हितोपदेशः (प्रतिकृतिसहितः)

विकिस्रोतः तः
हितोपदेशः (प्रतिकृतिसहितः)
Vishnu Sarma

श्रीः।

हितोपदेशः।

पं० विष्णुशर्मसंकलितो नीतिसंग्रहः।



गङ्गाविष्णु श्रीकृष्णदास,

मालिक-"लक्ष्मीवेङ्कटेश्वर" स्टीम् प्रेस;


कल्याण-बम्बई.



संवत् १९८९, शके १८५४.



मुद्रक और प्रकाशक-

गङ्गाविष्णु श्रीकृष्णदास

मालिक-"लक्ष्मीवेङ्कटेश्वर स्टीम्-प्रेस, कल्याण-बंबई.



सन् १८६७ के आक्ट २५ के व मुजब रजिष्टरी सब हक
प्रकाशकने अपने आधीन रखा है


श्रीः ।।

प्रस्तावना ।


 वरीवर्ति सर्वोपरि विश्वम्भरायामिदं भारत वर्षम्; यत्र महर्ष्यादिप्रणीतानि नीतिशास्त्राणि तदनुवर्तिजनाश्चोपलभ्यन्ते । प्रथमं तावत्सृष्ट्युत्पत्तिवेलायां ब्रह्मणा तिरश्च आरभ्य सृष्टिः स्रष्टुमारब्धा । तत्र तत्रासंतुष्टेन मनुष्यजातिर्व्यरचि। तत्र च यदा नयकोविदाः सनकादयः सञ्जातास्तत्रापि स्वकार्यनिर्वाहकत्वानङ्गीकरणान्मन्वादीनसृजत् । तदा प्रथमं मनुना नीतिः प्रणीतोपादिश्यत । इदं च नीतिशास्त्रं साक्षाच्छ्रीमद्भगवतो लब्धं विधिना वेदोपदेशावसरे, ततो बृहस्पतिना, स च बृहस्पतिरिन्द्रायेन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यश्चावदत् । एवं परंपराप्राप्तमिदं नीतिशास्त्रमृषयः स्वस्वप्रणीतनीतिग्रन्थेषूपाजह्नुः । तथा च भगवता व्यासेनापि श्रीमन्महाभारतं सर्व नीतिमयमेव निरमायि । क्वचित्कया अपि तिरश्चां प्रणीता उदाहरणाय रुच्युत्पादनाय च । इयमेवाग्रप्रचलिता कथानकरीतिः । एवं मनुबृहस्पतिवाल्मीकिनारदयाज्ञवल्क्यपराशरशुक्रादिमहर्षिभिरपि स्वस्वस्मृतौ सम्यगुपनिबद्धमेतन्नीतिशास्त्रम् । आधुनिकैस्तत्सारमुद्धृत्य बहवो नीतिग्रन्था संकलिताश्चाणक्यादिभिः ।

 अथ चासीत् पाटलिपुत्रे कश्चन याचकानां कल्पतरुः सुदर्शनो नामराजा । तेन स्वकीयांस्त्रीनपि पुत्रान्मूर्खान्दृष्ट्वाऽचिन्त्यत, कथमिमें शास्त्रविदो भवेयुरिति । एवं समुत्पन्नचिन्तः स्वाश्रितपण्डितजनानपृच्छत् कथमिमे मदीयाः पुत्रा नीतिशास्त्रनिपुणा भवेयुः ? कोप्यस्त्यस्मदीयपण्डितजनेष्वेतान् शिक्षितुं समर्थः स्वल्पदिनैश्च ? एवं पृष्टाः पण्डिताः केचन द्वादशवर्षाणि, केचन ततोप्यधिकान्युक्तवन्तः। तत्र बृहस्पतिनीतितत्त्वज्ञेन विष्णुशर्मणा पण्डितप्रवरेण मयेमे सुकुलीनास्त्वत्पुत्राः पण्डिताः क्रियन्ते षण्मासाभ्यन्तर एवेति प्रतिज्ञातम् । तदा राज्ञा स्वसभायां संमानितः स विष्णुशर्मा पञ्चतंत्रं नाम सर्वनीतिसारोद्धृतसारं ग्रन्थं विरचय्य तान्पाठयामास । येन ते नीतिविदः कुशालिनोऽभूवन् ।  ततोऽप्युद्धृतसारोऽयं हितोपदेशो नाम संक्षिप्ततमो नीतिग्रन्थः सकलजनाञ्छिक्षयितुं तेनैव पण्डितेन संकलितः ।

 ग्रन्थश्चायं बालकानां तिर्यक्कथालोलुपानां नीतिशास्त्रज्ञानायातिपटुतरः प्रथमः सोपानः ।

 एवं नीतिसारमयोऽयमन्वर्थो हितोपदेशोऽस्मान् बलदेवप्रसादमिश्रपण्डितैः पुस्तकान्तरसंमेलनेन सम्यक् संशोध्य प्रेषितः । ततोऽस्माभिरयं संशोध्य सम्यगक्षरैः सम्यङ्मुद्रितः पंडिताग्रेसरजनोपकारायेति ग्राहकास्त्वरया गृह्णन्त्वित्याशासे ।


श्रीकृष्णदासात्मजः क्षेमराजश्रेष्ठी.
"श्रीवेंकटेश्वर' स्टीम्-मुद्रणालयाध्यक्षः.
मुम्बई-स्थः ।

श्रीः ॥
हितोपदेशः ॥
मङ्गलाचरणम् ।

सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला ॥ १ ॥

प्रस्ताविका।

श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥ २ ॥
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ३ ॥
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।।
अहार्यत्वादनर्घत्वादक्षयत्वाच्च सर्वदा ॥ ४ ॥
संयोजयति विद्यैव नीचगापि नरं सरित् ।।
समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम् ॥ ५ ॥
विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥ ६ ॥
विद्या शस्त्रस्य शास्त्रस्य द्वे विद्ये प्रतिपत्तये ।
आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते ॥ ८ ॥
मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ।।
पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥ ९ ॥

कथारम्भः ।

 अस्ति भागीरथीतीरे पाटलिपुत्रनामधेय नगरम् । तत्र सर्वस्वामिगुणोपेत सुदर्शनो नाम नरपतिरासीत् । स भूपतिरेकदा केनापि पठ्यमानं श्लोकद्वयं शुश्राव-

"अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥ १० ॥
यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता।।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥ ११ ॥
"

 इत्याकर्ण्यात्मन पुत्राणामनधिगतशास्त्राणां नित्यमुन्मार्गगामिना शास्त्राननुष्ठानेनोद्विग्नमना स राजा चिन्तयामास-

"कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ।।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥ १२ ॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदेपदे ॥ १३ ॥

किञ्च-

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ १४ ॥

अन्यच्च-

गुणिगणगणनारम्भे न पतति कठिनी सुसंभ्रमाद्यस्य ।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति॥१५॥

अपि च-

दाने तपसि शौर्ये च यस्य न प्रथितं यशः।
विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ १६ ॥

अपरं च-

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ १७ ॥

पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ १८ ॥

तथा चोक्तम्-

अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड् जीवलोकस्य सुखानि राजन् ॥ १९॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ २० ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥ २१ ॥
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ २२ ॥
यस्य कस्य प्रसूतोऽपि गुणवान्पूज्यते नरः।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥ २३ ॥
हा हा पुत्रक नाधीतं सुगतैतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि ॥ २४ ॥

तत्कथमिदानीमेते मम पुत्रा गुणवन्त क्रियन्ताम्-

आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः ॥ २५ ॥

यत -

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ २६ ॥

अत्रोच्यते-

आयुः कर्म च वित्तं च विद्या निधनमेव च । पश्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥२७॥

क्रिश्च-

अवश्यं भाविनो भावा भवन्ति महतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयन हरेः ॥२८॥

अपि च- यदभावि न तद्भाव भाबि चेन्न तदन्यथा । इते चिन्ताविषन्नोऽयमगदः किं न पीयते ॥२९॥

एतत्कार्याक्षमाणा केषाचिदालस्यवचनम्-

न दैवमपि संचिन्त्य त्यजेदुद्योगमात्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति ॥ ३० ॥

अन्यच्च-

उद्योगिनं पुरुषासिंहमुपैति लक्ष्मी- दवन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या । यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ॥ ३१ ॥

यथा छेकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ ३२ ॥

यथा च-

पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते ।। तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः ॥ ३३ ॥

यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ ३४ ॥

अन्यच्च---

काकतालीयवत्प्राप्तं दृष्ट्वापि निधिमग्रतः। न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते ॥ ३५ ॥ प्रस्ताविका ] (९) उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३६॥ मातृपितृकृताभ्यासो गुणितामेति बालकः । न गर्भाच्युतमात्रेण पुत्रो भवति पण्डितः ॥ ३७॥ तथा च-- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ ३८ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ ३९॥ मूखऽपि शोभते तावत्सभायां वस्त्रवेष्टितः ।। तावञ्च शोभते सूखें यावत्कचिन्न भाषते ॥ ४० ॥ एतचिन्तयित्वा स राजा पण्डितसभा कारितवान् । राजोवाच--- भो भोः पण्डिताः । श्रूयन्ताम् । अस्ति कश्चिदेवभूतो विद्वान् यो मम पुत्राणा नित्यमु- न्मार्गगामिनामनविगतशास्त्राणामिदानीं नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितु समर्थ. १ यत - काचः काञ्चनसंसर्गाद्धत्ते मारकतीं शुतिम् । तथा सत्संनिधानेन मूख यात प्रवीणताम् ॥ ४१ ॥ उक्त च- हीयते हि मतिस्तात हीनैः सह समागमात् ।। समैश्च समतामेति विशटैश्च विशिष्टताम् ॥ ४२ ॥ अत्रान्तरे विष्णुशर्मनामा महापण्डित सकलनीतिशास्त्रतत्त्वज्ञो बृहस्पतिरिवा- ब्रवीत् “ देव महाकुलसभूता एते राजपुत्रा मया नीति ग्राहयितुं शक्यन्ते । यत ---- नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवर पाठ्यते वकः ॥ ४३ ॥ अन्यच्च---(१०) [ हितोपदेशे- अस्मिस्तु निर्गुणं गोत्रे नापत्यमुपजायते । आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥ ४४ ॥ अतोऽहं षण्मासाभ्यन्तरे तव पुत्रानीतिशास्त्राभिज्ञान्करिष्यामि । ' राजा सविनय पुनरुवाच- | * कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः। अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ४५ ॥ अन्यच्च--- यथोदयगिरेव्यं सन्निकर्षण दीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते ॥ ४६॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य तोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः ॥ १७ ॥ तदेतेषामस्मरपुत्राणा नीतिशास्त्रोपदेशाय भवन्त' प्रमाणम् । इत्युक्त्वा तस्य विष्णुशर्मणो बहुमानपुर सर पुत्रान्समर्पितवान् । अथ प्रासादपृष्ठे सुखोपविष्टाना राजपुत्राणा पुरस्तात् प्रस्तावक्रमेण स पण्डितो- ऽब्रवीत् * भो राजपुत्रा ! शृणुत- काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥ ४८ ॥ । तद्भवता विनोदाय काककूमदीना विचित्रा कथा कथयामि' । राजपुत्रै- रुक्तम्- आर्य । कथ्यताम् ।। इति कथारम्भ समाप्त । मित्रलाभः। विष्णुशर्मोवाच-शृणुत । सप्रति मित्रलाभ' प्रस्तूयते यस्यायमाद्यश्लोक - असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः ।। साधयन्त्या कार्याणि काकूर्ममृगाखुवत् ॥ १ ॥ राजपुत्रा ऊचु -‘कथमेतत् १' विष्णुशर्मा कथयति-

