Pavlo

विकिस्रोतः तः

पावलोव - शास्त्रीयानुबन्धनम्

     I. P. Pavlov अनुकूलितप्रत्यावर्तनसिद्धान्तस्य प्रतिपादनं कृतवान् ।   तस्य समयः 1849 - 1936 पर्यन्तम् इति मन्यते । सः रूस मनोवैज्ञानिक : भवति । तथा प्रसिद्ध शरीर वैज्ञानिकः आसीत् । कुकुरस्य उपरि पावलोव: मनोवैज्ञानिकः अधिगमप्रक्रियायां ज्ञानार्थम् अनुबन्धितम् अथवा प्रतिबद्धानुक्रिया नामकस्य सिद्धान्तस्य प्रयोगं कृतवान् । अनुबन्धनस्य प्राचीनत्वं कारणात् प्रतिबद्ध अनुक्रिया अथवा शास्त्रीय विशेषण अपि प्रदानं कृतवान् ।

1904 मसिहाया' 'पाचन प्रक्रिया" उपरि कार्य निमित्तं नोबेल पुरस्कार प्राप्तवान् । वास्तवतः स. कुक्कुराणां पाचनक्रिया उपरि तथा तेषां लालास्राव विषयोपरि विशेष अध्ययन कृतवान् । सः दृटवान् यत् कुक्कुराणां लालास्र।वः तत् समये सृष्टि: भवति यत् समये भोजनम् आयाति अथवा पादशब्दम् आयाति । एतद घटनायां अवलोकन पश्चात् स: एतद विषये उपनीत भवति यत् अधिगमस्य यः एकः सिद्धान्त: भवितुम अर्हति । एतद् कारणात् पश्चात् सः 50 वर्ष वयसि मनोवैज्ञानिक: अभवत् । सः स्व सिद्धान्तस्य प्रसार निमित्ताय द्वयोः पुस्तकस्य रचना कृतवान् | यथा - 1.Conditioned Reflexes

         2. Lectures on   Conditioned   
         Reflexes 
         
          पुनः एतद् सिद्धान्तः सम्बन्धसिद्धान्त, सम्बन्ध -प्रत्यावर्तन, सम्बन्ध प्रतिक्रिया, अनुकूलित अनुक्रिया आदि माम्ना ज्ञातुं शक्नुमः । परन्तु पावलोवस्य सिद्धान्तस्य नाम 'शास्त्रीय अनुकूलन सिद्धान्तः  इति । पुन: 'अनुकियात्मक अनुबन्धन सिद्धान: अपि उच्यते । परन्तु मुख्यः भवति पावलोवस्य कुक्कुराणां उपरि प्रयुक्त प्रयोगस्य निष्कर्षम अधिगम क्षेत्रे मानव व्यवहारे परिवर्तनम् कारणम् ।तथा उचित विचारणा व्यक्त कारणम् ।
          
     *    उदीपक अनुकिया अनुबन्धन सिद्धान्तः ।  
     *     पावलवस्य उदीपक अनुकूलन सिद्धान्तः ।    
     *     क्लासिकी अनुबन्धन सिद्धान्तः । 
     *     प्रतिवादी अनुबच्चन सिद्धान्तः ।
     *    अनुकूलित अनुक्रिया सिद्धान्तः ।
         
      पावलोवस्य शास्त्रीय प्रयोगः

पावलव स्व प्रयोग प्रयोगशालायां कुक्कुरोपरि कृतवान् | सः तस्य लालग्रन्थिं अपरेशनम कृत्वा नली साहाय्यने विकर मध्ये लालायां संग्रक्षणं कृतवान् । परिक्षणे एक कुक्कुरं, प्रतिदिनम् एक निश्चित समये भोजनं प्रदानम् अकुर्वन् । भोजन दृष्टानन्तरं कुक्कुरस्य लालस्राबं भवति ।भोजनस्य प्रस्तुति एक स्वाभाविक उत्तेजक तथा एक उत्तेजक कारणात लालाणां पतनःएक स्वाभाविक क्रियामासीत् ।

प।वलवः द्वितीयकायै घण्टानादं कृतवान् यः एक अस्वाभाविक क्रियामासीत | पुनः एवं उत्तेजनायां कुस्कुरस्य चञ्चलता, श्रवणशक्तेः दृढ़ना इत्यादि अस्वाभाविक अनुकिया आसीत् ।पुनः पावलवः भोजनश्य प्रस्तुति तथा घण्टानाद एक समये कृतवान् अर्थात् स्वाभाविक तथा अस्वाभाविक क्रियाणाम् एकतया प्रस्तुतीकरणं यतः अनुकिया रूपे कुक्कुर, लालस्य स्राव भवति । यः द्वयं कार्यस्य उत्तेजकः एकः अनुकियामासीत् | यः क्रमः पावलोवः प्रयोगशालायां वारम्वारं कृतवान् । यतः भोजन तथा घण्टी अथवा स्वाभाविक उत्तेजक: तथा अस्वाभाविक उत्तेजक सम्बन्ध प्रत्यावर्तित अथवा अनुकूलित भवति ।

अधुना तृतीयभाणे पावलवः केवल घण्टी ध्वनिं कृतम् अर्थात् केवल अस्वाभाविक उत्तेजक प्रस्तुतं कृतवान् | भोजन प्रस्तुतं न कृतम् तथापि, कुक्कुर: लालस्रावः भवति । अतः महत्वपूर्ण तथ्यं भवनि भोजनरूपी उत्तेजकः, घण्टी रूपी उत्तेजनायां स्थानापन्न अभवत् । एतद स्थानापन्नम् अधिगमः इति । यत पावलवः अनुकूलित प्रत्यावर्तन' नामे अभिहितं कृतवान् ।

अधुना मनोवैज्ञानिकः पावलवस्य अनुकूलित प्रत्यावर्तनस्य नाम इति शास्त्रीय अनुकूलनम् इति संज्ञायाम् अभिहितम् ।

"https://sa.wikisource.org/w/index.php?title=Pavlo&oldid=338119" इत्यस्माद् प्रतिप्राप्तम्