Chézy - La Reconnaissance de Sacountala

विकिस्रोतः तः
Chézy - La Reconnaissance de Sacountala
[[लेखकः :|]]

पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९


अभिञानशकुन्तलं नाम नाटकं

श्रभिज्ञानशकुन्तलं नाम नाटकं

विदुषां मनःप्रसादहती परिसाख्यातायां राजधान्यां श्रीदोन्देडुप्रेनाम्रा मुद्रितं ईष्वब्दः १८२७ Digitized by Google दुष्मतः ॥ महाराज्ञः शकुन्तलाप्रियः । शकुन्तला ॥ कण्वाश्रमे वर्द्धिता कुमारी दुष्मन्तप्रिया । श्रानुसृत्या । प्रियम्वदा ॥ विदूषकः । राज्ञवयस्यः । गौतमी ॥ वृत्तपस्विनी शाङ्गरवः ॥ / शकुन्तलासख्यी। शारद्वतः ॥ | युवब्राह्मणौ । कण्वः । महागुरुः शकुन्तलाभक्ता । धीवरः॥ मिश्रकेशी ॥ अप्सरा मेनकासखी मातलिः ॥ इन्द्रसूतः । मारीचः ॥ श्रदितिः ॥ देवताविन्द्रपितरौ । विप्रसेनापतिण्डिरुम्र्यपरिच्छ्रुदत्तपस्विशिष्यदौवारिक ' . दरतापारचारकादयः Digitized by Google श्र") श्री दुर्गायै नम: #ः

  1. अथ श्री कालिदासविरचितमभिज्ञानशकुन्तलं नाम नाटकं

॥प्रविश्य ब्राह्मणो नान्दीमाशंसते।। या सृष्टिः स्रष्टुराग्या वरुति विधिड़तं या हविर्या च कृोत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्यविधं यामाङः सर्ववीतप्रकृतिरिति यया प्राणिनः प्राणावन्तः प्रत्यक्षाभिः प्रसन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः । [इति नान्यन्तेनिष्क्रान्तः] । ततः प्रविशति सूत्रधारः। सूत्रधारः ॥ श्रलमतिविस्तरेरणा [नेपथ्याभिमुखमवलोकय] श्राण्यें यदि नेपथ्यविधानमध्यवसितं तदिहागम्यतां । प्रविशति नठी ।। नटी ॥ (१) श्रञ्जउत्त इत्र न् िश्राप्तबेडु अब्जी को णिाम्रोश्रो प्राकृतः संस्कृते निचूपितः ॥ (१) श्रार्यपुत्र इतोस्मि श्राज्ञापयतु श्रार्यः को नियोगो ऽनुष्ठीयतां इति Digitized by Google -० शकुन्तला। प्रस्तावना •-- सूत्रधारः ॥ श्राप्य अभिपगुणभूयिष्ठा परिषत् तस्याश्च कालिदा सग्रथितवस्तुना श्रभिज्ञानशकुन्तलनाम्रा नवेन नाटकेनोपस्थातव्यमः स्माभिस्तत् प्रति पात्रमाधीयतां यत्रः । नटी ॥ (१)सु विदिपत्रोश्रदाश्रञ्जतस्स ण को बि पठिकाइस्सदि सूत्रघारः ॥ [स्मितं कृत्वा] श्रायें भूतार्थ कथयामि ते श्रापरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानं । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ नटी ॥ (२)वोदं श्रणान्तरकरणिशब्जे कबु दाणि श्राप्तबेटु श्रऽा । सूत्रधारः । श्राग्र्ये किमन्यदस्याः परिषदः श्रुतिप्रसादयेतोर्गीता दन्नन्तरकरणायमास्त । नटी ॥ (३) श्रध कदरं उण उडं समस्सइश्र गाइस्तं सूत्रधारः । नन्विममेव तावन्नातिचिरप्रवृत्तमुपभोगक्षमं ग्रीष्म सम्यमाश्रित्य गियतां । संप्रति ि सुभगसलिलावगाक्षाः पठात्तसस्तगासुराभवन्नवात्ताः । प्रच्झायसुलभनिद्रा दिवसाः परिणामरमणीया (४) खणा चुम्बिग्रारंभमरहिं उअरु सुङमारकेसरसिऋारं प्राकृ"=संस्कृ ॥ (१) सुविहितप्रयोगतया श्रार्यस्यमकोपिप्रत्या ख्यास्यति । () एवमेतत् अनन्तरकरणीयं खलु इदानीं श्राज्ञापयतु श्रार्यः। (३) अथ कातरं पुनः अतुं समाश्रित्य गास्यामि । (8) क्षपं चुम्बितानि भ्रमरः श्रवल्बोकय सुकुमारकेशरशिखानि । Dottedby Google -० शकुन्तला। प्रस्तावन्ना ०-- (१) श्रवतंसम्रति सट्त्रं सिरीसकुसुमारं पमदाम्रो । सूत्रधारः ॥ श्राग्र्ये साधुगीतं ग्रसौ हि रागापक्तचित्तवृत्तिरा लिखित इव सर्वतो रङ्गः तत् कतमं प्रयोगमाश्रित्येनं श्राराधयाम नटी ॥ (२) णं पठमं जेतव श्राप्तत्तं श्रह्मिाणासउत्तत्तं णाम श्र उठव्व एणाश्र श्रहिणीश्रडु त्ति । सूत्रधार: ॥ श्रायें सम्यगवबोधितोस्मि अस्मिन् क्षणे विस्मृतं खलु मय्येतत् । कुतः तवास्मि गीतरागेणा ऋारिणा प्रसभं कृतः ।

[इति प्रस्तावनाते निष्क्रान्ती] (१) श्रवतंसयति सत्वरं शिरीषकुसुमानि प्रमदा ॥ (२)ननु प्रथम मेवाज्ञां श्रभिज्ञानशकुन्तलं नाम श्रपूब्र्व नाटकं अभिनीयतामिति । bpirect,Google llrR: uP<!^|(h W 9?^ » frfî II [^RR gJlWTHlsw] fwn% grfMFTO§% i. fd-' " gJTFjHlRui Ml^MIHicI flRlR>H li (nn II gg t m^ufH<Hl g^iy^TrrfH ^rTÇfè’: qfro: îHfl^rFPRT^ gjRT i hPihm] ^MHgqHrT gra^; êffr; i grr: u rft^:i I^Tf'gFi^: êgfr: I BÎT^ f% ÇR^- ^irWi^R^HfgpszrîW i {nn II ^ f% ‘ I gn: Il qmmwingRRr tqj^^i] $ngRgqw i ÇSRRj^ CR^rrî {3HRH»=Mi: ! Digitized by Google -० शकुन्तला । प्रथमोऽङ्कः ० निष्कम्यचामरशिखाश्युतकर्मभङ्गा धावन्ति वत्र्मनि तरन्ति नु वाजिनस्ते ॥ राजा ॥ [सक्षी] कथमतीत्य ऋरिएं रुरयो वर्त्तन्ते । तथा हि यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यद् विच्छ्त्रिं भवति कृतसन्धान्नमिवतत् प्रकृत्या यद्वत्रं तदपि समरखं नयनयोः न मे दूरे किञ्चित् क्षणामपि न पाश्र्वे रथज्ञावात् ॥ [नेपये] भो भो राज्ञत्राश्रममृगो ७ऽयं न हन्तव्यो न हन्तव्य । । सूतः ॥ [श्राकंएावलोकवच] श्रायुष्न पश्यास्य खलु ते बाणापा तपयवर्तिन कृष्णसास्यान्तरायौ तपस्विनी संवृत्ती राज्ञा । [ससम्भ्रमं] तेन हि निगृह्यन्तामभीषव । सूतः ॥ यथाज्ञापयत्यायुष्मान् । [इतेि तथा करोति) । ततः प्रविशति सशिषो वैखानसः ॥ : तापसः ॥ [हस्तमुण्यम्य] भो भो राजन् श्राश्रममृगः खल्वयं न खलु न खलु बाणा: सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तूलराशाविवाग्निः । वा वत हरिणाकानां जीवितश्चातिलोत्तं धा च निशितन्निपाताः सारंपुंखाः शतस्ते ॥ । प्रतिसंक्रुर शायकं ।. .. वः शस्त्रं न प्रहर्तुमनागसि ॥ ७१ Dotect,Google ^ I {nn II [HuuriH] i

^>srMî

FTiq-fT: n '[^1^ ïï?3n^%rTg JÇ^inïïTHFT HôFT; i • sft qw ?r^ • gnfr^ n ^Trft^fg II ^rsRcirrfH i jnn II [ïïmm] çrfrig^ ^r^ram; i riTTfft II ïïf^^^ciïnr’yR^hV ^nFTj^: Frmi^FT ^ ^ ^-f.MIH'-JIH'.* ypRMM iJ>IHIHHÎ^Hr^l(: i ywjIHfPNHHÎ qfH*^Hpiyi: FFTPNteT l mFTïW f%^5$ft *Mfr%TiïT|- ^ n ^nnu TOR;^fn^f%rT; i rrnnft n ^l^rl(HÎHΫiHri^HIMli<ï^^5RFTT.' uTr^ j gTOlif yrrT: i jnn II rïï^ 5T5^ ^ TWf^rPîf^ f^- ^wwr I Frnrrft n ^ r^mmhmh i .. ^ çrfwt îh^^'r:; ^Tll gg jUMIHlH<i[HHIrHM rTf^ I Digitized by Google - शकुन्तला। प्रथमोऽङ्कः मृतः ॥ यथाज्ञापयत्यायुष्मान् । [भूयो रथवेगं चूपयति] राज्ञा ॥ [समन्ताद्वलोकय] घकथितो ऽपि ज्ञात एव यथायमाभो सूतः । कथमिव । राजा ॥ किन्न पश्यसि । इह ि निवारणः शुककोय्रार्भकमुखभ्रष्टास्तणामध प्रस्निग्धाः वचिदिङ्गुदीफलभिद्ः सूच्यन्त एवोपलाः । विश्वासोपगमादभित्रगतयः शब्दं सरुते मृगा तोयाधारपथाश्च वल्कल्वशिखानिस्यन्दलेखाङ्किता ॥ कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो राग किशलयरुचामान्यधूमोड़मेन । एते चार्वगुपवनभुवि च्छ्त्रिदर्भङ्करायां नष्टाशङ्का रुरिणाशिशवो मन्दमन्दं चरति । सूतः ॥ सव्वमुपपत्रं । राजा ॥ [स्तोकमनन्तरं गवा] सूत श्राप्रमोपरोधो माभूदिवि रथं स्थापय यावत् श्रवतरामि सूतः ॥ घृताः प्रग्रहाः श्रवतरत्वायुष्मान् । राज्ञा ॥ [श्रवतीर्यात्मानमवलोकवच] सूत विनीतवेशः प्रविशामि तपोवनानि तदिदं तावत् प्रगृक्यतामाभरणं धनुश्च [इति सूतस्यार्पयति] यावदाश्रमवासिनः प्रत्यवेक्ष्यनिवर्तिष्ये तावदापृष्ठाः िक्रयन्तां वाजिनः । Datact Google y

  • शकुन्तला। प्रथमो ऽङ्कः •

[इति निष्क्रान्तः] रात्रा ॥ [परिक्रम्यावलोक्यच] इदमाश्रमपदं यावत् प्रविशामि [प्रविष्टकेन निमित्तं सूचयिवा] श्रयो शान्तमिदमाश्रमपदं स्फुरति चबाङः कुनः फलमिहास्माकं । अथवाभवितव्यानां द्वाराणि भवतिसर्वत्र । - [नेपथ्ये] (१) दो दो पिग्रसक्षाओो । रात्रा ॥ [श्रवल्लोकय] श्रये दक्षिणेन वृक्षवाटिकायामालाय इव श्रृं यते भवाघवगक्षामि [तथा परिक्रम्यावलोकयच] तास्तपस्विकन्यकाः स्वप्रमाणानुपः सचन्नघटर्बालविटषिभ्यः पयो दातुमित एवाभिवर्तते [सस्यूरुमवलोकयच] श्रको मधुरमासां दर्शनं शुद्यान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । द्ररीकृताः खलु गुणैरुयानलता वन्नलताभिः । यावंदताः क्षायामाश्रितः प्रतिपालयामि । .. [विलोकयन् स्थितः] । ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला। सख्यौ ॥ (२) ला सउत्तले तत्तो बि तादकास्स ग्रस्समरुकवश्रा पिम्र त्ति तकूमि । लिएा एोमालिम्राकुसुमपरिषलवा बि तुमं देवसुं ग्रा - (१) इत इतः प्रियसख्यौ । (२) सखि शकुन्तले वत्तो ऽपि तात कण्वस्य आश्रमवृक्षाः िप्रया तितर्कयामि। यननवमालिकाकुसुमपरि लवापि चं तेषु ग्रालबालाम्बुपरिपूरणेषु नियुक्ता Dotect,Google - शकुन्तलमा। प्रथमोऽङ्कः •- . . [इतिवृक्षसेन्ननंनाट्यति। शकुन्तला ॥ (३) सृष्टि रमणीयं मलेसि; साधुदशीं तत्र भवान् कावः- इक्स कल्कलधमो नियुते तपः लकमं साधयितुं यं इच्छति भवतु पादपान्तरितस्तावदमा विश्धस्तां एवानि [इत्ययवार्यस्थितः] (१) सखि धनुसूये न केवलं तातेमियोगः ममापि तेषु सहोद् Digitized by (Google Sir RI II iiuiUï l^uiîui çil^uii rTT ^ ÏÏT I [ïïggjiT fiilKiRMiH; fWSr^M (0 ^ ^ îTrroft sstermr^ i ^ Il Vi*qPiqqKg HHÿiqf(mi^i^ii<Hi srRK^ I cig^RH^HHIls J3rfrr ÇSff ?T STl^t fiRt q%qbO(^UI II msfl ^ 3®T- I JrTi ^ H((HsiH îhSiHlfôl'q HiHHHfq R?ff rPftfH I ^^M'HfM^qgfferT gRRi^f^ rPgft î% R3^ RTI3ÏT RfrfiFrf II îrfiR <* (S) e% ég^ ?è qfe- sniw ag.ftifàOT riragîig I (0 ?Hfw-j[HW«iMM>i<iàwi-

(|g* WFft stngpRa I

Digitized by Google -० शकुन्तला। प्रथमोऽङ्क ० कठिनमपि मृगाक्ष्या वल्कलं कात्तापं न मनसि रुचिभङ्गं स्वल्यमप्याद्धति विकचसरतिज्ञायास्तोकनिर्मुक्तकण्ठं नितमिव कमलिन्याः कर्कशं वृत्तालं ॥ शकुन्तला । [अग्रतोऽवलोकय] (१) सीम्रो रस वादरिदपछ वाङ्गुलीहेिं किम्पि वाक्रेदि वित्र में चूत्ररुकचम्रो ज्ञाव णं संभावेमि [इति तथा करोति] प्रियम्वदा ॥ (२) कृल्ला सठतले त्थ दाव मुङत्तयं ठिष्ट्र शकुन्तला ॥ (३) किनिमित्तं । प्रियम्वदा ॥ (8) तर समीबट्टिदार लदासणाली वित्र अग्रे चूत्र रुकचओो पउिँहादि शकुन्तला ॥ (५) श्रदी जेव.पित्रंवदतिचुचसि । राज्ञा ॥. श्रवितथमा प्रियम्वदा । तथा कृस्या श्रधरः किशलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धं ॥ (१) सख्यौ एष . वांतरितपछावाङ्गुलीभिः किमपिव्याट्रति इव मां चूतवृक्षः। यावन्ननु सं भावयामि । (२) सखि शकुक्तले. तस्मिंस्तावन्मु क्र्तकं तिष्ठ । (३) किं निमित्तं । (४) वयाः समीपस्थितया लतासन्नाथ इव अयं चूतवृक्षः प्रतिभाति । (५) अत एव प्रियम्वदा इत्युच्यसे Digitized by Google १२ - शकुन्तला। प्रथमोऽङ्क ० अनुसूया ॥ (१) सउत्तले इग्रे सम्रम्वरवन्न सक्श्रारस्स तर किद् शकुन्तला ॥ [उपगम्यावलोकयच सक्ष] (२) रुल्ला श्रणुसूर रम कुसुमज्ञोव्वणा णोमालिम्रा श्रयं पि बङफलदा उबग्रारकचमी सह्या रात्त । [पश्यन्ती तिष्टति] प्रियम्वदा ॥ [सस्मितं] (३) अणुसू जाणासि किनिमित्तं सउत्तल्ला वणादोसिणीं श्रमेित्तं पकवदिति ग्रनुसूया ॥ (8) ण क्षु विभावेमि कधेहि । प्रियम्वदा ॥ (५) ज्ञधा वणादोसिणी सरिसेएा पादत्रेण सङ्गदा णोमा लिनग्रा श्रबि एाम । एवं श्रहं पि श्रत्ताणो श्रणुचरण वरेण कृोमि । शकुन्तला। [सस्मितं] (६) स दे अत्तणो चित्तगदो मणोरहो । [इति कलसमावऽर्जयति] (१) शकुन्तले इयं स्वयंवरवधूः सहकारस्य वया कृतनामधेया वन ोषिणी इति नवमालिका। (२) सखि अनुसूये रमणीयः खलु कालः अस्य यादपामथुनस्य रातकरः सवृत्तः । इय नवकुसुमर्यौवना नवमालिका श्रयमपि बटुफलतया उपकारक्षमः सकार इति । (३) अनुसूये जानासि किं निमित्तं शकुन्तला वन्नदोषिणीं अतिमात्रं पश्यति इति । (४) न खलु विभावयामि कथय । (५) यथा वन्दोषिणी सदृशेन पादपेन सङ्गता नव मालिका अपि नाम । एवं धरुमपि श्रात्मनोऽनुपेण वरेरणा भवामि (६) रुष ते ग्रात्मनश्चित्तगतो मनोरथः । Digitized by ७OO81९ - शकतत्ता । प्रथमोऽङ्गः • अनुसूया ॥ (१) हला सउत्तले इग्रे ताट्कोण तुमं विश्र संवद्विदा मारुवीला ता इमं विसुमरिदासि । शकुन्तला ॥ (२) तदो ग्रत्ताणाश्रम्यि विसुमरिस्तं [लतामुपेत्याव प्रियम्वदा ॥ (३) सहि किं मे पित्रं । शकुन्तला ॥ (४) असमर कचु सा श्रामूलादो पङदि मउलिदा मा उभे ॥ [सवरमुपगम्य] (५) सहि सचं सचं । शकुन्तला । (६) सधं किं एा पकवध । प्रियम्वदा ॥ [सहर्षन्निप्य] () सहेि तेण हि पित्रं दे णिवेदेमि श्रासापाणिग्गऋणा दाणि सेि तुमं शकुन्तला। [सासूयं] (८) शृणं श्रात्तणो मणोरको एा ताव दे सु णिास्सं वश्रणं । (१)सखि शकुन्तले इयं तातकण्वन वमिव संवर्दिता माधवीत्त ता तावत् इमां विस्मृतासि। (२)तदा श्रात्मानमपि विस्मरिष्यामि। श्रा शय्यं श्राश्रय्य प्रियम्वदे प्रियं ते निवेदयामि । (३) सखि किं मे प्रियं । (४) ग्रसमये खलु एषा श्रामूलात् प्रभृति मुकुलिता माधवीलता। (५)स- खि-सत्यं सत्यं । (६) सत्यं किं वा प्रेक्षेथे । (७ ) सखि तेन हि प्रियं ते निवेदयामि चासत्रपाणिग्रहणा इदानीमसि वं । (८)नूनं श्रात्मनः मनो रंथः न तावत् ते ओष्यामि वचनं । ' ' Digitized by Google -० शकुन्तला। प्रथमो ऽङ्क • प्रियम्वदा ॥ (१) सहि एा कचु श्रद्धे परिहासेणा भणामि सुदं मर ताद्कशास्त मुहादो तुरु कछाणसूचयं इदं शिमित्तं त्तिं । अनुसूया ॥ (२) ऋला पिश्रेम्वदे श्रदो जेव सउत्तला ससिणेछा मारुवीलदं सिञ्चदि शकुन्तला ॥ (३) दो मे बििणाश्रा भोदि ता किं एा सिचिस्से [शतिकल्लसमावर्जयति] राज्ञा ॥ अपि नाम कुलपतेरसवर्णक्षेत्रसंभवा किं भवेत् अथवा कृतं श्रसंशयं क्षत्त्रपरिग्ररुक्षमा यदार्यमस्यामभिलासि मे मन । सतां हि सन्देपदेषु वस्तुषु प्रमाणामन्तःकरणप्रवृत्तयः ॥ तथापि तत्वत नामुपालप्स्य शकुन्तला ॥ [ससंभ्रमं] (8) आम्मो णोमालित्रं उक्तित्र वश्रणं मे भमरो श्रकिल्लसदि । [इतिभ्रमरबाधांचूपयति] (१)सखि न खलु श्रहं परिहासेन भएामि श्रुतं मया तातकण्वस्य मुखात् तव कल्याणासूचकं इदं निमित्तमिति । (२) सखि प्रियम्वद श्रत व शकुन्तला सस्रक्षा माधवीलतां सिञ्चति । (३) यतो मे भगिनी भ वति ततः किं न सिविष्यामि । (४) श्रहो नवमालिकां उक्तिावा वदने मे भ्रमरोो ऽभिल्लसति । Dotect, Google

  • शकुन्तला। प्रथमोऽङ्कः -

यत्ता यतः तस्ततः प्रेरिता वामलोचना विवर्तितभूरियमय शिक्षते • भयादकम्प पि हि दृष्टिविभ्रमं ॥ . अपिच [सासूपमिव] चलाथाङ्गां दृष्टिं स्पृशसेि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृटुकीतिकचरः । करं व्याधुन्वत्याः पिवसि रतिसर्वस्वमधरं वयं तत्वान्वेषान्मधुकर कृतास्वं खलु कृती । शकुन्तला ॥ (१) हल्ला परिक्ताश्रध में इमिणा डुमङश्ररेरणा अहि उभे ॥ [सस्मितं] (३) का श्र परिक्ताणे त्थ दाव दुस्सतं सुमर जदो राम्ररकिचदारं तबोवणादं । राज्ञा ॥ श्रवसरः खल्वयमात्मानं दर्शयितुं न भेतव्यं [इत्यर्डोते ऽपवार्य] एवं राब्राकृमस्मीति परिज्ञानं भवति भवतिथिसमाचारमव लम्बिष्ये । शकुन्तला। (३) एा एसी दुव्विणिदो विरमदि ता अष्टो गमिस्तं (१) सख्यौ परित्रायां मां अनेन. दुष्ठमधुकरेरणा श्रभिभूयमानां (२) के श्रावां परित्राणे अत्र तावत् दुष्मतं स्मर यतो राजरक्षिताणि त पोवनानि। (३)न रुष दुर्विनीतो विरमति तस्मादन्यतो गमिष्यामि । Digitized by Google [पादातरसदृष्टिविक्षेपं] (१) रुद्दी हडी कधं इदो बिं मै श्रणुसरेदि ता परिक्ताश्रध मं । राज्ञा । [सत्वरमुपगम्य] श्राः कः पौरवे वसुमतीं शासतेि शासितरि दुर्विणीतानां ग्रयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु । [सव्वा राजानं दृष्टा किञ्चिदिव संभ्रान्ताः] अनुसूया ॥ (२) श्रज्ज्ञ एा किम्पि अचादिं किं तु इत्रं पित्रसही मडुश्ररेरणा श्राउली भूदा । [इति शकुन्तलां दर्शयति] राजा ॥ [शकुन्तलामुपेत्य] श्रयि तपो वर्डते [शकुन्तला ससाधसमवन्नतमुखी तिष्ठति] श्रनुसूया । (३) दाणि अदिधिविसल्लम्भणा । प्रियम्वदा ॥ (४) साम्रदं श्रञ्जस्स ऋला सठन्तले गाच्छ् उडश्रादो राज्ञा ॥ भवति सूनृतयेव वाचा कृतमातिथ्यं (१)ाधिकू हाधिक् कथमितोपि मां अनुसरति तस्मात् परित्रायेथां मां । (३) श्रार्य न किमपि अत्यातिं किन्तु इयं प्रियसखी भधुकरेरणा श्राकुली भूता । (३) इदानीमतिथिविशेषलम्भेन्न । (४) स्वागतं श्रार्यस्य सखि शकुन्तले गच्छ् उटजात् फलमित्रं श्रध्य उपक्र इदमपि पादोदकं भ विष्यति । Dutest,Google -० शकुन्तला। प्रथमोऽङ्क ० अनुसूया ॥ (१) इमस्मिं दाव सहावसीदलार क्षत्तबाप्तवेदिश्रार उबविसिम्र श्रञ्ज्ञो परिस्समं श्रबणेोडु । राज्ञा । ननु यूयमपि अनेन धर्मकम्णा परिश्रान्ताः तन्मुक्तमुपः विशत प्रियम्वदा ॥ [ानातिकं] () ऋला सउतले उइदं णो अदिधि पञ्जुबासां ता हि उबविसम्छ । [इति सव्वा उपविशति] १३७ शकुतला ॥ [श्रात्मगतं] (३) इमं ज्ञएं पकिवम्र तबोवणाविरो हिणो विचारस्स गमणीश्रम्रुि सं वुत्ता । राजा।॥ [सव्वा श्रवलोकय] श्रो समानवयोपरमणीयं सौरुर्दमत्र भवतीनां । प्रियम्वदा ॥ [ ज्ञनातिकं] () कुल्ला अणुसूर को णु क्चु दुरवगा रुगम्भीरकिदी मञ्जरं श्रालबत्तो पङत्तदकिचां वित्यारेदि श्रनुसूया ॥ (५) हल्ला ममाबि कोद्वहरुलं पुच्छ्स्तिं दाव एं[प्रकाशं] (१) श्रस्यात्तावत् स्वभावशीतलायां सप्तपर्णवेदिकायां उपविश्य श्रार्यः परिश्रमं श्रपनयतु । (२) सखि शकुन्तले उचितं नः श्रतिथिपर्यु पासनं तस्मात् हि उपविशामः । (३) इमं ज्ञानं प्रेक्ष्य तपोवनविरोो धिनो विकारस्य गमनीयास्मि तं वृत्ता । (४) सखि अनुसूये को नु ख लु डरवगागम्भीराकृतिर्मधुरं श्राल्लपन् प्रभुवदाक्षिण्यं विस्तारयति (५) सखि ममापि कौतूहलं प्रक्ष्यामि तावत् ननु Digitized by .Google - शकुक्तला। प्रथमोऽङ्ग • (१) श्रञ्जस्स मङरालाबजणिदो विस्सम्भो में श्राएाबेदि । कदरो उणा रा एसिवंसो म्रलंकरीश्रदि श्रजेणा । कद्मो वा दसो विरऋपञ्जुस्सुत्रो क रीश्रदि । किप्तिमित्तं श्रजेणा सुमारेरणा या तबोवणागमहापरिस्समे उबणीदोति । १८ तं अणुसूत्रा मतेदि राजा ॥ [स्वमतं ] कथमिदानीं श्रात्मानं निवेदयामि कथम्वात्मन परिरुरं करोमि [विचित्य] भवत्वेवं तावत् [प्रकाशं] भवति वेदवि दस्मि राज्ञः पौरवस्य नगरधर्माधिकारे नियुक्तः पुण्याप्रमदर्शनप्रसङ्गेन धर्मारण्यमिदं श्रायातः अनुसूया ॥ (३) सएाछा धम्मश्रारिणी । [शकुन्तला शृङ्गारलञ्ज्ञां नाटयति] सख्यौ ॥ [उभयोराकारंत्रिदिवा ज्ञानासिकं] (४) हल्ला सउतले जा अञ्जतादो श्ध समिदिो भत्रे । (१) श्रार्यस्य मधुरल्लापजनिती विमम्भो मां श्राज्ञापयति । कतरः पुनः राजर्षिवंशोऽस्तक्रियल धार्थिशा। कतमो वाग्देशी विश्वपर्युल्सुकः क्रि यते। किं निमित्तं आर्येणा सुकुमारेण श्रात्मा त्योवमगमन्नपरिश्रमे उप नीत इति । (४) क्रुट्य मा उत्ताम्य यत्त्वया विसितं तत् श्रमुसूया मारू - यते । (३) सनाधः कर्मकारिणा । (४) सखि शकुक्तले यदि आर्यतात इह सन्निहितो भवेत् Digitized by७-10 शकुन्तला॥ (१) तदो किं भवे । उभे ॥ (२) तो इमं श्रििधविसेसं' जीविद्सव्वस्ताबि कट्त्वं शकुन्तला॥ [सकृतककोपे] () श्रबंध किं पिं श्रिर कदुश्रमत्तध एा वो वत्रणं सुस्ति । । राज्ञा ॥ तावद्वत्यौ सखिगतं किञ्चित् पृच्झाम उभे ॥ (४) अञ्ज्ञ श्रणुग्गहे बि अब्भत्थणा । । राजा ॥ तत्र भवान् कण्वः शाद्यते ब्रझणि वर्तते इयञ्च वः प्रि यसखी'तदात्मज्ञेति कथमेतत् श्रनुसूया ॥ (५) सुणाः अब्जे अधिः कोशिमो हि महाप्यहावो राज्ञा ॥ तत्र भवान् कौशिकः • (१)तदा किं भवेत् । (२) तद्द इनं श्रतिथिविशेषं जीवितस्तष्र्वस्व उक्तितशरीरसंवर्द्धनया पुनस्तातकहवः श्रस्थाः पिता । Digitized by Google î^o — JqfRRTl n W gnnj îRsft jg f%R fto sjît rRf% ^rmwr '^mti ïïm füPERfsRTOf^'^^ I {TsTLH fidtnHi i. i II (S)fT^HH^ 3^4^gii'^ft5nEr i ^ ü 3’{WK^H ^ BsSqiRV I «rggjn u (^)35r^ i ^ ii qig^: qrâr g tqR îRRr: i FF faigwRi^ u jjrm II [îfrr] ^ R^fmwt *Rtf8r: i PiM^i II {çrfro i^ijritrif RiRl^] (8) jnfH^ «rgq»Rl fg^ET ÎRsTt H<=m1^ I [ïi!fRRTR#ï|RTrflfqfH] ^ Il IRRjqRflR îRrqT 3EïSrr fU I ,a ,—— .f ■ .1 ■—if.i,irr r^,^. ., É ..É ^,.|.,. _ — ir— (t).%ftg*^î 5fiifiî5r riui atifà «ItShww FJPTiïTHU I <wi<,^ï?r< 0) wr fis i (8) ^ fnéî çRq^ I f . Digitized by Google -• शकुन्तला। प्रथमोऽङ्ग ० प्रियम्वदा ॥ (१) तेण हि अत्नं विश्रारिणा अणिज्जन्तणशिम्रोम्रो क्खु तबस्विश्रणो । राज्ञा । एतत् पृच्छामि वखान्नसं किमनया व्रतमाप्रदानात् व्यापाररोधि मदनस्य निषेवितव्यं अत्यन्तमेव सदृशेक्षणावछाभाभि श्राहो निवत्स्यति समं ऋरिणाङ्गनाभिः ॥ प्रियम्वदा ॥ (२) ग्रञ्ज्ञ धम्माम्ररणापञ्जुस्सुम्रो अत्रं तणो गुरुणं उण से अनुरुत्रवरप्पदाणे संकप्यों भव क्रुट्य साभिलासे संप्रति सन्दनिष्यो जातः । श्राशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्रं । शकुन्तला ॥ [सरोषमिव] (३) श्रणुसूरु गमिस्सं दाव । अनुसूया ॥ (४) किििमत्तं । शकुन्तला ॥ (५) इमं श्रसंबद्धप्यलाबिणिां पिअम्वदंश्रञ्जारगो दमी गटुश्राणिवेदयिस्तं [इत्युत्तिष्ठति] (१) तेन हि श्रलं विचारितन श्रनिर्यन्त्रणानियोगः खलु तपस्वि जन्नः । (२) श्राप्य धम्माचरणपर्युयुत्सुक अयं तन्नः गुणां पुनः तस्या अनुपवरप्रदाने संकल्यः । (३) अनुसृये गमिष्यामि तावत् । (४) किं निमित्तं । (५) इमां ग्रसंबद्मप्रलापिनीं प्रियम्वदां श्रार्यये गौतम्य गवा Digitized by Google - शकुन्तला। प्रथमोऽङ्क -- अनुसूया ॥ (१) सहि एा जुतं एा जुत्तं श्रस्समवासिणो जणास्स श्रकिट्सकूारं अििधविसे उक्तिाम्र सच्छ्न्दो गमणं । [शकुन्तला उत्तरमदवेवप्रस्थिता] राज्ञा ॥ [श्रपवार्य] कथं गच्ठ्ठति [उत्थाय तिघृक्षुरिवेच्छां निगृहा] श्रो चेष्टाप्रतिपिका कामिजनमनोवृत्तिः । श्रहं हि अनुयास्यन् मुनितनयां सहसा विनयेन वारिंतप्रसरः । स्वस्थानादचलन्नपि गवेव पुनः प्रतिनिवृत्त' ॥ प्रियम्वदा ॥ (२)[ शकुन्तलामुपसृत्य] हल्ला चण्डिएा धरिदिगन्तुं शकुन्तलता ॥ [परिवृत्य सधूमङ्गं] (३) किं त्ति । प्रियम्वदा ॥ (४) दुवे मे रुकचसेचएाके धारसि तहिं दाव अत्ताएं मोम्राबेहि तदो गमिस्सप्ति [इति बलान्निवर्तयति] राज्ञा ॥ भवति वृक्षसेचनादेवात्र भवतीं परिश्रान्तामवगच्छूमि । तथा ह्यस्याः स्रस्तांशावतिमात्रलोहितलौ बाहू घटोत्क्षेपात् श्रयापि स्तनवपथं जनयति वासः प्रमाणाधिकः । (१) सखि न युतं नयुतं श्राप्रमवासिमो जनस्य ऋकृतसत्कारं श्रात्मानं मोचय ततो गमिष्यसि । Digitized by -• शकुन्तला। प्रथमोऽङ्ग ० बढं कशिरीषरोधिं वदने घर्माम्भसा जास्तकं बन्ध स्रसिनेि चेकस्तयमिताः पर्याकुला मूर्हताः ॥ तदकमेनामनृणां करोमि । [इति श्रडुरीयकं ददाति सख्यौ प्रतिगृक्ष नामाक्षराणि वाचयित्वा च परस्परमवक्स्नोकयत:] श्रलमन्यथासम्भाव नया राज्ञः प्रतियोऽयं । प्रियम्वदा ॥ ( श्रञ्ज्ञस्स वश्रणादो जेव अरिणां सा भीडु अनुसूया ॥ (२) छ्ला सउत्तले मोश्राबिदांसि श्रणुकम्यिणाश्रजेणा '.7 शकुतला ॥[ात्मगतं] (३)ण एदं परिरिस्सं जर त्णो प न्गाः प्रियम्वदा ॥ (8) सम्पदं किं ण गच्छीश्रदि शकुन्तला ॥ (१) दाणिा तुश्रों'मुक्तम् ियदो मे रोश्रतिदो ग मिस्सं । राज्ञा ॥ [शकुन्तलां विलोकयन्] किं खतु यथा वयमस्यां एवमि यमपि अस्मान् प्रति स्यात् अथवा लब्धास्रकाशा मे मनोवृत्ति (१)तेन हिनानि श्ममुहुरयिपिोसं कर्तुझार्थः आर्यस्य वच श्रार्येण ऋथवा राजर्षिणा तत् कुत्र इदानीं गमिष्यति । (३) न इमं परिहरिष्यामि यग्यात्ममः प्रभवति । (४) सांप्रतं, किं न्-ाम्यते । (५) इदानीं त्वया मुक्तास्मि यदा मे रोचते तदा गमिष्यामि । , : : Digitized by ७GOO9| - शकुन्तला । प्रथमो ७ङ्ग •-- वाचं न मिश्रयति. ययपि मद्वचोभि कफ़ ददात्यवहिता मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीयं भूयिष्ठमन्यविषया न तु दृष्टिरस्याः । [नेपथ्ये] भो भोस्तपस्विनस्तपोवने सन्निहितसत्वरक्षणाय सज्जीभ वतु भवन्तः प्रत्यासन्नः किल मृगयाविारी पार्थिवो दुष्मत्तः । तुरगखुररुतस्तथाहि रेणुर्विटपनिषतज्ञलाद्रवल्कलेषु । पतति परिणातारुणाप्रकाशः शलभसमूह इवाश्रमद्रुमेषु । राज्ञा ॥ [स्वगतं] श्रो धिष्ट्रामान्वेषिणा: सेनिकास्तपोवनमभि [पुनर्नेपथ्ये] भो भोस्तपस्विनः पर्याकुलीकुर्वन् वृढस्रीकुमारा नेष प्राप्तः तीव्रापातादभिमुखतरुस्कन्धभीकट्त्तः मूर्त्ततो विप्रस्तपस इव नो भिन्नशारङ्गयूयः धर्मारण्यं विरुवति गजः स्यन्दनालोकभीत ॥ [सर्वाः युवा ससंभ्रममुपतिष्ठति ] राज्ञा ॥ श्रहो धिक् कथमपादस्तपस्विनामस्मि भवतु गङ्गामि Digitized by Google 5|gRRT I qiRtvr|[‘î II X) q?dïaH«^ rïï ^rgmrmf^ tîft 333ÏTF# I ygggi II [îHfRRf qfrTj (0 ^ SETTSRT 35Rgiï HTiT^rm r^h ’ - 7 ï p irgrvTRT I» [lifSÉ^ Wi6rry (9^ i^^pr- isFr^BgfiTi "T ^nn 11^ 3ï^ Wnsîwn'^sTH^ rmrqqfrrwï% r ^ Il (8) tïï ?r ^ sr- jjkl II HcTHlnî J^IFfritvffR I ïorjRRT II (H) îrggj mm j- () R^RRT 3g^ cp%RTî R: I rTRig . ügdiHiRi (è ^ ^EnjRT ïrFér iRrFft ^r- ï%Rf^ BFng srftq hscfti i (^) ^ fii^ ^ 3ÇRRfqqrRl(^ B^fïT I (8) q^PTRT 7^ WtFf mi gqq»TRiA|^HMr îiq^: R: rïï^ »l4% w»nSfRRri^ qR^riuiPrPiTÎ «tir f%- srmFTî I (H) ïïg^ »r f- Digitized by Google २६ -• शकुन्तला। प्रथमोऽङ्कः • रुवअसाक्परित्नग्गश्च वल्कलं दाव पउिबालेध मं ज्ञाव णा मोहामि [राजानमवलोकयन्ती ससखीभ्यां निष्क्रान्ता] राजा ॥ [निद्यस्य]गत्वः सर्वाः भवचकृमपि शकुन्तल्नाद्दर्शनादेव मन्दीत्सुक्योस्मिनगरगमनं प्रति यावद्दनुयात्रिकान्नतिदूरे तपोवनस्य निवेश्यामि न खलु शक्तोस्मि प्रकुत्स्लादर्शनष्यापारात्मानं निवर्त्त यितुं । कुत