  • अस्ति गोदावरीतीरे विशाल शाल्मलीतरु । तत्र नानादिग्देशादागत्य रात्रौ

पक्षिणो निवसन्ति । अथ कदाचिदवसनाया रात्रीवस्ताचलचूडावलम्बिनि भग- वति कुमुदिनीनायके चन्द्रमसि लघुपतनकनामा वायसः प्रबुद्धः कृता- न्तमिव द्वितीयमायान्त पाशहस्त व्याधमपश्यतु । तमवलोक्याचिन्तयत् * अद्य प्रातरेवानिष्टदर्शन जातम् , न जाने किमनभिमत दर्शयिष्यति' इत्युक्त्वा तद-- नुसरणक्रमेण व्याकुलश्चलित । यत - शोकस्थानसहस्राणि भयस्थानशतानि च ।। दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥ २ ॥ अन्यच्च, विषयिणामिदमवश्य कर्तव्यम्- उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरणव्याधिशोकानां किमद्य निपतिष्यति ॥ ३ ॥ अथ तेन व्यावेन तण्डुलकणान्विकीर्य जाल विस्तीर्णम् । स च प्रच्छन्नो भूत्वा स्थित । तस्मिन्नेव काले चित्रग्रीवनामा कपोतराज' सपरिवारो वियति विसर्पस्तास्तण्डुलकणानवलोकयामास । तत कपोतराजस्तण्डुलकणलुब्धान्कप- सान्प्रत्याह ‘कुतोऽत्र निर्जने वने तण्डुलकणाना सभव १ तनिरूयता तावत् , भद्रमिद न पश्यामि, प्रायेणानेन तण्डुलकणलोभेनास्माभिरपि तथा भवितव्यम्- कङ्कणस्य तु लोभेन मग्नः पड्डे सुदुस्तरे। वृद्धव्याघ्रण संप्राप्तः पथिकः स मृतो यथा ॥ ४ ॥ कपोता ऊचु’- ‘कथमेतत् १ ' कपोतराजः कथयति । (१२) [ हितोपदेशे- कथा १, अहमेकदा दक्षिणारण्ये चरनपश्यम् । एको वृद्धव्याघ्रः स्नात कुश- हस्त. सरस्तीरे बूते-* भोभो पान्थाः । इद सुवर्णकङ्कण गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्- भाग्येनैतत्सभवति । कि त्वस्मिनात्म- सन्देहे प्रवृत्तिन विवेया । यत - अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा। यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥५॥ कितु सर्वत्रार्थार्जने प्रवृत्ति सदेह एव । तथा चोक्तम् । न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यात ॥ ६ ॥ तनिरूपयामि तावत् । प्रकाश ब्रूते-* कुत्र तव कङ्कणम् १ ' व्याघ्रो हस्त प्रसार्य दर्शयति । पान्थोऽवदलु-कथ मारात्मके त्वयि विश्वास १' व्याघ्र उवाच- “ऋणु रे पान्थ ! प्रागेव यौवनदशायामतिदुर्वृत्त आसम् , तत अनेकगोब्राह्मण- मानुषाणा वधान्मे पुत्रा मृता दाराश्च वहीनश्चाहम् । तत. केनचिद्धार्मिकेणा- मादिष्ट.--* दानवर्मादिक चतु भवान् ।' तदुपदेशादिदानीमह स्नान- शीलो दाता वृद्धो गलितनखदन्तो न कथ विश्वासभूमि १ उक्त च- इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ७ ॥ तत्र पूर्वश्चतुर्वग दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वग महात्मन्येव तिष्ठति ॥ ८ ॥ मम चैतावॉलोभविरहो येन स्वहस्तस्थमपि सुवर्णककण यस्मै कस्मैचिद्दातु- मिच्छामि । तथापि व्याघ्रो मानुष खादतीति लोकप्रवादो दुर्निवार । यत -- गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम् । प्रमाणयात नो धर्मे यथा गोन्नमपि द्विजम् ॥ ९ ॥ मया च धर्मशास्त्राण्यधीतानि । शृणु- मरुस्थल्या यथा वृष्टिः क्षुधातें भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १० ॥ मित्रलाभः.] (१३) प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।। आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ ११ ॥ अपर च- प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ १२ ॥ अन्यच्च- मातृवत्परदारेषु परद्रव्येषु लोष्टवत् । आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ॥ १३ ॥ त्व चातीव दुर्गत , तेन तत्तुभ्य दातु सयत्नोऽहम् । तथा चोक्तम्- दरिद्वान्भर कौन्तेय मी प्रयच्छेश्वरे धनम् ।। व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥ १४ ॥ अन्यच्च- दातव्यामिति यदानं दीयतेऽनुपकारिणे ।। देशे काले च पात्रे च तदान सात्विकं विदुः ॥ १५ ॥ तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण ।' ततो यावदसौ जातविश्वासः सर स्नातुं प्रविशति तावदेव महापङ्के निमग्न' पलायितुमक्षम । पङ्के पतित दृष्ट्वा व्याघ्रोऽवदत् -अहह ! महापङ्के पतितोऽसि । अतस्त्वामहमुत्थापयामि'इत्युक्त्वा शनै शनैरुपगम्य तेन व्याघेण त । स पान्थोऽचिन्तयत्- न धर्मशास्त्र पठतीत कारणे न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते | यथा प्रकृत्या मधुरं गवां पयः ॥ १६॥ कि च- अवशेन्द्रियचित्तानी हस्तिस्रानमिव क्रियाः । दुर्भगाभरणप्रायो ज्ञानं भारः क्रिया विना ॥ १७ ॥ तन्मया भद्र न कृतम् यदत्र मारात्मक विश्वासः कृतः । तथाढुक्तम्( १४ ) [ हितोपदेशे- नदीनां शस्त्रपाणीनां नाखिना शृङ्गण तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २८ ॥ अपर च- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १९ ॥ अन्यच्च- स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी। विधुपि विधियोगाद्धस्यते राहुणास लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥ २० ॥ इति चिन्तयन्नेवासौ तेन व्याघ्रण व्यापादित खादितश्च । अतोऽह ब्रवीमि-कङ्कणस्य तु लोभेन इत्यादि । अत सर्वथाऽविचा- रित कर्म न कर्तव्यम् । यत - सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः। सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ २१॥ एतद्वचन श्रुत्वा कश्चित्कपोत सदर्पमाह- आ । किमेवमुच्यते ? वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते । सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम् ॥ २२ ॥ यत - शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ २३ ॥ तथा चोक्तम्- ईष्र्थी वृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते दुःखभागिनः ॥ २४ ॥ मित्रलाभः. ] ( १५ ) एतच्छुत्वा सर्वे कपोतास्तत्रोपविष्टा. । यत - सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥२५॥ अन्यच्च- लोभात्क्रोधः प्रभवाति लोभात्कामः प्रजायते ।। लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥ २६॥ अन्यच्च- असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्नावपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥ २७॥ अनन्तर ते सर्वे जालेन बद्धा बभूव । ततो यस्य वचनात्तत्रावलम्बिता पक्षिणस्त सर्वे तिरस्कुवन्ति । तथा चोक्तम्- न गणस्याअतो गच्छेत्सिद्धे कायें समं फलम् । यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥ २८ ॥ तथा चोक्तम्- आपदा कथितः पन्था इन्द्रियाणामसंयमः। तज्जयः सम्पदा माग येनेष्टं तेन गम्यताम् ॥ २९॥ तस्य तिरस्कार श्रत्वा चित्रग्रीव उवाच-“नायमस्य दोष । यत:- आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥ ३० ॥ अन्यच्च- स बन्धुर्यों विपन्नानामापदुद्धरणक्षमः । न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ३१ ॥ विपत्काले विस्मय एव कापुरुषलक्षणम् । तदत्र धैर्यमवलम्ब्य प्रतीकारश्चि- न्त्यताम् । यतः[ हितोपदेशे- विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युध विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुत प्रकृतिसद्धमिदं हि महात्मनाम् ॥ ३२ ॥ संपदि यस्य न हर्षों विपाद विषादो रणे न भीरुत्वम् ।। तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥३३॥ अन्यच्च-- षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।। ३४ ॥ इदानीमण्येव क्रियताम्, सर्वैरेकचित्तीभूय जाल्मादायोड्डीयताम् । यतः----- अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।। तृणैर्गुणत्वमापन्नैर्बध्यन्ते मतदन्तिनः ॥ ३५ ॥ संहातः श्रेयसी पुंसां स्वकुलैरल्पकैरपि । तुषेणापि परित्यक्तान प्ररोहन्ति तण्डुलाः ॥ ३६ ॥ इति विचिन्त्य पक्षिण सर्वे जालमादायोत्पतिताः । अनन्तर स व्याधः सुदूराज्जालापहारकास्तानवलोक्य पश्चाद्धावन्नचिन्तयत्-- । संहतास्तु हरन्त्येते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशमेष्यन्ति मे तदा ॥ ३७॥ ततस्तेषु चक्षुर्विषयातिक्रान्तेषु पक्षिषु स व्यावो निवृत्त । अथ लुब्धक निवृत्त दृष्ट्वा कपोता ऊचु - स्वमिन् ! किमिदानीं कर्तुमुचि- तम् १ ' चित्रग्रीव उवाच-

    • माता मित्रं पिता चेति स्वभावात्रितयं हितम् ।

कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ ३८ ॥ तदस्माक मित्रं हिरण्यको नाम मूषिकराजो गण्डकीतीरे चित्रवने निवसति । दन्तबलेन सोऽस्माक पाशाश्छेत्स्यति " इति आलोच्य सर्वे हिरण्यकविवरसमीपं गताः । हिरण्यकश्च सर्वदापायशङ्कया शतद्वारे विवढे कृत्वा निवसतिमित्रलाभः.] ( १७) अनागतभयं दृष्ट्वा नीतिशास्त्रविशारदः । अवसन्मूषिकस्तत्र वृद्धः शतमुखे बिले ॥ ३९ ॥ ततो हिरण्यक कपोतावपातभयाचकितस्तूष्णीं स्थित । चित्रग्रीव उवाच- ‘सखे हिरण्यक । किमस्मान सभाषसे १ ततो हिरण्यकस्तद्वचन प्रत्यभिज्ञाय ससश्रम बहिन सृत्याब्रवीत्- आ । पुण्यवानस्मि, प्रियसुहृन्मे चित्रग्रीवः समायात । यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।। यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥ ४० ॥ पाशबद्धाश्चैतान्दृष्ट्वा सविस्मय क्षण स्थित्वोवाच-सखे । किमेतृतु १ ' चिः- ग्रीवोऽवदत्-- सखे ! अस्माक प्राक्तनजन्मकर्मण फलमेतत् ।। यस्माच्च येन च यथा च यदा च यच्च यावच्च यत्र च शुभाशुभमात्मकर्म । तस्माच्च तेन च तथा च तदा च तच्च तावच्च तत्र च विधातृवशादुपैति ॥ ४१ ॥ रोगशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥४॥ एतच्छुत्वा हिरण्यकश्चित्रग्रीवस्य बन्धन छेत्तु सत्वरमुपसर्पति । चित्रग्रीव उवाच--* मित्र ! मा मैवम् । अस्मदाश्रितानामेषा तावत्पाशाछिन्वि, तदा मम पाश पश्चान्छेत्स्यभि ।' हिरण्यकोऽप्याह- अह चाल्पशक्ति , दन्ताश्च मे कोमला., तदेतेषा पाशाश्छेत्तु कथ समर्थ. १ तद्यावन्मे दन्ता न त्रुट्यन्ति ताव- तव पाश छिनग्नि । तदनन्तरमेषामपि बन्धनं यावच्छक्य छेत्स्यामि ।' चित्र- ग्रीव उवाच-4 अस्त्वेवम् । तथापि यथाशक्त्येतेषा बन्धन खण्डय ।' हिरण्य- केनोक्तम्- आत्मपरित्यागेन यदाश्रिताना परिरक्षणं तन नीतिविदा समतम् । यत - आपदर्थे धनं रक्षेद्दारात्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ४३ ।। (१८) [ हितोपदेशै- अन्यच्च- धर्मार्थकाममोक्षाण प्राणाः संस्थितिहेतवः । तान्निघ्नता किं न हतं रक्षता किं न राक्षतम् ॥ ४४ ॥ चित्रग्रीव उवाच- सखे । नीतिस्तावदीदृश्येव, कि त्वमस्मदाश्रिताना दुःख सोलु सर्वथाऽसमर्थः । तेनेद ब्रवीमि । यत - धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ४५ ॥ अयमपरश्वासावारण हेतु :- जातिद्रव्यगुणानां च साम्यमेषां मया सह । मत्प्रभुत्वफलं ब्रूहि कदा किं तद्भविष्यात ॥ ४६॥ अन्यच्च- विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् । तन्मे प्राणव्ययेनापि जीवयैतान्ममाश्रितान् ॥ ४७ ॥ किच- माँसमूत्रपुरीषास्थिनिर्मितेऽस्मिन्कलेवरे । विनश्वरे विहायस्थ यशः पालय मित्र मे ॥४८॥ अपर च पश्य- यदि नित्यमनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम् ॥ ४९ ॥ यत - शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वसि कल्पान्तस्थायिनो गुणाः ॥५०॥' इत्याकर्ण्य हिरण्यक प्रहृष्टमना. पुलकित सन्नब्रवीत्-* साधु मित्र ! साधु । अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्व त्वयि युज्यते । एवमुक्त्वा तेन सर्वेषा बन्धानि छिन्नान । ततो हिरण्यक’ सर्वान्सादर सम्पूज्याह-* सखे चित्र- ग्रीव ! सर्वथात्र जालबन्धनविधौ दोषमाशङ्कयात्मन्यवज्ञा न कर्तव्या । यतः- योऽधिकाद्योजनशतात्पश्यतीहामिषं खगः । स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥ ५१ ॥ मित्रलाभः.] (१९) अपर च- शशिदिवाकरयोग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रता विधिरहो बलवानिति मे मातः ॥ ५२ ॥ अन्यच्च- व्योमैकान्तविहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि । दुनते किमिहास्त किं सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाात दूरादपि ॥५३ ॥ इति प्रबोध्यातिथ्य कृत्वालिङ्गय च चित्रग्रीवस्तेन सप्रेषितो यथेष्टदेशान् सपरिवारो ययौ । हिरण्यकोऽपि स्वविवर प्रविष्ट. । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिकामत्रेण कपोता मुक्तवन्धनाः ॥ ५४॥ अथ लघुपतनकनामा काक सर्ववृत्तान्तदर्शी साश्चर्यमिदमाह- * अहो हिरण्यक ! श्लाघ्योऽसि । अतोऽहमपि त्वया सह मैत्रीमिच्छामि । अतो मा मैत्र्येणानुग्रहीतुमर्हसि ।' एतच्छुत्वा हिरण्यकोऽपि विवराभ्यन्तरादाह-“कस्त्वम् ?' स ब्रूते-* लघुपतनकनामा वॉयसोऽहम् ।' हिरण्यको विहस्याह- * का त्वया सह मैत्री? यत - यद्येन युज्यते लोके बुधस्तत्तेन योजयेत् । अहमन्नं भवान्भोक्ता कथं प्रीतिर्भविष्यति ॥५५॥ अपर च- भक्ष्यभक्षकयोः प्रीतिर्विपत्तेरेव कारणम् । शृगालापाशवद्धोऽसौ मृगः काकेन रक्षितः॥ ५६ ॥ वायसोऽब्रवीत् ‘कथमेतत् १' हिग्ण्यकः कथयति- कथा २, अस्ति मगधदेशे चम्पकावती नामारण्यानी । तस्या चिरान्मला स्नेहन मृगकाको निवसत । स च मृग स्वेच्छया भ्राम्यन्हृष्टपुष्टाङ्गः केनचित (२० ।

