशेऽपि तां केनापि समागताम् ।। १३४ ।।

तो दृष्ट्वा प्रौढकोणेऽपि मत्वा देवं सुदुर्जयम् ।
न तं जघान निःसारसंसारपरिहारधीः ॥ १३५ ॥



१."निनाया" ख् । २.कथा परिपभवं नामाभ्यासं रह्स्थि" ख ॥


निमाया' ख. २. कथापरिभवं नामाभ्यास रहे:ल्थि ख..