गच्छविः पुरः शरीरं धावति पश्चाद्मंस्थितं .चेतः ।. ---

चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य । [इति निष्क्रान्ताः सव्व] रुवकशाखापरिलाच वल्कलें तावत् प्रतिपालयघ मां यावत् न मोच

  • इति श्राखेटको नाम प्रथमोऽङ्कः *

Digitized by Google - शकुन्तला। द्वितीयोऽङ्क • २७ _ _ _ _ .. । ; •

- । । ॥लतः प्रविशति विषकः । विद्वषकः ॥ (१) हीही भो रुदम् िगृहस्स मिश्रासीलनस्स रो वश्रस्सभावेणा शिविणो अधं वचो श्र वराहोति । मङक्तन्दिणी बि गिम् विरलपादंबंच्क्षायासुं वारांइ अििण्डश्र पत्तसङ्करकसायविर साइं उण्कृकटुश्राई पिञ्चसि गिरिणाईसलिलाई । श्रणिश्रद्वेवलं श्रचुण्ठ्ठ मांसं भुजीग्रदि तुरश्रधगम्राणं च सब्बेण रतिं पि मे एाति पकामसा मणाकोलारुलेशापबोधीग्रामि । रतिकेणा वा दाव पीडा प्राकृ०= संस्कृ० ॥ (१) हीही भी ऋतोस्मि तस्य मृगयाशीलस्य राज्ञः वयस्यभावेन निर्विधाः वयं मृोऽयं वराह इनि । मध्यन्दिने पि ग्रीष्मे विलपादपच्छायासु वनरुत्रिषुरश्रठिवा यन्नसङ्करकमायविस्लानि उपरि श्रयं विस्फोटकः संवृत्तः । तेन हि किल्लास्मासु : ग्य गंगा Digitized by

  • -• 5IfRRT I fèrfWt

rlR HiFlUJHlRuil qi^'^OI m îRRT- ^H3riRfuiiHqrrflrrn5iHq>wi f^i ^~^f^iFn^tn3q;- ÏFTOIR m I ^ iHrliTHHf ïï^tg irmft rïï qnr sTR ÏÏT R>ïïl^qRii|^ fqnqsRR'^qmlïï H [qf^pR^NHlcwqj ^^inwui«^rql f^^qiinii(^<fqir*)unsr- mgRRÏR!^ ^ ^ fqWERft >ftl 3Elj^lH<rdl- ïïRt TITH ftRW R^ I [^inqîTWiRRr R8Rî; iirFïïqf^Rfïïiiïïni jrm u [rfrth; qnïï tro ïï gRïïT ïïRg i ïlfHTÏ ïïïïf^ ifïïgdMUI^HI Il [Rïïïï ^^ïïirïïrf^qTïïFPïïS^ sRÎ^TïgfRî qitorïïf^- I JrT: fïïT mm gïïTgHiRuii ïïihihm^ qfa^ui hhwhmi 515RRT mïï qîîfq mqwqqq ^ I ïïf ^ïïîqïïïïïï^TRïïïïT qRRfq ïï 1 qïïTR 3Eri%g ïïRr^ qq ïri^î qmgïï fri^^qRq^» h ^ ^nnr- I I SRgRïïRWft ^ ^ ÏÏTTT^ [yMHMHlT >Rïï îl^Tïït^îqirft ^ RTV^TR ^ïïfq ïïFT f^T- ÏÏTÏÏR^ I Digitized by Google -० शकुन्तला। द्वितीयो७ङ्क • त्रिग्ध वीक्षितमन्यतो पि नयने यत् प्रेरयन्त्यां तयां यातं यचं नितम्बयोर्गुरुतधा मन्दं विस्तासादिवं मा गा इत्युपरुडया यदपि तत् सातूयमुक्ता सखी तत् सव्व कित्न मत्परायणामको कामः स्वतां पश्यति ॥ विदूषकः ॥ [तथा स्थित छ्व] (१) भो रात्रं एा मे कृत्यों पसरर्देि राजां । विलोक्यं सस्मितं ] कुतोऽयं गात्रोपघातः । विद्वषकः कुतोत् िसत्रं जेवं किं भम्रि अच्छुका ॥ (२) कधं रणं पुच्छति राज्ञा ॥ न खल्ववगच्छामि भित्रार्थतया अभिधीयतां विद्वषकः । (३) वेदसो खुञ्जस्स लीलं विडम्बेदि तं किं ब्रत्त णोणुभवणा अधवा एाईवेगस्त । राज्ञा ॥ नदींवेगास्तत्र कारणं । विद्वषकः ॥ (8) ममबि भवं । . राज्ञा ॥ कथमिव । विद्वषकः ॥ (५) जुत्तं एाम एवं ते तर रञ्जकब्जाई उक्तित्र ता (१) भों राजन् न मे हस्तः प्रसरति वान्नात्रकन ज्ञाप्यसे । () क धं कुत इति स्वयमेष्वास्थीनि भंका श्रयुकारी पृक्षति । (३) यत्वेतसः कुष्ठस्य लीला विडम्बयति तत् किंमात्मनोऽनुर्भवेनॉथवा नदींवेगस्य । (४)ममापि भवान्।'(६)युतं नामैवं यंत्वया राब्यकार्याणि उक्तिवातों Digitized by ३० शकुन्तला। द्वितीयोऽङ्क दिसं श्रधकालिदपदं पदतं झितेण वणाम्ररवित्तिणा भविद्व्वं ति किं राज्ञा ॥ [स्वगतं] श्रयमेवमारु ममापि कण्वसुतामनुस्मृत्य मृगयां प्रति निरुत्सुकं चेतः । न नमयितुमधिल्यमुत्सहिष्ये धनुरिद्मारुितशायकं मृगेषु । सकृवसतिमुपेत्ययेः प्रियायाः कृत इवलोचनकातिसंविभागः । विद्वषक: ॥ [राजानमवलोकव]] (१) श्रणुभवं किम्यि चिार क दुश्र श्रमतेदि श्ररसे कचु मा रुदिदं राज्ञा ॥ किमन्यत् ग्रन्नतिक्रमणीयं सकटाक्यमिति स्थितोस्मि । विद्वष कः ॥ [सपरितोषं] (२) तेणा हि चिरं जीव । [इत्युत्थातुमिच्छति] राज्ञा ॥ तिष्ठ शृणु मे सावशेषं वचः । विद्वषकः ॥ (३) श्राझबटु भवं । राज्ञा ॥ विप्रान्तन भवता ममान्यस्मिन्नन्नायासे कम्र्मणि सहायन दृशं श्रस्खलितपदं प्रदेशं हिन्वता वनचरवृत्तिना भवितव्यं इति कि मत्र मन्त्रयतां श्रहं पुनर्बाठ्मणाः प्रत्यहं श्वापदानुसरणीः संक्षोभितश रीीरबन्धनानामात्मनोऽङ्गानामनीशोस्मि तस्मात् प्रसीद काहं तावत् विमाम्यतु । (१) धनुभवं किमपि कृदये कृत्वा मन्त्रयते श्ररण्ये खलु मया रुदितं । (३) तेन हि चिरं जीव । (३) श्राज्ञापयतु भवान् । Digitized by - शकुन्तला । द्वितीयोऽङ्कः ० विदूषकः ॥ (१) किं मोश्रखञ्जिया । राज्ञां ॥ यद्वक्ष्यामि । विद्वषकः ॥ (२) गकोदो कवणो ॥प्रविशति दौवारिकः। दौवारिकः ॥ (३) वाष्प्बेडु भट्टा । राजा । रेवतक सेमापतिस्तावाळूयतां । दौवारिकः ॥ (8) तधा [इति निष्क्रम्यसेन्भृपतिना सह प्रविश्य] एड एड श्रज्जो ट्स श्रालाबदिक्षको भट्टा इदो जेव ठिठूदि उपसप्यदु

सेनापतिः ॥ [राजानमवलोक्य स्वगतं] कथं दृष्टदोषापि स्वामि नि मृगया केवलं गुणायेिव सं वृत्ता । तथा हि देवः रविकिरणासहिषुः स्वेदजेशेरभिन्न । श्रपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणासारं बिभर्त्ति । [उपगम्य] जयति जयति स्वामी स्वामिन् गृहीतं प्रचास्सूचितखापद्म रण्यं तत् किमन्यदनुष्ठीयतां उपसर्पतु ननु श्रार्यः । Digitized by Google - शकुन्तला। द्वितीयोऽङ्गः - राज्ञा ॥ भद्रसेन भग्रोत्साहः कृतोस्मि मृगंयायवादिना माधव्यम् । सेनापतिः ॥ [श्रयवार्य] सखे माधव्य ट्ठप्रतिज्ञो भव घहं सावत् स्वामिनश्चित्तमनुवर्तिष्ये [प्रकाशं] देव प्रलपत्येष वेधयः । ननु प्रभुरव निदर्शनं पश्यतु देवः मेट्झेदकृशोदरं लघुभवत्युत्साक्योग्र्यं सवानामपि लक्ष्यते विकृतिमचित्ते भयक्रोधयोः । । उत्कर्षः स च धन्विनां यदिषवः सिद्धान्ति लक्ष्ये चत्ते मिथ्या हि व्यसनं वदन्ति मृगयामीटग्निोदः कुतः ॥ विदूषकः ॥ [सरोषे] (१) म्ररें कि उत्सारुरतुम्रा अक्त भवं पंदि श्राम्रो तुमं दाव दासीर पुत्तो ग्रडईदो श्रडई अहिण्ड ज्ञाव णं सिम्रा लमिश्रलोलुबस्स कस्स बि जिप्तऋस्स मुझे णिबडिदो होति राज्ञा॥ भद्रसेन श्राश्रमसन्निकृष्टस्थितोस्मीति वघस्त नाभिनन्दामि श्रय तावत् गारुतां महिषा निपानसलिलं शृङ्गर्मुकुस्ताडितं क्षायाबद्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु विश्रब्धः क्रियतां वरारुपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदच शिथिलज्याबन्धमस्मद्धनुः ॥ (१) ओर केि उत्साहहेतुक अत्र भवान् प्रकृत्यायनस्वै तावत् दा स्याः पत्र श्रञ्चवीतो७टवीं श्रठ यावमनु तृगालमृशलोलुपस्य कस्यापि तीष्टक्षस्य मुखे निपतितो भवति । ogist1,Google -० शकुन्तला। द्वितीयो ऽङ्गः ० सेनापतिः ॥ यथा भविष्लवे रोचते । राज्ञा ॥ तेन हि निवर्तय पूर्वगतान् धनुर्याणिाः । यथा च स निकास्तपोवनं नाभिरुन्धति द्वरात् परिहरति चतथा िनषेद्वव्याः। पश्य शमप्रधानेषु तपोवनेषु गृहं हि दावात्मकमस्ति ततः । स्पर्शनुकूला अपि सूर्यकान्ता विदूषकः ॥ (१) उत्सकृइतुम्रा णिकूम शिकूम । सेनापतिः । यथाज्ञापयति स्वामी । [इति निष्क्रान्तः] राज्ञा ॥ [परिजन्वानवलोक] मृगयावेशमपन्नयन्तु भवन्तः रेवतक त्वमपि स्वनियोगमशून्यं कुरु । रेवतकः ॥ (२) ऊँ महाराम्रो श्राक्षबेदि । [इति निष्क्रान्तः] विद्वषकः ॥ (३) कदं भवदा संपदं शिम्मक्षित्रं ता इमस्मिं पाद् बक्षायाविरदविदाणासणा सिलाम्रले उबविसडु भवं ज्ञाव प्रकृम्पि सु (१) उत्साहतुक निष्क्राम निष्काम । (२) यत् महाराज श्राज्ञाप यति । (३) कृतं भवता साम्प्रतं निर्मक्षिकं तावत् अस्मिन् पादपक्षाया विरचितक्तिानसन्नाथे शिलातले उपविशतु भवान् यावत् अकृमंपि सु खाशी भवामि । otect Google ३४ - शकुन्तला । द्वितीयोऽङ्क विद्वषकः ॥ () एड एड भवं । [उभी परिक्रम्योपविष्टौ] राज्ञा। सखेमाधव्य धनवाप्तचक्षुःफलोसियेन द्रष्टव्यानांपरं न दृष्टं। राज्ञा ॥ सर्वः खतु कान्तमात्मानं पश्यति श्रहन्तु तामेवाश्रमल लामभूतां शकुन्तलामधिकृत्य ब्रवीमि । विद्वषकः॥ [स्वंगतं] (३) भीडु एा सें घवसरं वट्राइस्तै [प्रकाशं] भी ज्ञइ सा ताबसकाम्रा घणब्भत्थणीया तदा किं तार दिष्ट्रयार राज्ञा ॥ मूर्ख निराकृतनिमेषाभिर्चेत्रपंक्तिभिरुन्मुखः । नवामिन्दुकलां लोकः केन भावेन पश्यति । न च परिहार्ये वस्तुनि दुष्मतस्य मनः प्रवर्तते । विदूषकः ॥ (४) ता कधेहि । राजा ॥ ललिताप्सरोभवं किलः मुनेरपत्यं तडुलिताथिगतं अर्कस्योपरिशिथिलं च्युतमिव नवमालिककुसुमं । • विदूषकः ॥ [विकृस्य] (५) ब्रधा कस्स बि पिण्डावलुरेकिं उब्वे ' . तदा किंतया दृष्टया। (४)तावत्कथय।(५) यथा कस्यायिपिठखर्जुररुचि Dote1,Google -• शकुन्तला। द्वितीयोऽङ्कः ० हिस्स तित्तिडिश्रारु सदा होदि तधाश्रतेऊरश्त्थीरएपठिकोइणोभ राज्ञा । सखे न तावदेनां पश्यसि येन वमेवं वादी गाः धासुभुिवमनुथिस्य वपुश्च तस्याः ॥ विदूषकः ॥ (२) सव्वधा पञ्चदसो क्षु बवद्दीपं । राज्ञा ॥ इद्च मे ममसि वर्तते न जाने भोक्ता कमिह समुपस्थास्यति भुवि॥ भवान् यावत् सा कस्याप • Dotect,Google • शकुन्तला। द्वितीयोऽङ्कः राज्ञा ॥ परवती खलु तत्रभवती न च सन्निहितगुरुजना । " विदूषकः ॥ (१) अध तुरु उबरि कीदिसी से चित्तराधी राजा ॥ वयस्य स्वभावादप्रगल्भास्तपस्विकन्यकाः । तथा हि श्रभिमुखे मयि सं वृतमीक्षणं सितमन्यनिमित्तकथोदयं न मदनो विवृतरे न च संवृतः ॥ विद्वषकः ॥[विहस्य] (२)किं दिष्ट्रमेत्तस्सजेवभषदोऽङ्कमारोहडु । राजा ॥ सखीभ्यां मिथः प्रस्थाने पुनः सलीलया तत्र भवत्या मयि भूयिष्ठमाविष्कृतो भावः । तथा हि दब्र्भडुरेण चरणाः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेवं पदानि गावां । श्रासीद्विवृत्तवदना च विमोचयन्सी शाखासु वल्कलमसत्तामपिद्रुमाणां ॥ विदूषकः ॥ (३) गदियाधयोऽसि भवं कदो तर ता अणुरत्तो तपस्विनी इङ्गदतिलचिकूणाशीर्षस्य तापसस्य हस्ते न सिपतिष्यति (१) अथ तवोपरि कीदृशस्तस्याश्चित्तरागः । (२) किं दृष्टमात्रस्येव भव ती७ङ्गमारोतु । (३) गृहीतपाकेकयोसि भवान् कृतस्तया तावत् अनुर तस्तपोवने इति तर्कयामि [Digitized by Google -० शकुन्तला। द्वितीयोऽङ्गः - ३७ समजा ॥ सखे चिन्तय तावत् क्रेनोपदेशेन सुनरमपदं गठ्ठामः । विदूषकः ॥ (१) भी को ऋबरो उबदतो शं भवं राम्रा । विदूषकः ॥ (२) एीश्रारक्टूभात्रं मे ताबासा उबरुरन्तु त्ति । राज्ञा ॥ मूर्ख धन्यमेव भामेते तपस्विनो“निर्वयति यो रत्ररा शीनपि विायाभिवन्यते । पश्य ' यदुत्तिष्ठति वफेभ्यो नृपाणां क्षयि तद्दनं । तयः षडूभागमक्षय्यं दत्यारण्यका हि नः ॥ स्व । राज्ञा ॥ [श्रावाण] श्रये धीरप्रशाक्तस्वरस्तपस्विभिर्भवितव्यं ॥प्रविशति दौवारिकः। दौवारिकः ॥ (३) जाग्रदु जम्रटु भट्टा दे क्षु दुवे इषिकुमारश्रा पडिकारभूमिं उबट्टिदा । राज्ञा ॥ श्रविलम्बितं प्रवेशय । दौवारिकः ॥ (४) तं भट्टा श्राझबेदि [इति निष्क्रम्य ऋषिभ्यां प्र विश्य घ] इदो इदै । पुषः वा उठायनमेवलदषिकस्पे स्कृमि । कुसः मारकी प्रतिहारभुमिमुपस्थिती । (8) यत् तिा शापपति इतइनः । Digitized by Google ३८ - शकुन्तला। द्वितीयोऽङ्क श्रध्याक्रान्ता वसतिरमुताप्याश्रमे सर्वभोग्य रक्षायोगाद्यमपि तपः प्रत्यहं सचिनोति । श्रस्यापि यां स्पृशति वशिनश्चारणाद्वन्द्वगीतः पुष्यः शब्दो मुनिरिति मुङः केवलं रापूर्वः ।। द्वितीयः ॥ सखे अयं बलभित्सखो दुष्मन्तः । । प्रथमः ॥ श्रय किं । द्वितीयः ॥ तेन ि नेतचित्रं यद्यमुदधिश्यामसीमां धरित्रीं एकः कृत्स्रां नगरपरिषप्रांशुबाङभुनक्ति । श्राशंसते समितिषु सुराः सक्तवेरा हि दैत्ये श्रस्याधिब्ये धनुषि विजयं पौरुहूते च वो । उभौ ॥ [उपत्य] विजयस्व राजन् । राजा ॥ [श्रासनादुत्थाय] अभिवादये भवती ऋषी ॥ स्वस्ति भवति । [इति फलत्युपनयतः] राज्ञा । [सप्रणामंप्रतिगृह्य] श्रागमन्नप्रयोतनं ज्ञातुमिच्छामि ऋषी ॥ विदितो भवानेि स्थितस्तपस्विभिस्ते भवन्तमभ्यर्थयन्ते । राज्ञा ॥ किमाज्ञापयति । यति कतिपयरात्रं सारथिद्वितीयेन भवता सन्नाथी क्रियतामाश्रम इति । bpirect, Google -० शकुन्तला। द्वितीयोऽङ्क • विदूषकः॥[धपवार्य](१) इदं दाणि भवदो घणुऊलगल्लत्यो । राज्ञा । रवतक उच्यतामस्मत्सारथिः सकार्मुकं रथमुपस्थापयतु । रेवत्तकः ॥ (३) तं देवो ग्राझबेदि । [इति निष्क्रान्त ] ऋषी ॥ अनुकारिणि पूर्वेषां युक्तपमिदं बयि श्रापन्नाभयस्तत्रषु दीक्षिताः खलु पौरवा ॥ ऋषी ॥ विजयस्व । [इति निष्क्रान्तौ] राज्ञा ॥ माधव्य घप्यस्ति ते शकुन्तलादर्शनंप्रतिकुतूत्तं । विदूषकः । (३) पङमं अपरिबाधं प्राप्ति संपदं रकचसवुक्ततेणा स परिबाधं राज्ञा ॥ मा भेषीर्ननु मत्समीप व वर्तिष्यसे । विदूषकः ॥ (8) सो कबु भुञ्जाचकूरकत्रीभूतोम्रुि । ॥प्रविशति दौवारिकः। दौवारिकः ॥ (५) सज्जो रथो भट्टिणो विज्ञाम्रपत्याएामपेकवदि रसो उणा एाम्ररादी देवीणं सम्रासादो करभम्रो श्राश्रदो । राज्ञा ॥ [सादरं] किमार्याभिः प्रहितः । (१) श्रयमिदानीं भवतो ऽनुकूलनगलहस्तः । (२) यत् देव श्राज्ञापः यति । (३) प्रथममपरिबाधमासीत् संप्रति राक्षसवृत्तान्तन सपरिबाधं । (8) एष खलु भुजचक्ररक्षीभूतोस्मि । (५) सञ्ज्ञो रथो भर्तुर्विन्नयप्रस्थान मपेक्षते ष पुनर्नगरात् देवीनां सकाशात् करभनामा कश्चिदागतः । Digitized by G oogle शकुन्तला। द्वितीयोऽङ्ग दौवारिकः ॥ (१) अध इं । राज्ञा ॥ मनु प्रवेश्यतां । दौवारिकः ॥ [निष्क्रम्य करभेणासहप्रविश्ध ] (२) करभ सो भटा उपस्तप्यदु भव । करभः ॥ [उपसृत्यप्रणाग्यच] (३) जवटु श्रद्द भट्टा देवीच्यो श्राप्त बेति । राज्ञा ॥ किमाज्ञापयति । करभः ॥ (४) धामामिचउटूदिने पुत्तपिण्डपारणो एाम उबबासी भविस्सदि तत्थ दीक्षायुता अवस्तं श्रम् संभाविद्व्व त्ति । राज्ञा ॥ इतस्तपस्विकार्यमितो गुरुञ्जन्नाज्ञा उभयमप्यन्नतिक्रमणीयं तत् किमत्र प्रतिविधयं विदूषकः ॥ (५) भी तिस् विश्र अन्तर ठियू राज्ञा । सत्यमाकुलीभूतोस्मि कृत्ययोर्भिन्नदेशवाङ्कधीभवति मे यन्नः । पुरः प्रतिकृतं शेले ओतः श्रौतोवठं यथा ॥ [विचिन्त्य] सखे माधव्य वमार्याभिः पुत्र इव मृहीतः सभवानितः प्रति (१) अथ किं । (२) कभ एष भर्त्ता उपसर्यतु भबाम् । (३) जयति तयति भर्त्ता देव्य आज्ञापयति । (४) प्रामामिचतुर्थनेि पुत्रपिण्डपारयो नाम उपवासो भविष्यति तन दीर्घायूषा अवश्यं वयं संभाकितव्या इति । (५) भो त्रिशङ्कुरिव अक्स तिष्ठ । Digitzed by७GOO9॥ -• शकुन्तला। द्वितीयोऽङ्क - निवृत्य तपस्विकार्यव्यग्रतामस्माकमावेश्य तत्रभवतीनां पुत्रकार्यमनुष्ठा तुमर्हति विदूषकः ॥ (१) भी मा रकवसभीरत्रं में अवगच्छ् । राज्ञा ॥ [स्मितं कृत्वा] भी महाब्राह्मणा कथमिदं वयि संभाव्यते विदूषकः ॥ (२) तेणा हि वधा राम्राणुळेोणा गन्तव्वं तधा गतु राज्ञा । ननु तपोवनावरोधः परिहरणीयः इति सव्वानेवानुया विदूषकः ॥ [सगव्व] (३) हीही जुम्ररात्रोम्हि संवुत्ती राज्ञा॥[श्रात्मगतं] चपलोऽयं वुशुः कदाचिदिमामस्मत्प्रार्थनामतः पुरिकाभ्यो निवेदयेत् भववेवं तावद्वक्ष्यामि [विदूषकं हस्ते गृहीत्वाप्रका शं] सखे माधव्य ऋषिगौरवादाश्रमपदं गच्छामि न खलु सत्यमेव ताप सकन्यकायां अनुरागो मे । पश्य वा वयं वा परोक्षमन्मथो मृगशावेः सरु वर्दितो जनः । परिहासविकत्यितं सखे परमार्थन न गृह्यतां वच ॥ विदूषकः ॥ (8) वझेदं । (१) भी मा रक्षोभिरं मामवगच्छ् । (२) तेन हि यथा राज्ञानुझेोन गत्तव्यं तथा गतुमिच्छामि । (३) हीही युवरातोस्मि संवृत्तः । (४) श्व Dottedby Google 8२ -० शकुन्तला। द्वितीयोऽङ्क ० राज्ञा ॥ माधव्य वमपि स्वनियोगमनुतिष्ठ तपोबनरक्षार्थममपि [इति निष्क्रान्ताः सव्वें]

  1. इत्याख्यानगु

Dotect,Google -० शकुन्तला। तृतीयो७ङ्क •

  • प्रवेशक: * .

। ततः प्रविशति कुशानादाय यज्ञमानशिष्यः । शिष्यः ॥ [विचिन्त्य सविस्मयं] श्रो महाप्रभावो राजा दुष्मत्त येन प्रवृत्तमात्र एवात्र भवति निरुपश्वानि नः कार्याणि समवृत्तानि '.' का कथा बाणासन्धाने ज्याशब्देनेव दूरतः । कृङ्गारेणीव धनुषः स हि विान् व्यपोछति ॥ यावदिमान् वेदीसंस्तरणार्थ दर्भीन् ऋविग्भ्य उपरामि [परिक्रम्य वि लोक्य चाकाशे लक्ष बधा] प्रियम्वदे कस्येदमुशीरानुलेपनं मृणालवति च नलिनीदलानि नीयते[श्राकार्य]किं ब्रवीषि श्रातपल्लंघनाढल्नवदसु स्यशरीरा शकुन्तला तस्याः शरीरनिर्वापनायेति ।प्रियम्वंदे यन्नाडुप चर्यतां सा हि कुलपतद्वितीयमुचूसितं । श्रहमपि वेतानं शान्युदक मस्या गौतमीरुस्ते सर्जयिष्यामि [इति निष्क्रान्तः] । ततः प्रविशति मट्नावस्थो राजा। राज्ञा । [सचिन्तं निद्यस्य] जाने तपसो वीर्य सा बाला परवतीति मे विदितं न व निम्रादिव सलिलं निवर्त्तते मे ततो द्यं । भगवन् मन्मथ, कुतस्ते कुसुमायुधस्य सतस्तदयमेतत् स्मृवा] चां ज्ञातं Digitized by -• शकुन्तला। तृतीयो ऽङ्कः ० श्रयापि नूनं रुरकोपवद्भिः त्वयि ज्वलत्यौर्व इवाम्बुराशौ । वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुलः ॥ अपि च । वया चन्द्रमसा च विश्वसनी याभ्यामभिसन्धीयते कामिसार्थः कुतः तव कुसुमशरवं शीतरश्मिवृमिन्दोः ठयमिदमयथार्थ दृश्यते मधिषु । . विसृजति मिगर्भरििमन्दुर्मयूखे त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ श्रय वा अनिशमपि मकरकेतुर्मनसोरुजमावरुवभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति । भगवन्नेवमुपालब्धस्य ते न मां प्रत्यनुक्रोश । वृथव सङ्कल्पशतरञ्जस्र ऋनङ्ग नीतोऽसि मयातिवृटिं श्राकृष्य चापं प्रवणोपकण्ठ मयेव योग्यस्तव बाणामोक्षः ॥ वा खलु निरस्तविधिस्तपस्विभिरनुज्ञातः भिन्नमात्मानं विनोट्यामि [नि- श्वस्य] न च प्रियादर्शनाते शरणमन्यत् यावद्देनां विलोकयामि [उर्दू Dutest,Google - शकुन्तला। तृतीयोऽङ्कः • ४५ मवलोकव] इमामुयतमां वेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससाखीवना तत्र भवती गमयति भवतु तत्रैव गच्छामि [परिक्रम्यावलो का च] अनया बालपादपवीथ्या सुतनुचिरगतेति तर्कयामि । कुतः संमीलति न तावद्वन्धनकोषास्तयावचितपुष्या । क्षीरस्रिग्धाश्चामी दृश्यन्ते किशलयच्छेदाः ॥ [स्पर्श रुपयिवा] श्री प्रवातसुभगोऽयमुद्देशः शक्योऽरविन्दसुरभिः कैषावाही मालिनीतरङ्गाणां । श्रङ्गरनङ्गतन्निर्निर्दयमालिङ्गितुं पत्रन । . : [विलोक्य] छन्त अस्मिन्नेव वेतसलतामण्डपे भवितव्यं शकुन्तलया तथा श्रभ्युन्नता पुरस्तादवगाठा जघनगौरवात् पश्चात् । द्वारेऽस्य षाणुटुसिकते पट्पंक्तिर्दश्यतेऽभिनवा । यावद्विटपान्तरेणावलोकयामि [क्या कृवासऋषीं श्रये लब्धं नेत्रनिर्वाएं रुषा मनोरथप्रिया म कुसुमास्तरणाशिलापट्टमधिशयाना सखीभ्यामुषा स्यते भवतु शृणोनि तावदासां विश्रम्भकथितानि [विलोकयन् स्थित ] - - । ततः प्रविशति सखीभ्यां शकुन्तला। सम्यौ ॥ [उपवीत्र्य] (१) हल्ला सङउसले अबि सुहाश्रदि देणालि (१) सखि शकुन्तले अपि सुखायते तेनलिनीपत्रवातः । Dotest,Google ४६ -• शकुन्तला । तृतीयोऽङ्कः ० शकुक्तता ॥ [ससंदं] (१) केि वीश्रति मं पित्रातहीश्री [उभे सविषादं परस्परमास्तोकयतः] राज्ञा ॥ [घपत्रार्य] बलवदसुस्थशरीरा तत्र भवती दृश्यते [सवि तकूीतत् किमयमातपदोषः स्यात् उत यथा मे मन्यसि वर्त्तते[विचित्य] अथ वा कृतं सन्दन्नि स्तन्नन्यस्तोशीरं प्रशिथिलतमृणालेकवलयं प्रियायाः साराधं तदपि कमनीयं वपुरिदं समस्तायः कामं मनस्त्रिनिद्धप्रसरयी न तु ग्रीष्मस्येवं सुभगमपराद्धं युवतिषु । प्रियम्वदा ॥ [जनातिकं] (२) अणुसूर दस्स रासिणी पठमदंस गादोश्रारम्भिश्रपञ्जुस्सुश्रमाणाशउत्तलाणातुसेश्रह्मणिमित्ता बाधा भवे। अनुसूया ॥ (३) ममाबि रिसी श्रासङ्गा । भोडु पुच्छ्स्तिं [प्रकाशं] शशिकरविशान्यस्यास्तथा हि दुःसन्निदाघशंसीनि । भिन्नानि श्यामिकया मृणालनिर्माणावलयानि । शकुन्तला।॥[पूर्वार्द्धनशयन्नादुत्थाय](४)कृल्लाभाऊं वक्तुकामासि (१) किंऽवक्रतो मां प्रियसख्ची । () अनुसूये रुलस्य गब्रर्षिणा प्र थमदर्शनादारभ्य पर्युत्सुकमना शकुन्तला न तु घस्या घन्यनिमित्ता बा धा भवेत् । (३) ममापि ईदृशी श्राशङ्का भवतु -प्रक्ष्यामि । सखि-प्रष्टव्या सि किमपि कनक्कान् खलुःश्रङ्गसन्तापः । (8) सत्रि भणाः कछतुकामाप्ति Digitized by जOO9॥ 8७ अनुसूया । (१) ऋला सठन्सले अणाष्आसरा श्रझे मशोगदस्स दे वुत्तन्तस्स किन्तु तारिमी शदिवासकस्यानुबन्छेतुकामधमाशाणं श्रवत्था सुखीश्चदि.तारिसी. तुरु क्ति तकूमि । ला कधेहि किं णिमित्तं दे घत्रं श्राम्रासो त्ति विश्रारंपरमत्यदो श्राणिश्र श्रणारम्भो किल्लपदीश्रारम्स । प्रियम्वदा ॥ () घाँसकिं मुहूड कंचु सा भोदि किं एदं ग्रत् ऐी उबद्दवं शिगूरुसिअणुर्दियसंच परिहीम्रसि अङ्गसुं केवलं लावा मई च्छाया तुमं ण मुछेदि । । राज्ञा । वितृथमाक् िप्रयम्वदा । तथा ह्यस्या मध्यः लान्तरः प्रकामविनतावंसी कविः :पाण्ङ्गरा,।। (१) सखि शकुन्तले घनभ्यन्तरे श्रावां मनोगतस्य ते वृत्तांतथि केितु यादृशी इतिहासकथानुबन्धषु कामयमानानां श्रवस्था श्रूयते ताट्टः Dotect) (Google ४८ - शकुन्तला। तृतीयोऽङ्कः • शोच्या च प्रियदर्शना च मदनगानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लतामाधवी शकुन्तला ॥ [निधस्य] (१) कस्स वा श्रधास्स कधइस्सं किन्तु श्रा श्रासइतुका वो भविस्तं उभे ॥ (२) सहि सहेि घदो जेव णो ब्बिन्धो संविभक्तं कचु दुःखं सत्कविश्रणं भोदि । राज्ञा ॥ पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुं दृष्टो विवृत्य बङशोप्यनया सतृष्ठं अत्रोत्तरश्रवणाकातरतां गतोस्मि ॥ शकुन्तला ॥ (३) दो पटुदि सो तबोवणारकेिचदा राक्षसी ममदंस णायध गदा । [इत्यर्डोतेन लज्जां नाटयति] शकुन्तला ॥ (५) तदो पङदि तग्गदेणा श्रकिल्लासणा दावत्थम्ि संवुत्ता (१) कस्य वा अन्यस्य कथयिष्यामि किन्तु प्रायासहेतुका युष्माकं भविष्यामि । (२) सखि सखि अत एवास्माकं निर्बन्धः संविभतं खलु दुःखं सक्यवेदनं भवति । (३) यतः प्रभृति स तपोवनरक्षिता राजर्षिर्म मदर्शनपथं गतः । (४) कथयतु प्रियसखी । (५) ततः प्रभृति तङ्गतेन च भिलासेन तद्वस्यास्मि संवृत्ता १ boreb ,Google -० शकुन्तलता। तृतीयोऽङ्क ० 8 उभे ॥ (१) दिष्ट्रिया दाणि दे घणुबे वरश्रििशवसी। अहवा सा अरं उक्तिाश्र कधं वा महाणाई परिसद्व्वं राजा ॥ [सक्ष] तच्छुतं यच्घ्रोतव्यं

स्मर एव तापश्तुनिर्वापयिता स एव मे जातः ।

दवस इवाश्रश्यामस्तपात्यय ज्ञावत्ताकस्य । शकुन्तला ॥ (२) ता तदि वो श्रणुमदं तदो तधा पश्रत्तधं ज्ञधा तस्स रासिणो श्रणुकम्यणीम्रा होमि त्ति घाधा सुमरेध मं । राज्ञा ॥ विमर्षच्छेदि वचनमेतदेव तावत् कामफलं यत्रफलनमन्यत् श्तद्वस्यापि मां सुखयति । प्रियम्वदा ॥ [जनान्तिकं] (३) अणुसू द्वगदमन्महा धकवमा इत्रं कात्तत्रणास्त । घनुसूया। (४)पिञ्धम्वदे को उबाम्रो भवे जणा श्रविलम्बिदं णि प्रियम्वदा।। (५)स.िणिाङदं त् िपश्चत्तिद्व्त्रं सिग्धं त्ति एा दुकूरं । (१) दिष्या इदानींत अनुप वरे अभिनिवेशः। ग्रंथ वा सागरं उ क्तिलवा कथं वा महानग्याः प्रसत्तव्यं । (२) तावत् यदि वोऽनुमतं तत्त स्तया प्रयतध्वं यथा.तस्य राजर्षिरन्तुकम्पनीया भवामि इति ग्रन्यथा स्म रथ मां । (३) धनुये दुरगतमन्मथा ग्रक्षमा इयं कालक्रणास्य । (४) त्रि यम्वदे कउपायः भवत्यन् श्रविलम्बितं निभृतञ्च सख्या मनोरथं संपा द्यावः । (५) सखि निभृलमिति प्रयतितव्यं शीघ्रमिति न दुष्करं । Digitized by Google ५० --० शकुन्तला । तृतीयोऽङ्कः ० अनुसूया ॥ (१) कधम्विध प्रियम्वदा ॥ (२) शृणं सो बि रासी इमस्मिं जाणे सिणिादिष्ट्रिसू . :- राजा ॥ [स्वगतं] सत्यमित्थं भूत वास्मि । तथा हि मे