                              [ हितोपदेशे-

शृगालेनावलोकित । त दृष्ट्वा शृगालोऽचिन्तयत् “ आ । कथमेतन्मास सुललित भक्षयामि । भवतु । विश्वास तावदुत्पादयामि' इत्यालोच्योपसृ- त्याब्रवीत- ‘मित्र ! कुशल ते १' मृगेणोक्तम्- ‘कस्त्वम् १" स ब्रूते-‘क्षुद्रबुद्धे- नामा जम्बुकोऽहम्, अत्रारण्ये बन्धुहीनो मृतवन्निवसामि । इदानीं त्वा मित्रमासाद्य पुन सबन्धुर्जीवलोक प्रविष्टोऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् ।' मृगेणोक्तम्-' एवमस्तु ।' तत पश्चादस्त गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमि गतौ । तत्र चम्पकवृक्षशाखाया सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोऽवदत् ' सखे चित्राङ्ग । कोऽय द्वितीय १' मृगो ब्रूते-‘जम्बुकोऽयम् अस्मत्सख्यमिन्छनागत ।' काको ब्रूते ‘मित्र ! अकस्मादागन्तुना सह मैत्री न युक्ता । तथा चोक्तम्- अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गुथ्रो जरङ्गवः ॥ ५७ ।। तावाहतु -- कथमेतत् १ ' काक कथयति- कथा ३. अस्ति भागीरथीतीरे गृभ्रकूटनाम्नि पर्वते महान्पर्कटीवृक्ष । तम् कोठरे दैवदुर्विपाकाद्वलितनखनयनो जरद्वनामा गृधः प्रतिवसति । अथ कृपया तज्जीवनाय तक्षवासिन पक्षिण स्वाहारात्किचित्किचिदुदृत्य ददति । तेनासौ जीवति । शावकरक्षा च करोति । अथ कदाचिदीर्धकर्णनामा माजर पक्षिशावकान्भक्षितु तत्रागत । ततस्तमायान्त दृष्ट्वा पक्षिशावकैर्भयार्ते कोला- इल कृत । तन्छुत्वा जरद्वेनोक्तम्-‘कोऽयमायाति १' दीर्घकर्णो गृध्रमवलोक्य समयमाह- हा । हतोऽस्मि । यत - तावद्भयस्य भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद्यथोचितम् ॥ ५८ ॥ अधुनास्य सनिधाने पलायितुमक्षम । तद्यथा भवितव्य तद्भवतु । तावद्विश्वा- समुत्पाद्यास्य समीपमुपगच्छामि । ' इत्यालोच्योपसृ याब्रवीत्- ‘आर्य । त्वामभि- वन्दे ।' गृध्रोऽवदत्-‘कस्त्वम् १ ' सोऽवदत्-‘मार्जारोऽहम् ' । गृध्रो ब्रूते दूरमित्रलाभः.] (२१) मपसर । नो चेद्धन्त-योऽसि मया । ' मार्जारोऽवदत्-* श्रूयता तावदस्मद्वच- नम् । ततो यद्यह वपस्तदा हन्तव्य । यत - जातिमात्रेण कि कश्चिद्धन्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथ वा भवेत् ॥ ५९॥ गृध्रो ब्रूते- ‘ब्रहि । किमर्थमागतोऽसि १ ' सोऽवदत्- ‘अहमत्र गड़ातीरें नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरस्तिष्ठामि । यूय धर्मज्ञानरताः विश्वासमय इति पक्षिण सर्वदा ममाग्ने प्रस्तुवन्ति, अतो भवइयो विद्या- वयोवृद्धेभ्यो वम श्रोतुमिहागत , भवन्तश्चैतादृशा वर्मज्ञा यन्मामतिथि हन्तुमुद्यता । गृहस्थधर्मश्चैष - अरावप्युचित कार्यमातिथ्यं गृहमागते ।। छेत्तुः पार्श्वगत छायाँ नोपसंहरते हुमः ॥ ६० ॥ यदि वान नास्ति तदा प्रीतिवचसाप्यतिथि पूज्य एव । यत - तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६१ ॥ अन्यच्च- बालो वा याद वा वृद्धो युवा वा गृहमागतः । तस्य पूजा विधातव्या सर्वस्याभ्यागता गुरुः ॥ ६२ ॥ अपर च- निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्ना चन्द्रश्चाण्डालवेश्मनः ॥ ६३ ॥ अन्यच्च- अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥६४ ॥ अन्यच्च- उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः । पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥६५॥' (२२) [ हितोपदेशे- गृध्रोऽवदत्-‘मार्जारो हि मासरुचि , पक्षिशावकाश्चात्र निवसन्ति, तेना- हमेवं ब्रवीमि ।' तच्छुत्वा मार्जारो भूमि स्पृष्ट्वा कर्णो स्पृशति, ब्रूते च-‘मया धर्मशास्त्र श्रुत्वा वीतरागेणेद दुष्करं ब्रत चान्द्रायणमव्यवसितम् । परस्पर विजद- मानानामपि वर्मशास्त्राणाम् - अहिंसा परमो धर्म ' इत्यत्रैकमत्यम् । यत - सर्वहिंसानिवृत्ता ये नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ ६६ ।। अन्यच्च- एक एव सुद्धर्मो निधनेऽप्यनुयाति यः ।। शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। ६७ ॥ किच- योऽत्ति यस्य यदा माँसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते ॥ ६८ । अपि च- मर्तव्यमिति यदुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ॥६९ ॥ शृणु पुन - स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत् ॥ ७० ॥ एव विश्वास्य स मार्जारस्तरुकोटरे स्थितः ॥ ततो दिनेषु गच्छत्सु पक्षि- सावकानाक्रम्य कोटर आनीय प्रत्यह खादति । अथ येषामपत्यानि खादितानि तै शोकातैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा। तत्परिज्ञाय मार्जार कोट- रानि सृत्य बहि पलायित । पश्चात्पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शायकास्थीनि प्राप्तानि । अनन्तर ते ऊचु -‘अनेनैव जरद्वेनास्माकं शावका खादिता.' इति सवै पाक्षभिनिश्चित्य गृध्रो व्यापादित. । अतोऽह ब्रवीमि अज्ञातकुलशीलस्य ' इत्यादि । मित्रलाभः.] | (२३) इत्याकर्त्य स जम्बुक सकोपमाह- मृगस्य प्रथमदर्शनदिने भवानप्यज्ञा- तकुलशील एवासीत् । तत्कथ भवता सहैतस्य स्नेहानुवृत्तिरुत्तरोत्तर वर्धते- यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि दुमायते ॥ ७१ ॥ अन्यच्च- अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७२ ॥ यथाय मृगो मम बन्धुस्तथा भवानपि । मृगोऽब्रवीत् * किमनेनोत्तरेण सर्वैरेकत्र विश्रम्भालापैः सुखाभ' स्थीयताम् । यत - न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रपुः । व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ॥ ७३ ॥ काकेनोक्तम्-‘एवमस्तु' अथ प्रातः सर्वे यथाभिमतदेश गता । एकदा निभृतं शृगालो ब्रूते-‘सव ! अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति, तदह त्वा नीत्वा दर्शयामि ।' तथा कृते सति मृग' प्रत्यहं तत्र गत्वा सस्य खादति । ततो दिन- कातिपयेन गतेन क्षेत्रपतिना त दृष्ट्वा पाशो योजितः । अनन्तर पुनरागतो मृग- स्तत्र चरन् पाशैबद्धोऽचिन्तयत्-' को मामित कालपाशादिव व्याधपाशात् त्रातुं मित्रादन्यः समर्थ १' तत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत्- फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धि. । एतस्योत्कृत्यमानस्य मासासृग्लिप्तान्य- स्थीनि मयाऽवश्य प्राप्तव्यानि । तानि बाहुल्येन भोजनानि भविष्यन्ति । स चे मृगस्त दृष्ट्वाल्लासितो ब्रूते-* सखे छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यत'- आपत्सु मित्रं जानीयाशुद्धे शूरमुणे शुचिम् । भाय क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥७४ ॥ अपरं च- उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ७५॥', (२४) [ हितोपदेशे- जम्बुको मुडमुड पाश विलोक्याचिन्तयत्-‘दृढबन्धनबद्धोऽस्ति तावदय मृग' ब्रूते च-सखे ! स्नायुनिर्मिता एते पाशा , तदद्य भट्टारकवारे कथमेतान्दन्तैः स्पृशामि १ मित्र ! यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्वया वक्तव्य तत्कर्त व्यम् । इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थित. स । अनन्तर स काक प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्यन् तथाविध दृष्ट्ोवाच- * सखे । किमेतत् १' मृगेणोक्तम्-‘अवधीरितसुहृद्वाक्यस्य फलमेतत् । तथा चोक्तम्- सुरूदो हितकामानां यः शृणोति न भाषितम् ।। विपत्संनिहिता तस्य स नरः शत्रुनन्दनः ॥ ७६ ॥ काको ब्रूते-* स वञ्चक कास्ते १ ' मृगेणोक्तम्- मन्मासाथ तिष्ठत्यत्रैव' । काको ब्रूते-‘उक्तमेव मया पूर्वम्- अपराधो न मेऽस्तीति नैतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ७७ ॥ परोक्षे कार्यहन्तारं प्रत्यक्ष प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ७८ ॥ ततः काको दीर्घ नि श्वस्य ‘अरे वञ्चक । कि त्वया पापकर्मणा कृतम् । यतः- संलापतानां मधुरैवचोभि- | मिथ्योपचारैश्च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति ॥ ७९ ॥ उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरात पापम् । तं जनमसत्यसन्धं भगवात वसुधे कथं वहसि ॥ ८०॥ दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१॥ अथवा स्थितिारयं दुर्जनानाम्-- प्राक्पादयोः पतति खादति पृष्ठमांस कर्णे कलं किमपि रौति शनैर्वैचित्रम् । मित्रलाभः.] (२५) छिद्रं निरूप्य सहसा प्रविशत्थशङ्कः सवै खलस्य चरितं मशकः करोति ॥८२ ॥ दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८३ ॥ अथ प्रभाते क्षेत्रपतिलगुडहस्तस्त प्रदेशमागच्छन्काकेनावलोकित । तमा- लोक्य काकेनोक्तम्- सखे मृग ! त्वमात्मान मृतवत्सदय वातनोदर पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ, यदाह शब्द करोमि तदा त्वमुत्थाय सत्वर पलायि- ध्यसे ।' मृगस्तथैव काकवचनेन स्थितः । ततः क्षेत्रपतिना हर्षोत्फुल्ललोचनेन तथाविधो मृग आलोकित । आ । स्वय मृतोऽसि' इत्युक्त्वा मृग बन्धनान्मो- चयित्वा पाशान्ग्रहीतु सयत्नो बभूव । तत कियहूरेऽन्तरिते क्षेत्रपतौ स मृगः काकस्य शब्द श्रुत्वा ससम्भ्रम समुत्थाय पलायित । तमुद्दिश्य तेन क्षेत्रपतिना क्षिप्तेन लगुडेन शुगालो व्यापादित । तथा चोक्तम्-- त्रिभिर्वर्षेखिभिमसैत्रिभिः पौस्त्रिभिर्दिनैः । अत्युत्कः पापपुण्यैरिव फलमश्नुते ॥ ८४ ॥ अतोऽह ब्रवीमि--'भक्ष्यभक्षकयोः प्रीतिः' इत्यादि ॥काक पुनराह- ‘भक्षितेनापि भवता नाहारो मम पुष्कलः। त्वाय जीवात जीवामि चित्रग्रीव इवानव ॥ ८५ ॥ अन्यच्च- तिरश्चामपि विश्वासो दृष्टः पुण्यैककर्मणाम् । सतां हि साधुशीलत्वात्स्वभावो न निवर्तते ॥८६॥ कि च--- साधः प्रकोपितस्यापि मनो नायत विक्रियाम् । । न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया ॥ ८७॥ हिरण्यको ब्रूते-चपलस्त्वम् । चपलेन सह स्नेह सर्वथा न कर्तव्य । (२६) [ हितोपदेशे- तथा चोक्तम्- मार्जारो माहिषो मेषः काकः कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः ॥ ८८ ॥ कि चान्यत् । शत्रुपक्षो भवानस्माकम् । उक्तं चैतत्- शत्रुणा न हि सन्दध्यात्सुलिष्ठेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ॥ दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किम न भयङ्करः ॥ ९० ॥ यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।। नोदके शकटं याति न च नर्गच्छति स्थले॥ ९१ ॥ अपर च---- महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ ९२ ॥ लघुपतनको ब्रूते-‘श्रुतं मया सर्वम् । तथापि मम चैतावान्सकल्पस्त्वया सह सौहृद्यमवश्य करणीयमिति । नो चेदनाहारेणात्मान तव द्वारि व्यापादयिष्यामि । तथा हि- मृद्धटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकधटवभेद्यश्चाशु सन्धेयः ॥ ९३ ॥ कि च- द्रवत्वात्सर्वलोहाना निमित्तान्मृगपक्षिणाम् । | भयाल्लोभाच्च मूर्खाणा सङ्गत दर्शनासताम् ॥ ९४ ॥ कि च- नारिकेलसमाकारा दृश्यन्ते हि सुजनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ ९५ ॥ एतज्ज्ञात्वा सता सगतिरिष्यते-- स्नेहच्छेदेपि साधूनां गुणा नायान्ति विक्रयाम् । भङ्गेऽपि हि मृणालानामनुबन्नन्ति तन्तवः ॥ ९६॥ मित्रलाभः.] (२७) अन्यच्च- शुचित्वं त्यागिता शौर्य सामान्यं सुखदुःखयोः ।। दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ९७ ॥ एतैर्गुणैरुपेतो भवदन्यो मया क सुहृत्प्राप्तव्य १ ' इत्यादि तद्वचन- माकर्ण्य हिरण्यको बहिर्नि सत्याह-आप्यायितोऽह भवतामनेन वचनामृतेन । तथा चोक्तम्-- घर्मार्त न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च पुरस्कृतं सुकृतिनामकृष्टिमन्त्रोपमम् ॥९७॥ अन्यच्च-- रहस्यभेदो याच्ञा च नैष्ठुर्य चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ ९९ ॥ अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते । यतः-- पटुत्वं सत्यवादित्वं कथायोगेन बुध्यत ।। अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ १०० ॥ अपर च-- अन्यथैव हि सौहार्द भवेत्स्वच्छान्तरात्मनः। प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १०१ ॥ मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यदुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥ तद्भवतु भवतोऽभिमतमेव ।' इत्युक्त्वा हिरण्यको मैत्र्य विधाय भोजन- विशेषैर्वायस सतोष्य विवर प्रविष्ट । वायसोऽपि स्वस्थान गत । तत.प्रकृति तयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कियान् कालोऽतिवर्तते ।। एकदा लघुपतनको हिरण्यकमाह- * सखे वायस । कष्टतरलभ्याहारमिदं स्थानम् । तदेतत् परित्यज्य स्थानान्तर गन्तुमिच्छामि ।' (२८) [ हितोपदेशे-- हिरण्यको ब्रूते-* मित्र ! के गन्तव्यम् १ तथा चोक्तम्-- स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः। इति विज्ञाय मातिमान्स्वस्थानं न परित्यजेत् ॥१०३॥ काको ब्रूते-* मित्र ! कापुरुषस्य वचनमेतत् । यतः- स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४॥ अन्यच्च-- को वीरस्य मनस्विनः स्वाविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदंष्ट्रानखलालप्रहरणः सिंहो वनं गाहते। तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥१०५॥ चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । मासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥ अस्ति सुनिरूपितस्थानम् ।' हिरण्यकोऽवदत् “ कि तत् १ ' वायसो ब्रूते-