  • *** श्राशाशरतरतस्तापावसामाणाकृत

निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः ।

  • कनकवलयं स्रस्तं स्रस्तं पुनः प्रतिसार्यते ॥

प्रियम्वदा ॥ (३)[विचित्य] हल्लामम्राणालेको दागिा से करीीघडु तं सुमणीगोबिदं कटुश्र देवदासवाव्वबदेसेण तस्स रणो हत्यं पाबइस्तं। अनुसूया ॥ (४) सहेि रोश्रदि मे सुमारो रसो यम्रोओो किं वा सउतन्ना भणादि शकुन्तला,॥ (५) सकेि णिाम्रोग्रो वियुष्यीयदि प्रियम्वदा ॥ (६) तेणा हि ग्रत्तणो उबाणासाणुव्रबं चितेक् िकिम्यि (१) कथमिव । (३) नूनं सापि राजर्षिः इह ज्ञाने त्रिग्धदृष्टिसूचि नाभिल्लातः । एषु दिवसेषु प्रजागरकृश इव लक्ष्यते । (३) सखि मदन लख इदानीं तस्य क्रियतां तं सुमनोगोपितं कृत्वा देवतासेवाव्यपदेशेन्न तस्य राज्ञो हस्तं प्रापयिष्यामि। (४) सखि रोचते मयं सुकुमार रुषः प्रयोगः किं वा शकुन्तला भाति । (५) सखि नियोगो विकल्प्यते । (६) तेन रुि ग्रात्मन उपन्यासानुचूपं चिन्तय किमपि ललितोपनिबढकं गीतकं । Digitized by Google -० शकुन्तला। तृतीयों ऽङ्कः ० शकुन्तला।॥ (१) चित्तस्तं किन्तु श्रवहीरणाभीरुत्रं मे वेपदि हिश्रत्रं । राज्ञा ॥ [स्वगतं] ५१ श्रयं स ते तिष्ठति सङ्गमोत्सुकः विशङ्कसे भीरु यतोऽवधीरणां लभत वा प्रार्थयिता न वां प्रियं प्रियो दुरापः कथमीप्सितो भवेत् । अयं स यस्मात् प्रणायावधीरतां श्रशङ्कनीयां करभोरु शङ्कसे उपस्थितस्व प्रणायोत्सुको जन ' ' न रन्नमन्विष्यति मृग्यते हि तत् । सख्यौ ॥ (२) श्रयि.अक्तगुणावमाणिणि को एाम सन्दाबणिव्वाब एाइतुकं सारदीत्रं जो ग्राद्बत्तणा वारइस्सदि । शकुन्तला ॥ [सस्मितं] (३) पिाम्रोइदम्छ्ि [इति चिन्तयति] राज्ञा ॥ स्थाने खस्तु विस्मृतन्मेिषेणा चक्षुषा प्रियामवलोकयामि तथा हि (१) चिन्तयिष्यामि किन्तु अवधीराभीरुकं मे वपते कट्यं । (२) श्र यि श्रात्मगुणावमानिनि को नाम सन्तापनिर्वापन्नहेतुकां शारदीयां ज्यो न्यां प्रातपत्रेण वारयिष्यति । (३) नियोतिास्मि Direct,Google ५२ शकुन्तलता। तृतीकोऽङ्कः उन्नर्मितेकधूलतमान्नमस्याः कदानि रचयत्या पुलकाचितेन कथयति मय्यनुरागं कपोलेन । शकुन्तला ॥ (१) हल्ला चितिदा मरं गीदित्रा प्रसमिदिाई उणा प्रियम्वदा ॥ () एं इमस्मिं सुघोअरसिणिाद्धे पालिणीबते पद् शकुन्तला ५ (३) सुणाध दाव णं सङ्गदत्यो णा वक्ति उभे ॥ (४) प्रवरुिदम् । शकुन्तला ॥ [पठति] (५) तुल्क एा श्राणे विघत्रं मम उणा मम्रणो दिवाम्ररत्तिश्च । शिकूिब दाब बलित्रं तुओं कृत्थमाणोरहाई श्रङ्गाई राजा ॥ श्रवसरः खल्वयमात्मानं दर्शयितुं । [सहसोपसृत्य] तपति तनुगात्रि मदनस्वामनिशं पुनर्मां दत्येव । गुपयति यथा शशङ्गं न तथा हि कुमुद्वतीं दिवसः । (१) “सखि चिन्तिता मया गीतिका प्रसन्निहितानि पुनलेखसाधना नि । (२) नन्वस्मिन् शुकोदरन्निग्ध नलिनीपत्रे पट्दभक्या नखेरालि ख्यतां । (३) शृणुतं नावन्ननु सङ्गतार्थी न वेति । (४) वहिते स्व । (१) तव न जाने कट्ये मम पुनर्मदनो िदवा रात्रौ च । िनष्कृपस्तापय ति बलीयान् तव रुस्तमनोरथानि अङ्गानि । Digitized by Google -० शकुन्तला। तृतीयोऽङ्कः ० सख्यौ॥ [विलोकय सहर्षमुत्थाय] (१)साश्रदं जधा समीदिफलस्स [शकुन्तला उत्थातुमिक्षति] राज्ञा ॥ सुन्दरि अलमलमायासेन संदष्टकुसुमशयन्नान्याशुविमर्दितमृणालवलयानि गुरुपरितापानि न ते गात्राण्युपचारमति ॥ शकुन्तला ॥ [साधसमात्मगतं] (२) श्रि तधा उत्तम्मिश्र दा एणी एा किम्पि पटिबऽजसे । अनुसूया ॥ (३) इदो सिलाट्लेकूर्देसै श्रणुगेह्यदु पिघवत्रस्सो म स्राभाम्रो । [शकुन्तला किञ्चिदपसरति] राज्ञा ॥ [उपविश्य] प्रियम्वदे कचित् सखीं वो नातिबाधते श रीरताप प्रियम्वदा ॥ [सस्मितं] (४) लडोसधो संपदं उबसमं गमिस्सदि उणारुतवाणीं करेदि में राजा ॥ भट्रेनतत्परिहाय्र्ययतो विवक्षितमनुत्तमनुतापं जनयति (१) स्वागतं यथा समीहितफलतस्याविलम्बिन्नो मनोरथस्य । (२) - ट्य तथा उत्तम्य इदानीं न किमपि प्रतिपयसे । (३) इतः शिलातलेक देशं अनुगृह्यातु प्रियवयस्यो महाभागः । (४) लब्धौषधः साम्प्रतं उय शमं गमिष्यति । अपि महाराज द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्ष साखीस्रवहः पुनः पुनरुतवादिनीं करोति मां । Digitized by Google ५४ - शकुन्तला। तृतीयोऽङ्कः • प्रियम्वदा ॥ (१) तेणा हि सुणाडु घङो । प्रियम्वदा ॥ (२) श्रस्समवासिणो ज्ञएास्स भवदा अतिरेरणा हो द्व्वंत्ति णं सो धम्मी । राज्ञा ॥ अस्मात् परं वद् किन्तत् प्रियम्वदा ॥ (३) इत्रं णो पित्रसही तुमं जेवमुद्दिसेिच भश्रवदा राज्ञा ॥ भद्रे साधारणा ष प्रायः सर्वथानुगृहीतोस्मि । शकुन्तला ॥ [सप्रणायकोपस्मितं ]] (४) कृल्ला श्रलं वी घतेऊरविर

इदमन्नन्यपरायणामन्यथा क्ट्यसन्नितेि क्रुदयं मम । यदि समर्थयसे मदिरक्षणे . कुसुमबाणारुतोपि कृतः पुन । (१)*तेन क्शिणोतु ऋचार्यः । ()“याश्रमवासिनो ज्ञानस्य भव ता श्रार्तिहरा भवितव्यमिति ननु एष धम्र्मः । (३) इयं नः प्रियसखी वामेवंमुद्दिश्य भगवता मदनेन इदं घवस्यात्तरं प्रापिता तावद्दसि च भुपपत्त्या जीवितमस्या अवलम्बयितुं । (४) सखि चलं युवयोरतःपुर विरपर्युत्सुकेन रार्षिना उपरुद्धेन Digitized by - शकुन्तला। तृतीयो ऽङ्क • श्रनुसूया ॥ (१) बडुवछाछा क्षु राम्राणो सुणीम्रति ता जधा इत्रं एो पिघसी बन्युश्रणासाश्रणाश्रा एा होदि तधा करिस्सदि राज्ञा ॥ भद्र किं बहुना परिग्रहबङवेपि द्वे प्रतिष्ठ कुलस्य नः । समुद्ररसना चोव्वीं सखी च युवयोरियं । उभे ॥ (२) णिव्वुदम्रु । [शकुन्तला हर्ष सूचयति] प्रियम्वदा।[जन्नातिकं] (३) अणुसूट पकच पकच मेनच्छ्वादारुदं विश्र गिम् मोरिं खणेोणा पचाबाप्तजीविदं पिञ्चसहीं शकुन्तला ॥ (४) मरिसाबेध लोश्रबालं तं श्रम्केहिं विस्सद्यपला बिणीहिं उबयारादिकूमेणा भणिदं सख्यौ ॥[सस्मितं] (५) क्षेण तं मतिदं सो जेव मरिसाबेडु श्रास्स को श्रत्यम्रो । शकुन्तला । (६) अरिरुदि कचु महाराम्रो इमं पचकचवघणं वि सोढुं परोकत्रं वा किं एा मन्तीयदि (१) बडुवछाभाः खलु राजानः श्रूयन्ते तावत् यथा इयं नः प्रियस खी वन्धुनशोचनीया न भवति तथा करिष्यति । (२) निवृत स्वः । (३) अनुसूये पश्य पश्य मेघवाताहतामिव ग्रीष्मे मयूरीीं क्षणेन प्रत्यायन्न जीवितां प्रियसखीं । (४) मर्षयतं लोकपालं यत् अस्माभिर्विश्रब्धप्रला पिनीभिरुपचारादिक्रमा भगितं । (५) येन तन्मन्नितं स एव मर्षयतु घ न्यस्य कोऽर्थकः । (६) श्रर्दति खलु महाराज्ञः इदं प्रत्यक्षवचनं विसोढुं परोक्तं वा किं न मंत्र्यते । bpirect,Google ५६ -• शकुन्तला। तृतीयोऽङ्कः • राज्ञा ॥ [सस्मितं] अपराधमिमं ततः सहिष्ये यदि रम्भोरु तवाङ्गस ङ्गसृष्ट कुसुमास्तरणे त्कमापहं मे सुतनत्वादनुमन्यसेऽवकाशं प्रियम्वदा ॥ (१) एा दक्ति केणा उणा तुीभविस्सदि शकुन्तला ॥ [सरोषमिव] (२) विरम दुळिवणीदे दावत्थं गदार अनुसूया ॥ [वििर्वलोकय] (३) पिघम्वद स तबस्सिमश्रपोद् ता स प्रियम्वदा ॥ (8) क्ला चबलो कचु रसो दुविाणीदो ण सेजोबाइडं ग्राणी पारेसि ता श्रकृम्यि सहायतुणं ते करइस्तं । [इत्युभे प्रस्थिते] शकुन्तला ॥ (५) हल्ला श्रादो एा मा वो गतुं श्रणुमो ज्ञा श्र (१) न चेदितिकेन पुनस्तुष्टीभविष्यति। (२) विरम दुर्विनीते रुत दवस्थां गतया मया क्रीडसि । (३) प्रियम्वदे ष तपस्विमृगपोतकः इ तस्ततो दत्तदृष्टिनं उठात् प्रभ्रष्टः मातरमन्विच्छति तावत् संयोजया मि ननु । (४)सखि चपलः खल्वेष दुर्विनीतः न संयोजयितुं एकाकि नी पारयति तावद्रुमपि साहायवं ते करिष्यामि । (५) सख्यौ घन्यतो न मया युवां गतुं अनुमन्येथे यावत् असहायिनी अस्मि । [Digitized by Google - शकुन्तला। तृतीयोऽङ्क • ५७ उभे ॥ [सस्मितं] (१) तुमं दाणि असहाइणी ज्ञार पुरुबीएाको स मीब वटूदि । [इति निष्क्रान्त] शकुन्तला ॥ (२) कधं गदाश्रो पिश्रस्तीश्री । राज्ञा ॥ [दिशोऽवलोक्यं] सुन्दरि श्रलमावेगेन नन्वयमाराधयिता जन्नस्ते सखीभूमौ वर्तते । तदुच्यतां सञ्चालनयामि मलिनीदलतात्नवृत्तं । अङ्के निधाय चरणावुत पद्मताम्री संवाहयामि'करभोरु यथा सुखन्ते । शकुन्तला ॥ (३) एा माणाणीश्सुं ज्ञणेसुं श्रक्ताणाग्रे घबराछ्रस्तं । [श्रवस्थासदृशमुत्थाय चलिता] राजा ॥ सुन्दरि अपनिव्वाणो दिवस इयञ्च ते शरीरावस्था उत्सृत्य कुसुमशयनं नलिनीदलकल्पितस्तन्नावरणा । कथमासप गमिष्यति परिबाधा कोमलतरङ्गः ॥ [इति बलादनां निवर्तयति] शकुन्तला ॥ (8) मुच मुच एा कवु श्रत्तणो पक्वामि श्रधवास्ती मेत्तसरणा किं दाणि रुत्थ करस्सं (१) वमिदानीमसहायिनी यस्याः पृथिवीनाथः समीपे वर्तते। (२) कथं गते प्रियसण्यौ । (३) न मान्मनीयेषु जनेषु श्रात्मानं श्रपराध यिष्यामि । (8) मुञ्च मुञ्च न खलु श्रात्मनः प्रभवानि अथवासखीनात्र शरणा किमिदानीमत्र करिष्यामि 15 Digitized by ७ ज009IG ५८ -शकुन्तला। तृतीयोऽङ्ग राज्ञा ॥ धिक् व्रीडितोस्मि शकुन्तला। (१)ण कखु श्रहं महाराधं भणामि देव्वं उबालकामि राज्ञा ॥ अनुकूलकारि किमुपालभ्यते देवं शकुन्तला दाणि एा उबालहिस्सं ऊँ में श्रत्तणो श्रणी ॥ (२) कध परगुणेहिं लोलाबेदि राज्ञा ॥ [स्वगतं ] । अप्यौत्सुक्ये मछति दयितप्रार्थनासु प्रतीपा कांक्षन्त्योपि व्यतिकरसुखं कातरः स्वाङ्गदाने श्राबाध्यते न खलु मदनेनेव लब्धान्तरवात् श्राबाधते मनसिजमपि प्राप्तकालाः कुमार्यः । [शकुन्तला गच्छ्रुत्यव] राज्ञा ॥ कथमात्मनः प्रियं करिष्ये [उपसृत्य पठान्तरेविधृत्यावलम्बते] शकुन्तला ॥ (३) पोरव रकच विणाग्रे इदो तदो इसीम्रो सञ्चरत्ति राज्ञा ॥ सुन्दरि श्रलं गुरुजन्नाद्भयेन न ते विदितधर्मा तत्र भवान् कावः गान्धठेवणा विवाहेन वङशो मुनिकन्यकाः । शृयते परिणीतास्ताः पितृभिश्चानुमोदिताः ॥ (१) न खल्वदं महाराऊं भणामिदेवमुपालभे । (२) कथमिदानीं जोपालप्स्ये यत् मां श्रात्मनोऽनीशां परगुणलोभयति। (३) पौरव रज्ञ विनयं इतस्तत ऋषयः सचरन्ति । Digitized by Google -० शकुन्तला। तृतीयोऽङ्क ० [दिशोऽवलोक्य] कथं प्रकाशं निर्गतो ऽस्मि । [शकुन्तलां विा पुनस्तैरेव पदः प्रतिनिवर्त्तते] शकुन्तला ॥ [पादातर प्रतिनिवृत्य साङ्गभङ्गे] (१) पोरव श्रणि झापूश्रो बि सम्भासणासत्तपरिचिदो श्रयं ब्रह्मणो णा विसुमदिव्वी राज्ञा ॥ सुन्दरि वं द्वरमपि गच्छत्ती हदयं न जाति मे । दिनावसान्तच्छ्ये व पुरोमूलं वनस्पतेः । शकुन्तला ॥ [स्तोकमन्नन्तरं गत्वा घाल्मगतं] () ही रुद्री इमं सुणिाश्र एा मे चलणा पुरोमुठा पसरति भोडु इमेहिं पञ्जातकुरुवरहिं श्रोवारिदसरीर पकेिवस्तं दाव भावाणुबन्दं [तथा कृत्वा स्थिता] राज्ञा ५ कथमेवमनुरागेकरसं मामुत्सृज्य निरपेक्षेव गतासि श्रनिर्दयोपभोग्यस्य चूपस्य मृदुन्नः कथं । कठिनं खलु ते चेतः शिरीषस्येव बन्धनं । शकुन्तला ॥ (३) शृदं सुणिाम्र णा मे ब्बछावो गझिडं ।: ; राजा ॥ किमस्मिन् संप्रति प्रियाशून्ये करोमि [श्रयतोऽवल्लोषव]

(१) पौरव निष्ठापूरकोपिसम्भाषणमात्रपचितोऽयं तन्नोन्नक्-ि

स्मर्तव्यः । (२) ऋाधिक छाधिक् इदं श्रुवा न मे चरणी पुरोमुखी प्रस रतः भवतु भि: षर्यत्तकुरुबकैरपवारितशरीरा प्रेचे तावत् भावानु बन्धं । (३)” एतत् श्रुत्वा न मे प्रभावी गतुं । Date०७ (Google -० शकुन्तला । तृतीयो ऽङ्क ० मणिबन्धनगलितमिदं संक्रान्तोषीरपरिमलं तस्याः । छ्यस्य निगडमिव मे मृषात्मवल्लये स्थितं पुरतः ॥ [सबङमाममादत्ते] शकुन्तला ॥ [हस्तं विलोकय] (१) श्रम्ही दोब्बछसिलिदार परिब्भग्यि मर एा बि एादं । राजा ॥ [मृणालवलयमुरसि कृत्वा] घो स्पर्श अनेन्न लीलाभरणेन ते प्रिय विहाय कान्तं भुजमत्र तिष्ठता जन्नः समाश्वासित रुष दुःखभाकू श्रचेतनेनापि सता न तु वया ॥ शकुन्तला ॥ (२) श्रदो घबरं धसमत्थम्हि विलम्बिर्ड भोड देणा [इत्युपगच्छति] राज्ञा ॥ [दष्ट्रा सक्ष] श्रये जीवितेश्वरी मे प्राप्ता परिदेवितानन्तरं प्रसादेनोपकर्तव्योस्मि खलु देवस्य पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा मवंमेघोक्तिता चास्य धारा निपतिता मुखे । (१)" श्रो दौर्बल्यशिथिलतया परिभ्रष्टमपि मया नापिातं । (२)” अतः परमसमर्थास्सि विलम्बितुं भवतु एतेन एव अपदेशेम श्रा त्मानं दर्शयिष्ये Digitiटed by -० शकुन्तला। तृतीषोऽङ्कः - शंकुन्तला ॥ [राः प्रमुखे स्थित्रा] (१) घञ्ज्ञ श्रद्यपघे सुमरिच र दस्स ऋत्थविब्अंसिणो मुणालवलम्रस्स कद पडिणिोठत्तम्हि घा अल्ल किवदं विश्य मे श्रिर एं त गरुिदं त्ति ता शिकिन्नब्ब र में अत्ता एाग्रञ्च मुणिाश्रणेोसुं मा पश्रासइस्सदि । राजा ॥ केनापि सन्धिना प्रत्यर्पयामि शकुन्तला ॥ (२) केणा भणा । राज्ञा ॥ अहमेव ते यया स्थानं निवेशयामि । शकुन्तला ॥ [श्रात्मगतं] (३) का माह भोड[प्रकाशं] एवं करे [इत्युपसर्पति] राज्ञा ॥ इतः शिलापट्टकदेशमेव संप्रयाव . [इयुभौ षरिक्रम्योपविष्टौ] राज्ञा ॥ [शकुन्तलारुस्तमादाय] श्रो स्पर्शः प्ररोः संभृतो भूयः किंस्वित् कामतरीषं ॥ शकुन्तला ॥ [स्यशं पषिवा] (8) नुवरदु तुवरड अञ्जउत्तो राम्रा १ [सर्षमात्मगतं] इदानीमस्मि विश्वसितो भर्तुशभाषणपद् कृते परिनिवृत्तास्मि वा घालक्षितमिव मे हृदये ननु वया गृहीतनिति सत्वत् निक्षिप्य रात् मां धामामार्च मुन्किनेषु मा प्रकाशिफ्यते । (४)” केम भए । (३)" का गतिः भवतु एब कुरु । () वरतां व्याप्त [Digitized by Google -• शकुन्तला। तृतीयोऽङ्क ० मेतत् [प्रकाशं] सुन्दरि नातिविष्टः सन्धिरस्य मृणालवल्यस्य यदि ते शकुन्तला ॥ [विकृस्य] (१) जधा दे रोश्रदि । राज्ञा ॥ [सव्याऊं विलंब्य प्रतिमुच्य] सुन्दरि दृश्यतां श्रयं स ते श्यामलतामनोरं विशपशाभाथामवाऽतताम्बरः । मृणालपणा नवो निशाकरः करं समेत्योभयकोटिमाश्रितः । शकुन्तला ॥ (२) एा दाव णं पकवामि पवणुकूम्पिणा कामुष्यलर णुणा कलुसी किदा मे दिी राज्ञा ॥ [सस्मितं] ययनुमन्यसे तद्रुमेनां वदनमरुतेन विशदां क शकुन्तला ॥ (३) अणुकम्पिदा भवे श्रहं ण उणा दे वीससामि राज्ञा ॥ मामेवं नवो हि परिजन श्रादेशात् परं नातिवर्तते । शकुन्तला ॥ (४) अयं जेव प्रचुबघारो अविस्ससञ्जाणाधी राज्ञा ॥ [स्वगतं] नामेवं रमणीयमात्मनः सेवावकाशं शिथिल यिष्ये [मुखमुत्रमयितुं प्रवृत्तः ।=शकुन्तला अकामप्रतिषधं पयन्ती वि मलि] = [प्रकाशं] श्रयेि मदिंरक्षणे घलमस्मदविन्याशङ्कया। = [श- (१)': यथा ते रोचते । (२)' न तावन्ननु-पश्यनमेि पवनोत्कम्पिन्ना कर्णोत्पलरेणुना कलुषीकृता मे दृष्टिः । (३)” अनुकम्पिता भवेत् घडं न पुनस्ते विद्यसिमि । (3)” अयमेव अत्युपचारः श्रविधासज्ञमः । Digitized by -• शकुन्तला। तृतीयोऽङ्ग • कुरुतल्ला कायचिदृष्ट्रावन्तमुंखी तिष्ठति। =राज्ञा अङ्गुलीभ्यां मुखमुत्रम्या चारुणा स्फुरिंतेनायमपविक्षतकोमलः । पिपासतो ममानुज्ञां ददातीव प्रियाधरः ॥ शकुन्तला ॥ (१) यदिादमन्थरो वित्र श्रञ्ज्ञउत्ती । राज्ञा ॥ सुन्दरि कॉीत्यल्लसन्निकर्षदीक्षणासादृश्यमूोस्मि .[मुखमरुतेन चक्षुः सेवते] शकुन्तला ५ (३) पइदित्थणाम्रणाम्हि संवुत्ता त्वञ्जामि उण श्रणुब यारिणी पिघञ्चारिणी अञ्जउत्तस्स राज्ञा ॥ सुन्दरि इदमप्युपकृतिपक्षे सुरभिमुखते मया यदाघ्रातं । ननु कमल्नस्य मधुकरः संतुष्यति गन्धमात्रेणा ॥ शकुन्तला ॥ (३) ग्रसत्तोसेन उणा किं कििद । [इति व्यवसितो वत्रं ठीकते] [नेपथ्ये](8)चकूवाग्र वरु ग्रामत्तदि सरुअरं णं उबत्यिदा रग्रणी । (१)'प्रतिज्ञातमन्यर इव श्रार्यपुत्र । (२)' प्रकृतिस्यनयनास्मि. सं वृत्तास पुनरनुपकारिणी नियचारिणा अमर्यपुत्रस्य । (३)'घससॉषा पुनः किं करोति । (8) चक्रवाकवधूरामस्रयते सहचरं ननु उपस्थिता रजनी । Digitized by Google

      • - शकुन्तला। तृतीयोऽङ्कः -

शकुत्तला ॥ [काशं दवा ससंभ्रमं] (१) श्रञ्ज्ञउत्त सा मम वुक्तत्तो पलम्भणिामित्तं श्रञ्ज्ञा गोदमी घाम्रा विडबान्तरिदो होि राज्ञा ॥ तथा । [इत्येकाते स्थितः] । ततः प्रविशति पात्ररुस्ता गौतमी।। गौतमी ॥ () जाद् एदं सातिउट्त्रं [ष्ट्रा समुत्थाप्य] इध देवदा सहाइणी ठिटूसि शकुन्तला ॥ (३)ाणि जेव पिघम्वदाश्रणुसूत्राम्रो मालिणीं श्रो गौतमी ॥ [शान्युदकेन शकुन्तस्तामभ्युक्ष्य ] (४) श्रबि लडसन्दा बाई दे घङ्गाई । [इति अङ्गानि स्पृशति] शकुन्तला ॥ (५) ऽा अस्थि विसेसी गौतमी ॥ (६) तणा हि शिराबाधा चिरं जीव जाद परिणादो दिश्र सो ता हि उग्रं गच्छन् । (१)* श्रार्यपुत्र षा'मम वृतातोपलम्भनिमितं श्रार्या गीतमी श्रागता विटपात्तरितो भवः। (२)' ज्ञाते. एतत् शात्युदकं इत्थं देव तासखायिनी तिष्ठलेि । (३)' इदानीमेव प्रियन्वानुसूय मामिनींघव सी.।ः (४) श्रपि लघुससापानि ते अङ्गानि । (५) अयासि विशिषः । (*तेन हि निराबाषा चिरं जीव ऊते परिणाती दिवसः तावत् दृष्टि bottedto Google -० शकुन्तला। तृतीयोऽङ्कः ० शकुन्तला ॥ [कथचिदुत्थायात्मगतं] (१) श्रिघ पळमं जेव सुहो बणदे मणोर कालक्रुरणं करेसि श्रणुत्व दाव सम्पदं बि ति सम्मिदं दुककं [पादान्तरे प्रतिनिवृत्य प्रकाशं] लदारुरत्र सन्दाबहार घामन्तमि पुणो बि परितोसत्यं । [इति निष्क्राते] स्रज्ञा ॥ [पूर्वस्यानमुपेत्य सनिश्वासं] श्रहो विघ्रवत्यः प्रार्थितार्थ मुङरतिसंवृताधरोष्ठं प्रतिषधाक्षरवित्तावाभिरामं । मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तत् ॥ धा नु खलु गच्छामि संप्रति श्रयावा इद्देवं परिभुते लतामण्डपे मुरुत्त तिष्ठामि [सर्वतोऽवलोकय] तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं कान्तो मन्मथलेख एष नलीनीपत्रे नखेरर्पितः । कृस्ताद्रष्टमिदं विषाभरणामित्यासज्यमानक्षाः निर्गतुं सहसा न वेतसगृहादीशोस्मि शून्यादपि ॥ श्रहो धिगसम्यक् चेष्टितं मया प्रियामासाग्य कालक्रणं कुर्वता । तदि दानीं ररुः प्रत्यासत्तिं यदि सुवदनायास्यति पुनः न कालं हास्यामि प्रकृतिडुरवापा हि विषयाः । (१)” कृदय प्रथममेव सुखोपनते मनोरथे कालक्रुरणं करोषि श्र नुभव तावत् साम्प्रतं अपि भवति सम्मितं दुःखं लतागृह सन्तापहारक श्रामन्नये पुनरपि परितोषार्थ Digitized by (Google - शकुन्तला। तृतीयोऽङ्क • इति किष्ठं विर्गिणाथति च मे मूरूक्ट्यं प्रियायाः प्रत्ययं किमिति च तथा कातरमिव ॥ [मेपाध्ये] भो भो राजन् सावश्तन सवन्नकम्र्मणि संप्रवृत्त वेदी इतशनवतीं परितः प्रकीर्णाः । • चक्षायाश्चरति बैडुधा भयमादधाना सन्ध्याभ्रकूटकथिशाः पिशिताशनानां । राजा ॥ [श्राकार्य] भो भोस्तपस्विनो मा भेष्ट अयमागतोस्मि । [इति निष्क्रान्तः] ofact, Google • शकुन्तला। यतुर्थी ऽङ्कः ० । ततः प्रविशतः कुसुमावचयमभिनयन्त्यौ सख्यौ ।। अनुसूया ॥ (१) पिघम्वद जाइ बि गन्धव्वेणा विवाहणा णिव्वुक्तक छाणा पिघसही सङन्तला अणुचबभतुभाशागी समवुत्ता तधा बि में एा प्रियम्वदा ॥ (२) कधं विश्र । अनुसूया ॥ (३) घञ्छ सो राम्रा इष्ट्रिपरिसमत्ती इसीहिं पसिद्दी एाश्रर श्रात्तणा पावासश्र श्रन्तङारश्रासदसमागमादा इमं ज्ञां सुमरदि एा व ति । प्रियम्वदा॥(४) छ्त्य दावविस्सद्दाहोसिएा तु तादिसा श्राइदिविसेसा प्राकृ० = सस्कृ ॥ (१)' प्रियम्वदे यदि श्रपि गन्धव्र्वन विवाहेन्न निर्ववृत्तकल्याणा प्रियसखी शकुन्तला अनुपभर्तृभागिनी समवृत्ता तथा पि मे न निवृतं क्रुदयं , । (२)' कथमिव । (३)” घग्य स राज्ञा इष्ट्रिपरित माया ऋषिभि: प्रेषितो नगरमात्मनः प्रविश्य श्रधन्तःपुरप्रासादसमा गमात् इमं तनं स्मरति न वा इति । (8)” अत्र तावत् विश्रब्धा भवति न तु तादृशा श्राकृतिविशेषाः Digitized by Google

  • -० शकुन्तला। चतुर्थी ऽङ्कः •

गुणाविरोणिो लोन्ति तित्रं उा चिन्तणीग्रे तादो तित्यात्तादो प डिगिउत्ती इमं वुत्तन्तं सुणिम्र Iा श्राणे किं पठिवञ्छिास्सदि ति । अनुसूया ॥ (१) बाधा णं पकवामि तधाणुमदं तादस्स । प्रियम्वदा ॥ (२) कधं विश्र । अनुसूया ॥(३) किं ग्रां वरस्त ग्रणुत्रस्स का पउिबादागीश्र त्ति ग्रग्रे दात्र पठमो संकष्यो तं जर देवं ॐोव संपादेदि णं कदत्यो गुरुश्र ६८ प्रियम्वदा ॥ (8) श्वापदं [पुष्यभाजनं विलोकय] सकेि धवचिदाई बलिकम्मयन्छान्ता कवु कुसुमाई • घनसूया । (५) सउन्तन्ना बि सोहग्गदेवदाम्रो ग्रचिद्व्त्राम्रो ता घबराइम्यि ग्रवचिणुम् प्रियम्वदा ॥ (६) बुन्छदि । [उभे तदेव कम्माभिनयत:] गुणाविरोधिनः भवन्ति एतत् पुनश्चिन्तनीयं तातस्तिर्ययात्रायाः प्रतिनि वृत्त इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिवक्ष्यति इति। (१)' यथा ननु पश्यामि तथानुमतं तानस्य। (२)' कथमिव। (३)' किमन्यत् वरस्य श्र नुद्वयस्य कन्या प्रतिपद्नीया इति ग्रयं तावत् प्रश्मः संकल्यः तं यदि ६वं व संपद्यते ननु कृतार्थी गुरुतन्नः । (8)' वमेतत् सखि श्रव चितानि बलिकर्मपर्यन्तानि खलु कुसुमानि । (५) शकुन्तलयापि सौ भाग्यदेवता अर्चितव्यास्तावट्पराण्यपि ग्रवचिनुवः । (६)' युज्यते Digitized by ७0 09१॥ • शकुन्तला । चतुर्थी ऽङ्क • अनुसूया ॥ [का दत्वा](१) सहि अदिधिणा विश्र णिवेदिदं प्रियम्वदा ॥ (२) एं उग्रं जेव गच्झम् श्रधवा उडर सििदा सउत्तला [विचिन्त्य श्रां ज्ञातं] श्रज्ज्ञ उणा असमिदिा धिष्णा अनुसूया ॥ (३) तणा हि भोटु रुतिरहिं कुसुमेहिं पयोश्रणं [इति प्रस्थिते] [पुनर्नेपथ्ये] श्राः कथमतिथिं मां परिभवसि विचिन्तयन्ती यमनन्यमानसा तपोनिधिं वेत्सि न मामुपागतं । स्मरिष्यति त्वां न स बोधितो पि सन् कथां प्रमत्तः प्रथमोदितामिव [ऊंभ श्रुत्वा विषऐसे] प्रियम्वदा ॥ (४) ही डी तं जेव संवुक्तं ऊँ मा चितिदं क अनुसूया।[पुरोऽवलोकय](५)णा क्खु स्किस्सिम्पि वा सोडु (१)” सखि अतिथिना इव निवेदितं । (२)' ननु उटजमव ग चाव अथवा उटजे सन्निहिता शकुन्तला अग्य पुनरसन्नितिा हदयेन । (३)” तेन हि भवतु तः कुसुमैः प्रयोजनं । (8)” हाधिक् हाधिक् त देव संवृत्तं यदाया चितितं कस्मिन्नपि पूज्ञाई घपरदा धन्यरुट्या श कुन्तला प्रियसखी। (५)' न खलु यस्मिन् कस्मिन्नपि वा एष दुव्र्वासा सुलभकोपो महर्षिः तथा धविरामपादत्वरया गत्या प्रतिनिवृत्तः । Digitized by Google ७० शकुन्तला । चतुर्थी०ङ्क पादसुं ड़िय शिउत्ताबेहि ज्ञाव से घग्घोश्रग्रे उबकप्पेमि । श्रनुसूया । (२) धा । [इति निष्कान्सा] प्रियम्वदा ॥ [पादातर स्खलितं पयती] (३) श्रमो. मात्राकच लिदार गद्दी पब्भयूं मे अग्गकृत्थादो पुप्फभायां । [नायेल पुण्यावचयं विधत्ते] । प्रविशति घनुसूया । अनुसुया ॥ (8) सहि सरी विअ कोबो कस्स सो घणुणा गे एकृदि किचि ठा साणुधम्यो को प्रियम्वदा ॥ (५) दं ज्ञेव बङ्घरं ता कधेहि कधं सो पसादिदो अनुसूया ॥ (६) जदो शिवत्तिर्ड ऐीच्झदि तदो पादतुं पणमिश्र वि एाबिदो मार भश्रवं पठमभक्तिं श्रबेक्खिय घञ्ज़ तव भ्रविाद्यकाव परमत्यस्स दुदिाजणास्स भवदा अग्रे घबराहो मरिसिद्व्वोत्ति (१)'कोऽन्यो डुतवात् प्रभवति दग्धुं तावत् गच्छ पादेषु पतित्वा निवर्त्तय यावत् अस्यार्थेौद्कं उपकल्ये । (२) तथा । (३) श्रो घावेग स्खलितया गत्या प्रभ्रष्टं मे ऽयक्स्तात्पुष्पभाजनं । (४)' सखि शरी इव कोपः कस्य सोऽनुनयं गृह्याति किञ्चित् पुनः सानुकम्यः कृतः । (५)'एतदेव बड़तरं तावत् कथय कथं स प्रसादितः । (६)" यतो निव तुिं नेच्छति-वतः पदेषु प्रणम्य विज्ञापितो मया भगवन् प्रथमभतिं श्रपेय ऋग्य तव अविज्ञातप्रभावपरमात्र्थस्य दुःखितजन्नस्य भगवता अयं अपराधी म्रष्टाव्यः इति Dotect,Google • शकुन्तला । चतुर्थी७ङ्क • ७१ प्रियम्वदा ॥ (१) तदो तदो । अनुसूया ॥ (२) तो तणा भणिदं एा मे वत्रणं श्राप्तधा भइडुमरि ऋदि कितु श्राव्रणाक्षिाणादंसणादो से साबो णिग्रतिस्सदिति मन्त प्रियम्वदा ॥ (३) सकुं दाणि यस्ससिडु तणा रासिणा संपत्थिदणा अक्तणो णामदिदं अङ्गुलीअत्रं सुमारणीधति सउत्तलारुत्थे सत्रं जेव पिणाढाबिदं स ज्ञेव तस्तिं साहीणो उबाम्रो विस्सदि अनुसूया ॥ (8) हि देवकब्जं दाव से शिवुत्तम्छ । [इति परिक्रामतः] प्रियम्वदा ॥ [विलोकय] (५) घणुतूर पक्च दाव वामत्यविणि एा विस्रावदि किं उण अदिधिविसेसं । (१)” ततस्ततः ।()” ततस्तेन भणितं न मे वचनमन्यथा भवि तुमर्हति किंतु श्राभरणाभिज्ञानदर्शनात् तस्याः शापो निवर्तिष्यते इति मन्त्रयत्रवान्तरितः । (३)* शक्यमिदानीं श्राश्वसितुं तेन राजर्षिणा संप्र स्थितेन श्रात्मनो नामाङ्कितमङ्गुलीयकं स्मारणीयमिति शकुन्तलास्त स्वयमेव पिनडार्पितं रुष एव तस्मिन् स्वाधीनः उपायो भविष्यति। (8)" शूदिवकार्य तावक्त् तस्या: निकर्तव । ()* अनुसूये पश्य तावत् वामरुस्तविनितिवदना श्रालिखिता छ्व प्रियसखी ततया चिन्तया यात्मानमपि न विभावयते किं पुनरतिथिविशेषं Digitized by ७२ शकुन्तला । चतुर्थी घनुसूया ॥ (१) पित्रम्वदे दोए जेवि णो हिश्र एसो वुत्तो ठिटूडु रकवणीचा क्खु पशदिपल्लवा पिग्रसही। प्रियम्वदा ॥ (२) को दाव उएोदणा एोमालिग्रं सिधेदि [इत्युभे निष्क्रान्ते] । तत: प्रविशति सुप्तोत्थितः कण्वशिष्यः । शिष्यः । वल्लोपलक्षणायादिष्टोस्मि प्रवासात् प्रति निवृत्तेन तत्र भवता कण्वेन तत् प्रकाशं निर्गत्यावलोकयामि किमवशिष्टं रजन्या इति [परिक्रम्यावलोकय च] रुन्त प्रभातं यत् सत्यं सूर्यचन्द्रमसौ जग तो ७ स्य सम्यद्विपदामनित्यतां दर्शयत इव । तथा हेि यात्यकतोऽस्तशिखरं पतिरोषधीनां ग्राविष्कृतारुणापुरःसर एकतो ऽर्कः । तन्नो द्वयस्य युगपद्व्यसनोट्याभ्यां लोको नियम्यत इवष दशान्तरेषु । अपिच । । अन्तर्हिते शशिनि सेव कुमुद्वतीयं दृष्टिं न नन्दयतेि संस्मरणीयशोभा । दुःखानि नूनमतिमात्रटुरुद्धहानि । (१)' प्रियम्वदे द्वयोरिव नौ कृदये एष वृत्तान्तः तिष्ठतु रक्षणीया खलु प्रकृतिपल्लवा प्रियसखी । (२)' कस्तावदुष्णोदकेन नवमालिकां Digitized by शकुन्तला। चतुर्थी ऽङ्ग अपिच । कर्कन्धूनामुपरि तुनिं रञ्जयत्यग्रसन्ध्या ! : : दाब्र्भ मुचत्युठापटलं वीतनिद्रो मयूर । । : वेदिप्रान्तात् खुरविलिखितादुत्थितश्चैष सम्यः । । पश्चाधिर्भवति कृरिणाः स्वाङ्गमायच्छ्मान ॥ अपिच । । पादन्यासं क्षितिधरगुसोड्रि कृत्वा सुमेरो क्रान्तं येन, क्षतितमसा मध्यमे धाम विष्णोः । सोऽयं चन्द्रः पतति गगणादत्यशेषेर्मयूखेः श्रत्याभिर्भवति मरुतामप्यपभ्रंसनिष्ठा ॥ ७०३ अनुसूया ॥ [स्वगतं] (१ ) श्वग्यि एाम विसयपरंमुरुस्स जणास्स दं एा विदित्रं ज्ञाधा तणारा सउत्तला श्रणाञ्जमाअरेिदं ति । शिष्यः ॥ यावदुपस्थितां होमवेलां गुरवे निवेदयामि । [इति निष्क्रान्तः] अनुसूया।॥(३) णं पक्षाट्वेला ता लङ लङ पडिबुढामि । धरुवा पडिबुढाबि किं करंइस्तं एं मे उचिदेतुं पादंकरणीसुं हत्था पसरन्ति । राज्ञा शकुन्तलायाः घनार्यमाकारितं ति। लघुलघु प्रतिबुद्धास्मि । अथवा प्रतिबुद्यापि किं करिष्यामि न से उचितेषु प्रभातकरणयिषु हस्ती प्रसरतः । Digitized by Google ७8 सकामो दाणि कामो भोटु तणा सुडग्रिा पिम्रतही असच्छसन्धे तस्तिं पदं कारिदा । अधवा एा तस्स रातिणो श्रबाहो दुव्वासास्राबो काखु परुवदि। ग्राधा कधं दाणि सी राक्षसी तादिसादं मतिम्र रुतिकस्स बि कालस्त वात्तामेत्तकम्यि एा विसळेतदि । [विचित्य] ता इो घविा एाङ्गुलीग्रग्रे से विसञ्ज्ञामि ति । धवा नियूटुरसीलर तबस्सिम्रणे केा घब्भत्थीम्रडु णं सहीगामी दोसो त्ति ववसिाम्रो बि पारेरम् तादका स्स दुस्सन्तपंरिणीदं धावणासत्तं सउत्तलं णिवेदिटुं ता न्य दाणि किं णु क्खु ग्रम्हहिं करणीयं । प्रविशति प्रियम्वदा ।। प्रियम्वदा ॥ (१) अणुसू तुवर तुवर संउत्तला पत्थाणकोटूरु लाइं सज्जीकरीश्रति । ग्रनुसूया ॥ [सविस्मयं] (२) कधं विग्र ।

सकामः इदानीं कामो भवतु येन शुढष्ट्या प्रियसखी ग्रसत्यसन्धे तस्मिन् पदं कारिता। अथवा न तस्य राजर्षेरपराधो टुब्वीसःशापः खतुप्रभवति। अन्यथा कथं इदानीं स राजर्षिः तादृशानि मन्त्रयित्वा तस्यापि काल स्य वाक्तीमात्रकामपि न विसृजति तावदितोऽभिज्ञान्नाङ्गरीयकं यस्या वि सृजामि इति । घयवा निष्ठुरशीले तपस्विजन कोऽभ्यध्यतां ननु सखी गामीदोषः इति व्यवसिते ऽपि पारयाव: तातकण्वस्य दुष्मन्तपरिणी तां श्रापन्नसत्वां शकुन्तलां निवेदयितुं तावत् अत्र इदानीं किं नु खलु श्रावाभ्यां.करणीयं । (१)” अनुसूये त्वर त्वर शकुन्तलायाः प्रस्थानकौ तृकुलानि सब्जीक्रियते । (२)' कथमिव Dritect,Google -० शकुन्तला । चतुर्थी ऽङ्कः • प्रियम्वदा । () सुणा.ि दाणि ज्ञेव सुरुसुतिश्रापुच्छ्णाणिमित्तं ७५ अनुसूया ॥ (२) तदी तदो । प्रियम्वदा ॥ (३) तद् ज्ञाव णं लञ्जावणादमुहीं परिस्सइत्र ताद् काझी से वमन्निन्ददि वच् दिश्रिा धूमोबरुद्वदिष्ट्रिणो जमाणास्स छत्थादो पावग्रस्स जेव मुळे ग्राङदी शिबडिदा सुसिस्सपरिगरुिदा विश्र विञ्ज्ञा धसोग्रणीम्रासि मे संवुत्ता । ता कुन्छ जेव तुमं इसिपरिगदिं कटुश्र भतुणो सम्रासं विसञ्जेमि त्ति । अनुसूया ॥ (8) सहि केण ठण याचक्खिदो ताट्कशास्स अत्रं वु ततो । प्रियम्वदा ॥ (५) अग्गिसरणं पविष्ट्रस्स किल सरीरं विणा छ्न्दो श्रमुसूया ॥ [सविस्मयं] (६) कधं विध (१) शृणु इदानींमेव सुखसुत्याप्रच्छ्ननिमित्तं शकुन्तलायाः समीपं गतास्मि । (२)” ततस्ततः । (३)' ततो यावत् तनु लञ्ज्ञावनतमुखीं परिधन्य तातकण्वः तस्याः एवमभिनन्दनि । वत्से दिष्या धूमोपरुद्धट् ष्टर्यजमानस्य रुस्तात्यावकस्य एव मुखे श्राङतिर्निपतिता सुशिष्यपरिगृ हीता इव विय्यु अशोचनीयासि मे संवृत्ता । तावद्य एव त्वां ऋषि परिगृहीतां कृत्वा भर्तु सकाशं विसृजामीति । (४)” सखि केन पुनः । घाचलितः तात्तकण्वस्य श्रयं वृत्तान्तः । (५) श्रमिशरणं प्रविष्टस्य किल्ल शरीरं विना छ्न्दोवत्या वाचा ६) कथमिव । Digitized by Google ७६ -० शकुन्तला । चतुर्थी ऽङ्कः ० प्रियम्वदा ॥ (१) सुणु [संस्कृतमाश्रित्य] " " . दुष्मन्तनाहितं ततो दधानां भूतये भुवः ।' .. .. :- अवेहि तनयां ब्रमन्नग्रिगळभी शमीमिव ।। अनुसूया ॥ [प्रियम्वदामश्लिष्य](२) सहि पित्रं मे पित्रं मे किन्तु ध ऽ ऽतव शीघ्रदि ति उक्कण्ठासाहारणं दाशिा परिदोसमणुभवामि । प्रियम्वदा ॥ (३) अम्ले कधम्य उकूण्ठं विागोदरस्सामो सा दाणि तबस्सिागी गिव्वुक्ता भोटु । नं तुमं गालिणीबत्तसङ्गदं करेहि ज्ञाव से ग्रकृम्पि गोरोग्रणं तित्यमग्रेि टुळवाकिसलम्राइं मङ्गलसमाल्लक्षात्थं विरग्रामि ।।' ', :- - - [प्रियम्वदा तथा करोति-ग्रनुसूया निष्क्रता ] [नेपथ्ये] गौतमि श्रादिश्यन्तां शाङ्गरवशारद्वतमिश्राः वत्सां शकु तलां नेतुं सब्जीभवतेति । (१) शृणु । ()” सखि प्रियं मे प्रियं मे किन्तु घग्य व नीयते इति उत्कण्ठासाधारणं इदानीं परितोषमनुभवामि । (३)' ग्रावां कथयमपि उठ त्कण्ठां विनोदयिष्यावः सा इदानीं तपस्विनी निवृत्ता भवतु।.(४) तेन तस्मिन् चूतशाखावलम्बिते नारिकेल्नसमुद्रके तन्निमित्तमेव मया का लष्कराक्षमाः केशरगुणाः निक्षिप्तास्तिष्ठति तत्त्वं नलिनीपत्रसङ्गतं कुरु यावद्स्या घकमपि गोरोचनां तीर्थमृत्तिकां द्वव्र्वशिलयानि मङ्गलस माल्लभन्नार्थ विरचयामि Digitized by iiïïWq qqiRqq^ qggmrq ^ ^ »r^ k = ; = ~ f f ^ '. !iÇ^-crf^KFFIî] ^ ftTRW^ f (fàRFftqîr] 0) pm g$$fi^ R><H^UII qrfdl^- ïïftqrpnqiiïri^ rïïqqif^ ^qj^UldOqHjUH rïï sqqRt^i vT • ;: [^rMf^j] Ilrîrrî ^qjriHl ’ qjriîHI H (8) qqqfhETt 9F#r i ' * jftinft I (H) sfî^ qgïïft q^mmg^^ q%- ji^ I FrnmMi (0 qr^^{^qi^nn i qi^fr II [3RTFT] W w pat; Çfft ?iRHigyn^ a- I (0" tt% ^ JISÇj? » (>)• fn ## fFFIT-

  1. n ir-

araïqiipfet i (8)" ïmai^ Mr(!^f" ailgt I .(*0’* f- HTséFrWgâi ao Digitized by Google 111% ^ H I H (y RPTX 3(Xt TTWt II [3RiH!n]<y WP 3^ HinX *15?^ HHMh^UI qf^ l ;. - : » frgmrr n (^) 33^^ ^ m 1^ ^ jnft f% ItRR^iROT RÎtRTl^ i ■ . * '- ' : V i ” - [î^^HIFT t|sl(fll] RTsEft M (^)Ri% R gn R^Fïqn^X^ ' ^RfpT RÎ^gRI RlàR CFTiqqR:' • rqq^gi u (H) R^ mRHingn^i^ q- fBmgtR^ I nqftïfrft Rpgïïi^ Rf^fRRRt n RftÿRT^HT: Il ^^RFip^snrFRftîqrnRTg^l^ I [RS& &SrHT‘] . ntmâ H (y îX^ ^ I ^TfhT* H (y gg=feHiq«^mg11 ——^—«—'- ----'—' — — ’ • (U■* mm arag W H>«H«HMaâ fski *!(^)r.a(^H*Wdfn«- ^ àroi fit# , (8)*-«fi à ÿ« ajÿià*'^ORy* ■màgçlft; om(S^5RîisS^ i (U'*^'çtfla fa (o)** HlfHhUHUHM'lfJ( I ' Digitized by Google qgRFïï t ïftrpft II i) W i ^'1 ^I dî u qgRHÎ'qq qqqr RPOT^ riMHIMlPlHIî ÏÏIRFFÏÏ%ql*ÏÏR^: i mïi ^ qçmr HijjTrUHiiqisjH ftj(H¥(ïïnR{Uigqyft %qf^4 q^^^qgTRgq^^IRrfpnïft^^ ^qpmq^imfq q: irî^wKPtj « rURq|<r « [ïïlfrFÎÎ fqÿft^] (0 ^tZ^TFHqT q^qi[t ïftrnft II ft) ^qr^ qsgqqrfl^ ^ îl%qgq&- ^^Mfti [ïïigqÿiï Rssif qîCTîq; II qqCTi^TlqiHRl^chUtf qTiRqlHHq- rftÈfFT qq^ S|^?TTfq I. , , s r V [^jqgêhiri!] qgyqi II (8) qff qïïrgg^pift qq qR^- Rf^ [î^rirariif^X#ri], fRriH^RÇfjj qi^

  • î, :F..-..-.-r,; -kP 7

! (f^) ' • qR% q^ ^ I (O** RfnqgRqt qgR^ : ^^sRqqg ^ qpRiqTq I (»” ^qqr qjgqRM gfw-qÿr^ qgqfq- rMî gsRRqt; I (8)** qiw qqggqgOT: qq qq: rr qf qHRiflg RidMf{H^ ^ qfg i Digitized by Google -० शकुन्तला। चतुर्थी ७ङ्कः ० शकुन्तला ॥ (१) जाणामि वो णिउणातुर्णां [सख्यौ नाळेोनालङ्कारमायुज्ञाते] । ततः प्रविशति स्रानोत्तीर्णः कण्वः । यास्यत्यग्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया श्रतव्र्वास्यभवोपरोधि गदितं चिन्ताज्ञउँ दर्शनं । वेकव्यं मम तावदीदृशमहो वादरण्यंौकसः पीडान्ते गृहिणः कथयत्रु तनयाविश्रेषदुःखेर्नवेः । [इति परिक्रामति] सख्यौ ॥ (२) रुला सउत्तले घवसिद्मएउना दाणि तुमं संपदं पिध हि एदं विचित्तत्रं खोमत्रुघलं [शकुन्तला उत्थाय नायेन परिदधाति] गौतमो ॥ (३) जाद् रसो दे श्राणान्दवाक्परिरक्षिा लोग्रणा परिस्सम्रन्तो विश्र गुद्ध उअत्थिदो ता समुदाम्रारं परिञ्जस्स [शकुन्तला सत्रीडं वन्दनां करोति] ययातेरिव शम्र्मिष्ठा पत्युर्बङमत्ता भव पुत्रं त्वमपि सम्रातं सेव पूरुमवाप्नुहि ॥ । (१)' जानामि वां निपुणावं । (२)' सखि शकुन्तले धवतितमण्ड ना। इदानीं वं साम्प्रतं धेिहि एतत् विचित्रकं क्षौमयुगलं । (३)' रुष ते श्रानन्दवास्यपरिराधिना लोचनेन परिष्वज्ञामान इव गुरुपस्थित तावत् समुदाचारं प्रतिरन्यस्व ! .. Digitized by GOO9॥ -• शकुन्तला । चतुर्थी०ङ्क • गौतमी ॥ (१) जाद् वरो क्खु रुसो एा श्रासिा कण्वः ॥ वत्से इतः सय्यो हुतानमीन् प्रदक्षिणीकुरुष्व । [सव्र्वे परिक्रामति] काणवः ॥ वत्से श्रमी वहीं परितः काधिष्या समिठन्तः प्रातविस्तीर्षदर्भाः। श्रपघ्रन्तो दुरितं रुव्यगन्ध वेतानास्वां वक्रयः पालयतु । [शकुन्तला प्रदक्षिणं करोति] काणवः ॥ वत्से प्रतिष्ठस्वेदानीं [सदृष्टिक्षेपं] क्व नु ते शाङ्गरवशा रद्वतमिश्राः । । प्रविशतः शिष्यौ।। शिष्यौ ॥ भगवत्रिमी स्वः । कण्वः । शांङ्गरव भगिन्याः प्रस्थानमादेशय शिष्यः ॥ इत इतो भवती [सव्र्वे परिक्रामति] काणवः ॥ भो भोस्सन्निहितवनदेवतास्तपोवनतरवः पातुं न प्रथमं व्यवस्यति जलं युष्मास्वसितेषु या नादत्ते प्रियमएउन्नापि भवतां स्रवन्ति या पछावं । श्राग् वः कुसुमप्रवृत्तिसमये यस्या भवत्युत्सव सेयं याति शकुन्तला पतिगृहं सव्र्वरनुज्ञायतां । (१)” जाते वरः खलु एष न श्राशीः । ८२ रम्यान्तरः कमलिनीतेिः सरोभि क्षायाटुमानयामताकुमाराचत्तायः । भूयात् कुशेशयरजोमृदुरेणुरस्याः शान्तानुकृलयवन्तश्च शिवश्च पन्थाः ।। [सव्व सविस्मयमाकायति]] शाङ्गरवः ॥ [कोकिल्तरुतं सूचयिवा] भगवन् घनुमतगमन्ना शकुन्तला ते तरुभिरियं वनवासबन्धुभिः । परभृतविरुतं कल्लं यदासीत् प्रतिवचनीकृतमेभिरात्मनः । गौतमी ॥ (१) जाद् ज्ञादिज्ञएासिणिदं श्रब्भणुणाद्गमाणासेि तावा वाणदेवदाहिं ता पणमस्त भश्रवीणं । शकुन्तला ॥ [सप्रणामं परिक्रम्य जानातिकं] (३) पिग्रंवद घञ्ज्ञ उत्तदंसणुस्सुग्रा बि ग्रस्समपदं परिचयतीर टुक्खेण चलणा मे पुली मुहा गिबडन्ति । प्रियम्वदा ॥ (३) एा केवलं तुमं तव तबोवणाविररुकाद्रा । तर उअत्यिदविग्रोग्रस्स तबोवणास्स बि श्रवत्थं पक्ख । दाव (१)' जाते शातितान्नविग्धं श्रभ्यनुज्ञातगमन्नासि तपोवनदेवताभिः तावत् प्रामस्व भगवतीनां । (२)' प्रियम्वंद ग्रार्यपुत्रदर्शनोत्तुकायाः श्रपि श्राश्रमपदं परित्यजन्त्या दुःखेन्न चरणाः मे पुरो मुधा निपथति (३)' न केवलं वे एव तपोवनविरकातरा । घया उपस्थितवियोगस्य तपोवनस्यापि श्रवस्थां पश्य । तावत् Digitized by Google - शकुन्तला । चतुर्थी०ङ्क • ८३ उग्गिला दब्भकवल्तं मई परिचत्तएाचणा मीरी श्रास्तारश्रपाण्डुबत्ना मुग्रति अङ्गाई वालदाम्रो ॥ शकुन्तला ॥ [स्मृत्वा] (१) ताद् लदाबहिणिाग्रे दाव माछ्वीं धाम तस्तं कण्वः । वत्से अवेमि ते तस्यां सौक्षाद्द इयं सा दक्षिणे पश्य । शकुलला ॥ [उपत्य लतामालिंग्य] (२) लदाबििण पञ्चालिङ्गस्व श्रहं विग्र इत्रं त चिन्तणीचा ॥ संकल्पितं प्रथममेव मया त्वदर्थे भर्तारमात्मसदृशं स्वगुणोर्गतासि । अस्यास्तु संप्रति वरं त्वयि वीतचिन्तः कान्तं समीपसहकारमिमं करिष्ये । तदितः प्रस्थानं प्रतिपयास्व शकुन्तला ॥ [सख्यावुपत्य] (३) कुला एसा दोषाग्यि वो हत्थे उङ्गिरति दब्र्भकवलं मृगी परित्यक्तन्नक्र्तना मयूरी । अपसृतपाण्डुपत्रा मु चति श्रङ्गानि वन्नलताः ॥ (१)' तात लताभगिन्निकां तावत् माधवीं श्रामन्त्रयिष्ये। (२)” लताभगिनि प्रत्यालिङ्गस्व मां शाखामयीभिः बाह्या भिः ग्रग् प्रभृति द्वरवर्तिनी खलु ते भविष्यामि। तात ग्रमिव इयं वया चिन्तनीया । (३)” सख्यौ रुषा द्वयोरपि युवयोस्तेषु निक्षिा Digitized by Google -० शकुन्तला । चतुर्थे ऽङ्कः ० सख्यौ ॥ (१) अग्रे दाणि जागो कस्तिं समण्यिदो .[इति वास्यं सृजत ] काएंवः ॥ अनुसूये प्रियम्वद श्रत्त रादतन्न ननु भवताभ्यामव शकु न्तला स्थिरी कर्त्तव्या । [सव्र्व परिक्रामति] शकुन्तला । (२) ताद् रसा उग्रपञ्जान्तग्रारिणा गब्भहारर्मन्यरा मग्रंवह जा सुहंप्यसवा होइ तदा मे किचि पित्राणिवेघणाश्तुत्रं विस ८४ काणवः ॥ वत्स नेदं विस्मरिष्यामि । शकुन्तला ॥ [गतिभेदं पयिवा] (३) अम्मो को णु क्खु सो प दक्कतो विघ मे पुणो पुणो वसणान्ते सञ्छादि [परिवृत्यावलोकयति] यस्य वया ब्राणाविशोषणमिङ्गदीनां तेलं न्यसिच्यत मुखे कुशसूचिविदे श्यामाकमुष्टिपरिवतिको जाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते । (१)' श्रयमिदानीं जनः कस्मिन् समर्पितः । (३) तात रुषा उठजप पर्यन्तचारिणी गब्भारमन्यरा मृगावधूर्यदा सुखप्रसवा भवति तदा मे कि चित् प्रियनिवेदनहेतुकं विसर्जयिष्य । (३)* श्रो को नु खलु रुष पदाक्रान्तः इव मे पुनः पुनः वसनाते सञ्जति । ofact, Google -• शकुन्तला,। चतुर्थे ऽङ्ख ० शकुन्तला . [श्रालिङ्गनमभिनीय सास्र] (१) वच्छ् किं में सक्छ वासपरिवाणीं ध्रणुबन्धसि पं अचिरपसूोबरदार जणाणी विणा जधा मर वदिोसि तधा दाणिग्यि मधा विरदिं तादो चित्तइस्सदि [इति रुदती प्रस्थिता] वास्यं कुरु स्थिरतया शिथिलानुबन्धे यस्मिन्नलक्षित्वन्नतोत्रतभूमिभागे. ... .:१५:५,.. मार्गे:पदानिः खलुःति विषसीभवति शाङ्गरवः । भगवत्रुदाकाशं स्निग्धोऽसुगन्यत इति नीतिः स्मर्यतां तदिदं सरसीतीरमत्र नः सन्दिश्य प्रतिग्तुमर्हसि । कण्वः । तेन िइमां ब्रीरवृक्षच्झायामाश्रयासः । [सव्व तथा नाटयति] अनुसूया ॥ (२) सकेि शो यस्तमपदे धत्थि को बिः चित्तवन्तो (१)* वत्स किं मां सहवासपरित्यागिनीं. अनुबन्धयसि ननु ऋछि प्रसूतोपरतया अन्नन्या विमा यथा मया वर्द्धितोसि तषेधदानीमपि मषा विररुितं तातः चिन्तयिष्यति तावत् नियुक्तः । () सखि अस्माकमाझ मपदे अस्ति कोपि चित्तवान् Dotect,Google ८६ शकुन्तला । चतुर्थी ऽङ्क जो तर विवञ्जायन्ती अञ्त.ा उकूश्रो कदो । पक्ख दाव

मुरुउव्वृष्ठमुणालो तर ििटं देर चकूाम्रो (१) सचे लेतव नलिनीपत्तान्तरित्रं पिग्रसरुश्रारं शापेक्खन्ती वाउन्नं चकूवाई म्रालबदि काण्वः । वत्स शाङ्गरव इति वया मद्वचनात् स राज्ञा शकुन्तलां । पुरस्कृत्याभिधातव्यः अस्मान् साधु विचित्य संयमधनानुचेः कुलं चात्मन सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या वया भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते । शिष्यः ॥ भगवन् गृहीतोऽयं सन्देश कण्वः ॥ [शकुन्तलां विलोकय] वमिदानीं शासनीया वनौकसोपि शिष्यः ॥ भगवन् न खलु कश्चिदविषयो नाम धीमतां । शुश्रूषस्व गुन् कुरु प्रियसखीवृत्तिं सपत्रीताने यस्वया विवर्जयन्त्या श्रय न उत्कः कृतः । प्रेक्षस्व तावत् पुकेिन्निप त्रान्तरितां व्याकरितोपि नानुव्याहरति प्रियां । मुखादूरुमृणालस्वयि ट् टिं ददाति चक्रवाक ॥ (१)' सत्यमव नलिनीपत्रान्तरितं प्रेियसचरं अनपेक्षमाणा व्याकुलं चक्रवाकी यात्तपति Digitized by - शकुन्तला । चतुर्थेऽङ्कः • भर्तुर्विप्रकृतापि रोषणातया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भोगेधनुत्सेकिनी यात्येवं गृहिणीपदं युवतयो वामाः कुत्तस्याधयः । कथं वा गौतमी मन्यते । गौतमी ॥ (१) ति किं क्खु वळूरुनं उघदेसो [शकुन्तलां प्रति] ज्ञाद् एवं क्खु विश्रार करेसि मा विसुमरिस्ससि काणवः ॥ हि वत्से परिष्वजस्व मां सखीजनञ्च । शकुन्तला ॥ (२) इदो ज्ञेव पिघसहीम्रो बि णिाम्रतिस्सति कण्वः ॥ वत्से मे अपि परप्रर्देये तत्र युक्तमन्नयोस्तत्र गतुं वया स गौतमी गमिष्यति । शकुन्तला ॥ [पितुरङ्गमाविष्य] (३) कधं दाणि ताद्स्स अङ्गादो प रिब्भट्रा मलम्रपव्वद्वमुलिदा विग्र चन्दणाला दसतर जीविदंधारइस्सं कएवः ॥ वत्से किं वं कातराप्ति अभिज्ञन्नवतो भर्तुः साध्ये स्थिता गृहिणीयदे विभवगुरुभिः कृत्येरस्य प्रतिक्षणामाकुला । तन्नयमचिरात् प्राचावाक प्रसृत्य च पावन्न मम विररुतां न वं वत्से शुचं गएायिष्यसि ॥ ८७ (१)' इति किं खलु वधूनां उपदेशः जाते श्वं खलु च्ये क रोषि मा विस्मरिष्यसि । (२)' इत एव प्रियसख्यौ अपि निवर्तिष्येते (३)” कथमिदानीं तातस्य चङ्गात् परिभ्रष्टा मल्लयपर्वतोन्भूलिता इव चन्दनलता देशान्तरे जीवितं धरिष्ये Datact,Google -• शकुन्तलां । चतुर्थेऽङ्कः ० अपिच । यदा शरीरस्य शरीरिणाश्च पृथक्त्वमकान्तत एव भाव । घकार्ययोगेन वियुज्यमानः परेरणा का नाम भवेद्विषादी । शकुन्तला ॥ [पादयोः पतिवा](१) ताद् वन्दामि काणवः ॥ वत्से यदहमीछे तद्भस्तु ते । शकुन्तला ॥ [सख्यावुपत्य] (३) सहीम्रो ध दुवे बि में संपरि ८ सख्यौ ॥ [तथाकृत्वा] (३) सहेि ज्ञइ कदा बि सो राक्षसी पञ्चषिा णामन्थरो भवे तदा से घण्यणो णामधचक्षिदं अङ्गुलीश्चत्रं दंसइस्सदि शकुन्तला ॥ (8) इमिणा सन्देणा वो कम्पिदं हिअअं मे । सख्यौ ॥ (५) सहि मा भाश्राहि सिणेोो परमासङ्गदि । शाङ्गरवः ॥ [विलोकय] भगवन् गगनात्तरमधिष्ठः सविता तत् वरतां भवती शकुन्तला ॥ [भूयः पितुरङ्गमाविष्य] (६) ताद् कदा णु क्खु तबो वाणं पक्खिस्सं । (१)* तात वन्द । (२)” सख्यौ तं द्वेऽपि मां संपरिष्वथिां । (३)"सखि यदि'कदासि रजर्षिः प्रत्यभिज्ञाममन्थरो भवत् तदा अस्य धात्मंनीनामधेयाङ्गितं चक्षुस्लीयकं द्रचयति (६)' तात कदा नु खलु तपोवनं प्रेक्षिष्ये Digitized by GO09॥ -० शकुन्तला। चतुर्थेऽङ्कः • भूखा चिराय सदिगन्तमहीप्तपत्री दौष्मतिमप्रतिरथं तनयं प्रसूय । तत् सन्निवेशिधुरेरणा सकेंव भत्री शाल्ये करिष्यति पदं पुनराश्रमेऽस्मिन् ॥ गौतमी ॥ (१) जाद परिहीयदि द गचएावला ता णिाधत्ताबेि पिदरं। अधवा चिरेणा बि सा एा णिवत्तइस्सदि ता णिाश्रत्ताश्रदु भवं । कण्वः ॥ वळसे उपरुध्यते मे तपोवन्नानुष्ठानं । शकुन्तला ॥ (२) तबोवणावरोध एा उकृठिदो तादो श्रहं उणा उकूण्ठाभाइणी संवुत्ता । कणवः ॥ घयि मामेवं ब्रडीकरोषि [निःश्वस्य] अयि यास्यति मे शोकः कथत्रु वत्से वयावचितपूळूर्व उटजद्वारि विचूढं नीवारबलिं विलोकयतः ॥ गच्छू शिवास्ते पन्थानः सन्तु । [इति निष्क्रान्ताः शकुन्तल्या गौतमीशाङ्गरवशारद्वतमिश्राः] सख्यौ ॥ [चिरं विलोक्य सकरुणं] (३) रुट्टी कृढी अन्तरिक्षा सङ तला वणाबाईकिं (१)” जाते परिधीयते ते गमनवेला तावत् निवर्त्तय पितरं । अथवा चिरेणापि रुषा न निवर्त्तयिष्य तावत् निवर्तयतु भवान् । (२)” तपोवनावरोध न उठन्कण्ठितस्तातः अहं पुनरुत्कण्ठाभागिनी सेवृत्ता । (३)' काधिक छाधिक् ग्रन्तरिता शकुन्तला वनस्पतिर्भि । Dutest,Google -० शकुन्तला । चतुर्थीऽङ्क ० कण्वः ॥ अनुसूये प्रियम्वदे गता वां सहचरी निगृह्य शोकावेशं मामनुगक्षत । [सव्र्वे प्रस्थिताः] उभे ॥ (१) ताद सउतलाविरदिं सुष्टं विश्र तबोवणं पविसामो। काण्वः ॥ त्रेहवृत्तिरेवं दर्शिनी [सविमर्ष परिक्रम्य] रुन्त भोः श कुन्तलां विसृज्य लब्धमिदानीं स्वास्यं । कुतः अर्थी हि कन्या परकीय एव नामेव संप्रेष्य परिग्रहीतुः । ज्ञातोस्मि सयो विशान्तरात्मा : चिरस्य निक्षेपमिवार्पयिा ॥ [इति निष्क्रान्ताः सव्वें (१)" तात शकुन्तलाविरहितं शून्यमिव तपोवनं प्रविशावः ।

  • इति शकुन्तलाप्रस्थानं नाम चतुर्थीvङ्कः *

Dota61,Google कचुकी ॥ [धिस्य] श्रहो वत कीदृशीं वयोऽवस्थामापन्नोस्मि यावद्भ्यन्तरगताय देवाय स्वनियोग्मकात्क्षेपं निवेदयामि [स्तोकमन्तरं गावा] किं पुनस्तत्.[विचित्य] प्रां ज्ञातं कण्वशिष्यास्तपस्विन्नो देवं द्रष्टुमिच्छति । भोश्चित्रमेतत्. चक्षणात् प्रबोधमायाति तमसा लंष्यते पुनः .. निर्वास्यतः प्रदीपस्य शिखेव ज्ञरतो मतिः । यत् सत्यं शङ्कित इक्सस्मि क्लीं तत्रा-धर्मात्माछत्थिताय देवाय काण्व Digitized by Google

  • -० शकुन्तला। पञ्चमोऽङ्क •

शिष्यागमनं निवेदयितुं । अथवा कुतो वा विश्रामो लोकपालानां तथा रात्रिदिवं गन्धवहः प्रयाति शेषः सदेवातिभूमिभारः षष्ठांशवृत्तेरपि धम्र्म एषः ॥ [इति परिक्रामति] । ततः प्रविशति राजा विदूषकश्च विभवतश्च परीवारः।। राज्ञा ॥ [अधिकारभेदं निप्य] सव्र्वः प्रार्थितमधिगम्य सुखी सम्य गते राज्ञां तु चरितार्थसा दुःखोत्तरेव । कुतः श्रौत्सुकमात्रमवसादयति प्रतिष्ठा किन्नाति सब्धपरिपालनवृत्तिरेवं [नेपये =वेतालिकौ] जयति ज्ञयति देवः । वसुखनिरभिलाषः खियासे लोकती प्रतिदिनमथवा ते सृष्टिरेवं विधव अनुभवति हि मूर्द्धा पादपस्तीव्रमुष्णं शमयति परितापं क्षायया संश्रितानां ॥ द्वितीयः ॥ नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्यसे रक्षणाय । Dotect,Google -० शकुन्तला । पञ्चमोऽङ्गा --- घतनुषु विभवेषु ज्ञातयः संक्ति नाम राज्ञा ॥ श्राश्य एतेन कार्यानुशासनपरिश्रान्ताः पुनर्नवीकृताः राजा । [सस्मित्] ननु क्रियतामासन्झयिह । : : । [उभावुपविष्टौ परिर्जनश्च यथा स्थानं स्थितः] [नेपये वीणाशब्दः] विदूषकः ॥ [क दवा] (३) भो वयस्स सङ्गीदसालन्तरे कां द हि। तालश्रसुद्धार वीणा सरसंज्ञो सुणीश्रदि। जाणे तत्य भोदी वा परिचयं करेदिति । राज्ञा ॥ तुष्णीं भव यावदाकर्पयामि । । कचुकी ॥ [विलोकय] श्रये अन्यासक्तचित्तो देवः तदवसरं प्रति पालनयामि ।' [इत्येकाते स्थितः] (३) श्रणिाश्रमङल्लोरुभावुश्रो तह परिचुम्बिंधंघूत्रमंञ्जरी । (१)” गोवृन्दारकः इतेि भणितस्य ऋषभस्य परिश्रमः नश्यति मात्रनिवृत्तो मधुकर विस्मरिष्यसि ननुकथं Digitized by «M» ïHfqM I qqqt'ff : t-i {nn II I fq?3Rr: Il W ^ ^ % îft^qr^ 3E|oi;iif{l mm r jnn II [qfro] qfrir cnnRt'jR sFu fqq<#m- sqwqqqirftfR q% mm qsqqrraïqf fqqqt iRi^TR?: Il (0 5T qq [sott] qt spqq q^ ft^ïï3% q^qêft qr wirgiW rïr- qmqqr qfm hI+isH i ^ Il q^ qrq^gqrr siïpfiqf i PqgOR*: Il (^) Rïï qff I [^fqwq:; jTwi II [çqqq] tff ïRg jnq^qPwnR^uS