  • अस्ति दण्डकारण्ये कर्पूरगौराभिवान सर । तत्र चिरकालोपार्जितः

प्रियसुहृन्मे मन्थराभिधान सहजधार्मिक प्रतिवसति । यत.-- परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धमैं स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १०७ ॥ स च भोजनविशेषैर्मा सवर्वयिष्यति । ' हिरण्यकोऽप्याह- तत्किमत्रावस्थाय -मया कर्तव्यम् १ यत -- यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १०८ ॥ अपर च-- धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वास न कारयेत् ॥ १०९ ॥ लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशलता। पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ११०॥ मित्रलाभः.] (२९) 'तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १११ ॥' ततो मामपि तत्र नय ।' वायसोऽवदत् “ एवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालापै सुखेन तस्य सरसः समीप ययौ । ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्य विधाय मूषिकस्यातिथिसत्कार चकार । यत - गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।। पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥ ११२॥ वायसोऽवदत्- सखे मन्थर ! सविशेषपूजामस्मै विधेहि । यतोऽय पुण्य- कर्मणा बुरीण कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराज । एतस्य गुणस्तुति जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितु समर्थ स्यात् । इत्युक्त्वा चित्र- ग्रीवोपाख्यान वाणितवान् ।' ततो मन्थर सादर हिरण्यक सपूज्याह- भद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि ।' हिरण्यकोऽवदत्-‘कथयामि । श्रूयताम्--- कथा ४, अस्ति चम्पकाभिधानाया नगर्या परिव्राजकावसथ । तत्र चुडाकर्णो नाम परिव्राट प्रतिवसति । स च भोजनावशिष्ट भिक्षानसहित भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अह च तदनमुत्लुत्य प्रत्यह भक्षयामि । अन- न्तर तस्य प्रियसुहृद्वीणाकर्णो नाम पारव्राजक समायातः। तेन सह कथा- प्रसङ्गावस्थितो मम त्रासार्थं जर्जरवशखण्डेन चूडाकर्णो भूमिमताडयत् । तदृष्ट्वा वीणाकर्ण उवाच-सखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् १ यतः- मुखं प्रसन्नं विमला च दृष्टिः । कथासु (नु ) रागो मधुरा च वाणी । स्नेहोऽधिकः सम्भ्रमदर्शनं च सदानुरक्तस्य जनस्य लक्ष्यम् ॥ ११३ ॥ ( ३० ) [ हितोपदेशे-- अतुष्टिदानं कृतपूर्वनाशनम् | अमानने दुश्चरितानुकीर्तनम् । कथाप्रसङ्गेन च नामविस्मृत- विरक्तभावस्य जनस्य लक्षणम् ॥ ११४ ॥ चूडाकर्णेनोक्तम्-‘मित्र ! नाह विरक्त । कि तु पश्याय मूषिको ममापकारी सदा पात्रस्थ भिक्षानमुत्प्लुत्य भक्षयति ।' वीणाकणे नागदन्तक विलोक्याह- ‘कथं मूषिक, स्वल्पबलोऽप्येतावद्दुरमुत्पतति १ तदत्र केनापि कारणेन भवित- व्यम् । तथा चोक्तम्- अकस्माद्युवती वृद्धं केशेष्वाकृष्य चुम्बति ।। पतिं निर्दयमालिङ्गय हेतुरत्र भविष्यति ॥ ११५ ॥ चूडाकर्ण पृच्छति-‘कथमेतत् ' १ वीणाकर्ण' कथयति- कथा ५, अस्ति गौडीये कौशाम्बी नाम नगरी । तस्या चन्दनदासनामा वाण महाधनो निवसति । तेन पश्चिमे वयसि वर्तमानेन कामाधिष्ठितचेतसा धनदर्मात् लीलावतीनाम्नी वणिक्पुत्री परिणीता। सा च मकरकेतोर्विजयवैजयन्तीव यौवनवती बभूव । स च वृद्धपतिस्तस्या सतोषाय नाभवत् । यत - शशिनीव हिमार्तानां घर्मार्तानां रवाविव । मनो न रमते स्त्रीणां जजीर्णेन्द्रिये पतौ ॥ ११६ ॥ अन्यच्च- पलितेषु हि दृष्टेषु पुंसः का नाम कामिता । भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥ ११७॥ स च वृद्धपतिस्तस्यामतीवानुरागवान् । यतः-- धनाशा जीविताशा च गुर्वी प्राणभृतां सदा । वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी ॥ ११८ ॥ मित्रलाभः.] अपि च- नोपभोक्तं न च त्यक्तुं शक्नोति विषयाक्षरी। अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ॥११९॥ अथ सा लीलावती यौवनदपदतिक्रान्तकुलमर्यादा केनापि वणिक्पुत्रेण सहानुरागवती बभूव । यत - स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रोत्सवे सङ्गति- गौष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा । संसर्गः सह पुंश्चलीभिरसकृवृत्तेर्निजायाः क्षतिः पत्युर्वार्धकमर्षितं प्रवसनं नाशस्य हेतुः स्त्रियाः ॥ १२०॥ अपर च-- पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्तश्चान्यगृहे वासो नारीणां दूषणानि षट् ॥ १२१ ।। किच-- स्थानं नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ॥ | तेन नारद नारीणां सतीत्वमुपजायते ॥ १२२ ॥ अन्यचे-- न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते । गावस्तुणमिवारण्ये प्रार्थयन्ति नवनवम् ॥ १२३ ॥ अपर च--- स्त्रियो हि चपला नित्यं देवानामपि विश्रुतम् ।। ताश्चापि रक्षिता येषां ते नराः सुखभागिनः॥ १२४ ॥ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् । तस्माद्धृतं च वहिं च नैकत्र स्थापयेद्बुधः ॥ १२५ ॥ न लज्जा न विनीतत्वं न दाक्षिण्यं न भीरुता । प्रार्थनाभाव एवैकं सतीत्वे कारणं स्त्रियाः ॥ १२६॥ (३२) [ हितोपदेशे- अपि च- पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमहति ॥ १२७॥ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कषेति ॥ १२८ ॥ एकदा सा लीलावती रत्नावलीकिरणकर्बुरे पर्यङ्के तेन वणिक्पुत्रेण सह विश्रम्भालायै सुखासीना तमलक्षितोपस्थित पतिमवलोक्य सहसोत्थाय केशे- ष्वाकृष्य गाढमालिङ्गय चुम्बितवती । तत्रावसरे जारश्च पलायित । उक्त च- उशना वेद यच्छात्रं यच्च वेद बृहस्पतिः ।। स्वभावेनैव तच्छात्रं स्त्रीबुद्घौ सुप्रतिष्ठितम् ॥ १२९॥ तदालिङ्गनमवलोक्य समीपवर्तिनी कुट्टिन्यचिन्तयतु- अकस्मादियमेनमुप- गूढवती ' इति । ततस्तया कुट्टिन्या तत्कारण जार परिज्ञाय सा लीलावती गुप्तेन दण्डिता । अतोऽह ब्रवीमि अकस्मावती वृद्धम् ' इत्यादि । मूषिकबलोपस्तम्भन केनापि कारणेनात्र भवितव्यम् ।' क्षण विचिन्त्य पारिव्राजकेनोक्तम्- कारण चात्र वनबाहुत्यमेव प्रतिभाति । यत - धनवान्बलवाँल्लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते ।। १३० ॥ ततः खनित्रमादाय तेन परिव्राजकेन विवर खनित्वा चिरसचित मम धनं गृहीतम् । ततः प्रभृति निजशक्तिहीनसत्वोत्साहरहित स्वाहारमग्युत्पादयितु- मक्षम, सत्रास मन्द मन्दमुपसर्पश्चूडाकर्णेनावलोकितः । ततस्तेनोक्तम्-