  1. Ir qriqirR>PuAHlf^ I qq qr

t7RT% 5i^ qggq f^ïïFR RRig q%gRftqqfqqggfeqW$pg: i (0** qt qRPT ff qrqg qqn: ïïlqTRr: qqgflqt qqqr I W’ RfjrqqigqqnRRl^ qt qqqr gfViïïRMI Rt;^- 44riqt^vqïqrtriq1d|RtHlq qi- qtq: I (^)” Riï qfq: I Digitized by Google • शकुन्तला । पञ्चमोकः - तचेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहदानि ॥ [अस्मृतिनिमित्तमुन्मनस्कतां निपपति] कञ्चुकी ॥ [उपसृत्य] जयति जयति देवः एते खस्तु हिमगिरेरुप- त्यकारण्यवासिनः कण्वसन्देशमादाय सस्त्रीकास्तपस्विनः प्राप्ता इति श्रुत्वा देवः प्रमाण। राजा ॥ [सविस्मयं] किं कण्वसन्देशहारिणः सस्त्रीकाः। कञ्चुकी ॥ अथ किं। राजा ॥ तेन हि विज्ञाप्यतां मदचना/पाध्यायः सोमरातः अमूना- श्रमवासिनः श्रौतेन विधिना पुरस्कृत्य स्वयमेव प्रवेशयितुमर्हसीति अहमप्येतांस्तपस्विदर्शनोचिते देशे प्रतिपालयामि। कंचुकी ॥ यथाज्ञापयसि - [इति निष्क्रान्तः] राजा ॥ [उत्थाय] वेत्रवति अग्रिशरणमार्गमादेशय। प्रतीहारी.॥ (१) इदो इदो एड देवो [परिक्रम्य] भट्टा एसो अहिणवसम्मन्नणरमणीयो समिकिदहोमधेणूत्रग्गिसरणालिन्दशो।ता आरोल्ड देवो। राजा॥ [साभिनयमारुत्य परिजनांशावलम्बी तिष्ठन्] वेत्रवति कि- . मुद्दिश्य तत्र भवता कावेन मत्सकाशमृषयः प्रेषिताः (१)"इत इत एतु देवो भर्तः एषोभिनवसंमार्जनरमपीयः सन्नि- हितहोमधेपवमिशरणालिन्दः । तस्मादारोहतु देवः । Digized ty, Google - शकुन्तला । पञ्चमोऽङ्कः' - धर्मारण्यचरेषु केनचिटुंत प्राणिष्ठसचेष्टितं ।। " श्राको स्वित् प्रसवो ममापरिचितेर्विष्टम्भितो वीरुधां इत्याळबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ } ! : "! : ' प्रतीहारी । (१) देवस्त भुम्रसद्दणिव्वुदे ग्रस्समंपद कुंदो' रदं किन्तु सुचरिदाणिान्दिणो इसीम्रो देवं संभालाई श्रागदंत्ति तकूमि । ।।ततः प्रविशतो गौतमीसहितौ शकुन्तलामादाय करावशिष्यौ पुरतश्चैषां पुरोहितकचुकिन्नौ ।। . ... कचुकी, इत इतो भवन्तः । महाभागः कामं नरपतिरभिन्नस्थितिरसी तथापीदं शश्वत् परिचितविवितेन मनसा तन्नाकीी मन्ये झतवरुपरीतं गृहमिव । शारद्वतः ॥.शाङ्गरव स्थाने खलु पुरप्रवेशाद्ववादृशः संवेगः । अभ्यतामिव स्नातः शुचिरशुचिमिव,प्रबुद्ध इव सुझं बद्दमिव स्वरगतिऽर्जुनमवशः, सङ्गिनमवेमि । ..., ... (१)' देवस्य भुजशब्दनिर्वते घाश्रमपद कुत एतत् । किन्तु सुचरिता भिनन्दिन ऋषयो देवं संभत्कुमागता इति तर्कयामि । : .. Digitized by १७ पुरोधाः ॥ धत एव हि भवद्विधा मकान्तः । '***********. . शकुन्तला ॥ [दुर्निमित्तमभिनीय ]'(१) श्रम्मो वामदरं णाश्रणं मे गौतमी ॥ (२) जाद पउिरुदममङ्गलं सुहाणिा दे होतु • • • ****: ;'. [इति परिक्रामति] पुरोधाः [राज्ञानं निर्दिश्य] भोस्तपस्विनः घसावत्र वर्णाश्रमाणां रक्षिता प्रागेवमुक्तासन्नः प्रतिपालयति वः । पश्यत एनं । - ""; शाङ्गरवः ॥ काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुत भवन्ति नम्रास्तरवः फलोट्रमैः : ':' 1 ******** अनुझताः सत्पुरुषाः समृदिभि 1. स्वभाव वैष परोपकारिणां ॥ * : एँ प्रतीहारी ५ (३) देव पसप्तामुवा साणुकप्या विघ इसीश्रो, दी - .': राज्ञा ॥ [शकुन्तलां निर्वण्र्य] घये केयमवगुण्ठन्नवती नातिपरिस्फुटशरीरलावण्यां मध्ये तपोधनानां किशलयमिव पाण्डुपत्राणां । । r:ाः । । प्रतीक्षारी ॥ (४) भट्टा ढंसाणीश्राकिदी क्खु लक्खीश्रदि । ६: :... 7 । -(१)” अंतो वामेतरं नयनं मे विस्फुरति।(२)” ज्ञात प्रतिरुत्तमंम स्तं सुखानि त भवतु । ()*देव प्रसन्नमुखोः सानुकम्पा इव ऋषयः दृश्यन्ते । (४)” भर्तः दर्शनीयाकृतिः खलु लक्ष्यते 2 ) Digitized by ७OO81९ -• शकुन्तला । पञ्चमोऽङ्ग ० राज्ञा ॥ भवनिर्वणय परकलत्रं खलु । शकुन्तला ॥ [उरसि स्तं कृत्वा ग्रात्मगतं] (१) किग्र किं एवं बेधसि ग्रन्ज्ञउत्तस्स भावानुबन्धं सुमरिग्र धारतुणा दाव श्रवलम्बस्त । पुरोधाः ॥ [पुरोगावा] स्वस्ति देवाय देव ते खलु विधिवद्दर्चि नास्तपस्विनः कश्चिदेतेषु उपाध्यायसन्देशस्तं देवः श्रोतुमर्हति राज्ञा ॥ सावहितोस्मि । शिष्यौ ॥ [रुस्तमुझम्य] भो राजन् विजयतां भवान् । राज्ञा ॥ [सप्रणामं] सव्वानभिवादये वः। शिष्यौ । स्वस्ति देवाय । राज्ञा । यपि निर्विघ्रन्तपः । शिष्यौ ॥ कुतो धर्मक्रियाविघ्रः सतां रक्षितरि वयि । तमस्तपति घम्मांशी कथमाविर्भविष्यति ॥ राज्ञा ॥ [श्रात्मगतं] सर्वथा घर्थवान् खलु मे रातशब्दः [प्रकाशं] भगवान् कुशली कण्वः । शाङ्गरवः ॥ राक्रान् स्वाधीनकुशलाः िसद्धिमतः स भवन्तमनामय शाङ्गरवः ॥ यन्मिथः समयादिमां दुहितरं भवानुपयेमे तन्मया प्रीतिमत्ता युवयोरनुज्ञातं । कुतः (१)' रुदय किमेवं पठसि ग्रार्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरवं तावत् श्रवल्लम्बस्व Dotecty Google - शकुन्तला । पञ्चमोऽङ्कः • शकुत्तला मूर्तिमतीवःप्रक्रिया । चिरस्य-वाच्यं न गतः प्रजापति ॥ • तदिदानीन्तयन्नस्वयं-गृच्छतां सहधर्मचरणाविति गौतमी '। () भद्दमुक् वक्तुकामम्हि पा रश्रावयासोत्थि क गौतमी ॥ [कथयति] () क्षावक्खिम्रो गुरुग्रणो इमीम्र तुम्हे तं पुच्छ्यिा बन्धू। रुक्कक्कमणा वरि किं भएा.उणा रक्कमेक्कस्ति । शकुन्तला ॥ [श्रात्मगतं] (३) किं उणा श्रञ्ज्ञउत्तो भणिस्सदि राजा ॥ [सशङ्कमाकुलमाकर्ण] श्रये किमिदमुपन्यस्तं शकुन्तला ॥ [आत्मगतं] (४) सावलेबी से वधावक्खेबो । शाङ्गरवः । किन्नाम किमिदमुपन्यस्तमिति । ननु भवानेव सुभगं लाकवृत्तान्तान्नष्णातः सतीमपि ज्ञातिकुलेकसंश्रयां (१)” भद्रमुख वतुकामास्मि न राज्ञावकाशोऽस्ति कथयितुमि ति । (२)” नावेशिलो शुरुन्मेऽन्वया युवां न.पृष्ठ बन्धूनुः । एकेकेन वृतौ किं भणतं:कुमरकैकस्मिन् ॥ ()* किं पुन्छन्नप्पुत्रो भणिष्यति । (४)* सावलेपस्तस्य वचनावचीयः । Digitized by Google -• शकुन्तला । पञ्चमोऽङ्कः - जन्नोऽन्यथा भर्तृमतीं त्रिशङ्कत श्रतः समीपे पनेितुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः । राबा ॥ किमत्र भवती मया परिणातपूर्वा शकुन्तला ॥[घात्मगतं सविषादं](१) हिधघ संवुत्ता द श्रासङ्का। शाङ्गरवः ॥ किं कृतकार्यद्वेषाहम्म प्रति विमुखलोचिसा राज्ञ राज्ञा ॥ कुतोऽयमसत्कल्यनाप्रसङ्गः शाङ्गरवः ॥ [सक्रोधं] मूईत्यमी विकाराः प्रायेविद्यार्थमत्तामा राज्ञा ॥ विशेषाक्षिप्तोस्मि गौसभी ॥ [शकुन्तलां प्रति] (२) ज्ञाद् अबचाइस्सं स्व दे चवमु [तथा करोति] राजा ॥ [शकुन्तलां निव्वार्य स्वगतं] प्रथमपरिगृहीतं स्यान्नवत्यध्यवस्यन् भ्रमर इव निशान्त कुन्दमन्तस्तुषारं न खलु सपदि भोतुं नापि शकोमि मोतुं । (१)' हट्य संवृत्ता ते माशङ्का । (३)” ज्ञाते अपनेष्यामि तावत् न श्रबगुण्ठनं ततो भर्त्ता वामभिज्ञास्यतीति । (३)” अहो धर्म अवेक्षिता भर्तुः । ईदशं Digitized by Google -० शकुन्तला । पञ्चमोऽङ्क • १०१ राज्ञा । भौस्तपस्त्रिमः चिसथन्नपि न खलु स्वीकरणामत्र भव त्याः स्मरामि तत् कथमिमामतिव्यक्तसत्वलक्षणामात्मामक्षेत्रिषमिव मन्यमानः प्रतिपत्स्ये । शकुन्तला ॥ [स्वगतं] (१) रुद्दी ही कधं परिणार जेव सन्दको भग्गा दाणिा मे द्वारोहिणी श्रासालदा शाङ्गरवः ॥ मा तावत् कृतावमृषामनुमन्यमानः सुतां वया नाम मुनिर्विमान्यः । दुष्टं प्रतिग्राहयता स्वमर्थ पात्रीकृतो दस्युरिवासि येन ॥ शारद्वतः ॥ शाङ्गरव विरमविदानीं शकुन्तले वक्तव्यमुक्तमस्माभिः सोऽयमत्र भवानेवमाह तं दीयतामत्र प्रत्ययप्रतिवंचनं शकुन्तला ॥ [श्रात्मगतं] (२) इमं श्रवकत्थन्तरं गदे तादिसे श्रणु राट् किम्वा सुमणिा अधवा म्रत्ता दाणि मे सोंधणीम्रो भोड वस्तैि नाम सुखोपमां स्वीरहं प्रेष्य कोऽन्यो विचारयति । ()* मित्रा त्मा इदानीं मे शोधनीयः भवतु वदिष्यामि 26 Digitized by Google १०२ - शकुन्तला । यचमोऽङ्क • [प्रकाशं] चञ्जउत्त [इत्यर्डीते] अधवा संसइदो दाप्ति रुसी समुदाचारो पोरव जुत्तं एाम तुरु पुरा अस्समपदे सब्भावुक्ताणाश्रित्रं इमं ज्ञां तधा राज्ञा ॥ शान्तं शान्तं व्यपदेशमाविलयितुं समीक्से माचूनामपातयितुं कूलङ्कषव सिन्धु प्रसन्नमोघं तटतरुच ॥ शकुरुतला ॥ (१) भोडु ज्ञइ परमत्वदो परपरिग्गकृसङ्किणा तर दं पउतं ता असिाणेणा केणा बि तव सन्देहं धबाइम्सं । राज्ञा ॥ प्रथमः कल्यः । शकुन्तला।॥ [मुद्रास्थानं परामृष्य](२) कृढी कृढां अङ्गुलीग्रश्रमुष्मा [इति सविषाढं गौतमीमुखमीक्षते] मौतमी ॥(३) एं क्खु दे सक्कावदारब्भन्तरं सचीतित्ये उग्रग्रं वक् श्रार्यपुत्र=अथवा संशयितः इदानीं एष समुदाचारः=पौरव युतं नाम ते पुरा श्राश्रमपदे सद्भावोत्तानकृदयं इमं जनं तथा घसमयपुव्व संभाव्य संाप्रतं ईदृशेरक्षरेः प्रत्याख्यातुं । (१)” भवतु यदि परमार्थतः परपरिग्र छ्शङ्गिना त्वया तत् प्रयुतं तावत् अभिज्ञानेन केनापि तव सन्देहं अपनेष्यामि । (३)** हाग्घिाधिगङ्गुलीयकशून्या मेऽङ्गुली। (३)' ननु खलु ते शक्रावताराभ्यन्तरे शचीतीर्थ उदकं वन्दमानायाः प्रभ्रष्टमङ्गु लीयकं । Digitized by १०३ राज्ञा ॥ [सस्मितं] इदं तावत् प्रत्युपपन्नमतिबं स्त्रीणां शकुन्तला ॥ (१) छ्त्य दाव विहिणा इंसिदं पङतुएं घबरं दे क धइस्त । रात्रता ॥ श्रोतव्यं इदानीं संवृत्तं । शकुन्तला ॥ (२) णं एकदिग्रदं वेदसलदामण्डबर एाल्तिाीबत्त भाम्रागदं उग्रग्रं तव कृत्थे सशिक्दिं ग्रामि। राज्ञा ॥ शृणुमस्तावत् । शकुन्तला ॥ (३) तकखं सो मम पुत्तकिट्यो मम्रसावम्रो उबत्यिदो तदो तर दाव पङमं पिवतु ति श्रणुकम्यिा उबच्झन्दिो । एा उणा दे घबरिचिदस्स हत्यादी उम्रग्रे उबादो यार्ड यचा तस्मिं ज्ञेव उग्र मरु गीदे कदो तएा पणाम्रो । त्यन्तरे विकृतिम्र तर भणिदं सचं सव्वो राज्ञा ॥ श्राभिस्तावदात्मकार्यनिर्वर्तिनीभिम्र्मधुराभिरनृतवाग्भिरा कृष्यन्ते विषयिणाः । (१) ” अत्र तावत् विधिना दर्शितं प्रभुवं श्रषरं ते कथयिष्यामि । (३)” ननु एकदिवसे वेतसत्तामण्डपे नलिनीपत्रभान्नगतमुदकं तव रुस्ते सन्नितिमासीत्। (३)'तत्क्षणे स मम पुत्रकृतको मृगशावक उ पस्थितः ततः त्वया तावत् प्रथमं वितु इति अनुकम्पिन्ना उपच्झन्दितः । न पुनस्ते ग्रपरिचितस्य हस्तादुदकमुपनतः यात् पश्चात्तास्मन्नवादक मया गृहीते कृतं तेन पानं । अत्रान्तरे विरुस्य वया भगितं सत्य स व्र्वः स्वतन्न विश्वसिति ज्ञातः द्वावपियुवामरण्यकौ इति Digitized by १०8 - शकुरुतस्मा । पञ्चमोऽङ्ग - राज्ञा ॥ तापसवृद्धे स्त्रीणामशिक्षितपटुवममानुषीषु संदृश्यते किमुत याः परिबोधवत्यः । प्रागन्तरीक्षगमनात् स्वमपत्यज्ञातं अन्यद्विीः परभृताः किल पाषयति ॥ शकुन्तला ॥ (२) श्रणाऽञ्ज अंक्ताणो श्रिाणुमाणेगा किल सव्वं तवाणुकारीभविस्सदि । राज्ञा ॥ [श्रात्मगतं] वनवासाद् विभ्रमः पुनरत्र भवत्याः कोपो लक्ष्यते । तथा हेिं न तिर्यगवलोकितं भवति चक्षुणलोहितं वचो पि परुषाक्षरं न च पदेषु सेगक्षते । किमार्त्त इव वेपते सकल ट्ष बिम्बाधरः स्वभावविनंत ध्रुवौ युगपदेव भेदं गते ॥ (१)” नह्मभाग नासि एवं मन्नयितुं । तपोवन्गसंवर्दितः खलु श्रयं जन्नः अनभिज्ञः केतवस्य । (२)' श्रानष्र्य अत्पमो क्यामुमानेन किल्ल सर्वमेतत् प्रशसे वो नाम श्रन्यो धर्मकचुकव्यपदेशिनस्तृणास्त्रकूयो यमस्य तवानुकारीभविष्यति । Digitized by Google -० शकुन्तला । पञ्चमोऽङ्ग ० अपिच। सन्दिग्धबुद्धिं मामधिकृत्यंकेतवच्छायाकोपोऽस्याः। तथाक्यनया मय्येव विस्मरणादारुणचित्तवृत्ती वृत्तं ररुः प्रणायमप्रतिपयामाने । भदाहुवोः कुटिल्नघोरुतिलोहिताक्ष्या १०५ [प्रकाशं] प्रथितं दुष्मन्तचरितं प्रज्ञास्वपीदं दृश्यते ।। शकुन्तला॥(१) सुकुदाणि अत्तङ्कन्दाणुझरिणीगणे ग्रहं समुबत्थिदा तुम् ज्ञेव यमाणं ज्ञाणाध धम्मत्विदिग्यि लोअस्स । स्मल्लाविलदिाम्रो जाएारित एा किम्यि महिलाओो ॥ ज्ञा इमस्स पुरुवंसस्स पचरण मुरुमङणो हिग्रपत्थरस्स त्थिब्भासमु बगदा । पटान्तरेणा मुखमावृत्य रोदिति] शाङ्गरवः ॥ इत्थमप्रतिरुतं चापलं दरुति श्रतः समीक्ष्य कर्तव्यं विशेषात् सङ्गतं रहः । श्रज्ञातव्हयेषेवं वरीभवति संौक्दं ॥ राज्ञा ॥ श्रपि भोः किमत्र भवतीवचनसंप्रत्ययादेवास्मान् सकृद्दो शाङ्गरवः ॥ [सासूयं] श्रुतं भवद्भिरधरोत्तरं (१)” सुषु इदानीं धात्मक्षन्दानुचारिणीगणे श्रहं समुपस्थिता । यू यमेव प्रमाणं ज्ञानीथ धम्मस्थितिमपि लोकस्य । स्नञ्ज्ञाविलञ्जिताः ज्ञा नति न किमपि महिलाः ॥ या घस्य पुरुवंशस्य प्रत्ययेन मुखमधोर्कद् यप्रस्तरस्य हस्ताभ्यासमुपगता । 27 Digitized by Google १०६ -० शकुन्तला । पञ्चंमो ऽङ्कः ० श्राव्रतन्मनाः शाळामशिक्षित य पराभिसन्धानमधीयते यैः विशेोति ते सन्तु किल्लाप्तवाच ॥ राजा ॥ श्री सत्यवादिन श्रभ्युपगतत्तावदस्माभिः श्वं विधा रुव वयं किं पुनरिमामभिसन्धाय लभ्यते । शाङ्गरवः ॥ विनिपात राज्ञा ॥ विनिपातः पौरवर्लभ्यत इत्यश्रद्धेयमतत् । शाङ्गरवः । भो राजन् किमत्रोत्तरः । ग्रनुष्ठितो गुरुनियोगः । संप्रति वयं निवर्त्ततामहे. तदेषा भवतः यत्री त्यज वेनां गृहा वा । उपयन्तुर्हि दारेषु प्रभुता सर्वतो मुखी । गौतमि गाच्झाग्रतः । शकुन्तला ॥ (१) ग्रहं इमिणा दाव किट्वेशा विप्यलटा तुम्हें बि म पारचश्रध । [इत्युपतिष्ठति] गौतमी-॥ [परिवृत्यावलोक्य च] (२) वक्ष साङ्गरश्र ग्रणुगक्षदि Iां करुणपरिदेविाी सउतल्ला पचादेसपिसुणे भत्तरे किं करे तब स्सिाणी । (१)* घमनेन तावन् कितवन विप्रलब्धा यूयमपि मां परित्यज्ञथ (३)* वत्स शाङ्गरव ग्रनुगच्झति नः करुायरिंदविनी शकुन्तला प्रत्या देशे पिशुनभत्र किं करोतु तपस्विनी Digitized by Google -० शकुन्तला । पञ्चमोऽङ्कः ०-- शाङ्गरवः ॥ [सरोषं निवृत्य] श्राः पुरोभागिनि किमिदं स्वातल्य मवलम्बसे । [शकुन्तला भीता वेपते] शाङ्गरवः ॥ शृणोतु भवती यदि यथा वदति क्षितिपस्तथा त्वमसि किं पुनरुत्कुलया त्वया। श्रथ च वेत्सि शुचिव्रतमात्मनः पतिगृहे तव दास्यमपि क्षमं ॥ तिष्ठ साधयामो वयं । राज्ञा । भोस्तपस्विन् किमत्र भवतीं विप्रल्नभसे कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कज्ञान्येव । वशिनामयरपरिग्रहसंप्रेषपराङ्मुखी वृत्तिः ॥ शाङ्गरवः ॥ यदिं पुनः पूर्ववृत्तं व्यासङ्गविस्मृतं भवेत् । तदा कथ मधम्मन्भारादारयारत्यागः । राजा ॥ [पुरोधस्तं प्रति] भवन्तमेव गुरुलाघवं पृच्छामि मूहः स्यामहमेषा वा वदन्मिथ्येति संशये । दारत्यगी भवाम्याचा परस्त्रास्यशपाशुलः । पुरोधाः ॥ [विचार्य] यदि तावदेवं क्रियते राज्ञा ॥ श्रनुशास्तु गुरुः । १०७ राजाi। कुत इदं । पुरोधाः ॥ वं साधुनिमित्तिकेरादिष्टपूर्वः प्रथममेवोभयचक्रवर्तिबं पुत्रं जन्नयिष्यसि । स चन्मुनिदौहित्रस्तछांक्षणोपपन्नो भवति ततः प्रत्य Direct,Google -० शकुन्तला। पञ्चमोऽङ्गः - भिनन्य शुद्धान्तमेनां प्रवेशयिष्यसि विपर्ययेऽस्याः पितुः समीपगमनं स्थितमेव । राज्ञा । यथा गुरुभ्यो रोचते पुरोधाः ॥ [उत्याय] वत्से इत इतोऽनुगच्छू मां । शकुन्तला ॥ (१) भधवदि वसुन्धर देहि मे धन्तरं [इति पुरोधस्तपस्विभिमतम्या च प्रस्थिता=ात्रा शा पव्यवहितस्मृतिः शकुन्तलामेव चिन्तयति] [नेपये] श्राश्य श्राश्चय राज्ञा ॥ [कां दत्वा] किं नु खलु स्यात् । ॥प्रविशति पुरोधा ।। पुरोधाः [सविस्मयं देव अहुतं खलु वृत्तं राजा ॥ किंमेव । पुरोधाः ॥ देव परावृत्तेषु कावशिष्येषु सा निन्दन्ती स्वानि भाग्यानि बाला बाङ्गलेपं रोदितुच प्रवृत्ता राजा ॥ ततः किं ।--. पुरोधाः ॥ स्त्रीसंस्थानं चाप्सरस्तीर्थमारात् विविाशु ज्योतिरेनां तिरोभूत् । [सव्र्वे सविस्मयं पयति]]

+ (१) भावति वसुन्धरे देहिं मे धत्तरं । Dutest,Google -• शकुन्तला । पञ्चमोऽङ्कः ० राजा। गुरो प्रथममेवास्माभिरेषोऽर्थः प्रत्यादिष्टः । किं मृषा तर्के णान्विष्यति विश्राम्यतां । पुरोधाः ॥ विज्ञायस्व [इति निष्क्रान्त ] राजा॥ [प्रतिकारी प्रति] पर्याकुल इवास्मि शयनीयगृष्मादशय । प्रतीहारी ॥ (१) इदो इदो टु देवो । राज्ञा ॥ [परिक्रामन् स्वगतं]-- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयां बलवत्तु दूयमानं प्रत्याययतीव मां कृदयं । । [इति निष्क्रान्ताः सव्वें] (१)” इत इत तु देवः । 28 ०७:०७,Google ११० -० शकुन्तला । षष्ठोऽङ्क ’०- । प्रविशति नागरकः पश्चाद्वाङबन्धनं पुरुषमादाय रक्षिागौ च। रक्षिाणौ ॥ [पुरुषं ताडयिवा] (१) णडे कुम्भिलम्रा कधछि कहिं तर एशे मकालदणाभाशुले उक्किमणामक्खले राम्रकीम्रडुलीग्रा धीवरकः ॥ [भीतिनातिकेन] (२) यसीदतु मे भावमिस्सा रुग्गे ईदिशश्श प्रकञ्ज्ञश्श ण कालको रकः ॥ (३) किनु क्खु शोठ्णे बंम्हणे शि त्ति कटुग्र रणा दे ष धीवरकः ॥ (४) शुणाध दाव रुग्गे शक्कावदालवाशी धीवले । प्राकृ०=संस्कृ० ॥ (१) हाडे कुम्भिल्लक कथंय कुत्र वया तन्महार त्रभासुरं उत्कीनामाक्षरं राजकीयाहुरीयकं समासादितं ।(२) प्रसीदतां मे भावमिश्रौ। ग्रहं ईदृशस्याकार्यस्य न कारकः । (३) किनु खलु शो भनो ब्राझणोति इति कृत्वा राज्ञा तुभ्यं प्रतिग्रहो दत्तः । (४)' शृणुतं तावन् घकं शक्रावतारवासी धीवरः । Direct,Google -• शकुन्तला । षष्ठो७ङ्गः • । । ! ' : ' ' ' :- .'); : {

मारकः ॥ () शृणूश्र कधडु शव्वं मा एं, पउिबन्ध ।

उभौ ।(३) तं लाश्रउत्त धामबेदि । लबरुि ले । हिं कुटुम्धभल्लोकस्तनि ।* : ': नागास्कः ॥ [प्रदस्य] (५) विशुद्धो दाणिा दे श्राजीवो । . पशुमालिकलनविालुशोधणुकंप्यामिडुके बि सोषिके । नागरकः । (७) तदो तदो । (१)*** म तस्य उदराभ्यक्तरे एतत् Digitized by ११२ पेक्खगमि । पठा इधः विक्कल्प्रत्थं णं दंसाश्र ज्ञेष:गखेिदभात्रमिश्शेहिं त्तिकेणा दाव दश श्रागमे अत्तणा मालध वा कुट्टध वा । -- नागरकः ॥ [शुरीयकमाघ्राय (१) जासुत्र मश्शोदल्लब्भक्त ति एात्थि शन्देहे । ज्ञधा श्रअं शे विश्शगन्धो राञ्चदि । श्रागमो दाणि एदशश बि मरिशिद्ध्वो सा ठूध लाघडलं ज्ञेव गाक्षम् । रक्षिणौ ॥ [धीवरकं प्रति] (२) गङ् ले गण्डिद्देश्र धागङ् । [इति परिक्रामति] नागरकः ॥ (३) शूद्मश्र इध गोउलटुश्राले अप्यमत्तापउिंवालेध मं ज्ञाव लाश्रउलं पविशिश्र णिाक्कमामि उभौ ॥ (४) पविशटु लाश्रठते शामियशादत्थं । [इति निष्क्रान्तः] सूचकः ॥ (५) ज्ञातुश्र.चिल्लायदि लाग्रउत्ते ज्ञातुकः ॥ (६) iां श्रावशलोबशयणीश्रा क्खु लाक्षाणो होति प्रेक्षे । पश्चादिह विक्रयाथ ननु दर्शयन्नेव गृहीतो भावमिश्राभ्यां । इत्थं तावदत्तस्यागम श्रात्मन्ना मारयतं वा कुठूयतं वा। (१)'जालुक मत्स्यो दराभ्यन्तरगत इति नास्ति सन्देहः । यथा घयं अस्य विस्रगन्धो राजते । श्रागम इदानीं एतस्यापि प्राष्टव्यः तावत् छ्तं राजकुलं व गच्झाम । (२)'गच्छ र ग्रन्थिच्छेदक ग्रागच्छ्। (३)"सूचक इरु गोकुल्लद्वारि घप्रम लौ प्रतिवारयतं मां यावत् राजकुलं प्रविश्य निष्क्रामामि । (8) प्रविशतु रास्पुत्रः स्वामिप्रसादार्थ। (५) ज्ञालुक चियति राजपत्रः । (६)" ननु च वसरोपसर्यनीयाः खलु राजानो भवति Digitized by (Google -० शकुन्तला । षष्ठोऽङ्क ० ११३ सूचकः ॥ (१) फुछति घग्गरुत्था [धीवरकं निर्दिश्य] इमं गण्डि क्षेत्रग्रं वाबादडं । धीवरकः ॥ (२) एालिदि भावे श्रालणामालके भविटुं । तालुकः ॥ [वेिल्लोका] (३) शे श्रम्हाणामीशले पत्ते गलिश्र लाश्रशाशणे' ता शउल्लाएं मुहं पकखडु श्रहंवा गिोदशिश्रालीणं ब ली भोटु । ॥प्रविशति नागरकः।। नागारकः ॥ (४) शिघ्धं शिघ्घं दृशे [इत्यर्डीते]= धीवरकः ॥ (५) हा ऋदोम्छि [इति विषादं नाटयति] नागारकः ॥ ६)=मुचेध ले मुछेध जालोबलीविणं । उबबएो शे किल्ल अङ्गुलीग्रश्श श्रागमो धम्हशामिणा ज्ञाव शे कधिदं सूचकः ॥ (७) जधा घासबेदि लाश्रडते । जमवशदिं गटुश्र पडेि शिाउत्ते क्षखु शे । [धीवरं बन्धनान्मोचयति] (१)” फुछतः यहस्तौ इमं ग्रन्थिच्छेदकं व्यापादयितुं । (२) ” ना ति भावोऽकारणामाश्को भवितुं । (३) एष अस्मदीयरे प्राप्त गृही त्वा राजशासनं तावत् सकुलानां मुखं पश्यतु श्रथ वा गृध्रश्शृगालीनां बलिर्भवतु। (8)" शीघ्र शीघ्र नं = । (५)' हा रुतोस्मि । (६)'=मी- चयतं .रे मोचयतं ज्ञालोपजीविनं । उपपन्नोऽस्य किल्त अङ्गुलीयकस्य श्रागमः श्रस्मत्स्वामिन्ना यावत् तस्य कथितं । (७) " यथा श्राज्ञापयति रीव्रतपुत्रः । यमवसतिं गत्वा प्रतिनिवृत्तः खलु एषः । Direct,Google ११४ -० शकुन्तला । षष्ठोऽङ्क ० धीवरकः ॥ [नामरकं प्रणाम्य] (१) भट्टके तव केलकेि सम्पदं मम जीवेिद [इति पादयोः पतति] नागरकः ॥ (२) उत्थेहि उत्थेकेि एशे हि भणिा घुडुलीग्रश्रमु छसम्मिदो पारितोशिम्रो र यसकहीकिदो ता गेह्य श्क्कं । [धीवराय कटकं ददाति] धीवरकः ॥ [सरुषं प्रतिगृहा] (३) अणुगदिोन्हि । ज्ञालुकः ॥ (8) एशे काखु रञ्जा तधा एाम अणुगदि । शू ऽतदा शु लादो श्रीदालिनम्र त्यिकन्ध शमाल्लोबिद । सूचकः ॥ (५) लाघउत्त पालिटूणा कधदि । मालिहल्लदणीणा तेण अङ्गुलीग्राणा शामिणो बङमदेणा होट्व्वं । . नागरकः ॥ (६) एा तस्मेि भट्टिणो महारिरुरदाति एा परिदोसो उभौ ॥ (७) किं एाम । (१) भर्तः तव कृत्रिमं साम्प्रतं मम जीवितं । (३) ” उत्तिष्ठ उत्तिष्ठ एष हि भत्री अङ्गुलीयकमूल्यसम्मितः परितोषज्ञत् ते प्रसादीकृतः तावन् गृहापाः एकं । (३)” अनुगृहीतोस्मि । (8)' रुष खस्तु रज्ञा कधा नाम अनुगृहीतः । यत्नः शृलाट्वतार्य स्तिस्कन्थे समारोपितः । (५)" रा द्रषुत्रः परितोषणा कथयति। महारेखरवेन तन्नझुलीयकेन्म स्वासि बहुमतन्म भवितव्यं । (६)” ननु तस्मिन् भर्तुः मारखरख्यमिति न ष रितोषः । इति किं पुनः ()':'किं नाम । : : ' : -":: Digitized by (Google -० शकुन्तला.। षष्ठो ऽङ्कः • नागारकः ॥ (१) क्वेनि तस्स दंसाताएा को बि श्रियम्रइक्षिदो ज्ञशो भूणिा सुमदिो िित वदो तं गणिक्य मुङत्तत्रं परदिशम्भीरो बि पञ्चुसुभ्रमाणो श्राप्ति सामी । सूचकः ॥ (२) दोशिदे दाखि भठ्ठा लाम्रउत्ता ज्ञालुकः ॥ (३) ां भणामि इमश्श मक्षाणं शतुणो किदे त्ति [धीवरकमसूययाः पश्यति] धीवरकः ॥ (४) भतृका इदो श्रद्धे तुम्हाणं बेि शुल्लामुळं भोटु । कधं कुप्यसि । ज्ञालुकः ॥ (५) धीवल मरुत्तले संपदं मे पिअवश्रश्शके शंवुत्ते शि । काश्रम्बलीखञ्जिके क्खु पध्मे श्रम्हाणं शोहिदेश्शीघ्रदि । ता शुण्डिश्राश्रालं ज्ञेव गङ्स्छ । [तथेति निष्क्रान्ताः] ११५ (१) "तक्र्कयामि तस्य दर्शनेन कोऽपि हृदयेच्छ्लिो जनो भत्री स्मृत सीत् स्वामी । (२): तोक्तिः स्नीं सा राष्ट्रपुत्रा (*)' ननु भएा Digitized by (Google - शकुन्तला। षष्ठो७ङ्क • ॥ ततः प्रविशति ग्राकाशयाने मिश्रकेशी।। मिश्रकेशी ॥ (१) णिव्वत्तिदं मर पञ्जाग्रणिाव्वत्ताणीत्रं श्रक्षराति त्यमज्ज्ञां ता ज्ञाव से साधुजणास्स घसेिघकालो भवे इमस्स रासिणी वुत्ततं पचक्खी करइस्तं मेणाश्रासम्बन्धणा सरीरभुदा सउत्तला तर बि सन्दिम्छ [समन्ताद्वलोकय] किं क्खु उबत्षिट्क्खणे बि दिवसे णिारु छ्वारम्भं राग्रऊलं दीसदि । चत्थि विरुवो मे पणिधाणेणा सव्वं ज्ञा णिाटुं किन्तु सही चादरो मार माणाइद्दष्वो भोडु इमाणं ज्ञाव उब्जाणा वासिम्राणे पास परिवत्तिणी भविच तिरक्करिणी विज्ज्ञा पक्षा [नाग्नावतीर्य स्थिता] । ततः प्रविशति चूतांकुरमवलोकयती चेटी तस्याः पृष्ठतोऽपरा। प्रथमा ॥(२) श्रातम्मरिघवेण्ठं उस्ससिअंविश्रवसन्तमासस्स। दिदं चूत्रंकुरग्रं क्षणामङ्गछं णिाघच्झामि । (१)* निव्ववर्तितं मया पर्यायनिर्वर्तनीयं घप्सरातीर्थमाञ्छानं तत् यावदस्य साधुव्रान्नस्य अभिषेककालो भवेत् अस्य राजर्षवृत्तान्तं प्रत्यक्षी करिष्यामि मेनकासम्वन्धन शरीरभूता शकुन्तला तयापि संदिष्टास्मि । किं खलु उपस्थितक्षणेऽपि दिवसे निरुत्सवारम्भे राठाकुलं दृश्यते । ग्र स्नि विभवो मे प्रणिधानेन सर्व ज्ञातुं किन्तु सख्याः श्रादरो मया मा नितव्यः भवतु रुतासां यावत् उग्यानवासितानां पश्चात् परिवर्तिनी भूवा तिरस्करिण्या विरया प्रक्षत्रा उपलप्स्ये । (२)' श्राताम्रकृतिवृतं उच्छूसितं इव वसन्तमासस्य। दिष्या चूतांकुरकं क्षणामङ्गल्यं नियच्छामि। Digitiटed by Google -० शकुन्तला । षष्ठोऽङ्कः ० द्वितीया । (१) पर दिर किं एदं एक्काइणी मतेसि प्रथमा ॥ (२) सहि मङअरि चूदलदित्रं पक्किग्र उम्मत्तिश्रा क्खु द्वितीया ॥ [सरुषी () कष्ट उबत्थिदो मईमासो प्रथमा ॥ (४) मङअरि तबाविदारु संकालोमदविब्भमुग्मीदाणं । द्वितीया । (५) सहि धवलम्बस्स में ज्ञाव श्रग्गपदे परिदिा भ विश्र इमिणा चूत्रपसवणा सम्यादेमि कामदेवस्से श्रांराहां प्रथमा ॥(६) ज्ञइ श्वं ता ममाबि घडं उबएाट्फलं भविस्सदि ति। द्वितीया ॥ () स िश्रभणिदि बि रुदं सम्पदि जेव । जो एक्कं जेव णो रदं सरीरं [सख्या अवलम्बनं कृत्वा नायेन चूतप्रसवं गृही वा] धम्कुले घप्यबुढो चूट्पसवो बन्धाभङ्गो सुरक्षी राम्रदि [कपोतरु स्तं कृत्वा]एामो भश्रवदो मत्ररद्यज्ञस्स (१)* परभृतिके किमेतदकाकिसी मलयति ।(२)":सखि मधुक्लरके चूतल्तलिकां प्रेक्ष्य उन्मत्तिका खलुषु परभृतिका भवति । (३)” कथमुषः स्थितो मधुमासः । (४)” मधुककेि त्रपावित्यागे स काल्वो मदविभ्रमो ट्रीतानां । (५)” सखि धवलम्बस्व मां यावत् अग्रपदे परिष्ठिता भूत्वा श्रोम चूतप्रसवेन संपाट्ये कामदेवस्य धाराधनं । (६)* घट्रि एवं मवत् वो बन्धनभङ्गः सुरभी राजते । नमो भगवते मकरध्ऋझाय : : ; , o Digitized by (Google -० शकुन्तला । षष्ठोऽङ्कः ०-- (१) अरिहसि मे चूत्रंकुर दिप्तो कामस्स गरुिदचाबस्स सचकेिदतुम्रश्लक्खा पञ्चब्भश्रिो सरो भोई ॥ [इति घृतांकुरं क्षिपति] ।ततः प्रविशति कचुकी। कचुिकी ॥ [सक्रोधं]. मा तावदनात्मझे देवेन श्वं निषिडेऽपि म धूत्सवे चूतकलिकाभङ्गमारभसे उभे ॥ [भीते] (२) पसीद पसीद घञ्ॉो घगदित्या धम् । कचुकी। न खलु युतं भवतीभ्यां तावदासन्तेस्तरुभिरपि प्रमाणी कृतं देवस्य शासनं तदाश्रयिभिः । तथा हि चूतानाचिरनिर्गतापि कलिका बभ्राति न स्वं रज्ञः सन्नदं यदपि स्थितं कुरुवकं तत् कोरकावस्थया कण्ठपि स्खलिते गतेपि शिशिर पुंस्कोकेिलानां रुतं शङ्के संरुरति स्मरोपि चकितस्तूणार्डकृष्टं शरं ॥ मिश्रकेशी ॥ (३) एात्थि छ्त्य सन्देहो महाप्यहाम्रो क्खु रासी । प्रथमा ॥ (४) श्रहं कििच दिवसा मित्तावसुणा रदिएा भतुणो ११८