  • धनेन बलवान्सव धनाद्भवति पण्डितः ।।

पश्यैनं मूषिकं पापं स्वजातिसमतां गतम् ॥ १३१ ॥ किंच- अथन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितोयथा ॥ ३२ ॥ मित्रलाभः. ] अपर च- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । | यस्यार्थाः स पुमाँल्लोके यस्याथः स हि पण्डितः॥१३३॥ अन्यच्च- अपुत्रस्य गृहं शून्य सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥१३४॥ अपर च- दारिद्यान्मरणाद्वापि दारिद्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्यमातिदुस्सहम् ॥ १३५ ॥ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वद ( च )नं तदेव । अर्थोष्मणा विराहतः पुरुषः स एव ह्यन्यः क्षणेन भवतीति विचित्रमेतत् ॥ १३६ ॥ एतत्सर्वमाकर्ण्य मयालोचितम्-- ममात्रावस्थानमयुक्तमिदानीम्, यच्चान्यस्मा- एतद्वृत्तान्तकथनम्, तदप्यनुचितम्- अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १३७॥ अपि च- आयुर्वित्तं गृहाच्छद्रं मन्त्रमैथुनभेषजम् । तपोदानापमानं च नव गोप्यानि यत्नतः ॥ १३८॥ तथा चोक्तम्- अत्यन्तवमुखे दैवे व्यर्थे यत्ने च पौरुषे ।। मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम् ॥ १३९ ॥ अन्यच्च- मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति । आप निर्वाणमाथाात नानलो याति शीतताम् ॥१४०॥ (३४) [ हितोपदेशे-- किच- कुसुमस्तबकस्यैव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद्विशीर्यंत वनेऽथवा ॥ १४१॥ यात्रैव याच्या जीवन तदतीव गार्हतम् । यत'- वरं विभवहीनेन प्राणैः सन्तर्पितोऽनलः । नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः ॥ १४२ ॥ अन्यच्च- दारियादूधियमेति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते निस्सत्वः परिभूयते परिभवान्निर्वेदमापद्यते ।। निर्विण्णः शुचमेति शोकनिहतो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेन्यहो निधनता सर्वापदामास्पदम् ॥ १४३॥ किच- वरं मौनं कार्यं न च वचनमुक्तं यदनृतं | वरं कैब्यं पुंसां न च परकलत्राभिगमनम् । वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचि- धेरै भिक्षाशत्वं न च परधनास्वादनसुखम्॥१४४॥ वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे | वरं प्राणत्यागो न पुनरधमानामुपगमः ॥ १४५ ॥ अपि च- सेवेव मानमखिलं ज्योत्स्नव तमो जरेव लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता हरति ॥ १४६ ॥ इति विमृश्य • तत्किमह परपिण्डेनात्मान पोषयामि १ कष्ट भो । तदपि द्वितीय मृत्युद्वारम् । यत.- पल्लवग्राहि पाण्डित्यं क्रयक्रीतं च मैथुनम् । भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः ॥ १४७ ॥ मित्रलाभः. ] (३५) रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यजीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१४८॥ इत्यालोच्यापि लोभात् पुनरपि तदीयान्न ग्रहीतु ग्रहमकरवम् । तथा चोक्तम्- लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।। तृषात दुःखमाप्नोति परवेह च मानवः ॥ १४९ ॥ ततोऽहं मन्दमन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवशखण्डेन ताडितश्चा- चिन्तयम्- धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः। सर्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥ १५० ॥ तथा च- सर्वाः संपत्तयस्तस्य सन्तुष्टं यस्य मानसम् । उपानगूढपादस्य ननु चर्मावृतेव भूः ॥ १५१ ॥ अपर च- सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १५२ ॥ किञ्च- तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १५३॥ अपि च- असेवितेश्वरद्वारमदृष्टविरहव्यथम् । अनुक्तक्लीबवचनं धन्यै कस्यापि जीवनम् ॥ १५४ ॥ यत - न योजनशतं दूर बाध्यमानस्य तृष्णया । संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥ १५५ ॥ तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान् । उक्त च(३६) [ हितोपदेशे- को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः । कः नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १५६ ॥ तथा च- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेदकर्तृणां विपदः स्युः पदेपदे ॥ १५७ ॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १५८ ॥ अपर च- पानीयं वा निरायासं स्वान्नं वाऽभयोत्तरम् । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥ १५९६ इत्यालोच्याह निर्जनवनमागत । यत - वरं वनं व्याघ्रगजेन्द्रसेवितं | हुमालयः पक्कफलाम्बुभोजनम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १६० ॥ ततोऽस्मत्पुण्योदयादनेन मित्रेणाह स्नेहानुवृत्यानुगृहीत । अधुना च पुण्य परंपरया भवदाश्रय स्वर्ग एव मया प्राप्त । यत - संसारविषवृक्षस्य द्वे एव रसवत्फले। काव्यामृतरसास्वादः सङ्गमः सुजनैः सह ॥ १६१ ॥ अपर च- सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१६२ ॥ मन्थर उवाच- ‘अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम् । धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्धाटनं पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१६३॥ मित्रलाभः.] युष्माभिरतिसचय' कृत , तस्याय दोषः । शृणु- उपार्जिताना वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानों परीवाह इवाम्भसाम् ॥ १६४॥ अन्यच्च- यद्धोधः क्षित वित्तं निचखान मितंपचः । तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १६५ ।। अन्यच्च- निजसौख्यं निरुन्धानो यो धनार्जनामच्छात । परार्थभारवाहीव क्लेशस्यैव हि भाजनम् ॥ १६६ ॥ अपर च- दानोपभोगहीनेन धनेन धनिनो यदि।। पृथ्वीखातानिखातेन धनेन धनिनो वयम् ॥ १६७॥ अन्यच्च- दानभोगविहीनाश्च दिवसा यान्ति यस्य वै। स कर्मकारभखेव श्वसन्नापि न जीवति ॥ १६८ ॥ धनेन किं यो न ददाति नाश्नुते | बलेन कि यश्च रिपून्न बाधते ।। श्रुतेन किं यो न च धर्माचरेत् किमात्मना यो न जितेन्द्रियो भवेत् ॥ १६९ ॥ असंभोगेन सामान्यं कृपणस्य धनं परैः ।। अस्येदमिति सम्बन्धो हानिर्दुःखेन गम्यते ॥ १७०॥ न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १७१ ॥ अन्यच्च- दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति १७२ (३८) [हितोपदेशें- दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम् । वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुष्टयं लोके ॥ १७३ ॥ उक्त च-- कर्तव्यः सञ्चयो नित्यं कर्तव्यो नातिसञ्चयः । पश्य सञ्चयशीलोऽसौ धनुषा जम्बुको हतः॥ १७४॥ तावाहतुः-‘कथमेतत् १' । मन्थरः कथयति- | कथा ६. आसीत्कल्याणकटकवास्तव्यो भैरव नाम व्याधः । स चैकदा मास- लुब्धो धनुरादाय मृगमन्विष्यमाणो विन्ध्याटवीं गतवान् । ततस्तेन व्यापादित- मृगमादाय गच्छता घोराकृति' सूकरो दृष्ट । ततस्तेन व्यावेन मृग भूमौ निधाय सूकर शरेण हत । सूकरेणापि घनघोरगर्जन कृत्वा स व्यावो मुष्कदेशे हतः सछिन्नद्रुम इव भूमौ निपपात । यत'-- जलमग्निर्विषं शत्रं क्षुद्याधिः पतनं गिरेः । | निमित्तं किञ्चिदासाद्य देही प्राणैर्वियुज्यते ॥ १७६ ॥ अथ तयो पादास्फालनेन सपऽपि मृतः । अथानन्तर दीर्घरावो नाम जम्बुक परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पसूकरानपश्यत् । अचितयच्च ‘अहो भाग्य- मद्य महङ्गोप्य में समुपस्थितम् । अथ वा- अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥ १७६ ॥ तद्भवतु, तेषा मासैमसत्रय मे सुखेन गमिष्यति- मासमेकं नरो याति द्वौ मासौ मृगसुकरौ । अहिरेक दिन याति अद्य भक्ष्यो धनुर्गुणः ॥ १७७॥ ततः प्रथमबुभुक्षायामिद नि.स्वादु कोदण्डाटनीलग्नं स्नायुबन्धन खादामि, इत्युक्त्वा तथा कृते सति न्छिने स्नायुबन्धने द्रुतमुत्पतितेन धनुषा हृदि निर्भन्नः स दीर्घराव' पञ्चत्व गत । अतोऽह ब्रवीमि- कर्तव्यः संचयो नित्यम्' इत्यादि । तथा चमित्रलाभः.] (३९) यद्ददाति यति तदेव धनिनो धनम् । अन्ये मृतस्य क्रीडान्ति दारैरपि धनैरपि ॥ १७८ ॥ यातु । किमिदानीमतिक्रान्तोपवर्णनेने १ यत - नाप्राप्यमभिवाञ्छान्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वापि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १७९॥ तत्सखे । सर्वदा त्वया सोत्साहेन भवितव्यम् । यत- शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान् । सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ॥ १८० ॥ अन्यच्च- न स्वल्पमप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि । अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ॥ १८१ ॥ तदत्र सखे । दशाविशेषेण शान्ति करणीया । एतदप्यतिकष्टं त्वया न मन्तव्यम् । अपर च- निपानामिव मण्डूकाः सरः पूर्णमिवाण्डजाः ।। सोद्योग नरमायान्ति विवशाः सर्वसम्पदः ॥ १८२॥ अन्यच्च-- सुखमापतितं सेव्यै दुःखमापतितं तथा। चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ १८३ ॥ अन्यच्च- उत्साहसम्पन्नमदीर्घसूत्रं | क्रियाविधिज्ञ व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढ़सौदं च । लक्ष्मीः स्वयं याति निवासहेतोः ॥ १८४ ॥ (४०) [ हितोपदेशे- विशेषतश्च- विनाप्यर्थैर्वीरः स्पृशात बहुमानोन्नतिपदं समायुक्तोऽप्यथैः परिभवपदं याति कृपणः । स्वभावादुद्धता गणसमुदयाच्चातिविपुलां । धृतं सैही किं श्वा धृतकनकमालोऽपि लभते ॥ १८५॥ धनवानिति हि मदो मे किं गतविभवो विषादमुपयामि । करनिहतकन्दुकसमाः पातोत्पाता मनुष्याणाम्॥ १८६॥ अपर च- अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः । किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ॥१८७॥ वृत्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता ।। गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ १८८ ॥ अपि च सखे ! येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्ति विधास्यात ॥ १८९ ॥ अपर च–सता रहस्य शृणु, मित्र । जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथमर्थाः सुखावहाः॥ १९०॥ अपर च- धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्ध पङ्कस्य दूरादस्पर्शनं वरम् ॥ १९१ ॥ यतः- यथा ह्यामिषमाकाशे पक्षिाभः श्वापदैर्भुवि । भक्ष्यते सलिले नङ्गैस्तथा सर्वत्र वित्तवान् ॥ १९२ ॥ राजतः सलिलाग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामेव ॥ १९३ ॥ मित्रलाभः. ] (४१) तथा हि- जन्मान केशबहुले किं नु दुःखमतः परम् ।। इच्छा सम्पद्यतो नास्ति यच्चेच्छा न निवर्तते ॥ १९४॥ अन्यच्च भ्रात । शृणु- धनं तावन्न सुलभं लब्धं कृच्छ्रेण रक्ष्यते । लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥१९५॥ तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरास स्थितम्॥१९६॥ अपर च- यद्यदेव हि वाञ्छत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थों यतो वाञ्छा निवर्तते ॥१९७ ॥ किबहुना मम पक्षपातेन १ मयैव सहात्र कालो नीयताम् । यत - आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः। परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्॥१९८॥ इति श्रुत्वा लघुपतनको ब्रूते-* धन्योऽसि मन्थर ! सर्वथा श्रयणीयोऽसि । यत --- सन्त एव सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नान गजा एव धुरन्धराः ॥ १९९॥ गुणनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः । आलरेति वनात्कमलं न हि भेकस्त्वेकवासोपि॥ ॥२००॥ अपर च-- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः प्रयान्ति ॥ २०१॥ तदेव ते स्वेच्छाहारविहार कुर्वाणा सन्तुष्टाः सुख निवसन्ति । (४२) | [ हितोपदेशे- अथ कदाचिञ्चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः ततः पश्चादायान्त भयहेतु सचिन्त्य मन्थरो जल प्रविष्ट । मूषिकश्च विवर गत । काकोऽयुड्डीय वृक्षमारूढः । ततो लघुपतनकेन सुदूरं निरूग्य भयहेतुर्न कोऽग्या- यातीत्यालोचितम् । पश्चात्तद्वचनादागत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टा. । मन्थरेणोक्तम् भद्र मृग ! स्वागतम्, स्वेच्छयोदकाद्याहारोऽनुभूयताम् । अत्रा- वस्थाने वनमिद सनाथीक्रियताम् । चित्राङ्गो ब्रूते- लुब्धकत्रासितोऽह भवता शरणमात । लोभाद्वापि भयाद्वापि यस्त्यजेच्छरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ २०२ ॥ भवद्भिः सह सख्यमिच्छामि । हिरण्यकोऽवदत्-‘मित्रत्व तावदस्माभिः सहायत्नेनैव निष्पन्न भवतः । औरसं कृतसम्बन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ३०३ ॥ तदत्र भवता स्वगृहनिर्विशेष स्थीयताम् ।' तच्छुत्वा मृगः सानन्दो भूत्वा स्वैच्छाहार कृत्वा पानीय पीत्वा जलासनवटतरुच्छायायामुपविष्ट । यत - कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् ॥ २०४॥ अथ मन्थरेणोक्तम्-‘सखे मृग ! एतस्मिनिर्जने वने केन त्रासितोऽसि १ कदा- चित्कि व्याधा सचरन्ति १' मृगेणोक्तम्-‘अस्ति कलिङ्गविषये रुक्माङ्गदोहे नाम नरपति । स च दिग्विजयव्यापारक्रमेणागत्य चन्द्रभागानदीतीरे समावा- सितकटको वर्तते । प्रातश्च तेनात्रागत्य कर्पूरसर समीपे भवितव्यमिति व्याधाना मुखात्किवदन्ती श्रूयते । तदत्रापि प्रातरवस्थान भयहेतुकमित्यालोच्य यथा- वसरकार्यमारभ्यताम् ।' तच्छुत्वा कर्म' समयमाह-‘मित्र ! जलाशयान्तरं गच्छामि ।' काकमागावयुक्तवन्तौ-‘एवमस्तु ।' ततो हिरण्यको विहस्याह- ‘जलाशयान्तरे प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छत क’ प्रतीकारः १ यतः(४३) मित्रलाभः.] अम्भासि जलजन्तूनां दुर्ग दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ २०५॥ सखे लघुपतनक । अनेनोपदेशेन तथा भवितव्यम्- स्वयं वीक्ष्य यथा वध्वाः पीडितं कुचकुड्मलम् । वणिक्पुत्रोऽभवदुःखी त्वं तथैव भविष्यसि ॥ २०६ ॥ त ऊचुः-* कथमेतत् १' हिरण्यकः कथयति- कथा ७, अस्ति कान्यकुञ्जविषये वीरसेनो नाम राजा । तेन वीरपुरनाम्नि नगरे तुङ्गबलो नाम राजपुत्रो भोगपति कृत । स च महाधनस्तरुण एकदा स्वनगरे भ्राम्यन्नतिप्रौढयौवना लावण्यवतीं नाम वणिक्पुत्रवधूमालोकयामास । तत स्वहर्त्य गत्वा स्मराकुलितमतिस्तस्या कृते दूतीं प्रेषितवान् । यत.- सन्मार्गे तावदास्ते प्रभवात पुरुषस्तावदेवेन्द्रियाणां लज्जा तावाद्वधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति॥२० सापि लावण्यवती तदवलोकनक्षणात्प्रभृति स्मरशरप्रहारजर्जरितहृदया तदे- कचित्ताऽभवत् । तथा ह्युक्तम्- असत्यं साहसं माया मात्सर्यं चातिलुब्धता । निर्गुणत्वमशौचत्वं स्त्रीणां दोषाः स्वभावजाः ॥ २०८॥ अथ दूतीवचनं श्रुत्वा लावण्यवत्युवाच-'अह पतिव्रता परपुरुषस्पर्शमात्रमपि न करोमि । यतः-- सा भार्या या गृहे दक्षा सा भार्या या प्रजावती । सा भार्या या पतिप्राणा सा भार्या या पतिव्रता॥२०९ कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥२१०॥ (४४) [ हितोपदेशे- अन्यच्च- न सा भार्येति वक्तव्या यस्या भर्ता न तुष्यात ।। तुष्टे भर्तरि नारीणां सन्तुष्टाः सर्वदेवताः ॥२११॥ ततो यद्यदादिशति में प्राणेश्वरस्तदेवाहमविचारितं करोमि । हूत्योक्तम्- सत्यमेतत् ।' लावण्यवत्युवाच-* ध्रुव सत्यमेतत् ।' ततो दूतिकया गत्वा तत्त- त्सर्व तुङ्गबलस्याग्रे निवेदितम् । तच्छुत्वा तुङ्गबलोऽवदत् । विषमेषुणा व्रणित- हृदयस्ता विना कथमह जीविष्यामि १ कुट्टिन्याह-स्वामिनानीय समर्पयितव्येति । स प्राह ‘कथमेतच्छक्यम् १ ' कुट्टिन्याह-उपाय क्रियताम् । तथा चोक्तम्- उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।। शृगालेन हतो हस्ती गच्छता पडूवर्मना ॥ २१२ ॥ राजपुत्रः पृच्छति-- कथमेतत् १' सा कथयति-- कथा ८. अस्ति ब्रह्मारण्ये कर्परतिलको नाम हस्ती। तमवलोक्य सर्वे शृगा- लाश्चिन्तयन्ति स्म - यद्यय केनायुपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्ट- यस्य स्वेच्छाभोजन भवेत् । ततः तत्रैकेन वृद्धशृगालेन प्रतिज्ञा कृता--‘मया बुद्धिप्रभावादस्य मरण साधयितव्यम् ।' अनन्तर स वञ्चक. करतिलकसमीप गत्वा साष्टाङ्गपात प्रणम्योवाच- ‘देव ! दृष्टिप्रसाद कुरु ।' हस्ती ब्रूते--‘कस्त्वम् । कुत' समायात, १ ' सोऽवदत्-‘जम्बुकोऽहम् । सर्वैर्वनवासिाभ.पशुभिर्मिलित्वा भवत्सकाश प्रस्थापित । यद्विना राज्ञाऽवस्थातु न युक्त तत्राटवीराज्ये अभिषेक्तु भवान् सर्वस्वामिगुणोपेतो निरूपित । यतः-- | यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान् । धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥२१३॥ अपर च पश्य- राजानं प्रथमं विन्देत्ततो भार्या ततो धनम् । राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ २१४॥ मित्रलाभः.] (४५) अन्यच्च- पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपत ॥ २१५ ॥ नियतविषयवर्ती प्रायशो दण्डयोगा- जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः । कृशमपि विकलं वा व्याधितं वाऽधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ २१६॥ तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यता देवेन । इत्युक्त्वो- त्थाय चलितः । ततोऽसौ राज्यलोभाकृष्ट कर्परतिलक' शृगालदर्शितवर्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्-' सखे शृगाल ! किमधुना विधेयम् १ महा- पङ्के निपतितोऽह म्रिये, परावृत्य पश्य ।' शृगालेन विहस्योक्तम् “ देव ! मम पुच्छकाग्रावलम्बन कृत्वोत्तिष्ठ । यन्मद्विधस्य वचसि त्वया प्रत्ययः कृतस्तदनु- भूयतामशरणं दु खम् । तथा चोक्तम्- यदासत्सङ्गरहितो भविष्यसि भविष्यसि । तदासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ २१७॥ ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षित । अतोऽह ब्रवीमि- उपा- येन हि यच्छक्यम्' इत्यादि ।। तत कुट्टिन्युपदेशेन त चारुदत्तनामानं वणिक्पुत्रं स राजपुत्र सेवक चकार । ततोऽसौ तन सर्वविश्वासकार्येषु नियोजितः । | एकदा कुट्टिन्युपदेशेन तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालङ्कारवा- रिणा प्रोक्तम् । चारुदत्त ! मया मासमेक गौरीव्रतं कर्तव्यम् । तदद्यारभ्य प्रतिरात्रमेका कुलीना युवतीमानीय समर्पय । सा मया यथोचिंतन विधिना पूजयितव्या । तत स चारुदत्तस्तथाविधा नवयुवतीमानीय समर्प- यति । पश्चात्प्रच्छन्नः सन् किमयं करोतीति निरूपयति । स च तुङ्गबलस्ता युव- तीमस्पृशन्नेव दूराद्वस्त्रालंकारगन्धचन्दनै. सम्पूज्य रक्षकं दत्वा तत्क्षणमेव प्रस्था- पयति । अथ तेन वणिक्पुत्रेण तद्दष्ट्ोपजातविश्वासैन लोभाकृष्टमनसा स्ववधू (४६) [ हितोपदेशे-- लावण्यवती समानीय समर्पिता । स च तुङ्गबलस्ता हृदयप्रिया लावण्यवती विज्ञाय ससञ्जममुत्थाय निर्भरमालिङ्गयानन्दनिमीलिताक्षः प्रहृष्टमना बहुविधाम- नङ्गक्रीडा विधाय पर्यड्डे तया सह सुष्वाप । तदालोक्य वणिक्पुत्रश्चित्र- लिखित इवेतिकर्तव्यतामूढ पर विषादमुपगत ।अतोऽह ब्रवीमि-स्वयं वीक्ष्य इत्यादि । तथा त्वयापि भवितव्यम्, इति । तद्वितवचनमवधार्य महती भयेन विमुग्ध इव ते जलाशयमुत्सृज्य मन्थरश्चलित. । तेऽपि हिरण्यकादय. जेहादनिष्ट शङ्कमाना मन्थरमनुगन्छन्ति । तत स्थले गच्छन्केनापि व्याधेन कानन पर्यटता स मन्थर प्राप्त । प्राप्य त गृहीत्वोत्थाप्य धनुषि बध्वा धन्योस्मीत्यभिधाय भ्रमन् क्लेशात्क्षुत्पिपासाकुल स्वगहाभिमुखं चलितः । अथ ते मृगवायसमूषका पर विषाद गच्छन्तस्तमनुजग्मु । ततो हिरण्यको विलपति--

  • एकस्य दुःखस्य न यावदन्तं

गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वन बहुलीभवन्ति ॥ २१८॥ स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते। तदकृत्रिमसौहार्दमापत्स्वापि न मुञ्चति ॥२१९॥ अपि च--- न मातार न दारेषु न सौदर्यं न चात्मजे। विश्वासस्तादृशः पुंसां यादृमत्रे स्वभावजे ॥ २२० ॥ इति मुर्विचिन्त्य अहो दुर्दैवम् ! यत'-- स्वकर्मसन्तानविचेष्टिताने कमलान्तरावर्तिशुभाशुभान। इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ २२१ ॥ अथ वा इत्थमेवैतत्- कायः संनिहितापायः सम्पदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्करम् ॥ २२२ ॥ मित्रलाभः ] (४७) पुनरवमृश्याह--

  • शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् ।

| केन रत्नामिदं स्मृष्टं मित्रमित्यक्षरद्वयम् ॥ २२३॥ किञ्च- मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला- | स्ते सर्वत्र मिलन्ति तत्त्वनिकषावा तु तेषां विपत्२४ इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह-* यावदय व्याधो वनान नि सरति तावन्मन्थर मोचयितु यत्न क्रियताम् ।' तावूचनु -* सत्वर यथा कार्यमुपदिश ।' हिरण्यको ब्रूते- चित्राङ्गो जलसीपं गत्वा मृतमिवात्मान निश्चेष्ट दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु, नूनम- नेन मृगमासार्थना लुब्धकेन तत्र कच्छप पारित्यज्य सत्वर गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सनिहिते लुब्धके भवद्भया पलायितव्यम् ।' अथ चित्राङ्गलघुपतनका-या शीघ्र गत्वा तथानुष्ठिते सति स व्याव श्रान्त पानीय पीत्वा तरोरवस्तादुपविष्टस्तथाविध मृगमपश्यत् । तत कच्छप जलसमीपे निधाय कतरिकामादाय प्रहृष्टमना मृगान्तिकं चलित । अत्रान्तरे हिरण्यकेनागत्य मन्थ- रस्य बन्धन छिन्नम् । स कूर्म सत्वर जलाशय प्रविवेश । स मृग आसन्न त व्याध विलोक्योत्थाय दुत पलायितः । प्रत्यावृत्य लुब्धको यावत्तरुतलमा- याति तावत्कर्ममपश्यन्नचिन्तयत्-‘उचितमेवैतन्ममासमीक्ष्यकारिण । यत - यो ध्रुवाणि परित्यज्य अधुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २२५ ॥ ततोऽसौ स्वकर्मवशानिराशः कटकं प्रविष्ट. । मन्थरादयः सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः ॥ (४८) | [ हितोपदेशे- अथ राजपुत्रै सानन्दमुक्तम्- सर्व श्रुतवन्त सुखिनो वयम् । सिद्धं नः समीहितम् ।' विष्णुशर्मोवाच- एतावता भवतामभिलषित सम्पन्नम् । अपर- मपीदमस्तु--- मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यताँ भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः । आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोदेव वः कल्याणं कुरुतां जनस्य भगवॉश्चन्द्रार्धचूडामणिः ॥२२६॥ इति विष्णुशर्मसंगृहीते हितोपदेशे मित्रलाभः प्रथमः ॥ १ ॥ TE 480 M ,,