  • (१)९धसि मे चूतांकुर दत्तः कामस्य गृहीतचापस्य । शत्यकृतयु

वतिस्तक्षः:पंचभ्यधिकः शरी भवितुं ॥ (३)*प्रसीदतु प्रसीदतुयार्थः

  • नस्त्य त्र

(४)” धदं कतिचित् दिवसाः.मित्रावसुना राष्ट्रियेन भर्तुः पादमूलं प्रे षिता ननु इरुप्रकट्वने चित्रकम् अर्थयितुं लक्षत्-अगलुक्रतया : । Digitized by Google - शकुन्तला । षष्ठोऽङ्क • एा सुदपुव्वो अम्लेहिं एसो वुत्ततो । कचुकी ॥ तेन हि न पुनरेवं प्रवर्तितव्यं उभे ॥ [सकौतूकुलं](१) ज्ञइ इमिणा ज्ञऐएा सोट्व्वं ता कधदु घञ्जी किं णिमित्तं भट्टिणा वससवो णिसिद्यो मिश्रकेशी । (२) उस्सवप्यिश्रा रळाणो होति ता गुरुणा कार कचुकी ॥ [स्वगतं] बहुलीभूतोऽयमर्थः किं न कथ्यते [प्रकाशं] श्रास्ते भवत्योः कपथमागतं शकुन्तलाप्रत्यादेशकौलीनं । उभे ॥ (३) घञ्ज सुदं रश्चिमुच्ादो अङ्गुलीग्रदंसणं जाव । कचुकी ॥ तेन केि स्वल्यं कथयितव्यं यदवाङ्गुलीयकदर्शनादनु स्मृतं देवेन्न सत्यमूरुपूर्वी रहसि मया तत्र भवती शकुन्तला मोठात् प्रत्यादिष्टति तदेव पश्चात्तापमनुगतो देवः रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनर्विगाणायत्युनिट्र एव क्षया दाक्षिण्ये न ददाति वाचमुदितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलिततस्तदा भवति च व्रीडाविलक्षश्चिरं ॥ न श्रुतपुर्वः श्रावाभ्यां एष वृत्तान्तः । (१)” यदि श्रमेन्जनेता श्रोतव्यं तत् कथयतु श्रार्यः किं निमित्तं भत्रं वसन्तोत्सवः निषिद्धः । ()* उ त्सवप्रियाः राजान: भवति तावत् गुरुणा कारणेन भवितव्यं (३)” ग्रार्य, मुतं राष्ट्रियमुखात् अङ्गुलीयकदर्शनं यावत् ।- Digitized by १२० -० शकुन्तला । षष्ठोऽङ्क • मिश्रकेशी ॥ (१) पित्रं मे पित्रं । कचुकी। अस्मात् प्रभवतो वममस्यादुत्सवः प्रत्याख्यातः उभे ॥ (२) शुञ्जादि । [नेपथ्ये] (३) एड एडु भवं । कचुकी ॥ [क दवा] घये इत एवाभिवर्त्तते देवः तड़च्छ्तंभवत्यौ स्वकायमनुष्ठायता । [इत्युभ निष्क्राते] । ततः प्रविशति त्तिापसदृशो राजा विदूषकश्च प्रतीक्षारी च।। कचुकी ॥ [राजानं विलेकव] श्रो सब्र्वास्ववस्थासु रामणीयकमा कृतिविशेषाणां । तया कोवं वेमन्वस्यपरीतोऽपि देवः प्रियदर्शनः । य राष प्रत्यादिष्टविशेषमण्डनविधिर्वमप्रकोष्ठ शुथं बिभ्रत् काञ्चनमेकमेव वलयं वासोपरक्ताधरः । चिन्ताजागरणाप्रताम्रनयनस्तेजोगुणोरात्मनः संस्कारोखिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते । मिश्रकेशी ॥ [राजानमवलोकय ] (४) त्थाणे क्खु पचादसविमा णिादा बि इमस् कारणादो सउत्तला केिलिस्सदि । राजा ॥ [ध्याममन्दंपरिक्रम्य] प्रथमं शांराच्या प्रियया प्रतिबोध्यमानमपि सुप्त । (१)*प्रियं मे प्रियं()*युज्यते। ()* तु तुभवाम् । (8)“स्थाने खलु प्रत्यदिशविमापितापि अस्य कारणात् शकुन्तला किंश्यति Digitized by -० शकुन्तला । षष्ठोऽङ्कः ० १२१ मिश्रकेशी ॥ (१) ईदिसाइं से तबस्सिणी भाम्रधश्रारं विदूषकः ॥ (२) भूत्रो बि लंघिदो रसो सउत्तलाबादणा एा श्राणी कधं चिकिदिव्वो विस्सदि कचुकी ॥ [उपसृत्य] जयति जयति महाराजः प्रत्यवेक्षिताः प्रमद् वन्नभूमयः । यथा काममध्यास्तां विनोद्स्थानानि देव: राज्ञा ॥ वेत्रवति मद्वचनादमात्यपिशुनं ब्रूहि । श्रया चिरप्रबोधात्र सम्भावितमस्माभिर्हम्मासन्नमध्यासितुं। यत् प्रत्यवक्षितमार्येण पौरकाय्य तत् पत्रमारोप्य प्रस्थाप्यतामिति प्रतीहारी ॥ (३) इं देवी प्राप्तबदि [इति निष्क्रान्ता] राजा ॥ पर्वतायन वमपि स्वान्नयागमनशून्य कुरु । कचुका ॥ तथा । [इति निष्क्रान्तः] विदूषकः ॥ (४) किंदं भवदा शिम्मक्खित्रं सम्पदं सिसिरविज्ञेयर मणी इमस्तिं उब्जाणे ग्रत्ताएात्रं विणोदेि राज्ञा ॥ [निःश्वस्य] वयस्य यदुच्यते रन्ध्रोषपातिनोऽनर्थास्तदव्य (१)* ईदृशानि तस्याः तपस्विन्याः भागधेयानि । (२)” भूयोऽपि लंधितः एष शकुन्तलापातन न जाने कथं चिकित्सितव्यो भविष्यति (३)* यत् देवः श्राज्ञापयति । (४)* कृतं भवता निम्र्मक्षिकं साम्प्रतं शि शिरविच्छेदरमणीये तस्मिनुयाने श्रात्मानं विनोट्य Digitzed by ७-100 १२२ -० शकुन्तला। षष्ठोऽङ्कः • मुनिसुताप्रणायस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिलिन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ अपिच उपतिस्मृतिर्ङ्गुलिमुद्रया प्रियतमामनिमित्तनिराकृतां । अनुशयादनुरोदिमि चोत्सुकः सुरभिमासमुखं समुपस्थितं । विदूषकः ॥ (१) भी वयस्स ठिटू दाव ज्ञाव इमिणा दण्डकट्टणा पश्य [इति दण्डकाष्ठमुद्दम्य चूतांकुरं पातयितुमिच्क्षति] राज्ञा ॥ [सस्मितं] भवतु दृष्टं ब्रहह्मवर्चसं । सखे केदानीमुपविष्ट प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विनोट्यामि विद्वषकः ॥ (२) भवदा एं श्रासाप्तपरिचारिश्रा लिबियरी मेधावि णी घादिष्ट्रा । माहवीलदार इमं वलं अदिरारुइस्से । तचि मे चि तफलर सकृत्यालिरुिदं तत्य भोदी पििकदिं प्राणीम्र ति । (१)' भी वयस्य तिष्ठ तावत् यावत् धनेन दण्डकाष्ठन्न कन्दर्पबाणं न्याशयामि । ()” भवता ननु चासन्नयरिचारिका लिपिकारी मेधाविनी श्रादिष्टा । माधवीलतागृहे इमां वेलां अतिराधयिष्यामि तदानीं च मे चित्रफलके स्वहस्ताल्लिखितां तत्र भवत्याः प्रतिकृतिं श्रानय इति । • oteb (Google --० शकुन्तला । षष्ठोऽङ्क - राजा ॥ ईदृशमेव मे हट्यप्रत्याश्चासनं तत्तदेवादेशय माधवीत् तागृहं विदूषकः ॥ (१) इदो इदो टु भवं । [इति परिक्रामतः ।= मिश्रकेशी घनुगच्झति] विदूषकः (२) स मििसलापट्टसाधो मारुवीलदामण्डबो वि त्रित्तदार शीसद्दमारुदेणा विध्र पडिझदि तुमं। ता पविसिध उबविसम्ह [उभौ तथा कुरुतः] मिश्रकेशी ॥ (३) स्लदासशिहिदा दाक् पक्खिस्सं पिघसही पदि किदिं तदो से भतुणो अणुरात्रं बङमदं णिवेदइस्सं [तथा स्थिता] राज्ञा ॥ [निःश्वस्य सखे सव्र्वमिदानीं स्मरामि शकुन्तलायाः प्रथ मदर्शनवृत्तान्तं यत् कथितवानस्मि भवते । स भवान् प्रत्याख्यानकाले मत् समीपगत एव नासीत् । प्रथममपि तत्र भवत्याः कीर्तितं नामादि कचिदमिव विस्मृतस्वमपिः। मिश्रकेशी ॥ (४) घदो जेव महीबद्दीकिं खएाम्यि एा सम्रिया साम्रा विरदिव्वा (१)'इत इत तु भवान् । ()' रुष मणिशिलापंष्ट्रसन्नाथः माध वीलतामण्डपः विविततया निःशब्दमारुतेन इव प्रतीच्छति चां । ता वत् प्रविश्य उपविशाव । (३)' लतासन्निहिता तावत् प्रेक्षिष्ये प्रियस एयाः प्रतिकृतिं तदा तस्याः भर्तुरनुरागं बङमतं निवेदयिष्यामि। (४)'प्रत एव महीपतिभिः क्षाणामपि न सहदयाः सखायो विरहितव्याः । 09izecty Google १२४ -• शकुन्तला । षष्ठोऽङ्क ० विदूषकः ॥ (१) भी एा विसुमरामि किछु सव्वं गहेि तर जेव घवसाणेो कधिदं परिहासविग्रप्पिदो सो एा भूत्यो ति मा मन्दबुढि एा तधा जेव गदिं । अरु वा भविद्व्वदा त्थ बलवदी । मिश्रकेशी ॥ () एवमिदं । राज्ञा ॥ [क्षणं ध्यावा] सखे परित्रायस्व मां । विद्वषकः ॥ (३) भो वधंस्त एदं किं उबबहं एा कदाबि सप्युरुसा सोश्रचित्ता होन्ति ति । एां पवादे बि णिाक्कम्या व गिरियो राज्ञा ॥ वयस्य निराकरणावकवायास्त सख्यास्तामवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि इतः प्रत्यादिष्टा स्वजनमनुगतुं व्यवसिता स्थिता तिष्ठत्युर्विदति गुरुशिष्ये गृरुसमे । पुनटिं वास्यप्रकरकलुषामर्पितवती मयि क्रूर यत्तत् सविषमिव शल्यं दहति मां ॥ मिश्रकेशी ॥ (४) धम्कृहे ईदिसी पवरसदा इमस्स जणास्स में बि (१)” भो न विस्मरामि किंतु सव्व गृहीवा वया व श्रवसान क चितं परिक्षाविकल्पितं तत् न भूतार्थ इति मया मन्दबुद्धिना तथा रुव'गृहीतं । अथं वा भवितव्यता अत्र बलवती । (२)* श्वमेतत् । (३)'भो वयस्य एतत् किमुपपत्रं न कदापि सत्पुरुषाः शोकचित्ताः भव सि इति । ननु प्रवातेऽपि निष्कम्या व गिरयः । (४)' घो ईदृशी प्रवरप्रद्धा अस्य ज्ञानस्य मामपि संतापयति । Dutest,Google -• शकुन्तला । षष्ठोऽङ्क • १२५ विद्वषकः ॥ (१) भी अत्थि मे तक्को केएा बि तत्य भोदी घाश्रा ससञ्चारिणाणीद् त्ति । राजा ॥ वयस्य कः पतिव्रतामन्य परामष्मुत्सते । मेनका किल सख्यास्ते जन्मप्रतिष्ठति सखीजनादस्मि श्रुतवान् । तत् सरु चरीभिस्त यावानींतति कृदयं मे श्राशङ्कते । मिश्रकेशी ॥(२) सम्मोहो क्खु बिम्हश्रणीम्रो एा उणा पडिब्बोधो । विद्वषकः ॥ (३) भी ज्ञश् वं ता समस्सड भवं अत्थि क्खु समा गमो तत्य भोदीर राज्ञा ॥ कथमिव । विद्वषकः ॥ (४) भी एा हि मादा पिदा वां भक्तुविरहेिदं चिरं दु दिरं पक्खिडु पारिदि । स्वो नु माया नु मतिभ्रमो नु कूझं नु तावत् फलमेव पुण्यैः श्रसन्निवृत्येतदतीव मन्ये • मन्नारथान्नामतयप्रपात ॥ (१)" भी अस्ति मे तक्र्कः केनापि तत्र भवती चाकाशसञ्चरिणा मीता इति । (२)” संमूहः खलु अपि क्षमणीयः न पुनः प्रतिबुद्धः । (३)* भी यदि एवं तावत् समाश्वसतु भवान् अस्ति खलु समागमः तत्रं भवत्याः । (४) " भी न हि माता पिता वा भर्तृविरहितां चिरं दुहितरं प्रेक्षितुं पारयति 5० Digitized by Google १२६ - शकुन्तला । षष्ठोऽङ्क ० विदूषकः ॥ (१) भी मा एवं भणा अङ्गुलीघ्र जेव एत्थ शिदंसणं श्रवस्सम्भाविणी अचिन्तणीश्रा समागमा होति ति । राज्ञा ॥ [अङ्गुलीयकमालोक्य] इदं तदसुलभस्थानभ्रंशि शोचनीय तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन अरुणनखमनोरुरासु तस्याश्युतमसि लब्धपदं यदङ्गुलीषु मियकेशी ॥ (२) प्रक्षाकृत्यगदं भव तदा सचं सोश्रणीयं भवे । सरुि द्वरे वत्तसि श्काणी जेव कासुरुवाई अनुभवामि विद्वषकः ॥ (३) भी इमं णाममुद्दा केण उणा उबारुणा भवदा तत्थ भोदी कृत्यसंसग्गं पाबिदा । राजा ॥ वयस्य श्रुयतां यदा तपोवनात् स्वनगरगमनाय प्रस्थितं मां प्रिया सवास्यमाह कियरेिरणार्यपुत्रः पुनरस्माकं स्मरिष्यतीति विदूषकः ॥ (५) तदो तदो । राज्ञा ॥ घथमां नाममुद्रामङ्गुल्यां निवेशयता मया प्रत्यभिहिता । (१)” भो मैवं भा अङ्गुलीयकमेवात्र निर्देशः अवश्यं भाविनः श्र चिन्तयिाः समागमाः भवतीति । (२)* घन्यस्तगतं भवत् तदा सत्यं शोचनीयं भवेत्। शखि दूरे वर्तसे एकाकिनी इव कर्षसुखानि अनुभ सामि । (३)" भी इयं नाममुद्रा केन पुनरुपायेन भवता तत्र भवत्याः ऋतंसर्ग प्रार्पिता । (४)' ममापि कौतूकुलेन व्यापारितं एतत् । श्र Digitized by Google पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८१ १२८ • शकुन्तला । षष्ठोऽङ्कः • विद्वषकः ॥ [सस्मितं] (१) घछग्यि रुदं दण्डक उबालहिस्सं कध उजुश्रस्समकुाडलासात्ततुम । राज्ञा ॥ [सोपलम्भमिव] 'कथं नु तं कोमलबन्धुराङ्गुलिं करं विहायासि निमग्रमम्भसि । अचेतनं नाम गुणं न वीक्षते मयेिव कस्माद्वधीरिता प्रिया । मिश्रकेशी ॥ (२) अग्रे जेव पडिबपो ऊँ म्हि वक्तुकामा । विद्वषकः॥(३) भी सव्वधा तर घकंक्खु वुत्तक्खा मारिद्व्वो राज्ञा ॥ श्रन्नादृत्य प्रिय स्वकारणमन्नादृत्यानुशयद्धक्ट्यस्तावदनु कम्प्यतामयं जनः पुनर्दर्शन ॥प्रविशति चित्रफलकस्ता चठी।। चेटी ॥ (४) भट्टा इयं चित्तगदा भट्टिणी । [चित्रफलकंदर्शयति] दीर्घापाङ्गविसारि नेत्रयुगलं लीलाचितधूलतं दतालीप्रविकीर्षासकिरणाज्योत्स्रातितिताधरं कर्कन्धूणुतिपाटलौष्ठरुचिरं तस्यास्तदेतन्मुखं चित्रप्यालपतीव विभ्रमलनषत् प्रोद्वित्रकातिद्रवं । (१)* घकृमपि इदं दण्डकाष्ठमुपालप्स्य । कधं ऋजुकस्य मे कुटिल मसीति । ()* तदेव प्रतिपत्रं यदस्मि वतुकामा। (३)" भी सव्र्वथा त्रया श्रहं खलु वृत्तक्षये मार्त्तव्यः । (४)” भर्त्तः इयं चित्रगता भत्रीं । Digitized by -• शकुसला । षष्ठो७ङ्क ० १२ विद्वषकः ॥[विलोकय](१) साङ वञ्चस्स साटु भो ज्ञे तर मडुरो भट्टिणा दंसिदो । भावमडुरा खलदि विध मे दिी शिडुट्प्यदेसेसुं। किं बङाणा सत्ताणुप्यवसङ्कार बालबणाकोद्वररुलं मे ज्ञणाश्रदि मिश्रकेशी ॥ (२) श्रहो रासिएो वक्तिश्राराणिाठणादा । ठाणे पित्रसकृी मे अग्गदो वदि राजा ॥ वयस्य यग्यत् साधु न चित्रेऽस्मिन् क्रियते तत्तदन्यथा ।। तथापि तस्या लावण्यं लेखया किंचिदन्वितं । तया हि तस्यास्तुङ्गमिव स्तनद्वयमिदं निमेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च बलयो भित्तौ समायामपि । श्रङ्ग च प्रतिभाति मार्दवमिदं त्रिग्धः स्वभावश्चिरं प्रेम्रा मन्मुखचन्द्रमीक्षत इव स्मेरव वक्तीति च। मिश्रकेशी ॥ (३) सरिसं पचात्ताबगुरुणो सिणेोहस्स राज्ञा ॥ साक्षात् प्रियामुपगत्तामपहाय पूव्व चित्रापिताममिमां बङमन्यमानः । (१)'साधु वयस्य साधु भो कस्वया मधुरो भत्रा दर्शितः । भावमधु रा स्खलतीव मे दृष्टिनिभृतप्रदेशेषु । किं बहुना सत्तानुप्रवेशशङ्कया घा लपनकौतूहलं जनयति। (२)'श्रो राजर्षेर्वर्तिकारखानिपुणात्ता। जाने प्रियसखी मेऽग्रतो वर्त्तते । (३)" सादृश्यं पश्चात्तापगुरोः सेक्रुस्य । 00 Dutest,Google १३० - शकुन्तला । षष्ठोऽङ्क ० प्रोतोवहाँ पयिनि कामजल्लामतीत्य ज्ञातः सखे प्रणायवान् मृगतृष्णिाकायां । विदूषकः ॥ (१) तिप्तिम्रा श्राइदीश्रो दीसति सव्वाम्रो जेव दंस णीश्राम्रो ता कदमा तत्थ भीदी सउत्तला । इअं ण गदा से पचक्ख दं । राज्ञा ॥ वे तावत् कतमां.तकर्कयसि विद्वषकः ॥ [णिार्वर्ण] (३) तक्केमि ज्ञा सा असेिम्रसिडिय छावं असोचलट्त्रिं संस्सिदा सिलिकेसबन्धब्भमन्तकुसुमेणा केसकृत्येण बद्धसेचबिन्दुएा वश्रणेोणा विससणामिदसास्राहिं बालालदिश्राहिं उस्स सिद्णीविणा शिधम्बेणा इति परिस्सत्ता विग्र दस्स सिणिडुदरपछावस्स बालचूत्ररुक्खधस्स पास घालिटिा सा तत्थ भोदी साम्रो पित्रस राज्ञा ॥ निपुणो भवान् अस्त्यत्र ममाविभावचितं (१) तिस्र श्राकृतयो दृश्यते सर्वा इव दर्शनीयास्तावत् कतमा तत्र भवती शकुन्तला। ()' अनभिज्ञ रुष तपस्वी सखीद्वपस्य मोक्चरियं न गता श्रस्य प्रत्यक्षतां । (३) ' तक्र्कयामि या षा अभिषेकविधपछ बालधूतवृक्षस्ययार्षे श्रानिखिता सा तत्र भवती शेषाः प्रियसख्यः इति । Digitized by -० शकुत्तला । षष्ठोऽङ्कः ० १३१ - . . स्विन्नाङ्गुलीनिवेशाद्रेखा प्रान्तेषु दृश्यते मलिना । अश्रु च कपोलपतितं लक्ष्यमिदं वर्षकोङ्कासात् । [चेटीं प्रति] चतुरिके घईलिखितमेतद्विनोट्स्थानमस्माभिस्तद्रच्छ व [इति यथोतं करोति = चेठी निष्क्रान्ता] विदूषकः ॥ (२) भी किं एत्थ श्रबरं श्रातिदिव्वं । मिश्रकेशी ॥ः (३) जो तो पिञ्चसही अभिमदो पदसो तं तं श्रा लिटुिकामो त्ति तक्केमि । कार्या सेकतिनी सांसमिथुना श्रोतोवठ्ठा मालिनी पादस्तामभितो निषाचमरो गौरीगुरोः पावनः । शाखालम्बितवल्कलनस्य च तरोनिर्मातुमिक्षाम्यधः शृङ्गे कृष्णामृगस्य वामयनं कण्डूयमानां मृगीं। विदूषकः ॥ [अपवार्य] (४) जधा मतेदि तधा तक्केमि पूरिदी (२)* भी किमत्रापरमास्लिखितव्यं । (३)**न्योञ्यः क्रिसख्याश्रभिमन्म: प्रदेशः तत्तमालिखितुकाम क्र्कयामि पूरितोऽनेन चित्रफलकः श्राकृतिभिः कृच्छाएक्षकामातपसामाँ Digitized by १३२ -० शकुन्तला । षष्ठोऽङ्क • राज्ञा ॥ धन्यच शकुन्तलायाः प्रसाधनमभिप्रेतमत्र लिखितुं विस्मृ तमस्माभिः । विद्वषकः ॥ (१) किम्विश्र । मिश्रकेशी ॥ (३) वणावासस्स कप्तश्राभावस्स सरितं से भविस्सदि राज्ञा ॥ कृतं न कार्पितबन्धनं सखे न्त वा शरचन्द्रमरीचिकोमलं मृणामसूत्रं रचितं स्तनान्तरे विदूषकः ॥ (३) किं णु क्षु तत्थ भोदी रक्तकुवल्लघसोहिणा घग्गकृत्थणा मुरुं श्रोवाधि चकिदा विध दिा [दष्ट्र] या सो दासीर पुत्तो कुसुमरसपाउचरो धिष्ठमडुश्ररो तत्य भोदीर वचनकमलं अहि राज्ञा । ननु वार्यतामेष धृष्टः । विदूषकः ॥ (8) तुमं ज्ञेव श्रविणीद्सासणे पछ्वसि । राज्ञा ॥ अयि युज्यते । कुसुमलताप्रियातिथे किमतः परिपतनखेद् (१)* किमेिव । (३)' वनवासस्य कन्यकाभावस्य सदृशं तस्या भवि ष्यति । (३)” किं नु खलु तत्र भवती रताकुवलयशोभिना घग्रहस्तेन मुखं. अपवार्य पतिा इव स्थिता। वा एष दस्याः पुत्रः कुसुमरसपा यञ्जरः कृष्धु श्रः तत्र भवत्याः तदनकमलं अभिल्लसति । (४)” त्वमेव अविनीतशासन प्रभवति । Dotect,Google -० शकुन्तला । षष्ठोऽङ्कः ० षा कुसुमनिषक्षा तृषितापि सती भवन्तमनुरक्ता प्रतिपालयति मधुकरी न खलु मधु वाग्विना पिवति । मिश्रकेशी ॥ (१) अहिलादं क्षु वारिो विदूषकः ॥ (२) पडिसिडवामा क्षु सा ज्ञादी राज्ञा ॥ एवं भो न मे शासने तिष्ठसि । भूयतां तसिम्प्रति १३३ पीतं मया सद्यमेव रतोत्सवेषु । बिम्बाधरं दशसि चेद्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थं ॥ विद्वषकः ॥ (३) भी एवं तिक्खदण्डस्त दे. कधं एां भाइस्सदि [प्रकृस्यात्मगतं] सो दाव उम्मत्तम्रो घऋग्यि दस्स संगेण ईदिसो जेव संवुत्ती राज्ञा । कथं निवार्यमाणोपि स्थित एव । मिश्रकेशी ॥ (४) धीरं जणं रसो विप्रारदि विद्वषकः ॥ [प्रकाशं] (५) चित्तं क्षु रुदं । राज्ञा ॥ कथं चित्रं । (१) अभियातः खलु वारितः । (२)” प्रतिषिद्ववामा खलु एषा ज्ञातिः । (३)” भी एवं तीदनदण्डस्य ते कथं न ष्यति । एष तावत् उ न्मत्तः श्रयमपि एतस्य सङ्गेन ईदृशः एव संवृत्तः ।() धीरंजनं स्तो विकारयति । (५) चित्रं खलु तत् । Digitzed by७O981९ १३४ -० शकुन्तला। षष्ठोऽङ्कः • मिश्रकेशी ॥ (१) श्रकृम्यि दाणिां ज्ञेव श्रवगदत्था । किं उणा जधा चितिदाणुभावी एसो । राज्ञा ॥ किमिद्मनुष्ठितं पौरोभाग्यं दर्शनसुखमनुभवतः साक्षादिव तन्मयेन कृदयेन स्मृतिकारिणा त्वया म पुनरपि चित्रीकृता कान्ता। [वास्यं सृतति] मिश्रकेशी ॥ (२) अम्मो पुव्वाबविरुद्यो सो विरहिणो मग्गो । राज्ञा ॥ वयस्य कथमविश्रामदुःखमनुभवामि । पश्य प्रज्ञागरात् खित्नीभूतस्तस्याः स्वासमागमः । वास्यस्तु न ददात्यनां द्रष्टुं चित्रगतामपि ॥ मिश्रकेशी ॥ (३) सव्वधा वश्रस्त सम्मञ्जिदं तर पचादसदुषकखं ॥ प्रविशति चतुरिका। चेटी ॥ (8) भट्टा वत्तिम्राकरण्डअं गेण्ठ्यि इदो श्रहं पत्थिदम्हि (१)* श्रमपि इदानीं एव चवगतात्र्था । किं पुनः यथाचित्तिा नुभावी एषः । ()” को पूर्वापरविरुधः एष विरनिो मार्गः । ()': सव्या वयस्य मािित वया प्रत्यादेशदुःखं प्रियसख्याः शकुतः लायाः व्रत्यक्षं व सखीठांस्य । (४)” भर्त्तः वर्तिकाकरएउकं गृहीत्राः इतः श्रहं प्रस्थितास्मि Digitized by Google -० शकुन्तला । षष्ठा ०ङ्क ० चटी ॥ (१) सो मे पिङ्गलिश्राविदिश्रा देवी वसुमदीर श्रहं ॐतव ग्रञ्ज्ञउत्तस्स उम्रणाइस्तं त्ति भणिाश्र सबलक्कारं गदिो विदूषकः ॥ (२) तुमं कधं बि मुक्को । चेटी ॥ (३) ताव लदाविडबल्लग्गं देवी परिचारिग्रा घञ्चलं मो श्राबेदि दाव णिात्तारिदो मार यत्ता । राज्ञा ॥ [विलोकय] वयस्य उपस्थिता देवी बङमानगर्विता च । तद्दवानिमां प्रतिकृतिं रक्षतु । विदूषकः ॥ (४) अत्ताणाग्रं किं त्ति एा भएप्तछि [चित्रफलकमादाय ] जइ भवं अन्तऊरवङ्गवागुरादो मुचिस्सदि । तदी में मेरुङ्षापासादे सद्दा वीग्रसि रुद्च तहिं गोबेमि किं पारावदं उक्तिाम्राक्षो एा पक्खदि [हुतपदं निष्क्रान्तः] मिश्रकेशी ॥ (५) धम्मो श्राप्तसंक्कन्तश्रिो बि पठमसम्भावणं रक्खदि । थिरतोदिो दाव सो । १३५ (१)” स मे िपङ्गलिकाद्वितीया देव्या वसुमत्या श्रहं एव श्रार्यपुत्र स्य उयनेष्यामि इति भणिावा सबलात्कारं गृहीतः । (२)* वं कथय मपि मुक्ता । (३)" यावछताविटपल्लां देव्याः परिचारिका श्रञ्चलं मो चयति तावविस्तारितो मयात्मा । (8)'श्रात्मानं किमिति ननु भएा । यदि भवान् घन्तःपुरवधूवागुरायाः मोक्षिष्यति ततो मां मेघच्छ्त्रप्रासादे संधां वेति रुन्नां तत्र गोपयामि यत्र पारवतवञ्ज अन्यो न प्रेक्षते । (५)” घको घन्यसंक्रान्तकृदयोऽपि प्रथमसंभावनं रक्षति । स्थिरसुच्छ्त्ता Digitized by Google १३६ --० शकुन्तला । षष्ठोऽङ्कः ०-- रात्रा । वेत्रवति न खल्वन्तरे दृष्टा वया देवी वसुमती प्रतीहारी ॥ (२) देव दिष्ट्रा पत्तन्यं मं पकिखम्र पडिगिउत्ता । शान्ता । कालज्ञा देवी कायेयरोधं में परिहरति । प्रनीहारी। (३)देव श्रमचो विावदि। जाणाणं गाबझल्लदार - कक्कं मर पोरकऽो पचवकिखदं तं देवो यत्तारोविदं पचक्खी करेड ति। राजा । इतः पत्रं दर्शय । राज्ञा ॥ [वाचयति] विदिनमस्तु देवयादानां धनवृदिनामा वगिक वापियायनीवी नौव्यसनेन विपन्नः । स चान्नयन्यस्तस्यानेककोटिसं एयं वसु । तदिदानीं राजस्वतामुपयग्यते इति युवा देवः प्रमाणमिति । राजा । [सविषादं] कटं ता । वेत्रवति महाधनाबाटडु पत्रीकेन भविनव्यं तदन्विष्यतां यदि काचिदायत्रस्तचा भार्या स्यान् । प्रनीहारी ॥ (४) इदानीं छेतव साकेदउरकस्स सेणिां दुििदग्रा शिावृत्तपसवा तस्स ताग्रा सुणीम्रदि । (१)' यति द्रायांत देवः । (२)'देव दिष्ट्या यत्रहस्तां मां प्रदय प्रतिनिवृत्ता । (३)'देव घमात्यो विज्ञाययति । जननां गानाबटुल्नत या कैकं मया पौरकव्यं प्रत्यवेक्षितं तद्देवः पत्रारोपितं प्रत्यक्षीकरोत् इति । (४)' इदानींमव साकेतपंौरकस्य क्षेत्रिणा दुहिता निवृत्तप्रसवा तस्य द्राया यूयत् । Digitized by Google -• शकुन्तला । षष्ठोऽङ्क • राज्ञा ॥ सगब्र्भः पित्र्यमृक्ण्यमर्हति गविवममात्यं ब्रूहि । प्रतीहारी ॥ (१) तं देवो श्राप्ताबेदि [इति प्रस्थिता] राज्ञा ॥ हि तावत् । १३७ स स प्रापते. मलां दुष्मत इति घुष्यतां । प्रतीहारी ॥ (३) इदं शाम घोसइदव्वं [मछक्रम्य पुनः प्रविश्य] देव काले पवि विश्र सहसाणं श्रणिन्दिदं महासणणा देवस्स । राज्ञा ७.[ही निःश्वस्य] एवं भोः सततिविछेदनिरवलम्बना मूलपुरुषावसाने सम्पदः परमुपतिष्ठते । ममाप्यते पुरुवंशप्रिय ष वृत्तान्तः । (४) राज्ञा ॥ थिङ्कमामुपन्नतप्रेयोऽवमानिनं । भिश्रकेशी ॥ (५) वर्तसत्रं पित्रसहीं जेव पिअर कटुश्र णिन्दि दो श्रोणा श्रत्ता भविस्सदि । (१)'यद्देवः प्राज्ञापयति । (२)' रुषा अस्मि । (३)” एतन्नाम घोष यितव्यं । देव काले प्रवृष्टमिव शासनमभिनन्दितं महाजनेन देवस्य । (४)” प्रतिचतममङ्गल्यं । (५)” असंशयं प्रियसखीमेव रुदये कृत्वा नि न्दितोऽनेनात्मा भविष्यति । Digitized by Google १३८ --० शकुन्तला । षष्ठो ऽङ्कः • राज्ञा ॥ संरोपितेऽप्यात्मनि धम्र्मपत्री त्यक्ता मया नाम कुलप्रतिष्ठा कत्यिष्यमाणा मन्ते फल्ताः वसुन्धरा काल इवोप्तवीद्वा । मिश्रकेशी ॥ (१) ग्रपरिचत्ता दाशिा भविस्सदि । ची ॥.[ज्ञन्नातिकं] (२) श्रञ्ज्ञ ददं पत्तं पसश्रतणा किं विश्रारिदं श्रमछेचा पक्ख दाव भट्रिाणो वाहतलावसम्रो संवुत्ती । अध' वा एा दुसो घबुद्धिपुव्वं पश्रतिस्सदि । ता मेरुक्षागारत्थिदं णिव्वारइतुत्रं श्रऽामाधव्वं गेमिश्र श्रागङ् । [इति निष्क्रान्ता] राज्ञा ॥ घो'टुष्मन्तस्य संशयमावृठाः पिणउभात को नः कुले निवपन्नानि करिष्यतीति ।, नूनं प्रसूतिविकल्लेन मया प्रतितं धौतायुसेकमुदकं पितरः पिवति । (१)' अपरित्यक्ता इदानीं भविष्यति । (३)* श्रयैतन् पत्रं प्रेषयता किं विकारितमात्येन पश्य तावत् भर्तु वाष्यजालावसेकः संवृत्तः । अयं वा न भृशाबुद्धिपूळूर्व प्रवर्तिष्यते । तावत् घच्छ्त्रागारमस्थितं निव्वार क्षेतुकं श्रार्यमाधव्यं गृहीत्वा श्रागछ् । (३)' सुष्ठु ते भणिातं Digitized by GOO9le मिश्रकेशी ॥ (१) सदि क्खु दीं धावधाणादोंसेएा अन्धश्रारम चेटी ॥ (२) भट्रा श्रतं सन्दाबिदणा दावत्थो ब्रेव पळूरुग्रवरासुं दे वीसुं श्रणुश्रयुक्तजन्मणा पुव्वपुरुसाएं ग्रविणो भविस्तदि [श्रात्मगतं] एा मे वयां पडिक्षदि अणुच्बं श्रोसधं श्रातङ्गं जेव णिायत्तदि । राज्ञा ॥ [शोकनाटितकेन] सव्र्वथा श्रामूलशुद्धसन्तति कुत्तमेतत् प्रव्राबन्थे । मय्यस्तमितमनायें देश इव सरस्वतीश्रोत । [इति मोहमुपागतः] चेटी ॥ (३) समस्स टु समस्स टु भष्ट्रा । मिश्रकेशी ॥ (8) किमिदानीं जेतव णिव्वुदं करइस्तं अध वा सुतं म सऊन्तलं सम्भावयन्ती देवाणी मुम्राट्ो जाएाभाम्रसमूसुश्राम्रो दवाओो इंजेव तधा करइस्सति जधा सो भट्रा तुमं घरेरणा धम्मपत्तिं च रुिणान्ट्स्सिदिति [श्रवलोकय] किदं देवेहिं जेव ता एा जुतं मम त्य (१)* सति खलु दीपे अनवधानदोषणा ग्रन्धकारमनुभवति रातर्षिः। (२)” भर्त्तः ग्रन्तं सन्तापितेन एतदवस्था एव प्रभूतवरासु देवीषु अनु पपुत्रान्मेन पूर्वपुरुषाणां श्रविन्नः भविष्यति [ग्रात्मगतं] न मे वचनं प्रतिचेतति अनुपमौषधमातङ्गमेव निवर्तयति। (३)” समाश्वसितु समा श्रमितु भर्त्ता। (४)” किमिदानीमेव निवृितं करिष्यामि घथ वा श्रुतं म या शकुन्तलां संभावयन्त्याः देवानन्याः मुखात् यज्ञभागसमुत्सुकाः देवा श्व तया करिष्यन्ते यथा स भर्त्ता वां घचिरेणा धर्मपत्रीमभिनन्दिष्श तीति । [ग्रवल्लोका] कृतं देवैरव तावन्न युतं ममात्र potecty Google १४० -० शकुन्तला। षष्ठोऽङ्कः - विलम्बिडे जाव’ इमिणा वुत्ततेण पित्रसहीं सउत्तलं समस्ससेमि । [इत्युद्वातिकेन निष्क्राला] राजा ॥ [प्रत्यागतचेतमः कामं दत्वा] श्रये माधव्यस्येवार्त्तन्नादः । चेटी ॥ (२) भट्रा मा एाम सो मारुत्वतबस्सी पिङ्गतिश्रानिस्स श्राहिं चित्तपन्नश्रत्यो पाविदो भविस्तदि राजा। चतुरिके गङ् मद्वचनादनिषिद्यपरिजनां देवीमुपालभस्वेति । [चतुरिका निष्क्रान्ता] राज्ञा ॥ परमार्थतो भीतिभित्रस्वरो ब्राह्मणाः । कः कोत्र भोः । ॥प्रविशति कचुकी । कचुकी ॥ श्राज्ञापयतु देवः । रात्रता ॥ निदृप्यतां किमेवं माधव्यमाणावकः क्रन्दतीति । कचुकी। यावद्वलोकयामि [इति निष्क्रम्य ससंभ्रमं पुनः प्रविष्टः] रा जा ॥ पर्वतायन न खलु किचिदत्यातिं विलम्बितुं यावदनेन वृत्तान्तन प्रियसखी शकुन्तलां समाश्वासयामि । (१) भी श्रब्रमण्यं श्रब्रहाण्यं । (२)” भर्तः मा नाम स माधव्यतपस्वी पिङ्गलिकामिश्रकाभि : चित्रफलकरुस्त: प्रावृतो भविष्यति । (३) भा Digitized by Google =* शकुन्तला। षष्ठोऽङ्कः - राज्ञा ॥ ततः कुंतोऽयं वेपथुः । तथा हि प्रागेव ज्ञरसा कम्यः स विशेषणा सम्प्रति । _ राज्ञा ॥ श्रवि भिन्नार्थमभिधीयतांन:

( “1. नाम । राज्ञा । किन्तत्र 2 . केनापि सवेन निगृव्य नीतिः ॥ राज्ञा ॥ [सहसोत्थाय] श्राः ममापि सविभिभूयते'गृहां:"धथ वा 55 Digitized by १४२ --० शकुन्तला। षष्ठोऽङ्कः ० [नपये] (१) भी कधं एा भाइस्तं रुसी में को बि पञ्चामोउिअ प्ति रोोरुरं इक्खं विश्र भग्गण्ठिं करिडमिक्षदि राज्ञा ॥ [सदृष्टित्रिक्षेपं] धनुः धनुः । : * . ॥ततः प्रविशति धनुस्ता यवनी। यवनी ॥ (३) ज्ञश्रडु ज्ञम्रडु भट्टा दं ससरं सरासणं कृत्यावाची च । [राज्ञा सशरं धनुराट्ते] [नपथ्ये] ष वामभिनवकण्ठशोशिाताथीं शार्दूलः पशुमिव हन्मि चेष्टमानं श्रार्त्तानां भयमयनेतुमात्तधन्वा दुष्मत्तस्तव शरणं भवंविदानीं ॥ राज्ञा ॥ [सक्रोधं] कथं मामेवोद्दिशति । घाः कस्तिष्ठं कस्तिष्ठ कौ एापापस चयमिदानीं न भवसि [चाषमारोप्य] पर्वतायन सोपान । कचुकी । इत इतो देव । [सव्वें सवरमुपसर्पति] . राज्ञा ॥ [समन्ताद्वलोका] श्रये शून्यमिदं । , [नेपये](३) परिक्ताग्राहि परिक्ताम्राहि अहं भवतं पक्खामि तुमं शास्तं हस्तावास्य । (३): परियस्व परित्रायस्व अहं भवन्तं प्रेक्षे बं Digitized by ७ जOO9१॥ १४३ ति स्थिरो भव स्थिरो भव मा चत कायसम्पर्काद्विद्यासोऽभूत् । एष यो निष्यसि बध्यं वां रक्यं रक्षिष्यति द्वितं । हंसोऽपि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ । ॥ततः प्रविशति मातलिर्विदूषकछ। मातलिः ॥ श्रायुष्मन् : . . कृताः शर ऋरिणा तवासुरः .शरासनं तेषु विकृष्यतामिदं । प्रसादसौम्यानि सतां सुक्रुब्जने पतति चचूंषि न दारुणाः शराः । राज्ञा ॥ [ससंभ्रमं ग्रस्त्रमपसंक्रुरन्] घये कथं मातलिः । स्वागतं विदूषकः ॥ (१) भी मणागम् िइमिणा बकं पसुमारोपा मारिर्ड एा पाविदो भवं उणा इमं सायदेषा ऋहिणान्द्रदि। मां न प्रेक्षसे । मारगृहीत इव उन्डरुनिशशोऽस्मि जीविते । (१)” भी मन्नागस्मि धनेन घरुं पशुमारशेन्न मार्नु नप्राकृतः भवन्पु नरियं स्वा- . * गतेन अभिनन्दति । Digitized by Google १४४ • शकुन्तला । षष्ठोऽङ्क ० मातलिः ॥ [सस्मितं] घायुष्मन् श्रूयतां यदर्थमस्मि हरिणा वत्स काशं प्रेषितः । राजा ॥ श्रवतिोऽस्मि । मातलिः ॥ अस्ति कालनेमिप्रसूतो दुर्जयो दाणावगणाः । राज्ञा ॥ श्रुतपूळेवी मया नारदात् । मातलिः । सख्युस्ते स किल शतक्रतोरबध्यः तस्य वं रणाशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन्न सप्तसप्तिः तत्रेशे तिमिरमपाकरोति चन्द्र ॥ स भवानात्तचाप वेदानीं देवरथमारुह्य विजयाय प्रतिष्ठतां राज्ञा ॥ अनुगृहीतोऽस्मि घनया मघवतः सम्भावनया । घथ भ वह्निर्माधव्यं प्रति किंमेवं प्रयुतं मातलिः ॥ [सस्मितं] तदपि कथ्यते । किन्निमित्तादपि मन्नस्ता पादायुष्मन् विकृतो दृष्टः। पश्चात् कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः वल्लति चलितन्धनोऽििर्वप्रकृतः पन्नगः फाां कुरुते ततस्वी संक्षोभात् प्रायः प्रतिपद्यते ततः ॥ राज्ञा ॥ युतमनुष्ठितं भवद्भिः । वयस्य माधव्य घन्नतिक्रमणीया दि त्रस्यतराज्ञा तद्रक्ष् परिगतार्थ कृवा अमात्यपिशुनं ब्रूहि वन्मतिः केवला तावत् प्रतिपालयतु प्रज्ञाः । अधिऽयमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥ . Digitized by -० शकुन्तला । षष्ठोऽङ्क • विदूषकः ॥ (१) ऽा भव श्राक्षाबेट् ि। [इति निष्क्रान्तः] मातलिः ॥ रथमारोोक्यवायुष्मान् [राज्ञा तथा करोति] [इति निष्क्रान्ताः सव्र्वे] १४५ (१)” पदवानाज्ञापयति ।

  • इति शकुन्तलाविरको नाम अष्टोऽङ्कः * ?

Digitized by Google शकुन्तला । सप्तमोऽङ्क - । ततः प्रविशति श्राकाशवत्र्मनि रथाठो राज्ञा मातलिश्च। राज्ञा ॥ मातले धनुष्ठितनिदेशोऽपि मघवतः सत्क्रियानिवेशादनु पयुक्तमिवात्मानं समर्थये । मातलिः । घायुष्मन् उभयत्राप्यसन्तोषमवगक्ष । कुतः उपकृत्य हरस्तथा भवान् लघुसत्कारमबच्य मन्यते । गएायत्यवदानसम्मितां भवतः सोऽपि न सक्रियामिमां ॥ राज्ञा ॥ मामेवं स खलु मनोरथानामप्यतिद्वरवत्तीं विसर्जावसरे सत्कारः । मम हि दिवौकसां समदं श्रासनोपविष्टस्य अन्तर्गतप्रार्थन्नमतिकस्थं जयत्तमुद्वीक्ष्य कृतस्मितेन श्रामृज्य वक्षो हरिचन्दनाङ्गं मन्दारमाला हरिणा पिनदा। मातलिः ॥ किमिव नायुष्मन् सुरेश्वरादर्दति । पश्य सुखपरस्य रुररुभयः कृतं त्रिदिवमुत्तदानवकण्ठकं तव शरधुनानतपर्वभि पुरुषकेशरिणाश्च पुरा नखेिः ॥ Dettest),Google

  • •<» vif MHI I

fq 8^ ptlPH^pesR^^ , r!%g r'^^^uD gt d»Hp;<^g » V gpi^^gg [^glHRRrjt ÏJHT] HlfSRggR: qVT RTHf^qfFFFq TftRUqRIrRRVIRt l [Hfedrnft? gcggi^ fSgfr ' Rfqrq dtfftT^RRte gm u RTR^ Hg^RqT^iOrg^d gj# r n- fmtvft q^ RRT I Rg HHRpHg qft HffTR% R^ i RTRfçR: il ftwlRH Rt RJlRqjd^f sulffttt HiSqBt I RFT sBrtRgig; Hrit* Rfftfr fèïflqçtfiicRR^g X^î II gm II HRî iqgft RHT^grT:qgïïft>fRgfRT qRl^IfT fgrr- piHFftm] vit Wqq^sflRÊTrftéri w I - HIRpRî II HigisRgHRRHRRIÎI i gmïïpqpR^]: :.r - • S Digitized by Google १४८ मातलिः ॥ अथ किं अभ्यध क्षणाद्वर्डमाधुष्मान्नात्माधिकारभूमौ व राज्ञा [अधोऽवलोक्य) वेगाद्वतरणादाश्चर्यदर्शनः सम्ययत म नुष्यलोकः । तथा हि पर्धाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः । सन्धानं तनुभागनष्टसलिलव्यत्या व्रजत्यापगाः . . केनाप्युत्क्षिपतव पश्य भुवनं मत्यार्धमानीयते । मातलिः । सायुष्मन् साधु दृष्टं [ सबङमानमावलोकय] श्रहो उ. दग्ररमणीया पृथ्वी । ... शज्ञा। मातले कतमोऽयं पूर्वापसमुद्रावमाइ:कन्नकरसनिष्यन्दी सान्थ्य इव मनघः सानुमृन्नवलावयत्त । }

राज्ञा ॥ [सादरं] तेन सम्पत्क्रिमणीयानि श्रेयांसि प्रदक्षिणीकृत्य

भगवन्तं गन्तुमिच्छामि । . " " : "" Digitized by Google vigRPîT I RTrTfyt; Il HTfSRgqRR: HPq: [HHRgfT HliltRï] cWrfiîfl PH? I gm II [RfHFft] RIR^ SqfeVKI R gnj^q: sthArr R R ^vgft gi: I H^^RPprilRqT Fr^rFrî RmnfRST'f fq R nqqft gr ; Il Rlrrin: Il ^RTHlÉHTgiSRR: VrRHrTlH giFT 8ï^: l gm II HRRpngî^ RiphpRî i RITTf^: Il [^ftR ^ Hïï^ sfiÆdHiqdlRH^'t Rlrq^HHqlfiH: i fHRHrARUiH m RnïïjitHT^ RrR: .11 gm II 1^ . Tnrftq: H [RRR qW fHT] |^fnHX^q^e<ft^RH><l(gjTd4> qsHqH'(lH|qqX » gm II I HMfFT: Il [TR RnqTOT] HHrgmgiRTR i gm II [RîfRRRRHrfhR] RH7R %FRgTf -RTRf^ Il TFFIRSiR ^qflRRRft 38 Digitized by Google XHo - R5RM I MRTsfIfî - fWTjril] gr XR hchI gHdl i gm II qg MHïïRiRdiR rfd gii^lPdi>ifMI I «ni vqpMP[fg dg6ïqfdfl#t Mr: Hl'HPri: Il 3rRfifun Rg R^ Cn^RT [ïïîgFTRÎ#; If^WlO qiîRFRTtk! [RRÎTlS-] ff qqtd df ^thnuui yîiéiHigudidfvq qwfid srdwrr- 5Fg: Rg CFRiq: [gaiRRsMdïï] RFriï MIRTjlRg^RrJffi I gm II 9RT rrpmr ■- - - • -■ .,■.; - ■■- ---p,■^n. wRRFTt HlriPH: pfdi R irt lîR 1^ «pgmR «

  • -4 '7ffs„c -;,7 .. irr_, -r-

gm II [f

•rtFT^;iTO' 'i^ng>K  l'Fi'P

Rg 5^ M îfllqïrRH 5 OfW Digitized by Google निषिध्यते भवावलोकयामि.[शब्दानुसारेणावलोकय सविस्मयं] कथ श्रद्ययात्तस्तन्न मातुरामद्दाक४टकशर । विलम्बिनं सिंहशिशु करणारुत्य कर्षति ॥ । ततः प्रविशति यथा निर्दिष्टो बालस्तापस्यी च ।। बालः ॥ [सतहासं] (१) जिम्रु ले सिंहसावश्रा जिम्रु दत्ताई दे प्रथमा ॥ (३) श्रविणीद कित्तिणो श्रपञ्चणिळिवसागि सत्तागि विष्यकरसि संपरदि विघ्र दे संरम्भो त्याने क्खु मुणिाम्रणेण सव्वट् मा त्ति किदणामधश्रो सि । राज्ञा । किन्तु खलु बालेऽस्मिन्नौरस इव पुत्रे त्रिष्यति मे रुदयं [विचिन्त्य] ग्रां नूनमन्नपत्यता मां वत्संलयति । द्वितीया.॥(३) सा तुमं केसरिणी लंघेदि जर से,पुतत्रं णमुचेसि। बालः ॥ [सस्मितं](४) अम्मो बलिअं भीोम् ि । [श्रधरं दशति] राज्ञा ॥ [सविस्मयं] ! ; ; ' .. . (). घविनीतः कीर्तिर्मुनेरत्यनिर्विशेषाणिा सवामिः िवप्रकुरुषे संप्रहर सि.। (३)” रुषा वां केशरिणी लंघप्रति यदि तस्याः पुत्रकन्न मुचसि । (४)* श्रो बलीयान् भीतोऽस्मि । Dotect,Google XHX — njlRT I MRtvrif: •- Ü5T sIMl'i’â’ UlriHid i I Slif^: RR df » snrRTii (X) qq^ qnX qMnrq i qTrT: Il (x) ft • [xPr^cmgqü; gm II [^ fiitqïï] qq qqiqirfeTWHiR qp5i I FM if «H)Hjqxyyi!myHif<Hî îinrîH HirriHPifil^ÎH: ag: i RTrTWMigd^gw : qqtw Il D> Hlqi II (>) gsôît n di Rqqt qradrifin rFgi i fît ïT^ I M %x;f 32X xdfRTgq qwdiid HipqiHlg q i sq^ i mrh H (8) '#ii I * [^ Pprïïm; qm** Il (h.) gq XÜïïTT dq fÜMFT I FTTWt II [ÜFTMt W^] (y gq ÏÏT i, :j

— .-■— ■ ■ '■ ■ ■■ ■ ,M, , ■■.^^^■,— Ml I    — 

(X)' qRT gF gq hihh^-<hhîtI gtert gMd i (x) ft - ft.Xff I (y gü iq mrt q^HN^q ïïigj^ i w^<yk ‘ - qq fFRî 3<^ MfiqRRrf%Rigq qtiidrft gifqiqg^ 1 rdreü I (8)’* M I W** ftfeMpT i (y*‘gR qg I Digitized by Google — vifüRPrr I — viii gm II ^ i^î^rimiA [Frîrft; HsgmégmFqHRîqgrfig I qgflRHPi n H r q r1 II [Rrji^dg^H] (y rF ÏÏT R JT^ [qi^HHHlHR- ^] qfF^ ^ÎRf digïïfî R^ [gRH <iÿi] r^ gR ^ftïïR fi^Rigrr rtrIhhiui hirir^X i gm II Rt^ [sqTO] Rft Rt * ^RRlRRfRfligf^ RRRF itîftfR sFRgOTT l RRRRqgïïfFxfIt IRlft fUÏÏTRtoî^R R^J II rmnfF II (0 dT3H ÏÏT ^ i gm II RiHTgrp ^fëRtar qm^ TRTRcmrg rrrr- [qRT^RftfRH^PFlÿgRr^HRT RnSq^^ PRRR] HftR HRïïtt fRi^W RJTO RTR gf^ R^R I (y*‘ Rt R Rf JTïïiqfR i qit'fRf%RTgïïTî mù I R?;giir ^ RFRR mH<^R fè»R%R RT^IRR RFR- I (y RSgiR R iqp^ 4dqfRl^chî I 39 Digitized by Google XH8 — RfRFTT I RïïRtsf^: — ^ d^frïifTd rFR gAg MMRH^igfdRî Ogg: Il rmrFrt n üFfMr] (x) qqpi i gsn II RM ffdq I Frnnft II (x) gro ifriRw ifFqlrW Rxgf R*qrft- Wt RTfff|fi fÜ^i^ ï Rfi R #W^1i R&R RSift" dgqiin^qfira^’R^it î 7;' grr.ii •[fft?ngsnqq^]'R^ g Rg ft'fïïT srrtR: M " " ’ ■ . -• •• • . -4, •• . ' u rmnff !!,(>) etW iii gsTTji [ÿfRgjqq: fpnqü 1 [îMnfr] Rf^Rgj^qg g]{qïui( } ^ dRR I ^ dig ♦ » ■ ^ ? . ; T rTTcnrt^ i (8) fWF îig^

;, "■ "' ;;;—5* : T"

• V**'* * *'V *^" ^ <X)*MWTORTRFj (y*^tFRqiFRFRFFqt'rdqagd Rfe^ppmMt'fd gaMt- drfFnd R ilIP^j^î I (8)‘* RRT R?gRtRtrrdffgR^Hi^HfWFtR' r - Digitized by Googl( • शाकुन्तला । सामो ऽङ्कः - १५५ तापरली ॥ () को तस्स धम्मदारपरिचाइणो णामं कित्तइस्सदि । राज्ञा ॥[स्वगतं]-कथमियं कथा मामेव लक्षक्किरोति । यावदस्य शि शोर्नामतो मातरं पृच्छेयं [विचिल्य घथ वा श्रनार्यः परदारुच्याकारः । ' ' [ठभ प्ररुसिते] प्रथमा ॥.(४) एामसारिस्तणा इन्दिो मादिवंक्षली द्वितीया । (५) इमस्स मोरस्स रमणीश्रदं पक्ख त्ति भणिादोसि सादृश्यानि। अपि नाम मृगतृष्णिकेवनायमतेप्रस्तावी विषादाय कल्पत। बालः । (६) प्रतिके लोंग्रंदि मे चडुलकें एशे मऊँलें । [इति क्रीडनकमादत्ते] पुमरस्य'बालकस्य जन्मीदवाकुरोस्तपोवने प्रसूता । (१)' कस्तस्य ध म्र्मदारपरित्यागिणो नाम कीर्तमिति । (२) ” सव्वदमन शकुन्तला ५)** (६)'श्रतिके रोचतेमे चुक्षुत्तक एष मयूरः ।। Digitized by Google

  • - शकुन्तला । सप्तमोऽङ्ग •--

प्रथमा ॥ [विलोक्य सावगं] () श्रम्मो रक्खागएउम्रो से मणि बन्धे एा दीसदि । राज्ञा ॥ श्रायें श्रलमावेगेन नन्वयमस्य सिंरुशावविमर्दात् परि [श्रादातुमिचक्षति] उभे ॥ (२) मा क्खु मा क्खु [विलोक्य] कधं गदिदं ज्ञेव । [विस्मयादुभे असेि निहितरुस्ते परस्परमुखमालोकयतः] राज्ञा ॥ किमर्थं भवतीभ्यां प्रतिषिद्धोस्मि प्रथमा ॥ (३) सुणाडु महाभाओो महाप्यहावा सा श्रबाइदा एाम सुरमहोसही इमस्स हारश्रस्स ज्ञाट्कम्मसमर भयवहा मारीचण दिा दं किल मादापिदरे प्रत्ताणाश्रञ्च वञ्जिम्र श्रबरो भूमिपडिदं एा गेणादि राज्ञा ॥ श्रय गृह्याति । प्रथमा ॥ (४) तदा सप्यो भविश्र तं दंसदि । राज्ञा ॥ श्रथात्र भवतीभ्यां कदाचिदन्यत्र प्रत्यक्षीकृतमिदं उभे ॥ (५) श्रणेोधसो । राज्ञा ॥ [सर्ष] तत् किं खल्विदानीं पूर्णमात्मनो मनोरथं ना भिन्नन्दामि [बालकं परिषज्ञते] १५६ भ्रष्टः । (१) श्रो रक्षाकाण्डकोऽस्य मणिबन्ध न दृश्यते । (२)” मा खलु मा खलु । कथं गृहीतमेव । (३)' शृणोतु महाभागो महाप्रभावा एषा पराजिता नाम सुरमौषधिरस्य दारकस्य जातकर्मसमये भगवता मारी चेन दत्ता । एतत् किल मातापितरावात्मानञ्च वर्जमपरो भूमिपतिप्तत्र गृह्याति । ()” तदा सर्पी भूखा तन्दंशति । (५) अनेकशः । Digitized by Google flrrfNrr u (ÿ gssX gfm* Rmsrmr^ rsrfît^ . I 8t^ï%] rtfth: h (y gR r gn r Hsrirhtr rFrtr i gm II JR dtg R^ i. RTFTH? w (y irmft RR Rigt tiï mg gR î ggi II [r8rr] ^ fRRig ^ Rf udUMairi i URR: qfHR^HtiïfFqg VlfRPÏÏU Rrgi’RFiT II [RftRH] (ô) 8rargf>r^ Fr R^q^- RIIRR RFrF^ gffiTR tiï HTRÿt HTruff RlRt^ HTO sBR FRRt^Rt^ rFr^X RRT R*RT^FrX * [qF^iïîR^] gm II [R#%g] ^ 2[qRR RRrft VffRPR RR^ qXyÿt ^RHT FRïïRiîTRgi^ I RR F^rF^ u VTfRWT II [ qRifnqiRRTif gsnRRRÿftm rIrrh ] (y gRRX^ grnRF^qRSiïFjrrit FtOgiiR^ i (y* gR Rî gR RTRMIRqnvr ufHïdlÎH I (y JiSRRt RR rfirff R îqg R I (B)“ Fd^il^HlPi htFr qfFRRïï R^^RRFfî- RÎR gm R R HTRlTfRRmttRW qm FRR%wW rFsIRW R*Rlôdft I 4® Digitized by Google - शकुन्तला । सप्तमोऽङ्कः • (१) एा क्खु घञ्ज्ञउत्तो यत्रं ता को णु क्खु रुसी किदरक्खामङ्गलं मे दारत्रं गत्तसङ्गदेणा सेंदि। बालः ॥ [मातरमुपगम्य] (२) श्रो सो को बि पुत्तको त्ति या १५८ राज्ञा । यि क्रौर्यमपि मे वयि प्रयुक्तमनुकूलपरिणामं संवृतं तदहं क्रया प्रत्यभिज्ञातमात्मानमिच्छामि । शकुन्तला ॥ [स्वगतं] (३) श्रिय समस्सस समस्स परिच णिव्वुत्तमच्छ्रेणा अणुकम्पिन् िदेव्वेण । श्रज्ञउत्तो ब्रोव एसो राज्ञा । स्मृितिभिन्नमोक्तमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि उपरुगान्ते शशिनः समुपगता रोहिणी योगं ॥ शकुन्तला॥(४) जम्रडुङन्डु।[इत्यर्डीतेवास्यसन्नकण्ठी विरमति वास्पन प्रतिषिद्धेऽपि जयशब्दे जितं मया। यत्त दृष्टमसंस्कारपाटलौष्ठमिदं मुखं । बाल्नः ॥ (५) अंजे के दशे । शकुन्तला॥(६)भाधचाई पुरु। [इति रोदिति] (१)' न खल्वार्यपुत्रोऽयन्तावत् को ननु खल्वेष कृतरक्षामङ्गलं मे दारकं गात्रसङ्गतेन दूषयति । (२)* श्राप्य एष कोऽपि मां पुत्रक इत्या ज्ञापयति । (३)' हट्य समाश्वसिहि समाश्वसिहि प्रकृत्यनिवृत्तमात्स णानुकम्पितास्मि. देवेन । श्रार्यपुत्र वेषः । (3)* जयति ज्ञयति । (५)' श्रायें क एषः । (६) ” भागधेयानि पृच्छ् । Detect, Google -• शकुन्तला । सप्तमोऽङ्क • १५ राज्ञा ॥ सुतनु हृद्यात् प्रत्यादेशव्यलीकमुपेतु ते किमपि मनसः सम्मोहो मे तदा बलवामभूत् ।

  • प्रबलतमसामेवं प्रायाः शुभेष्वपि वृत्तय

स्रज्ञमपि शिरस्यन्धः क्षिप्तां धुनात्यशिङ्कया । [इति पादयोः पतति] शकुन्तला ॥ (१) उत्येदु उत्थेदु श्रब्जउत्तो शृणं मम सुप्यडिबन्धत्रं पुरा किदं तसुं दिवसेसुं परिणामादिसुहं श्रासि एा साणुक्कोसो बि घञ्जउत्ती तधा संवुत्तो'। [राज्ञा उत्तिष्ठति] शकुन्तला ॥ (२) श्रध कधं घज्ञउत्तणा सुमरिदो टुक्खभा घणो । राज्ञा ॥ उट्टतशल्यविशदः कथयामि मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो वास्यबिन्दुरधरं परिबाधमानः । तत्तावदाकुटिलपक्ष्मविलमया कान्ते प्रमृज्य विगतानुशयो भवामि । [यथोक्तमनुतिष्ठति] शकुन्तला ॥ [प्रमृष्टवास्याङ्गुलीयकं िवलोक्य](३) श्रज्ज्ञउत्त तं इदं (१)'उत्तिष्ठतृत्तिष्ठत्वार्यपुत्रो नूनं मम सुखप्रतिबन्धकं पुरा कृतं तेषु दिवसेषु परिणामातिसुखमासीयेन सानुक्रोशोऽप्यार्यपुत्रस्तथा संवृत्तः । )ि* श्रथ कथमार्थपुत्रणा स्मृतो दुःखभागी उन्नः । (३)'चार्यपुत्र द्रदि दमङ्गलीयकं । Dotect,Google १६० -• शकुन्तला । साप्तमोऽङ्कः • राज्ञा ॥ अथ किं अंस्मादहुतोपलम्भान्मया स्मृतिरुपलब्धा । शकुन्तला ॥ (१) सम्मादिदं क्खु श्रणेोणा ॐ तधा चङज्ञउत्तस्स पच राज्ञा ॥ तेन हि ऋखुसमागमाशंसि प्रसिपयसां मता कुसुमं । शकुन्तला ॥ (२) एा से विस्सामि घञ्ज्ञउत्तो ज्ञेव णं धारेड । ।।ततः प्रविशति मातलिः ।। मातलिः ॥ दिष्ठा धम्मपत्रीसमागमनपुत्रमुखसन्दर्शनेन्म चयुष्मान् राज्ञा ॥ सुरुत्सम्पादितत्वात् स्युलरफल्मो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलस्यार्थः मातलिः ॥ [सस्मितं] किमीश्वराणामप्रत्यचं । .ि भगवान् मा रीचस्त दर्शनमिच्छति राज्ञा। प्रियऽवलम्ब्यतां पुत्रस्वामबपुरस्कृत्य भगवतुं द्रष्टुमिच्छामि। शकुन्तला। (३) त्ऽज्ञानिक्षुअञ्जउत्तेणास्तदं गुरुश्रणासमीबं गन्तुं । राज्ञा । श्राचरितमेतद्भ्युद्यकालेषु तदेहि गच्छाम । ॥ ततः प्रविशत्यदित्या सहासनोपविष्टो मारीचः। मारीचः ॥ [राज्ञानमवलोकय] दाक्षायणि (१)” सम्यादितं खस्वनेन यत्तथार्यपुत्रस्य प्रत्ययकारणान्दुर्लभं म श्राप्तीत् । (२)' नास्य विश्वसिम्यार्यपुत्र व ननु धारयतु । (३)* लझे खल्वार्यपुत्रेणा सा गुरुजनसमीपं गतुं Digitized by -० शकुन्तला । सप्तमोऽङ्ग • पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्मत्त इत्यभिहितो भुवनस्य भर्त्ता चापेन यस्य विनिवर्तितकम् ज्ञातं तत् कोठिमत् कुलिशमाभरणं मघोनः ॥ श्रदितिः ॥ (१) सम्भावणीश्रप्यहावा क्षु श्राकिदी मातलिः ॥ भूपते एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पि तरावायुष्मतमवलोकयतः तदुपसर्पतु प्राङर्द्धादशधास्थितस्य मुनयो यत्तज्ञसः कारणं भर्त्तारं भुवनत्रयस्य सुवे यग्यज्ञभागेश्वरं । यस्मिन्नात्मभुवः परोपि पुरुषश्चक्रे भवायास्पदं ठन् दक्षमरीचिसम्भवमिदं तत् स्रष्टुरेकान्तरं । मातलिः ॥ श्रथ किं [राला प्रणिपत्य] उभाभ्यामपि वां वासवनि योऽयो दुष्मन्तः प्राणामति मारीचः ॥ वत्स चिरं पृथ्वीं पालय । अदितिः ॥ (२) अप्यदिरो हीहि । [शकुन्तला पुत्रेणा सरु पादयोः पतति]

॥ श्राखण्डलसमो भर्त्ता जयत्तप्रतिमः सुतः

आशीरन्या न ते योऽया पौलोमीमङ्गला भव ॥ (१)” सम्भावनीयप्रभावा खल्वाकृतिः । (२)" श्रप्रतिरथो भव । Digitized by Google -० शकुन्तला । सप्तमोऽङ्क - अदितिः ॥ (१) ताद भतुणो बहुमदा कोहि अञ्च दीक्षाउठऋग्र पक्खं श्रलंकरे । ता छ्ध उपविसध । [सष्वे उपविशति] मारीचः ॥ [केकं निर्दिशन्] दिष्ठया शकुन्तला साध्वी सद्यत्यमिदं भवान् प्रढा वित्तं विधिशेति त्रितयं तत् समागतं । राजा। भगवन् प्रागभिप्रेतसिद्धिः पश्चाद्दर्शनमित्यपूर्वः कलु वोऽनु यः । पश्यतु भगवान् उदेति पुष्यं प्रथमं ततः फलं घनोट्यः प्राक् तदनन्तरं पयः । निमित्तनमित्तिकयोरयं विधि तव प्रसादस्य पुरस्तु सम्पद् ॥ मातलिः ॥ श्रायुष्मन् एवं प्रसीदति विद्यगुरवः । राज्ञा ॥ इमामाज्ञाकरी वी गान्धव्वेणा विधिनीपयम्य कस्यचित् का लस्य बन्धुभिरानीतां स्मृतिशथिल्यात् प्रत्यदिशत्रपराडोस्मि तत्र भवतो युष्मङ्गोत्रस्य कण्वस्य कन्यां । पश्चादनांमुहुरीषकदर्शनाच्ठस्मृतिष्ठपु व्र्वामवगतोस्मि तचित्रमिव म प्रतिभानि कस्मिन्नपि क्रामति संशयः स्यात् । (१)' ज्ञात भर्तृबहुमता भवायञ्च दीर्घायुरुभयपक्षमलङ्करोतु तावदे तोपत्रिशत । Digitized by Google पदान् िदृष्ट्राथभवेत् प्रतीति तथाविधो मे मनसो विकारः । मारीचः ॥ वत्स अलमात्मापराधशङ्कया सम्मोहोऽपि वय्युपपत्र राजा ॥ श्रवतिोस्मि मारीचः ॥ यदवाप्सरस्तीर्थावतरणात् प्रत्याख्यानविकवां शकुन्त लामादाय दाक्षायणीमुपगता मेनका तदेव ध्यानावगंतवृत्तान्तोस्मि दु वाससः शापादियं तपस्विनी सरुधम्र्मचारिणा प्रत्यादिष्टा स चाङ्गरीय कदर्शनावसानः शाप राज्ञा ॥ [सोचूङ्कासमात्मगतं] रुष वचनीयान्मुक्तोस्मि शकुन्तला ॥ [यवार्य स्वगतं](१) दियिा कामपधादेसी च ऽज्ञउत्तो एा उणा सचं में सुमरदि । अध वा धुवं यत्नो मूर सुप्तरुिश्रया साबो जधा सहीतिं यचादरेणु.संदिा । सो म्या जश् तुमं ण सुमरदि (१)'दिष्ठाकामप्रत्यादेश्यार्यपुत्रो न पुनः सत्यं मां स्मरति । अथ वा ध्रुवं प्राप्तो मया शून्यकृदयया शापो यथा सखीभ्यामत्यादरणा सन्दि ष्टा । स राजा यदि वात्र स्मरति तदतदङ्गुलीयकन्दर्शयसीति । तदानी मन्दभागिन्या तथ्यत्र प्रष्टमथ वा मुनिशायो माम्विप्रकारितः कथं पृ Digized by ७OO81७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१८ -० शकुन्तला । सप्तमो ऽङ्ग ० शकुन्तला ॥ (१) मम मणोगदं वाहरिदं भश्रवदीरु । राज्ञा ॥ तपःप्रभावात् सव्वमिदं प्रत्यक्षतं तत्र भवतः कण्वस्य । कृन्त न मां प्रति क्रुद्धो गुरुः मारीचः ॥ तथाप्यसौ दुहितुः सपुत्रायाः पत्या परियछात् प्रियम स्माभिः प्रावयितव्य: । कः कोत्र भोः । । प्रविशति शिष्यः ।। शिष्यः । भगवत्रयमस्मि । मारीचः ॥ गालव मद्वचन्नादिदानींमव विायसा गत्वा तत्र भवत कण्वाय प्रियमावेद्य यथा पुत्रवती शकुन्तला दुव्र्वाससः शापनिवृत्तौ स्मृतिमत्ता दुष्मतेन गृहीतेति । शिष्यः । यथाज्ञापयसि । [इति निष्क्रान्तः मारीचः ॥ [राजानंप्रति] वत्स वमपि सापत्यदारः सख्युराखण्डलस्य रथमास्थाय स्वराजधानीं प्रतिष्ठस्व । राज्ञा । यथाज्ञापयति भगवान् मारीचः ॥ संप्रति हि तव भवतु विडोजाः प्राज्यवृष्टिः प्रज्ञासु त्वमपि विततयज्ञो वणिं प्रीणायालं । १६५ । युगाशत्तापारवृत्तरवमन्यान्यकृत्यः राजा ॥ भगवन् यथाशक्ति श्रेयसि प्रयतिष्ये । (१)* मम मनोगतं व्याक्तं भगवत्या । Dotect,Google Notre premiere remarपृbe portera 8ur le titre m&me de la piece , १ui meet pas implement intitule Sacounta4, mais la Recommaissance de Sacountala अभिज्ञानशकुन्तलं नाम नाटकं , locution sanscrite, fort remarguable par 4a (Quant a la modification apportee au radical ज्ञाpar la preposition अभि elle est mise hore de doute,'tant par diver४ passages de ce drame (acte rv , p. 7 1, 1. 14, et p. 74, 1. 16, etc.), पृue par ce sloca du Nalu8, lect. w, al. 22 : स्वं चेव नृपं कुव्वतु लोकपाला महेश्वरः यथात्मभिज्ञानीयां पुण्यशोकं नराधिपं et cest en effet cete reconnaissance qui faitle denouement de la piece. Je me dois pas non plus lai8er ignorer au lecteur पृue ceat a l'imitation de W. Jone० पृue jai introduit ०ur la 6cene un Brौhmane, pour lui faire pro Le manuscrit commence eur abrupto par cette invocation, a la fin de la quelle le स्त्र धारः (directeur) entre immediatement en 8cene avec l'actrice destine a representer, avec lui, dans le prologue. M. Wilson, dans see Se lect specinuerms of the Theatre of the indus, ouvrage au8i curieur पृu'utile , dont je nai eu connaissance gue lor४gue ma traduction etait acheve dimpri mer, mayant regu पृu'au mois d'avril dermier Texemplaire पृue Tillustre auteur m'a fait "honeur de m'adre8er, M. Wilson, dis-je, &met Topinion पृue lin vocation, १elon toute apparence, etait promoncepar le directeur en per80mme. 43 Dote1,Google १७० Sil en est aimsi, lelecteur woudra done bjen rectifier cette petite anomalie, dautant plue legere १ue ce per80mmage peut lui-mटैne tre un Brahmane, comme cela est prouve par plusieurs des drames ue ce 8avant a traduits. PA० I , 1. 6, 7 , 8 या सृष्टिः स्रष्टुराग्येत्यादि Cette invocation, d'un style eleve et obscur , eet accompagme, dans le texte, depetites gloses absolument necessaires pour en faciliter 1intelligence, et ue je crois devoir reproduire ici dans leur ordre entre crochets. De bemblable gloses, mai० पृui mallbeureusement me portent pas en general sur les endroits les plus difficiles , 60nt aimsi disseminees, a et la, dans le manuscrit; j'aurai 80in d'en relever les plus e6etitielea), et de le metre de la m&me manire sous lee eur du leteur : यां सृष्टिः स्रष्टुराग्या [जलमयी] वति विधिञ्जतं या कविः [ऑमियी] याच होत्री [यजमानचंपां] ये द्वे कालं विधत्तः [चन्द्रसूर्यात्मिके] श्रुतिविषयगुणा या स्थिता व्याप्य विधं [श्राकाशमयी] यामासुः सव्र्ववीज्ञप्रकृतिरिति [क्षितिमयी] यया प्राणिनः [वायुया] प्राणावन्तः Peut-ture me 8era-t-il pas non plus inutile de m0us artter un instant ७ur 1e not झोत्री , gui poura presenter, au premier albord, पृuelue difficult&, et dont Jones a completement mecommu le sens. Ce mot est un adjectif femi min de la forme कत्री avec सष्टि : ; a la leture:१ueue(crea tio) sacrifcatric, singuliere periphrase pour designer le 8acrificateur , le brद्वैthumane officiant, ainsi पृue cela est mis hors de doute d'apree la glose. Digitized by Google NOTES DU PROLOGÜE. Comment Jones a-t-il pu traduire ces mots par : the sacrifice ü performed wüh solemnity; qui pourrait jamais deviner qu’il s’agit là d’une forme de la Divinité dans la personne du prêtre ! ! Tout ce morceau, en général, manque chez lui du mouvement propre à une invocation, et tombe sans aucun effet. J’ajouterai ici ce sloca, que je lis sur une deA feuilles de rebut .qui setrent de garde au mapuscrit, et qui, sauS douté , est tiré de quelque pàw'dnà : fftq rm: fgïïTkO Voyez aussi le Bhagavad-guüà, lect. v», si. 4» et lect. ne, si. i6.

non s > L. 4 s iff. } €«tc ei- pKcatitm ne me semble jeter que peu de jour sur çé passage; dans lequel la négative R me parast surtout fort embarràssàntè, tombanty ébmme elfo le foit> sur le verbe MrUHMWiR » synonyme de [gg|chf^jH] Après une fort longue étude, je ne trouvai d’autre moyen-(fiip-de.tratbnre R pnr ce/tej, penowenc... et je me suis arrêté à ce, sens ; que je ne donne cependant pas pour certain : « En fait de finesse dans l’art théâtral, certek personne ne pourrait mé¬ connaître le mérite de notre directeur. » Voici, au surplus, la traduction de Jones : Who, sir, caald he inatténtive to an entertaînement so weü intended. Le lecteur choisira ou pourra chercher un autre sens, tel, peut-être, que celui-ci : « Qui ne rivaliserait de zèle dans son art, ou mieux, dans son rdle , pour fàire honneur à notre directeur ! » Digitized by Google NOTES DU PROLOGUE. PAGE », !.. 6. [qitrftq PAGB a, L. 7. simple de traduire ainsi ce vers : « Et l’esprit même des plus habiles éprouve toujours quelque sujet de crainte ; m d’au¬ tant plus que ma première manière exige l’ellipse de autre mot semblable. PAGE », L. i5. qXimFTgmrlmr: [mRifi^tefiqTi] PAGE a, L. 17 = ai. 351^ D Toie semble bien difficile que ce mot prâcrit puisse représenter le sanscrit , et je soupçonne d’autant plus qu’il y a là erreur, que je n’ai pu rapporter à auçnne loi métrique le vers dont ce mot fait partie, chose que j’ai pu faire généralement avep succès pour tous les autres vers, soit en prâcrit soit en sanscrit, qui entrant dans ce drame, et dont j’ai indiqué la mesure sur nn tableau que j’ai placé â la suite de mon introduction. PAGE 3, 1. I = 11. HHtTHMPH RaniarqueE çe verbe nominal dérivé du substantif HHHH : boucle AoreiUes ,* « elles mettent en boucles d’oreilles. » PAGE 3, X. I = 11. Ce mot prâcrit a été passé dans la transcription sanscrite de ce vers 5 je l’ai rendu par , mais je ne suis pas sur d’avoir rencontré juste. Peut- être fout-il chercher un autre adverbe composé, formé au moyen de g pour , combiné avec un antre mot, mais lequel ? Digitized by Google NOTES DU PREMIER ACTE. NOTES DU PREMIER ACTE. PAGE 4 > A. 8. îjfsf^î Expression singulièrement pittoresque , pour représenter l’attitude d’un animal contractant ses membres par la peur ,• tout en fuyant. PAGE 4, É. 9. I d’autant plus étonnant que Jones se soit mépris sur le sens de ce charmant vers, que le bon sens seul devait l’avertir qu’un animal poursuivi vivement par le chasseur a bien autre chose à faire que de s’arrêter, par intervalles, à brouter. Voici comme il traduit : and now, through fatigue, he pauses to nihble the grass in his path witk his nioutk half opened ; au lieu de : « Le sentier qu’il parcourt est jonché , çà et là , de l’herbe tendre qui s’échappe à demi broutée de sa bouche haletante! » PAGE 4, II-