//

६०। १० सुहृदः । -- --- अथ राजपुत्रा ऊचुः-‘आर्य ! मित्रलाभ. श्रुतस्तावदस्माभिः । इदानीं सुहृद्भेद श्रोतुमिच्छाम ।' विष्णुशर्मोवाच- सुहृद्भेदं तावच्छृणुत, यस्याय- माद्य श्लोकः- वर्धमानो महास्नेहो मृगेन्द्रवृषयोर्वने। पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १ ॥ राजपुत्रैरुक्तम्-- कथमेतत् १' विष्णुशर्मा कथयति- अस्ति दक्षिणापथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम महाधनः गनिवसति । तस्य प्रचुरेऽपि वित्तेऽपरान्बन्धूनतिसमृद्धान्समीक्ष्य पुनरर्थवृद्धिः १.रणीयेति मतिर्बभूव । यतः-- अधोऽधः पश्यतः कस्य माहमा नोपचीयते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ २ ॥ अपर च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥ ३ ॥ अन्यच्च-- अव्यवसायिनमलस दैवपरं साहसाच्च परिहीनम् । प्रमदेव हि वृद्धपातं नेच्छत्युपगुहितुं लक्ष्मीः ॥ ४ ॥ किञ्च- आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यम् । संतोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥५॥ यतः- संपदा सुस्थिरम्मन्यो भवति स्वल्पयापि यः। कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ६॥ ( ५० ) [ हितोपदेशे- अपर च- | निरुत्साहं निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचिजनयेत्पुत्रमीदृशम् ॥ ७ ॥ तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत् ॥ ८॥ यतो लब्धुमिच्छतोऽर्थयागादथस्य प्राप्तिरेव । लब्धस्याप्यरक्षितस्य निर्धरपि स्वय विनाशः । अपि च, अवर्धमानश्चार्थ, कालेन स्वल्पव्ययोऽग्यञ्जनवत्क्षय- मेति । अनुपभुज्यमानश्च निष्प्रयोजन एव सः । तथा चोक्तम्- अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ ९ ॥ इति सचिन्त्य वद्धमानः नन्दकसञ्जीवकनामानौ वृषभौ बुरि नियोज्य शकर्ट नानाविधद्रव्यपूण कृत्वा वाणिज्येन गतः काश्मीर प्रति । यत - कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥१०॥ अथ गच्छदस्तस्य सुदुर्गनाम्नि महारण्ये सञ्जीवको भग्नजानुर्निपतित । एतदा- लोक्य वर्धमानोऽचिन्तयत्-

  • करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।

फलं पुनस्तदेवस्य यद्विधेर्मनसि स्थितम् ॥ ११ ॥ कि तु-- विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य साध्ये सिद्धिार्बधीयताम्॥१२॥ इति सञ्चिन्त्य सञ्जीवक तत्र परित्यज्य वर्धमान पुन स्वय धर्मपुर नाम नगर गत्वा महाकायमन्य वृषभमेक समानीय बुरि नियोज्य चलितः । ततः सजीवकोऽपि कथकथमपि खुरत्रये भर कृत्वोत्थितः । यत ---- निमग्नस्य पयोराशौ पर्वतात्पाततस्य च । तक्षकेणापि दष्टस्य स्वायुर्ममणि रक्षति ॥ १३ ॥ सुहृद्भेदः. ] (५१) अपर च- नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । कुशाग्रेणैव संस्पृष्टः प्राप्तकालो न जीवति ॥ १४ ॥ यतः- अक्षतं तिष्ठति दैवक्षित सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः | कृतप्रयत्नोऽपि गृहे न जीवति ॥ १५ ॥ ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहारविहार कृत्वारण्यं भ्राम्यन् हृष्ट- पुष्टाङ्गो बलवन्ननाद । तस्मिन्वने पिङ्गलनामा सिंहः स्वभुजोपार्जितराज्य- सुखमनुभवनिवसति । तथा चोक्तम्- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः ।। विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १६॥ । स चैकदा पिपासाकुलित पानीय पातु यमुनाकन्छमगच्छत् । तेन च तत्र मिहेनाननुभूतपूर्वमकालघनगर्जितमिव सजीवकनर्दितमश्रावि। तच्छुत्वा पानीय- मपीत्वा सचकित परावृत्य स्वस्थानमागत्य किमिदमित्यालोचयस्तूष्णीं स्थितः । स च तथाविध करटकदमनकाभ्यामस्य मन्त्रिपुत्राभ्या शृगालाभ्या दृष्टः । त तथाविव दृष्ट्वा दमनकः करटकमाह- * सखे करटक । किमित्ययमुदकार्थी स्वामी पानीयमपीत्वा सचकितो मन्दमवतिष्ठते १' । करटको ब्रूते-* मित्र दमनक । अस्मन्मतेनास्य संवैव न क्रियते । यदि तथा भवति तर्हि किमनेन स्वामिचेष्टानिरूपणेनास्माकम?--यतोऽनेन राज्ञा विनापरावेन चिर- मववीरिताभ्यामावाभ्या महदुःखमनुभूतम्- सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूडैस्तदपि हारितम् ॥ १७ ॥ अपर च- शीतवातातपक्केशान्सहन्ते यान्पराश्रिताः। तदंशेनापि मेधावी तपस्तत्वा सुखी भवेत् ॥ १८ ॥ [ हितोपदेशे- अन्यच्च- एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।। ये पराधीनता यातास्ते वै जीवन्ति के मुताः ॥ १९॥ अपर च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमशाग्रहग्रस्तैः क्रीडन्ति धानिनोऽथिभिः ॥२०॥ किच- अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २१ ॥ अन्यच्च- या प्रकृत्यैव चपला निपतत्यशुचावपि । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २२ ॥ अपर च- मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पावें वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥२३॥ विशेषतश्च- प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयात सुखहेतोः को मूढः सेवकादन्यः ॥ २४ ॥ दमनको ब्रूते-* मित्र । सर्वथा मनसापि नैतत्कर्तव्यम् । यत - कथं नाम न सेव्यते यत्नतः परमेश्वराः । आचरेणैव ये तुष्टाः पूरयान्ति मनोरथान् ॥ २५ ॥ अन्यच्च पश्य- कुतः सेवाविहीनानां चामरोद्धृतसंपदः। उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २६॥ सुद्धेदः. ] करटको ब्रूते- ' तथापि किमनेनास्माक व्यापारेण १ यतोऽव्यापारेषु व्यापार सर्वथा पारिहरणीय. । पश्य- अव्यापारेषु व्यापार यो नरः कर्तुमिच्छति । स भूमौ निहतः शेते कीलोत्पाटीव वानरः ॥२७॥ दमनक. पृच्छति-* कथमेतत् १ करटक कथयति-- कथा १. मगधदेश धर्मारण्यसनिहितवसुधाया शुभदत्तनाम्ना कायस्थेन प्रासाद' कर्त- मारब्ध । वत्र करपत्रदार्यमाणैकस्तम्भस्य कियहूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कोलकः सूत्रधारेण निहित , तत्र बलवान्वानरयूथ क्रीडचागतः । तेषु एको वानरः कालप्रेरित इव त कीलक हस्ताभ्या धृत्वोपविष्ट । तत्र तस्य मुष्कद्वयं लम्बमान काष्ठखण्डद्वयाभ्यन्तरे प्रविष्टम् । अवन्तर स च सहजचपलतया महता प्रयत्नेन त कीलकमाकृष्टवान्, आकृष्टे च कीलके काष्ठाभ्या चूर्णिताण्डद्वय. पञ्चत्व गतः । अतोऽह ब्रवीमि-अव्यापारेषु व्यापारम्' इत्यादि । | दमनको ब्रूते- तथापि स्वामिचेष्टानिरूपण सेवकेनावश्य करणीयम् ।' करटको ब्रूते-- * सर्वस्मिन्नविकारे य एव नियुक्त प्रधानमन्त्री से करोतु । यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्यो । पश्य- पराधिकारचर्चा यः कुर्यात्स्वामिाहतेच्छया । स विषीदातचीत्काराद्र्दभस्ताडितो यथा ॥ २८ ॥ दमनक. पृच्छति- ' कथमेतत् १' करटको ब्रूते-- कथा २,

  • अस्ति धाराणस्या करपटो नाम रजकः । स चैकदाभिनववयस्कया वध्वा

सह चिरं निधुवन कृत्वा निर्भरमालिङ्ग्य प्रसुप्त । तदनन्तरं तद्गृहद्रव्याणि हतु चौर' प्रविष्ट. । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति, कुक्कुरश्चोपविष्टोऽस्ति । अथ गर्दभ श्वानमाह- सखे ! भवतस्तावदय व्यापार , तत्किमिति त्वमुच्चैः शब्दं कृत्वा स्वामिन न जागरयसि १ ' कुक्कुरो ब्रूते -* भद्र ! मुम नियोगस्य [ हितोपदेशे- चर्चा त्वया न कर्तव्या । त्वमेव कि न जानासि, यथा तस्याहर्निश गृहरक्षा करोमि, यतोऽय चिरानिवृतो ममोपयोग न जानाति । तेनावुनापि ममाहारदाने भन्दादरः । विना विधुरदर्शन स्वामिन उपजीविषु मन्दादरा भवन्ति ।' गर्दभो ब्रूते-‘शृणु रे बर्बर । याचते कार्यकाले यः स किं भृत्यः स किं सुहृत ।' कुक्कुरो ब्रूते- यो न सम्भावयेत्या कार्यकाले स किं प्रभुः॥ २९॥ किंच- आश्रितानां भृतौ स्वामसेवायां धर्मसेवने ।। पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ३० ॥ ततो गर्दभ सकोपमाह- अरे दुष्टमते ! पापीयास्त्वम्, यद्विपत्तौ स्वामिकायें उपेक्षा करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति तन्मया कर्त- व्यम् । यत - पृष्ठतः सेवयेदर्क जठरेण हुताशनम् ।। स्वामिनं सर्वभावेन परलोकममायया ॥ ३१ ॥ इत्युक्त्वातीव चीत्कारशब्द कृतवान् । ततः स रजकस्तेन चीत्कारेण प्रबुद्धो निद्राभङ्गकोपादुत्थाय गर्दभ लगुडेन ताडयामास । ततस्तेन ताडनेन गर्दभः पञ्चत्वमगमत् । अतोऽह ब्रवीमि-' पराधिकारचचाम्' इत्यादि । पश्य । पशूनामन्वेषणमेवास्मन्नियोगः । स्वनियोगचर्चा क्रियताम् ।' (विमृश्य )

  • कि त्वद्य तया चर्चया न प्रयोजनम् । यत आवयोर्भक्षितशेषाहार प्रचु-

रोऽस्ति ।' दमनक, सरोषमाह-कथमाहारार्थी भवान्केवल राजान सेवते १ एतद. युक्तमुक्त त्वथा । यत':- सुदामुपकारकारणात् । द्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधै-- र्जठरं को न बिभर्ति केवलम् ॥ ३२ ॥ सुद्धेदः, ] जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ ३३॥ अपि च- यस्मिञ्जीवति जीवन्ति बहवः स तु जीवतु । बकोऽपि किं न कुरुते चच्वा स्वोदरपूरणम् ॥ ३४॥ पश्य- पञ्चाभर्याति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षैः कृती कोऽपि लभैरपि न लभ्यते ॥ ३५॥ यतः- मनुष्यजात तुल्यायां भृत्यत्वमतिगर्हितम् ।। प्रथमो यो न तत्रापि स किं जीवत्सु गण्यते ॥ ३६॥ तथा चोक्तम्- वाजिवारणलोहाना काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तर महदन्तरम् ॥ ३७॥ तथाहि-- स्वल्पस्नायुवसावशेषमालिनं निमसमप्यस्थिक श्वा लब्ध्वा परितोषमेति न भवेत्तस्य क्षुधः शान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विप सर्वःकृच्छ्रगतोऽपि वाञ्छति जनःसत्त्वानुरूपं फलम्॥३८॥ अपर च सेव्यसेवकयोरन्तर पश्य- लांगूलचालनमधश्चरणावपातं भूमा नपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्॥ ३९ ॥ कि च-- यज्जीव्यते क्षणमपि प्रथितं मनुष्यै- विज्ञानविक्रमयशोभिरभज्यमानम् । (५६) [ हितोपदेशे तन्नाम जीवितामह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवाते चिराय बलिं च भुक्@ ॥ ४० ॥ अपरमपि-- अहितहितविचारशून्यबुद्धेः | श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ११ ॥ करटको ब्रूते--- आवा तावदप्रधानौ । ततोऽप्यावयोः किमनया विचारणया १ दमनको ब्रूते--' कियता कालेनामात्या' प्रधानतामप्रधानता वा लभन्ते।यत्नः-- न कस्यचित्कश्चिदिह स्वभावा- | द्रवत्युदारोऽभिमतः खलो वा। लोके गुरुत्वं विपरीततां वा । स्वचेष्टितान्येव नरें नयन्ति ॥ ४२ ॥ कि च-- | आरोप्यते शिला शैले यत्नेन महता यथा ।। निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ ४३ ॥ तद्भद्रम्, स्वयत्नायत्तो ह्यात्मा सर्वस्य-- यात्यधोऽधो व्रजत्युञ्चैर्नरः स्वैरेव कर्मभिः । कूपस्य खनिता यद्वत्प्राकारस्येव कारकः॥ ४४ ॥ करटको ब्रूते-* अथ भवान्कि ब्रवीति १ । स आह- अय तावत्स्वामी पिङ्गलकः पानीयमपीत्वा कुतोऽपि भयात्सचकित परावृत्योपविष्ट. ।' करटको ब्रूते-' कि तत्त्व जानासि १ ' दमनको ब्रूते-* कि प्रज्ञावतामविदितमस्ति ? उक्त च- उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः। अनुक्तमप्यूहात पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४५ ॥ सुद्धेदः.] आकारैराङ्गतैर्गत्या चेष्टया भाषणेन च । नेत्रव¥विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ ४६॥ अत्र भयप्रस्तावे प्रज्ञाबलेनाहमेन स्वामिनमात्मीयं कारष्यामि । यतः-- प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् । आत्मशक्तिसमें कोर्प यो जानाति स पण्डितः ॥४७॥ करटको ब्रूते-* सखे ! त्व सेवानभिज्ञ । पश्य---- अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ ४८ ॥ दमनको ब्रूते-* भद्र । कथमह सेवानभिज्ञ' १ पश्य- किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥४९॥ यत - यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवश नयेत् ॥ ५० ॥ अन्यच्च- कोऽत्रेत्यहामिति ब्रूयात्सम्यगादेशयेति च । आज्ञामावतथा कुर्याद्यथाशक्ति महीपतेः॥५१॥ अपर च- अल्पेच्छधृतिमान्प्राज्ञश्छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राजवसतौ वसेत् ॥ ५२ ॥ करटको ब्रूते कदाचित्वामनवसरप्रवेशादवमन्यते स्वामी । ' स चाह-