Il doute que ce mot ne soit un adjectif en concor¬

dance avec , mais, pour lui trouver un sens raisonnable,.il faut, de toute nécessité, lui supposer une signification autre que celle qu’il semble of¬ frir naturellement^ telle; par exemple, que vain, inutile^ etc. Alors, ce pas¬ sage , au lieu de Tinterprétation certainement fautive que nous lui avions donnée d-abord, en nous laissant égarer sur les traces de Jones, nous offrira celle-ci, qui, sans aucun doute , approche bien plus de la vérité : « Eb quoi ! tous les efforts que je fais dans ma poursuite seront-ils donc rendus vains ? » Et plus élégamment : a Eh qimi ! sera-ce donc en vain que je .redoublerai d’ef¬ forts dans ma poursuite ? » >14 Digitized by Google (5Ô NOTES DU PREMIER ACTE. PAGE 4 ^ !«• 3piiHRl [ftqm] PAGE 5 , L. 1 . • Jones s'est singulièrement mépris en traduisant : They tossed their mânes, tandis qu'il ne s'agit pas ici de crinière , mais d'ai¬ grettes formées des poils de la queue du yack (bos grunniens), et employées comme ornemens pour les chevaux. M. Wilson, dans une des notes qu’il a jointes à sa traduction de Vikrama et OuTvasi y relativement à un passage analogue à celui-ci, a fort bien remarqué cette erreur de Jones ; mais je ne suis pas de son avis sur la manière dont il s'exprime à ce sujet, lorsqu’il dit : A very sùnilar description, but les s pictu- resque and just, occurs in the heginning of Sàkuntala, and the truih of it is ren^- dered less striking by a loose translation. Car je trouve, au contraire, le pas¬ sage de Sacountalâ bien supérieur, par sa simplicité même, à celui qu’il lui préfère ; et, peut-être, dans une traduction, quoique faite en prose, n’est-il pas impossible de reproduire , en grande partie du moins, le feu poétique de l'originaU PAGE 5, L. î.. [OTT:] PAGE 5 , L. lO. PAGE 5 , L. l5. 3ÏÏRT [sfiterj PAGE 5 , L. 17. ^® ®® donné seulement comme variante par le manuscrit, il porte I® ^*® i comme la variante est in¬ finiment meilleure , selon moi, c’est elle que j’y ai introduite de préférence. Jones a également suivi cette leçon. Digitized by Google NOTES DU PREMIER ACTE. (5H. PAOB 5 , 1. 19. ai^ I jnfk^snfiri^^ ht- ^•] FAGE 6, L. 6. cïf^; FAGE 6, L. IG. Long-tems arrêté par ce passage exlréaienient obscur, j’avais d’abord été tenté de prendre H pour un adjectif nominatif singulier masculin, composé des élémens p en concordance avec RT5FT: , et je traduisais : « Là , sur les bords du Mâliuî, vous pouvez apercevoir l’hermitage de notre maître spirituel Canoua , que la présmice de Sacountalà rend semblable à l’bahitatiou de»Dieux. » Mais je me suis ensuite déterminé pour le sens adopté par Jones, en envisageant le même mot, mais composé avec R|(q ( gage, dépôt ), au lien de Rfq , comme un simple terme circonstanciel, soit au cinquième cas^c|r| î pour^RT^, en lé déri¬ vant de’^cf, soit au septième cas^ol^j , en le dérivant de^c|^ , et cela, surtout, par la considération que Jones a dû être dirigé, dans cette interpré¬ tation difficile, soit par quelque commentaire, soit par les avis de son Pandit. Quant à » j® “® ™’®“ rendre raison grammaticalement, qu’en supposant une ellipse telle, par exemple, que fRRRRî ou ftsrqfq Voyez aussi, plus bas, la note relative à un passage de l’acte 11, page 34 > 1. i5 , qui peut ajouter quelque lumière à ces observations. FAGE 6, L. 12. Jones a entendu ce passage un peu autrement Digitized by Google १७६ पृue moi ; mai, a wrai dire, je.me suis entitrement pretation ni de la mienne. atisfait ni de 8on inter तोयाधारपथाश्चत्यादि ००rois avoir et asse2 heureur pour aisir le v6 ritable 6ems de ce vers , पृue Jones a, 6elon moi, completement manपृut lore पृu'll traduit : Ever the surface of the river is reddened with lines of conse crated bar wic foat down its stream. Et je puis citer, a l'appui de mon interprtation , ce passage du mतैme acte, ot des hermites ॐe plaigment de ce पृue la poussiere, 80ulevee par les pieds des chevaur, retonlbe en nuage sur leurs aulcallas humides 8uspendus aur branches pour 86cher : तुरगाखुरक्तस्तथाात्याद • Woye2 page 24 , 1. 7 कुल्याम्भोभिः [कुल्याल्याकृत्रिमा सरित्] श्रयो इत्यादि Jones n'a pas entendu ce passage, this place must be #0}}, गाpy right arा trob७ u'il traduit aimsi : 0; ! शुद्धान्तदुर्लभं [शुदात्तेऽसव्र्वगोचरे राज्ञः अन्तःपुरे दुर्लभं कष्टप्राप्यं 19 सखीत्यादि Faute d'avoir reflechi पृue la particule अपि done au positif la force du comparatif, verite demontrte deplus ici par la forme du regime त्वत्तः [अपिप्रियास्वत्तः], ou, peut-टैtre , pour 1avoir ignore, Jones a en titrement detnature la pense de Calid48a, en interpretant ainsi : 0 my Sa Digitized by Google NOTES DU PREMIER ACTE. ^^0 contalà, it is in if^ society' that the trees of ourfather Canna seem to me de-- lightjid. Quant aux personnages , j’ai suivi pour cet endroit, dans ma traduction , la modification adoptée par Jones, faisant parler d’abord Anoiisoûyâ toute seule, au lieu des deux amies ensemble comme l’indique le texte, ( changement motivé par le verbe singulier ) ] et menant, plus bas, Priyamvada à la place de Auousoûyâ. PAGE 9, X. II. PAGE lO, L. 7. Ne pourrait-on pas aussi traduire : « Quoi¬ que attaché à petits nœuds serrés sur ses épaules ? » PAGE II, L. I. donnant, dans cette stance, au verbe composé Rf- qr , le sens de prendre, recevoir, il se présenterait mille difficultés que l’on ne pourrait résoudre qu’au moyen d’ellipses très-forcées, tandis qu^en lui laissant celui du simple ÇfX ? donner, apporter, la construction devient infiniment natu¬ relle et claire ^ ce qui m’a décidé à le prendre dans ce dernier sens, d’autant plus que la cbose n’est pas sans exemple. Jones , à ce qu’il parait, a envisagé ce verbe sous le premier rapport, ce qui lui a d’abord réussi assez bien pour le premier vers ; mais quels contre¬ sens n’a-4-il pas faits dans les trois derniers, dans le second surtout ! Il a, en outre, fait un mélange monstrueux dans la traduction fort incomplète de cette stance et des deux précédentes, qu’il a beaucoup altérées. Quant à cette dernière, où se trouvent répétées, en partie, les images présentées par les deux autres , je me suis contenté de la rejeter en note 45 Digitized by Google १७८ dan8 ma traduction ; mais il e8t bon d'avertir ici le lecteur wers, pour plus grande correction, doit &tre &crit aim8i : ue le troi8ieme विकचसरसिज्ञायास्तोकनिर्मुक्तकण्ठं et de lui faire remarguer la singularite et la difficulte, tout a la fois, de Te pithete , pour representer la son mit& du p&doncule du lotus, dont les fibres commencent a secarter un peu pour livाrer passage aux petales a demi developpes, ce पृui, en effet, ajoute beaucoup de graces a la fleur. (Qui na admire la r03e mouseuse dans cet &tat ! Ainsi, cest le calice gui embelit la feur', loin de lui nuire, comme un tissu decorce augmente encore les attraits d'une belle file par un heureur स्तोकनिर्मुक्तकण्ठं appligue a वृत्तज्ञालं Woyeट ma traduction , mote 17 , et compare2 celle de Jone७ PAGE I I , .. 13. श्रवितथं [सत्यं] 5 Jones traduit ce mot par : Delglt 9f the Grow० ; ce qui est loin de rendre tout le charme de cette crpression , employee, je n'en doute pas , par anti-phrase : petite pest०, petit mostre de la foret, cest-a-dire gui efface toutes les autres fleur par son &clat. Jones a ठीute ce passage पृui offre une petite difficult& dans le not बङफलतया , पृui, belou m0i, doit signifer la protection accordee als malic par Tamra, au moyen de ॐes rameaur presses et charge de fruits पृui forment un rempart a la delicate8e de 8e8 fleur४. Puc= [4 , .. 7. अपि नामेत्यादि Woye2 comme Jones best tout-a-fait mepris dans l'inter Digitized by ७जOO8७९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२३१ le 0ems de न भेतव्यं, पृue 17indication du jeu de 1acteur devait rengarantir. Douchmanta va pour crrier aur jeunes files : ( Ne craigner rien ; ॥ mais, tout--coup, il 8'arte, dam6 la crainte de faire commature 6on caractere de roi ; et Jones lui fait dire , au lieu de cela, en sadressant a lui-m&me : I must गnot, I will not fear; ce पृui est tout-a-fait insignifiant. तपस्विकन्यासु Le manuscrit porteतपस्विकन्यकासु, misle metre “ry4, dans legपृuel cette stance et compose, exige necessairement la correction ue jai faite a texte. 1. 1 5 सूतृर्तयेव वाचा [प्रियवाकेन] 15 'ai traduit : अ Sur un 8iege de mouse, ॥ pour me con former a notre usage, preferablement a dire sur un 8i&ge jomche de sapta parld, plante de la famile des ap0cinees, et पृue jai tout lieu de croire tre 1'echtes scholars L., dont probablement, aux Indes, le duvet sert ou servait jadio a rembourer les cou88ins. PG | 16 सखीत्यादि 5e re dese rouve pa le en8 पृue jai done a ०e pa6age; ce pendant, comme celuide Jones peut aussi bien ४y appliपृuer, je le meta ici sous les yeur dulecteur : Core let us all be seated : our guest is contented with 19 दुरवगारुगम्भीराकृतिः Admire la beaute intraduisible de cette magni fपूue expression Digitized by (Google १८१ p_cs 18, 1. 3 . श्रया Ce mot prdcrit, interprete en sanscrit par श्रात्मा , est trध्8-remar पृuable en ce पृu'll est, en effet, la forme du pronom reflecthi en wradja-bha cha (Brad_bhākhद्वै) et en hindoustani. 16 तदेत्यादि (Que de fine8e dans cete reponse des deux anies; et combien ones a t& loin de la 8aiair en traduisant : #e would entertain our guest with ८ १००ariety ofrधुeिslements ; tandis पृu'elles weulent faire entendre, dume ma miटैre detourn८e, a Sacountalद्वै , पue Camouna ferrait don de 8a main au roi . 1. 6 साखीगतं 5pression embarrasante, gui me peut indiपृuer 1absence de sa countala, puisपृu'elle est toujour presente comme onle voit un peu plus bas, malgा पृue Jone ait fait 6'eloigner': cete expression, 6elon toute apparence, doit signifier ८u sujet de, a regardde otre aाie. p_cष्ठ 20, 1. 8. श्रध ई (Sanscrit: अथ किं ) (Glose : [स्यादनुमतौ] ai don००u tort, da pre6 cette glose, de traduire ces mots par : commer cel4 ? et il faut metre a la place : ०ous er avies paiिtermert juge, ou plus simplement, cest cela meme. .. 17 तेन हीत्यादि ( Bh ! pourपृuoi tant ' deliberer , ॐeigneur ? me 8aveठ-wous pas gue lepremier devoir d'une anachorete est de faire voeu de 90umission ? . Jones trāduit ainsi : 7y should *४ou muse ir it so org - (aside) one would think this regio /* 0 . le corrige ainsi ma premiere interpretation : ( Wotre 46 Dote1,Google १८२ belle compagme ७e 8erait-elle wou6e au genre de vie d'une rigide amachorte, ०pp०86 aux douce8 0ccupations de l'amour, et 8ans jamais 8onger a disp09er de a main ? ) tout en avouant ue I'erpression voir rendre par mon dermier membre de phra8e, me parait encore fort ob8 cure. Jones n'a pa8 compris les deux premiers wers de cette stance. 1. 5 श्रो इत्यादि Tout००eteapostrophe du roi est generalement mal rendule par one७ पui a omis le ७econd vers ot 8e trouvent, en effet, dasse2 grandes difficult८. Aurais-je &te a७e beureur pour 1enteधndre ? (G बढमित्यादि Ce troisitme ver a t& pass& par Jones . Pucs 23, .. 1० = 19 इम Ce pronom ma long-tem8 temu en suspens. Javais cru dTabord पृu'il ७e rapportait a Tammeau , mais il nest pa8 dit ue Priyamvada l'ait remis a Sacountala, पृuoiपृu'illui ft visiblement destine ; et il paraौt mटैume ue celle la me Ya relement pa6 accepte du roi, puisपue, d'apres lo recit de Priam vada a Amousodyā (acte w, p. 7 1), mous voyoms पृue ce neet पृu'au moment de partir pour a capitale que le ro a mis lui-mटैume son anneau au doig de Saccountala, comme un signe.de reconnaissance. D'mprटैs cette consideration, jai cru devoir rapporter ce promom au roi, eॐ jai traduit en con8पृuence : * Oh!je le ems, voila 18tre auguel je dois mattacher pour la vie , sil mest permie de disposer de m0i. ॥ peserve ry serses ? La der miere partie de ७on interpretation peut 6e soutenir , mais la premiere est ab solument impossible. Peut-tre 80n manuscrit differait-il en cet endroit et presentait-il une simple exclamation, telle पृue : श्राश्धाय ? Digitized by १८३

  • Si cle paraाँt 8e faire पृuelपृue wiolence pour demeurer en

ma prॐence, etc. ॥ Traduction de ones : She command not her actions in my presence. परिणातारुणाप्रकाशः one a rapport a रणुः cet adjectif, पृu'avec moins de raison , peut-ॐre, jai rapporte ले शलभसमूहः . Ba admetant ce chan gement, il faudra traduire : * Deja un tourbilon de poussiere , 80uleve 80us les pied8 des chevaur, retonlbe tout brilant de Teclat du 8oleil couchant, et semblable a une nue d'in8ectes, 8ur n08 wटैtemens, etc. ) ( ) तीव्रापातादित्यादि Remarपृueट le 1ure poetiपृue de cette 8tance, forme dune eule proposition, पृui a pour ujet simple गा : , toutle reste 8e com posant d'adjectife et d'appositifs d'un pitore७gue inimitable. Jones n'a pa6 bien aisi le premier ver , पृu'il traduit ainsi : Wow be f८es is trunk wial oiolence or a lbfy branch that obstructs his way ; au lieu de Le voilद्वै पृui, dans un heurt terrible, wient de rompre une de 8e8 &normes defen8e8 contre le tronc robuste d'un arbre पृui opposait a 60n passage. ॥ उरुस्त्व म्भ ... e me 8uis pa6 &loigne de croire पृu'll faile lire उरु (a cuise); par un of long initial, पृu०igue ce mot 80it teritbien distinctement par un out bref, tant dans le terte prद्वैcrit पूue dams.la transcription anscrite ; et je pense gue Jones a lu ain8i, mai० पृu'illa rendu par ०646, pour plus de deli गताः सव्वा इत्यादि one००justeneut it toi००ntreen, au moin० , Dutct,Google १८४ dam6 cet d-parte du roi, पृui termine le premier acte. woici a traduction : 7bgy are all departed; and t to०, ८las ! must dpear. For how.short a moment have i been blessed with a sight of the incomparable Saor oिrest • _ _ __ _ _ _ _ _ _ _ _ _ _ _ _ PA० 27 , .. 6== 1 4. श्रनियतवेवलं श्रत्युष्णामांतं भुज्यते ( I wous faut awaler precipitamment (ou, peut-ture, 8ans heures regles) une wiande brtlante. ॥ Jones traduit : }, PAG 97 ) .. 7 = 15. रत्तिं (8arsert: रात्री) Gi०:[अत्र सप्तम्यर्थे द्वितीया] p५० 27, .. 8 == 16 0. मत्येव प्रत्यूष Espression remarguable , signifiant a la leture : de grand ८ . यतो गएडस्येत्यादि * Mais voila bien u autre burero de maur ! • La delicate8e de la langue m'a force dadoucir ici les erpressions de original, rendues presपृue literalement dans la traduction de Jones : Fresh pair is now P५०B 28, .. 4 == 18 8. तावदित्यादि • Et cependant पृuel espoir de retour ! ( corrige2 : १uel re Dote1,Google १८५ made ! car tel est, a m'en pouvoir douter, le 8en8 de का गतिः voy.acte III , p. 61 , 1. 8 = १०, et acte च, p. 94 , 1. 11 = a०) tant पृue je me weथाrai pas mon royal ami p08e8eur de a mouvelle conपृuटैte. ॥ Jone6 8e8t entitrement m&pris sur le sen8 de tout ce pa8age. Woici 8a traduction : Atlas ! wler slball अकृतार्थ इत्यादि ०iपृuej०ieme०more a la maniere dont ]'ai traduit . ce ver, cependant jincline forteaent a le regarder comme un proverbe पृde e aura appliपृut a la situation 1०१० । "

" **********************-

Pu० 28, .. 1 4. विप्रलभ्यते [लोकेनाभिभूयते] स्वतां [स्वकीयतां] 18 छि cemot pracrit, par sa forme, me temblerait mieur rendu,०neaucrit, parश्रक्षि ou श्रक्षिणी पृue par अस्थीनि , पृui, je crois, devाrait secrire en prcrit ; mais, en considerant a la fois la vadeur du verbe भेज et la situa tion du personmage, il est hors de doute पृतe अस्थीनि me 80it preferable a अक्षिणी ; aimsi, selon moi, cestle१erte prācrit qui doit sure corrige. Jones a traduit comme til y avait Je croi8 पृue 1"iatention de Calidद्वै8a a &te de modifier ici un proverbe gen6 ral, dont illa retemul'expression • पूui, belon moi, dans l'appli cation presente, ett && heureusement change० क्रोशकारां Digitized by १८६ 19 लीलां विटुम्बयति .previon charmante, पृue Jone० na pas entie. घनवतेत्यादि cenet पृuaprt avoir tournment de mile mamitreale sens a dommer aux deur dermiers wers de cette stance, ue je me suis enffn deter mine a les interpreter comme je Tai fait, tout en doutant encore beaucoup d'avoir rencontre juste , mon plus पृue Jones. Woici le raisonnement ueje me आuis fait pour justifer un peu hyperbole outree ue prteente la comparaison dont 8e sert ici le poete. - Le roi est en effet an elephant pour la majeste et la wigueur ; mais comme Terercice de la cha8e lui a fait perdौre tout 8en en bompoint, en lui laissant eulement lessence witale, on le prendrait bjen en core pour un elephant (ce roi dcs animaur), mais pour un elephant wu de la plaime, auloin, sur le 80mmet dume haute montagme . 0n pourait bien,je le ais, prendre अपचितं dans le 8en8 de majestueur, ८: प्राणासारं dans celuide la 1 or dans tout०sa.force ; main il me emble पृuta 108 toute Cest sur de tel6 passage6 पृue je demande bien franchement a tre eclair par de plus habile. 1. 1 8 किमन्यदनुष्ठीयतां Le manuscritinterpret० अनुष्ठीयतां par[मया क्रियतां ] वेधयः [मूर्खः] मेदोक्षदकृशोदरमित्यादि 4jouteट वपु : a la fin de०e premier ver, ce mot ayant t& pa6 par inadvertance a Timpression. Woyer 1०rata. p५०1 32, .. 15. रोमन्थः [छनुचलनं] Dote1,Google १८७ प्रभविष्णावे [प्रभवे] P५० 33, 1. 16 = 20. .सन्नाथ voici peut-tre un des mot8 पृui m'ont fait le plus de plaisir par la difficult& mटैume पृuejai eue a en deviner le8ems, gui meparalt &tre analogue a celui de notre adjectif domine, protege (नायः dominus, protector, स्तन्नाथः protectus). Aileurs, au sixieume acte, p. 1 23, 1.5== 17, ०e mटैume mot, ch08e remarपuable, 8e rencontre encore avec une signification analogवe a celle de 74gror. Dan8 le ca8 पui mou६ occupe, il agit d'uneplate-form०dorie०, pr० t८ge par une tente; et dans le 8econd cas, d'un berceau ot rgue un banc form& de pierree precieuses. I me paralt pas ue Jones be 80it dout& de cela. ruc5 33, .. 17 सुहासिगो होमि 'avous पृue ice mots prācrite neus७ent t interpre tes en 8anscrit, dans le manuscrit, par ceur-ci : सुखाशी भवामि , jaurais cru les bien rendreparसुखासीनो भवामि ८ure assis ratedaprts a ; mais ce पृue le bouffon a dit precedemment, il est certain ue l'ide de marger d et celle gui comvient id. r५० 34, .. 6. श्राप्रमललामभूतां [श्राप्रमभूषणास्वपां] से Le manuscrit rend०e mot prद्वैcrit parतस्या : ; ne devrait-ilpas reture par तस्य , en rapportant ce pronoun au roi, ou, peut-टैtre , mieur encore par तस्यां , पui &quivaudrait a तां प्रति ? ललिताप्सरोभवमित्यादि Je maperoid, en relisant la traduction पृu० Dote1,Google १८८ jai faite de cete 8tance , पृue ]'y ai passe, par inadvertance, les mots पत्यं, पृue jetais alors dans "intention de rendre par la progeniture de Cau sica et d'une Apsara folature..... Mais, aujourdThui , en reflecthissant ue ce personmage est traite ci-desus , acte 1, p. 19, de महाप्रभावः राजर्षि je crois plutॐt devoir rapporter le mot मन्: Camoua, en premant alor७ अपत्यं mon pas a la lettre , mais ७ous un simple rapport conditionnel, deter min6 d'une maire elliptiपृue par ke mot compose uivant तदुल्क्तिताधिगतं, dans leguel तत् mis, belon moi, pour तस्य , ७e rapporte galementa Can०ua, et m0णn a Causica ou वै Memacतै, comme on pourाrait le (croire. La nouvelle interpretation de cette stance, पृue je mets ici 8ous le8 yeux du lecteur, lui fera mieur comprendre mon id६e. Je le prie aussi de wouloir bien comparer avec ce morceau, relativement surrout au mot comp०6 तदुक्ति ताधिगतं, cete reponse d'Anousodya au r०i, au 8ujet de de l'origine de Sa countal ते सख्या इत्यादि , acte 1, p. 19, 1. 19, 20०, ot 8e trouve une 10 cution analogue. • Sache पृu'elle doit effeपtivement le jour a une Ap8ara folātre, et ue i elle passe pour stre la file du Mouni (Camoua), cest seulement parce पृu'il 1a recueilie comme un dep6t abandoune, emblable a une tendre feur de mद्वै lica separe de a tige, et expos&e langui8ante aux rayons ardens du •oleil. P५० 35 , .. 7 सव्र्वयोगाः [सव्वीपायाः । तथा चामरः योगः सन्नरुनोपायध्यानसं गतियुक्तिषु au sujet de cette glose tirप्e d'Amarध, पृue le mot ८7ाure, 6crit de la mटैme maniere dans le terte d'Amara, publie par Cole broke , ne e trouve pas dans le dictiomaire de Wilson, mais seulement Digitized by १८ नु [वितकें] श्रखण्डं पुण्यानां फलं Au lieu de * Ce fruit accompli de toutes le४ wer tus , * peut-tre 6erait-ce mieur entrer dans leprit du poete, पृue de dire : • Un de ce७ tresors inappreciable8 पृue le ciel destine pour rtcompense aux &tres heureur (vertueur) पृu'il favorise. w श्रनघं [निर्मलं] p५० 35, 1. 15 प्रत्यादेशः [प्रत्यादिश्यते निक्रियते येन] परवती [पराधीना]

6 9 (Quoi ! et cest ur de 8ां faibles indices पृue votre majeate chante deja victoire ! * ou peut-tre mieur, dans le style du bouffon a ..: पृue votre majeste croit dea pouvoir 8e rendre mattre de la place. * Le tout en regardant भवतः comme un genitifabsolu, et 6ou6-entendantभवान् 1] (0m pourait aussi regarderसता, 60us-entendu, comme le 8ujet de la pro

as she thus taker possessior

0 . सखीभ्यामित्यादि Ce pa ge cat aini traduit par Jome७ : 7em l० wal Digitized by sion was great}} augाerted. श्रकाण्डे [प्रतारणायां] Cette glose nous prouve evidenment leistence du substantif feminim प्रताराणा , पृue Wilson, dan6 80n dictionaire, me donne पृue du genre neutre प्रतारणा (6 20 गृहीतपाथयोसीत्यादि Jones, १ui na pas compris le mot पाथेयः , et m cette erpression cat heureuse dans la bouche du bouffon, a traduit d'une maniere inconcevable : You begar wil chasig ar artelope, and have now started new game : thence it is, i presume, that you are growr s० /oिund of d consecrated forest ; au lieu de : ६ Et wous n'tes pas , 8ans doute , 8ans avoir fait une bone provision de wivres, ensorcele, comme wous lete8, dana cete fort, parles charmes de la belle hermite ? ॥ PA० 37 , .. 5 मूर्ख इत्यादि ( Insens6 &! cest un tribut d'une autremature ue mous avons ā attendlre de8 8aints hermite8; tribut mille fois preferable mटैne a des mon ceau de pierres precieu8e8. . Traduction de Jones : १०, fdllaxya : they p0) a different tribute, wh०, havig abandoned all the gers and gold ०f this world, possess richos far supe 21० 37 , .. 9 कृन्त सिदार्थ स्वः ( Pourions-nous trease. heureux pour jouir de la presence du roi ! ॥ A la : 0 (0h ! nous sommes au comble de m06 voeux ! ॥ letture 0u, en regardant la phrase comme interogative : * Pouvons-nous mous fat ter de voir n0s desirs accomplis ? ॥ Je regarde ces mots comme une espece de formule elliptique, par laपृuele Digitized by on eprime le desir d'etre introduit auprte d'un superieur. Ele repond asseळ bien a cette fagon de serprimeren pareille occasion, apres avoir &te introduit : श्रय मे सफलं जन्म tout ce qui suit, d'aileurs, confirme trध्8-bien ce sens. P५० 37 , .. 17 विश्वसनीयता Substantifabstrait bien remarguable, forme du participeen ग्रन्नीय, au moyen de raffixeता (motifde confance). Ce mटैme participe e trouve employe dans l'acte auivant, p. 44, 1. 5, dans un delicieux d-parte de Douchmanta, पृui forme un des morceaur les plus brillan8 de cet acte : त्वया चन्द्रमसा च विश्वसनीयाभ्यामित्यादि PG वशिनः [जितेन्द्रियस्य] पुण्यः शब्दो मुनिरिति मुङः केवलं राज्ञपूर्व

. Certes., le Dom de compost fourt seul est d&a bien honorable ; mai8 पृuel eclat n'acपृuiert-il pas lorश्8पृu'il peut &tre prectle de celui de oi! Cest-a-dire de maniere a former le mot नः de la mटैne categorie gue ; , पृतां 'est offert a mous precedemment Jones, पृui m'a rien compris du tout a ce ver०, पृui, il faut l'avouer, pre ७entait पृuelपृue difficulte, non plus पृu'au precedent , le8 a rendus de cete Imaniere, tout-a-fait inintelligible : 7he praise of a monarol wlo has congue

  • Behold a uirtuous prince! • But with us tle royal name stands .frst : “ Behold;

बलभित्सखो [इन्द्रस्य सखा] L० manuscrit porte सखो 'une maniere si distincte, पृue je nai pa5 06 le corriger dans mon texte , netant pa6 6tr Digitized by mi Amara ni Wilson me domment cate pidbte do Indra. • 19 कुलपतः [कण्वस्य] अनुकूलगलहस्तः Literaleाert : ॥ Une main gui trouve un.cou d'accord avec ele, ॥ pour dire : * Un joug auपृuel on ॐe ॐounet volontiers. * Ce पृui respond a notre proverbe : (C०st avous gratter ot cella १ous demarg०. pu० 39 , .. 13 0 ) ष खल्वित्यादि Je rega coाmme interogatif -dubitatif mot; le reste est adjectif P५० 39, . 16 देवीनां Remargue ce pluriel honorifigue pourदेव्याः , car, malgre1uage de la polyganie aur Inde०, tout announce पृu'il me agit ici पृue de la reine, mटैre de Douchmanta, et mon des femmes de ce prince. Plus ba8, le me8ager, en addressant la parole au roi ७eul, ७e ७ert &galement des epressions . दीर्घायु पा वय P५० 4०, .. 8 == 1 8. पुत्रपिण्डपारुणो नाम उपवास 'avais crudabord पृu'il agi७ait ici de la c&rtmonie relative au mkrie6 de8 ancटैtres, mai ams en tre certain , ma ant pu m'appuyer, pour cela, de l'autorite de Man0u. Jones a tradmit : 7be usual fast for the advancement of ker so will be kept with solerाu ; et jincline aujourdThui, d'autant plus volontiers, a admetre ce ems, पृue le sacrifice aur mames est um acte trop grave pour पृue Douchmanta ७e fut per Dutest,Google १६३

प्रवेशक: Lorsपृue je rencontrai ici, pour la premiere fois, ce mot, j'y iिs peu d'attention , et le considerai 8eulement comme devant signiffer, en ge neral, 1indication d'une scene पूuelconपृue, en metommant uele8 8c.nes pre cedente6 neu6७ent pa6 &te indiपृues de la metme manifere ; mais, 1Yayant en suite retrouve deur fois encore, je weux dire au commencement de l'acte suivant et en tटैte de l'acte wr, cela me domma lieu de reflecthir sur 8on emploi . Je vis alor० पूue, dans ces trois circonstances, aprts la scene ainsi indiपृue, et toujours en tटैte de l'acte, 1e theatre demeurait wide contre 1"ordinaire, et concluant, de la , पृue ce mot etait destine a prevenir de cette anomalie, je me cru6 pouvoir mieur le tradluire ue par awant-scerne. Cependant je lis aujourdThui dans la savante dissertation de M. Wilson , sur le systeme dramatiपृue des Indiens, पृue, par praveऽ८०८, il faut entendre une especedintroducteur charge, 6elon toute apparence, dindiपृuer un chan gement de scene et le mom du personmage sur le point de paraाँtre . (Que, dan8 1enfance de l'art dramatiपृue, un 8emblable emploi ait relement eriste, la chose e8t possible ; mais il faut 8upp08er पृue, par la suite, a mesure पृue I'art ॐest perfectiond, cet &tre parasite aura insensiblement disparu du theatre, et ue, par habitude seulement, ces 8ortes de scenes detaches, ou prologue intermediaire6, पृu'll etait charge de reciter, auront encore retenu la denomination de प्रवशकः . Da moins est-il certain gue, dans lestrois cir constances ot ce mot revient dans Sacountal4, il est de toute impossibilite d' y recommatre un personmage autre ue Tacteur ou le७ acteur eua-m&me8. Je dis les acteurs, car tant la scene preliminaire du पृuatrieme acte, gui consiste 49 Digitized by Google १४ en un dialogue entre deux actrices, पृue celle du birieme, gui 8e passe entre plu8ieurs acteurs, ces deux scenes portent &galement la denomination de pra vesaca (nom substantif8ingulier masculin), commune en peut juger par cette disposition textuelle du manu8crit, f° 46 r* : [इत्युभ निष्क्राते । प्रवेशकः] et f० 92 r" : [तथेति निष्क्रन्ताः । प्रवेशकः] Pouvai०-je done mieux faire , पृuand jaurais eu des-lors, 8ur le praveऽaca, les motion8 पूue je nai acपृuises पृue recem ent, पृue de remplacer par le mot davart-scerte, ou mieur scene preliminaire, le mon d'un personnage dont les fonction8 90nt reduites a "टero ? Les drames mटैumes traduits par M. Wilson, avec ce entinent poetiपृue gui forme un des attributs distinctife de 80n style, et पृue M. Langlois, 8avant in : dianiste trॐ8-distingu6, wient de reproduire recem ent, en frangais , d'une manitere au86i fdele पृu'&legante, en les accompagmant de notes historiues et mythologiपूues de la plus grande utilite ; ces drames, disje, dommeront plu । 8ieurs fois, au lecteur, I'occasion de juger de la validite de oes observations पृue je lui 80umeta. उचङ्कसितं [ प्राणाः | Que Jones a rendu faiblement cette epression rem plie du plus tendre entiment द्वितीयमुच्छुसितं PAcट 43, .. 1 2 वतानं [वितानभवं । क्रतुविस्तारयोरखोत्यमरः] cost absolument PAcष्ट 43, 1. 1 8 Cette pointure : tel serait le mot juste. P५० 44, .. 5. सार्थः [समृरुः] Digitized by ones a completement manपृue le sens de ces deur vers पृu'il traduit ainsi : ret this god wl० bears a ऽि ; in his banners, and who wounds me to the soul, will give me real delight, jfhe destr95 me with the aid 9frpy belowed, wlose e)४es are large and beautiful as those 9f a roe 44, उपात्तब्ध स्य J० crois avoir enfin saisi la wraie signification de ce mot, पृue je marrटैte a rendre par : पut merites tart de reproces ; पut es st coupable d mor gard; pu m'as toujour trait avec tant de gueur, dijusti०. Ceat le retour de ce mटैume verbe, dan8 de8 circonstance8.ot il tait plus facile d'en determiner la valeur, १ui m'a fourmi le moyen de me rectifier ici. Dan8 1"incertitude ot jetais, je metais content de rendre ce mot d'une maniधre vague, et en cherchant seulement a le faire cadrer avec la pense e prime par les deur ver० 8uivam6, पृue jai peut-tre un peu trop paraphrases, mais ot cependant je crois &tre bien entre dans leprit de l'auteur, en don mant a नीतः la signification :de honort, et en regardant श्रतिवृदिं La maniere, bien differente, dont Jones a entendu les m&ames wers, tient, je crois, a ce पृu a pria नीतः dans on acception ordinaire de conduit amer८, et पuil a fit de अतिवृद्धिं le regime direct de ce verbe. oici a traduction : 77).fre , ० love, is farmed into a bla८८ Voyeळ, acte rा , p. 5 2, 3, 4; acte w, p. 94, 1. 5, 6, et la note re lative au passage ue concerne ce dermier remvoi. Je profiterai encore de cette note pour avertir le lecteur पृue je suis actuel lement convaincu ue, dans ce jolipa8age du premier acte, p. 10, 1. 4 = 19 एतस्मिन् तावत् पयोधरविस्तारलेतुकं प्रयत्मनो यौवनारम्भं उपालभस्व le mot ठपात्तभस्व doit avoir la mटैume signification पृue je recommais ici a Digitized by १६६ उठयात्तब्धस्य , cest-a-dire celle d'accuser, ser prendre d', et पृu'en com6 पृuence, au lieu de traduire ce pa8age comme je l'ai fait d'abord, en nega rant 8ur les traces de Jones, jaurais lt le rendre ainsi : En cela me ter prendऽ पृu'a cette feur de jcumesse, पui est cause de l'admirable extension de ton 8ein. ) PG शक्य इत्यादि Literalement, par une sorte d'hypalage : * Le vent..... peut tre fortenent embrasse, care6e par mes membres... Ces wers offent aussi un eremple remarguable de Tinfinitif rendu passifau moyen de शक Voy०., mote 49 de ma traduction , la raison पृui ma force de remplacer ici une image par une autre. Jones a ete plus hardi gue moi dans l'interpretation, pre७पृue literale, पृu'il a faite de ce passage, uoiपृu'ily ait encore adouci original dans le point principal : I discerाः or the yellow 5and at the door 9f9or arour some recet.foot-ऽteps, raised a little bgoिre , P५० 46, 1. 5. कृतं सन्दे न Literalleruert : ( (Qu'll en 80it fait avec le doute , १ c'est-4- die : ( Maia adlieu le doute. ॥ Jones me l'a point enti : 4ा perple:red with doubts. De plu8 , il me test pas doute de la fine8e renfermee dans le७ deur vers qui terminent la stance पृui wient a la 8uite, comme on peut enjuger par 8a traduction gue je me comprends mटैne pas. 4ाe us; but the scorelig heat 9fsummer leads mot ०१uly to happines with the rdour youaि doir०. p_cष्ठ 46, 1. 10 = 19 . प्रथमदर्शनादारभ्य Je me crois pa8 पृue "on pui७e traduire ici श्रारभ्य au Dgirect,Google trement पृue par a commuencer de, a partir de ; et je regarde cete locution comme representant , gui ce (est bien remarपualble. 19 La signification bien arrटैtee de , tant dans ce pa ge ue dans cet autre du m&me ncte, ci-de७sou8, p. 54, 1. 1० = 20), me force a rectifier ma traduction dans un endroit du premier acte, ot j'ai mal 8aisi le 8ems de ce mot, dont la waleur me m'&tait pas alors bien commue. Woधुer, acte 1, page 21, 1. 8 = 18 , le pa8age पृui commence श्रर्य धम्र्माचरणापर्युत्सुक इत्यादि , et au] lieu de : ॥ Seigneur , ju6 पृu'a present notre jeume anie 'est acपृuittee avec 2&le de tous les devoirs com mandes par un genre de vie severe ; mais intention... etc. १ je crois पृue, pour bien entrer dans Tesprit de 1auteur , cest ainsi पृu"il faut faire parler la malicieu8e Priyamvadद्वै : ( Seigueur, a me wous rien deguiser, ce petit mau vai8 8ujet me 8e prटैte पृura regret a un genre de vie aussi ॐevere ; et l'inten PG शशिकरविशदानीत्यादि Tout alambigu6 पृue 80it ce passage, il me ७en ble impossible de l'entendre autrement ue Jones et moi me l'avons fait ; et i। faut, de t0ute necessite, considerer श्यामिकया comme 1e troisitme cas singu 1ier d'un mon substantif feminim श्यामेिका signifiant woirceur:, पृuoiपृu'll me 6oit pas done par Wilson. P५० 47, 1. 4 = । 7 परमार्थतः pour परमार्थात् , cinguieme ca6 ; ceciest &ans doute unpr० verbe. Jai traduit ce mot par deputs origine, mai je croi० पृue * oिnd ॐerait plut6t le mot propre. Cette m&ame epression ०e trouve deg acte Iा, page 41, 1. 15, et revieut encore acte w, p. 102, 1. 17 ; ce पृui fourmit le moyen d'en determiner le० 5o Digitized by १६८ PA० 49 , .. 7 == 17 • अन्यथा स्मरथ मा Remarपueट la .5ensibilitterपृuie de cete expression : 4autreाert, souverne5-uous de mot; pour dire : stars cela, it me ous restera plu७ de mot ue le souvenir, cest-a-direje mourai. Jone8, पृui , ans doute, me l'a pa8 comprise, I'a pa66e dans 8a traduction. Woyez aussi une expression ana logue, acte rv, p. 72 , 1. 15. PAG 49, .. 8 Woilā पृui leve tous mes doutes ; maia ce nest pas le tout detre aime, il faut maintenant ७onger au moyems de lobtemir : toute fois ce nouveau 80in me presente mille charmes. १ Je prop0serai encore une autre interpretation de ce passage difficile, avoir : " ..... 0 पृuelle difference entre devoir totat a ['am0ur ou seulement a de5 80in8 assidu18 ! combien cette situation m'enchante! ॥ Jones a &lude la difficult& en traduisant : 74at re4uest barnishes all my cares, and gives me rमpture in my presert ureay situation. P५० 49, .. 14 सखीत्यादि Grand contre-sens de Jones, gui, pour navoir pas fait atten tion a la negation , a corrompu tout 1esprit dece passage : 07.! to keep it se cret will be easy ; but to attain it 500ाः, alाu0st insuperab}} diffcult. p५० 50, .. 5. अशिशिरतरेरित्यादि [श्रतस्तार्मिनस्तापः करणभूतेरणि श्रशिशि रतराणि अत्युष्णानि तेः] PAcष्ठ 5०, 1. 8 . प्रतिसार्यत [स्वस्यानऽर्यत] PAcठ 5०, .. r r = [9 . मे (Sarsert: मां) Glose: [प्राकृत चतुर्यर्थे षष्ठी भवति] Dote1,Google 20 तेन्नीत्यादि D'apres une mouvelle etude de ce passage, je crois devoir corriger ainsi ma premiere interpretation : * Bh! bien, rटैve done a पृuelपृue petit couplet bien tendre, पृui puis७e donner une ide de ce पृui ७e pase dans ton ame, de la mani8re dont t0n ame e8t affectee. ॥ Jones, पृui, probablement, a pas entendules deur dermiers wers de cette premiere stance, les a pa868 80us oilence dans a traduction. La dificult tomb००ur let deur m०७ प्रार्थयिताet डरायः , पृu'aprts mile ef forts, burtout au 8ujet du dermier, je uis, je le crois, parvenu a entendre beaureuseument; je regarde.le premier comme un mom en ऋष्ट (ou mieur, sui want moi, en तृ) , nominatif singulier masculin, पृue je rends par paऽio7ाre (ur amount passiorane), et le second, पृui, maturelement, doit avoir une 8 gnification oppose, et पृue je regarde comme ynonyme deदुलतभः ; me 8eIII पu resisterait a ramour. भीरु [ सुन्दरि] धवधीरणां [श्रवज्ञां] • 9 करभोरु[मणिबन्धादाकनिष्ठं करस्य करभो बहिरिति तद्वत् ऊरुर्यस्या सा तस्याः ] cete definition du comp०७ करभोरुः , dont la premiere partie, relative au mot करभ : (metacape), rest autre chose पृue celle पृu'en donne Amara, est fort claire ; mai8 il n'en est pas aim8 du reate, ajoute par le glo8 ॐateur, au ujet de ऊरुः Dam 1e composटै रम्भोरु Peu Plus bas, p. 56, 1. 1, et पृui 8emble avoir पृuelपृue analogie avec celui-ci, je con gois tr७-bien ue ।on puiase comparer la cuise d'une belle feधm e a la tige eिme et i8e du bamanier [रम्भा ] , mais, en write, je me vois pa9 पृuel rap Digitized by (Google २०० port il peut y avoirentre cette partie du corps et .le metacarpe. Si, dans de 0em blable composes , il &tait permis de metre adjectifapres le 8ubstantif, je me balancerais pas, malgre le copmentateur, a prendre उठ , au-lieu de उठ , pour second membre de ce mot, et je traduirais par : au large metacape, ou mieur peut-tre, a la main potelde. I y a bien, je le 8ais , पृuelपृues excep tion8 a la rधgle generale, maia ele8 6ont i rares पृue je doute fort पृue उरु उपस्थितस्वां [उपस्थानार्थमागत ] हि [यस्मात्।] ILintention de cete petite glose, marपृu6e dans le manu5 crit par un renvoi place bous ,ि me semble tre dindiपृuer la repetition du promom यस्मात्, dja employe dans lePremier vers , comme rष्टgime, ici, du verbe मृग्यते 19 श्रात्मगुणावमानान्न Remargue ce long wocatif comp08, पृui aurait fait un mauvais effet en frangai० : 0 4preciatrice de to propre merit०.! विस्मृतनिमेषेण चक्षुषा (Qucle magnifपue et rapide expression ! Un r० 20 वारयिष्यति [श्राक्षादयिष्यतीत्यर्थः] तुन्त एा श्राणेो हिश्रमित्यादि Ce charmant couplet de Saccountal est comp०७e dans le mटेtre 4y८, पृue les poete७ emploient asseट frtपृuemment , Dote1,Google पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२५९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२६९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२७९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२८९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२९९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३०९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३११ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३१९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३२९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३३९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३४९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३५९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३६९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३७९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३८९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/३९९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४०९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४११ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४१९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४२९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४३९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४४९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४५९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४६९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४७९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४८९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/४९९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५०९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५११ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५१९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५२९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५३९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५४९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५५९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५६९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५७९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५८९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०१ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०२ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०३ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०४ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०५ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०६ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०७ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०८ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६०९ पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६१० पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६११

"https://sa.wikisource.org/w/index.php?title=Chézy_-_La_Reconnaissance_de_Sacountala&oldid=154749" इत्यस्माद् प्रतिप्राप्तम्