  • अस्त्वेवम्, तथाप्यनुजीविना स्वामिसान्निध्यमवश्य करणीयम् । यतः-

दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम् । कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते ॥ ५३॥ पृश्य- आसन्नमेव नृपतिर्भजते मनुष्य विद्याविहीनमकुलीनमपण्डितं वा । (५८) [ हितोपदेशे- प्रायेण भूमिपतयः प्रमदा लताश्च । यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ ५४ ॥ करटको ब्रूते- अथ तत्र गत्वा कि वक्ष्यति भवान् । ' स आह-शृणु । किमनुरक्तो विरक्तो वा मथि स्वामीति ज्ञास्यामि ।' करटको ब्रूते-६ कि तज्ज्ञानलक्षणम् १ ' दमनको ब्रूते-‘शृणु- दूरादेवेक्षण हासः संप्रश्लेष्वादरो भृशम् । परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु ॥ ५५ ॥ असेवके चातुरक्तिर्दानं सुप्रियभाषणम् । अनुरक्तस्य चिह्नानि दोषेऽपि गुणसंग्रहः ॥५६॥ अन्य च्च---- कालयापनमाशानां वर्धनं फलखण्डनम् । विरक्तेश्वरचिह्नाने जानीयान्मतिमान्नरः ॥ ५७ ।। एतज्ज्ञात्वा यथा चाय ममायत्तो भविष्यति तथा करिष्यामि । यत’-- अपायसन्दर्शनज विपत्ति- मुपायसन्दर्शनजां च सिद्धम् ।। मेधाविनो नीतिविधिप्रयुक्त पुरः स्फुरन्तीमिव दर्शयन्ति ॥ ५८ ॥ अपर च-- दोषा गुणा गुणा दोषा दोषा दोषा गुणा गुणाः । रक्ते विरक्ते मध्यस्थे स्वामिनि त्रिविधा गुणाः ॥ ५९॥ करटको ब्रूते-* तथान्यप्राप्ते प्रस्तावे न वक्तुमर्हसि । यत - अप्राप्तकालवचनं बृहस्पातरापि ब्रुवन् । प्राप्नुयायवज्ञानमपमानं च शाश्वतम् ॥ ६० ॥ दमनको ब्रूते-मित्र ! मा भैषी । नाहमप्राप्तावसर वचन वदिष्यामि । यतः- आपशुन्मार्गगमने कार्यकालात्ययेषु च । अपृष्ठेनापि वक्तव्यं भृत्येन हितमिच्छता ॥६१ ॥ सुहृद्भेदः.] यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस्तदा मन्त्रित्वमेव ममा- नुपपन्नम् । यत - कल्पयाति येन वृत्तिं येन लोके प्रशस्यते सद्भिः। स गुणस्तेन च गुणिना रक्ष्यः संवर्धनीयश्च ॥ ६२ ॥ तद्भद्र । अनुजानीहि माम् । पिङ्गलकसमीप गच्छामि ।' करटको ब्रूते- ‘शुभमस्तु । यथाभिलषितमनुष्ठीयताम्- गम्यतामर्थलाभाय क्षेमाय विजयाय च । शत्रुपक्षविनाशाय पुनरागमनाय च ।। ६३ ॥' ततो दमनको विस्मित इव पिङ्गलकसमीप गतः ॥ अथ दूरादेव सादर राज्ञा प्रवेशित साष्टाङ्ग प्रणिपत्योपविष्ट: । राजाह- ‘चिरादृष्टोऽसि ।' दमनको ब्रूते-* यद्यपि मया सेवन श्रीमदेवपादाना न किचित्प्रयोजनमस्ति, तथापि प्राप्तकालमनुजीविना सान्निध्यमवश्य कर्तव्यमि- त्यागतोऽस्मि । किञ्च- दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमङ्गवाक्पाणिमता नरेण ॥ ६४ ॥ यद्यपि चिरेणावधीरितस्य देवपादैमें बुद्धिनाशः शङ्कयते, तदपि न शङ्कनी- यम् । यत'- मणिकुंठात पादेषु काचः शिरसि धार्यते । क्रयविक्रयवेलाया काचः काचो मणिर्मणिः ॥ ६५ ॥ कदर्थितस्यापि च धैर्यवृत्ते- बुद्धर्विनाशो नहि शङ्कनीयः । अधःकृतस्यापि तनूनपातो नाधः शिखा याति कदाचिदेव ॥ ६६ ॥ देव ! तत्सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः(६० ) [ हितोपदेशे- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यमसमर्थानामुत्साहः परिहीयते ॥ ६७ ॥ किच- विविधाः पुरुषा राजनुत्तमाधममध्यमाः । नियोजयेत्तथैवैतांत्रिविधेष्वेव कर्मसु ॥ ६८ ॥ यत'- स्थान एव हि योज्यन्ते भृत्याश्चाभरणानि च । न हि चूडामणिः पादे नूपुरं शिरसा तथा ॥ ६९ ॥ अपि च-- कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते। न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ ७० ॥ अन्यच्च- मुकुटे रोपितः काचश्चरणाभरणे मणिः । न हि दोषो मणेरस्ति किं तु साधोरविज्ञता ॥७१ ॥ पश्य-- बुद्धिमाननुरक्तोऽयमिहोभयगुणो जनः । इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ७२ ॥ तथा हि- अश्वः शस्त्र शास्त्र वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ७३ ॥ अन्यच्च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मी राजन्नावज्ञातुं त्वमर्हसि ॥ ७४ ॥ सुहृद्भेदः. ] (६१) यतः-- अवज्ञानाद्राज्ञो भवति मतिहीनः परिजनः ततस्तत्प्रामाण्याद्भवते न समीपे बुधजनः । बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नाया नीत सकलमवशं सीदति जगत् ॥ ७५ ॥ अपरच–देव । । जनं जनपदा नित्यमर्चयान्ति नृपार्चितम् । नृपेणावमतो यस्तु स सर्वैरवमन्यते ॥ ७६ ॥ किं च- बालादपि गृहीतव्यं युक्तमुक्तं मनीषिभिः । रवेरविषये कि नु प्रदीपस्य प्रकाशनम् ॥ ७७ ॥ पिङ्गलकोऽवदत्-‘भद्र दमनक! किमेतत् १ त्वमस्मदीयप्रवानामात्यपुत्र सुधी- रियन्तं काल यावत्कुतोऽपि खलवाक्यानागतोऽसि । इदानीं यथाभिमत ब्रूहि ।' दमनको ब्रूते-‘देवपृच्छामि किचित् उच्यताम् । उदकार्थी स्वामी पानीयमपीत्वा किमिति विस्मित इव तिष्ठति ।' पिङ्गलकोऽवदत्‘भद्रमुक्त त्वयाकिं वेतद्रहस्य वक्तुं काचिद्विश्वासभूमिर्नास्ति । त्व तु तथाविध , ततः शृणु । सप्रति वनमिदमपूवस- वाधिष्ठितमतोऽस्माक त्याज्यम् । अनेन हेतुना विस्मतोऽस्मि । तथा च श्रुत- स्त्वयापि महानपूर्व शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते--‘देव ! अस्ति तावदय महान्भयहेतु , स शब्दोऽस्माभिरप्याकर्णित । किं तु स किम्मन्त्री य. प्रथम मन्त्राभावेन भूपति भूमित्याग युद्ध चोपदिशति । देव । आस्मन्कार्यसदेहे भृत्यानामुपयोग एव ज्ञातव्यः । यत'- बन्धुखीभृत्यवर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपत्निकषपाषाणे नरो जानाति सारताम् ॥ ७८ ॥ सिहो ब्रूते-* भद्र | महती शङ्का मा बाबते ।' दमनक पुनराह (स्वगतम्)

  • अन्यथा राज्यसुखं परित्यज्य स्थानान्तरं गन्तुं कथ मा सभाषसे (प्रकाश ब्रूते)
  • देव ! यावदह जीवामि तावद्भयं न कर्तव्यम् । कि तु करटकादयोऽप्याश्वा-

स्यन्ताम्, यस्मादापत्प्रतीकारकाले दुर्लभः पुरुषसमवायः । '६ ६२ ) [ हितोपदेशे- ततस्तौ दमनककरटको राज्ञा महाप्रसादेन पूजितौ भयप्रतीकार प्रतिज्ञाय चलितौ । करटको गन्छन् दमनकमाह--‘सखे 'कि शक्यप्रतीकारो भयहेतुरशक्य- प्रतीकारी वेति न ज्ञात्वा भयोपशम प्रतिज्ञाय कथमय महाप्रसादो गृहीतः । यतोऽनुपकुर्वाणो न कस्याप्युपायन गृह्णीयाद्विशेषतो राज्ञ । पश्य- यस्य प्रसादे पद्माऽस्ते विजयश्च पराक्रमे ।। मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७९ ॥ तथा हि- बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥८० ॥ दमनको विहस्याह-‘मित्र तूष्णीमास्यताम्,ज्ञात मया भयकारणम् । बलीवर्द- नर्दित तत् । वृषभाश्चास्माकमपि भक्ष्या , कि पुन सिहस्य ।' करटको ब्रूते-

  • यद्येव तदा कि पुन स्वामित्रासस्तत्रैव किमिति नापनीत ' दमनको ब्रूते-
  • यदि स्वामित्रासस्तत्रैव मुच्यते तदा कथमय महाप्रसादलाभः स्यात् । अपर च-

निरपेक्षो न कर्तव्यो भूत्यैः स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्यादधिकर्णवत् ॥ ८१ ॥ करटकः पृच्छति ‘ कथमेतत् १' दमनक. कथयति- | कथा ३, अस्युत्तरापथेऽर्बुदशिखरनाम्नि पर्वते दुर्दान्तो नाम महाविक्रम सिंहः। तस्य पर्वतकन्दरमविशयानस्य केशराग्र कश्चिन्मूषकः प्रत्यहं छिनत्ति । तत. स केसराग्र लूत दृष्ट्वा कुपितो विवरान्तर्गत मूषकमलभमानोऽचिन्तयत्-कि विधेयमत्र भवति । एव श्रूयते---- क्षुद्रशत्रुर्भवेद्यस्तु विक्रमान्नैव लभ्यते।। तमाहन्तुं पुरस्कार्यः सदृशस्तस्य सैनिकः ॥ ८२ ॥ इत्यालोच्य तेन ग्राम गत्वा विश्वास कृत्वा दाधकर्मनामा बिडालो यत्नेना- नीय मासाहार दत्त्वा स्वकन्दरे स्थापितः । अनन्तर तद्भयान्मूषकोऽपि बिलान सुहृद्भेदः.] निसरति । तेनासौ सिहोऽक्षतकेसर सुख स्वपिति । मूषकशब्दं यदा यदा शृणोति तदा तदा मासाहारदानेन त बिडाल सविशेष सवधयति । अथैकदा स मूषक. क्षुधापीडितो बहि. सचरन् बिडालेन प्राप्तो व्यापादित. खादितश्च । अनन्तर स सिहोऽनेककाल यावन्मूषकशब्दं न शुश्राव, तदोपयोगाभावात्तस्य बिडालस्याहारदाने मन्दादरो बभूव । ततोऽसावाहारविरहाद् दुर्बलो दधिकर्णोऽ- वसनो बभूव । अतोऽह ब्रवीमि निरपेक्षो न कर्तव्यः' इत्यादि । ततो दमनककरटकौ सञ्जीवकसमीप गतौ । तत्र करटकस्तरुतले साटो- पमुपविष्ट । दमनक सञ्जीवकससीप गत्वाब्रवीत्- अरे वृषभ । एषोऽह राज्ञा पिङ्गलकेनारण्यरक्षार्थ नियुक्त सेनापतिः करटक समाज्ञापयति-सत्वरमागच्छ, न चेदस्मदरण्याहूरमपसर । अन्यथा ते विरुद्धं फल भविष्यति । न जाने क्रुद्व स्वामी कि विधास्यति ।' तच्छत्वा सञ्जीवकश्चयात् । यतः- आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः । पृथक्शय्या च नारीणामशस्त्रविहितो वधः॥८३॥ ततो देशव्यवहारानभिज्ञ सञ्जीवक सभयमुपसृत्य साष्टाङ्गपातं करटक प्रणत- वान् । तथा चोक्तम्- मतिरेव बलाद्रीयसी यदभावात्करिणामियं दशा ।। इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ८४ ॥ अथ सञ्जीवक साशङ्कमाह- सेनापते । कि मया कतर्व्यम् १ तदभिधीय- ताम् ।' करटको ब्रूते- वृषभ ! अत्र कानने तिष्ठसि । अस्मदेवपादारविन्द प्रणम ।' सञ्जीवको ब्रूते- तदभयवाच मे यन्छ, गच्छामि ।' करटको ब्रूते-

  • शृणु रे बलीवर्द ! अलमनया शङ्कया । यत -

प्रतिवाचमदत्त कशवः शपमानाय न चेदिभूभुजे । अनु हुंकुरुते घनध्वनि न हि गोमायुरुतानि केसरी ॥ ८५ ॥ (६४) [ हितोपदेशे- अन्यच्च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः । समुच्छ्तिानेव तरून प्रबाधते महान्महत्येव करोति विक्रमम् ॥ ८६॥ ततस्तौ सजीवक कियहरे संस्थाप्य पिङ्गलकसमीप गतौ । ततो राज्ञा सादरमवलोकितौ प्रणम्योपविष्टौ । राजाह- त्वया स दृष्ट' १' दमनको ब्रूते-

  • देव ! कि तु यद्देवेन ज्ञात तत्तथा । महानेवासौ देवं द्रष्टुमिच्छति । तत् सज़ी-

भूयोपविश्यताम्, शब्दमात्रादेव न भेतव्यम् । तथा चोक्तम्- शब्दमात्रान्न भेतव्यमज्ञात्वा शब्दकारणम् ।। शब्दहेतुं परिज्ञाय कुट्टिनी गौरवं गला ॥ ८७ ॥ राजाह--- कथमेतत् ।' दमनक कथनति-- | कथा ४, अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्य नगरम् । तच्छिखरप्रदेशे घण्टाकण नाम राक्षसः प्रतिवसतीनि जनप्रवाद श्रूयते । एकदा घण्टामादाय पला- यमानः कश्चिचोरो व्याघ्ण व्यापादित , तत्पाणिपतिता घण्टा वानरै प्राप्ती । वानरास्ता घण्टामनुक्षण वादयन्ति । ततो नगरजनै स चोरः खादितो दृष्ट', प्रतिक्षण घण्टारवश्च श्रूयते । अनन्तर घण्टाकण कुपितो मनुष्यान् खादति, घण्टा च वादयतीत्युक्त्वा सर्वे जना नगरात्पलायिता । तत करालनाम्न्या कुट्टिन्या विमृश्यानवसरोऽय घण्टावाद । तत्कि मर्कटा घण्टा वादयन्तीति स्वय विज्ञाय राजा विज्ञापित --- देव । यदि कियद्धनोपक्षय क्रियते, तदहमेन घण्टाकर्णं साधयामि ।' ततो राज्ञा तस्यै धन दत्तम् । कुट्टिन्या च मण्डल कृत्वा तत्र गणेशादिपूजागौरव दर्शयित्वा स्वय वानरप्रियफलान्यादाय वन प्रविश्य फलान्याकीर्णानि । ततो घण्टा परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टिनी च घण्टा गृहीत्वा नगरमागता सर्वजनपूज्याभवत् । अतोऽहं ब्रवीमि-- शब्द- मात्रान्न भेतव्यम्' इत्यादि । सुहृद्भेदः. ] तत सजीवक आनीय दर्शन कारित. । पश्चात्तत्रैव परमप्रीत्या निवसति ॥ अथ कदाचित्तस्य सिहस्य भ्राता स्तब्धकर्णनामा सिह. समागत । तस्यातिथ्यं कृत्वा समुपवैश्य पिङ्गलकस्तदाहाराय पशु हन्तु चलितः । अत्रान्तरे संजीवको वदति--- देव । अद्य हतमृगाणा मासानि क १ ' राजाह * दमनककरटकौ जानीत ।' सजीवको ब्रूते--- ज्ञायता किमस्ति नास्ति वा १' सिहो विमृश्याह-

  • नास्त्येव तत् ।' सजीवको ब्रूते- कथमेतावन्मास ताभ्या खादितम् ?'

राजाह--* खादित व्ययितमवधीरित च । प्रत्यहमेष क्रम ।' सजीवको ब्रूते-

  • कथ श्रीमदेवपादानामगोचरेणेव क्रियते १' राजाह- मदीयागोचरेणैव क्रियते ।

अथ सजीवको ब्रूते--* नैतदुचितम् । तथा चोक्तम्-- | नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम् ।। कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः ॥ ८८ ।। अन्यच्च- कमण्डलुपमोऽमात्यस्तनुत्यागो बहुग्रहः । नृपते किंक्षणो मूर्खा दरिद्रः किंवराटकः ॥ ८९ ॥ स ह्यमात्यः सदा श्रेयान्काकिणीं यः प्रवर्धयेत् । कोशः काशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥९०॥ किं चान्यैर्न कुलाचारैः सेव्यतामेति पूरुषः । धनहीनः स्वपत्न्यापि त्यज्यते किं पुनः परैः॥ ९१ ॥ एतच्च राज्ञः प्रधान दूषणम् । पश्य-- । अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः ।। मोक्षणं दूरसंस्थान कोशव्यसनमुच्यते ॥ ९२ ॥ यत - क्षिप्रमायमनालोच्य व्ययमानः स्ववाञ्छया । परिक्षीयत एवास धनी वैश्रवणोपमः ॥ ९३ ॥ तदाकये स्तब्धकर्णो ब्रूते- शृणु भ्रात, । चिराश्रितावेतौ दमनककरटको सन्धिविग्रहकार्याधिकारिणौ च कदाचिदर्थाधिकारे न नियोक्तव्यौ । अपर च नियाप्रस्तावे यन्मया श्रुत तत्कथ्यते-(६६) [ हितोपदेशे- ब्राह्मणः क्षत्रियो बन्धुनाधिकारे प्रशस्यते । ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति ॥ ९४ ॥ नियुक्तः क्षत्रियो द्रव्ये खङ्गं दर्शयते ध्रुवम् । सर्वस्व असते बन्धुराक्रम्य ज्ञातिभावतः ॥ ९५ ॥ अपराधेऽपि निःशङ्को नियोगी चिरसेवकः । स स्वामिनमवज्ञाय चरेञ्च निरवग्रहः ॥ ९६॥ उपकर्ताधिकारस्थः स्वापराधं न मन्यते । उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति ॥ ९७॥ उपांशु क्रीडितोऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयादुधुवम् ॥९८॥ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।। शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ॥ ९९ ॥ सदामात्यो न साध्यः स्यात्समृद्धः सर्व एव हि । सिद्धानामयमादेश ऋद्धिश्चित्तविकारिणी ॥ १०० ॥ प्राप्तार्थग्रहणं द्रव्यपरीवर्ताऽनुरोधनम् ।। उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम् ॥ १०१ ।। नियोगार्थग्रहापायो राज्ञां नित्यपरीक्षणम् । प्रतिपत्तिप्रदानं च तथा कर्मविपर्ययः ॥ १०२ ॥ निपीडिता वमन्त्युच्चैरन्तःसारं महीपते । दुष्टत्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ १०३ ॥ मुहुर्नियोगिनो बोध्या वसुधारा महीपते। सकृत्कि पीडितं स्नानवस्त्र मुश्चेतं पयः ॥ १०४॥ एतत्सर्व यथावसर ज्ञात्वा व्यवहर्तव्यम् ।' सिहो ब्रूते-* अस्ति तावदेवम्, कि त्वेतौ सर्वथा न मम वचनकारिणौ ।' स्तब्धकर्णो ब्रूते-4 एतत्सर्वमनु- चित सर्वथा । यत - आज्ञाभङ्गकरान् राजा न क्षमेत्स्वसुतानापि । विशेषः को तु राज्ञश्च राज्ञश्चित्रगतस्य च ॥ १०५ ॥ सुद्धेदः.] (६७) स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टेन्द्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०६ ॥ अपर च--- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात् । नृपतिर्नजलोभाच्च प्रजा रक्षेत्पितेव हि ॥ १०७ ॥ भ्रात. ! सर्वथास्मद्वचन क्रियताम् । व्यवहारोऽप्यस्माभिः कृत एव । अयं सजीवक सस्यभक्षकोऽर्थाधिकारे नियुज्यताम्।' एतद्वचनात्तथानुष्ठिते सति तदा- रभ्य पिङ्गलकसजीवकयोः सर्वबन्धुपरित्यागेन महता नेहेन कालोऽतिवर्तते । ततोऽनुजीविनामप्याहारदाने शैथिल्यदर्शनाद्दमनककरटकावन्योन्य चिन्तयत । तदाह दमनक करटकम्-* मित्र ! कि कर्तव्यम् १ आत्मकृतोऽय दोषः, स्वयं कृतेऽपि दोषे पारिदेवनग्यनुचितम् । तथा चोक्तम्-- स्वर्णरेखामहं स्पृष्ट्वा बद्धात्मानं च दूतिका । आदित्सुश्च मणि साधुः स्वदोषाहुःखिता इमे ॥१०८॥ करटको ब्रूते-‘कथमेतत् १' दमनकः कथयति- | कथा ५, अस्ति काञ्चनपुरनाम्नि नगरे वीरावक्रमो राजा । तस्य धर्माधिकारिणी कश्चिनापितो वध्यभूमि नीयमान कन्दर्यकेतुनाश्ना परिव्राजकेन साधुद्वितीयकेन नाय हन्तव्य इत्युक्त्वा वस्त्राञ्चले वृत । राजपुरुषा ऊचु - किमिति नाय वध्य १ ' स आह-* श्रूयताम् ।' * स्वर्णरेखामह स्पृष्ट्वा ' इत्यादि पठति । त आहु -* कथमेतत् १' पारिव्राजकः कथयति-* अस्ति सिहलद्वीपे भूपतेजमूत- केतो पुत्र कन्दर्पकेतुर्नाम । एकदा केलिकाननावस्थितेन मया पोतवणिमुखा- च्छूत यदत्र समुद्रमध्ये चतुर्दश्यामाविर्भूतकल्पतरुतले रत्नावलीकिरणकर्बरपर्यङ्के स्थिता सर्वालङ्कारभूषिता लक्ष्मीरिव वीणा वादयन्ती कन्या काचिद्दश्यत इति । ततोऽहं पोतवणिजमादाय पोतमारुह्य तत्र गतः । अनन्तर तत्र गत्वा पयङ्केऽर्धमग्ना (६८) [ हितोपदेशे- तथैव साऽवलोकिता । ततस्तल्लावण्यगुणाकृटेन मयापि तत्पश्चाज्झम्पो दत्त । तदनन्तर कनकपत्तन प्राय सुवर्णप्रासादे तथैव पयङ्के स्थिता विद्यावरी भिरभिनव- यौवनाभिरुपास्यमाना मयालोकिता । तयाप्यह दूरादेव दृष्ट्वा सखी प्रस्थाग्य सादर सभाषित । तत्सल्या च मया पृष्टया समाख्यातम्-' एषा कन्दर्प- केलिनाम्नो विद्याधरचक्रवर्तन पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकपत्तन स्वचक्षुषागत्य पश्यति स एव पितुर्गोचरोऽपि मा परिणेष्यतीति मनसः सकल्पः । तदेना गान्धर्वविवाहेन परिणयतु भवान् ।' अथ तत्र वृत्ते गान्धर्वविवाहे तया सह रममाणस्तत्राह तिष्ठामि । तत एकदा रहसि तयोक्तम्- ' स्वामिन् ' स्वेच्छया सर्वमिदमुपभोक्तव्यम्, किन्तु एषा चित्र- गता स्वर्णरेखा नाम विद्यावरी न कदाचित्स्प्रष्टव्या।' पश्चादुपजातकौतुकेन माता स्वर्णरेखा स्वहस्तेन मया स्पृष्टा । तया चित्रगतयोग्यह चरणपझेन ताडित आगत्य स्वराष्ट्रे पतित । अथ दु खातऽह परिव्रजित' पृथिवीं परिभ्राम्य- न्निमा नगरीमनुप्राप्त । अत्र चातिक्रान्ते दिवसे गोपगृहे सुप्त सन्नपश्यम् । प्रदोषसमये सुहृदा पालन कृत्वा स्वर्गहमागतो गोपः स्ववधू दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्ता गोपी ताडयित्वा स्तम्भे वद्वा सुप्त । ततो- ऽर्धरात्र एतस्य नापितस्य वधूती पुनस्ता गोपीमुपेतावदत्- तव विरहान- लदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षरिव वर्तते । तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वमिनुवर्तितुमागता । तदहमत्रात्मान बद्ध्वा तिष्टामि, त्व तत्र गत्व त सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति से गोप. प्रबुद्धोऽवदतु,

  • इदानीं व जारान्तिवः कथं न यासि ? ' ततो यदासौ न किञ्चिदपि ब्रूते तदा

क्रुद्धो गोप * दपन्मम वचसि प्रत्युत्तरमपि न ददासि ' इत्युक्त्वा कोपेन तेन कत्रिकामादायास्या नासिका छिना । तथा कृत्वा पुनः सुप्तो गोपो निद्रा- मुपगत । अथागत्य गोपी दूतीमपृच्छत्-* का वार्ता १ ' दूत्योक्तम्-' पश्य माम् , मुखमेव वार्ता कथयति ।' अनन्तर सा गोपी तथा कृत्वात्मान बद्ध्वा स्थिता । इयं च दूती ता छिननासिका गृहीत्वा स्वगृह प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन क्षुरभण्ड़ याचिता सती सा तस्मै शुरभाण्डमदत्वा क्षुरमेकं सुद्धेदः ] (६९) प्रादात् । तत. समुपजातकोपोऽय नापितस्तं क्षुर दूरादेव गृहे क्षिप्तवान् । अथ कृतार्तरावेय विनाऽपरावेन मे नासिकानेन न्छिनेत्युक्त्वा धर्माधिकारिसमीपमे- नमानीतवती । सा च गोपी तेन गोपेन पुन पृष्टोवाच 'अरे पाप ! को मा महासती विरूपयितु समर्थ १ मम व्यवहारमकल्मषमष्टौ लोकपाला एव जानन्ति । यत -- आदित्यचन्द्रावनलोऽनश्च | द्यौभूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ १०९॥ यद्यह परमसती स्याम्, त्वा विहायान्य न जाने, पुरुषान्तर स्वप्रेऽपि नहि भजे, तेन धर्मेण छिनापि मम नासिकाऽन्छिनास्तु । मया त्व भम्म कर्तुं शक्यसे, कि तु स्वामी त्वम्, लोकभयादुपेक्षे, पश्र मन्मुखम् । ततो यावदमौ गोपो दीप प्रज्वाल्य तन्मुखमवलोकते तावदुन्नस मुखमवलोक्य तचरणयोः पतित -“धन्यो- ऽहं यस्येशी भार्या परमसावी' इति । योऽयमास्ते साधुरेतवृत्तान्तमपि कथ- यामि । अय स्वगृहानिर्गतो द्वादशवर्षेमलयोपकण्ठादिमा नगरीमनुप्राप्त । अत्र वेश्यागृहे सुप्त । तस्या. कुट्टिन्या गृहद्वारि स्थापितकाष्ठघटितवेतालस्य मूर्धनि रत्नमेकमुत्कृष्टमास्ते । तत्र लुब्वेनानेन साधुना रात्रावुत्थाय तत्र हस्तो दत्त । तदा तेन वेतालेन सूत्रसंचारितबाहुभ्यो पीडित सन्नार्तनादमय चकार । पश्चा- दुत्थाय कुट्टिन्योक्तम्- पुत्र | मलयोपकण्ठादागतोऽसि, तत्सर्वरत्नानि प्रयच्छास्मै, नो चेदनेन न त्यक्तव्योऽसि । इत्थमेवाय चेटक. ।' ततोऽनेन सर्वरत्नानि सम- र्पितानि, यथायमपहृतसर्वस्वोऽस्मासु समागत्य मिलित । एतत्सर्व श्रुत्वा राज- पुरुषैन्यये धर्माधिकारी प्रवर्तत । अनन्तर तेन नापितवधूमुण्डिता, गोपी च शासिता, कुट्टिनी दण्डिता, साधोधनानि च प्रदत्तानि । अतोऽहं ब्रवीमि- ‘स्वर्णरेखामहं स्पृष्ट्वा ' इत्यादि । अथ स्वय कृतोऽय दोष । अत्र विलपन नोचितम् । ( क्षण विमृश्य ) मित्र ! यथानयो सौहार्द मया कारित तथा मित्रभेदोऽपि मया कार्य । यत (७०) [ हितोपदेशे-- अतथ्यान्यपि तथ्यानि दर्शयन्त्यतिपेशलाः ।। समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ११० ॥ अपर च- उत्पन्नेष्वपि कार्येषु मतिर्यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥ १११ ॥ करटकः पृच्छति-* कथमेतत् १' दमनकः कथयति- कथा ६. अस्ति द्वारवत्या पुर्या कस्यचिद्गोपस्य वधूर्बन्धकी । सा ग्रामस्य दण्डना- यकेन तत्पुत्रेण च सम रमते । तथा चोक्तम्- नाग्निस्तृप्यति काष्ठानों नापगाना महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ ११२ ॥ अन्यच्च-= न दानेन न मानेन नार्जवेन न सेवया। न शत्रेण न शाखेण सर्वथा विषमाः स्त्रियः ॥११३॥ यत - गुणाश्रयं कीर्तियुतं च कान्तं पतिं रतिज्ञे सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति | नरान्तरं शीलगुणादिहीनम् ॥ ११४ ॥ अपर च-- न तादृशी प्रीतिमुपैति नारी विचित्रशय्यां शयितापि कामम् । यथा हि दूर्वादिविकीर्णभूम प्रयात सौख्यं परकान्तसङ्गात् ॥ ११५ ॥ अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनाय- कोऽपि रन्तु तत्रागत । तमायान्त दृष्ट्वा तत्पुत्र कुसूले नि क्षिय दण्डनायकेन सह तथैव क्रीडति । अनन्तर तस्या भर्ता गोपो गोष्ठात्समागतः । तमालोक्य गोप्योक्तम्-* दण्डनायक । त्व लगुड गृहीत्वा कोप दर्शयन्सत्वरं गच्छ ।' तथा तेनानुष्ठिते गोपेन गृहमागत्य भार्या पृष्टा ‘केन कार्येण दण्डनायकः समागत्यात्र स्थित १' सा ब्रूते- अय केनापि कार्येण पुत्रस्योपरि क्रुद्ध., स च पलायमा- नोऽग्यत्रागत्य प्रविष्टो मया कुसूले नि क्षिप्य रक्षित , तत्पित्रा चान्विष्यात्र न दृष्ट अत एवाय दण्डनायकः क्रुद्ध एवं गच्छति । तत सा तत्पुत्र कुमूलाद्वहि- ष्कृत्य दर्शितवती । तथा चोक्तम्-

आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा। षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥ ११६॥

अतोऽह ब्रवीमि-“उत्पन्नेष्वपि कार्येषु ?? इत्यादि ।।

करटको ब्रूते-‘अस्त्वेवम्, कि त्वनयोर्महानन्योन्यनिसर्गोपजातस्नेहः कथं भेदयितुं शक्यः १' दमनको ब्रूते-* उपाय क्रियताम् ।' तथा चोक्तम्-

उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।। काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ ११७ ।।

करटक पृच्छति' कथमेतत् १ दमनक. कथयति-

कथा ७.

कस्मिश्चित्तरौ वायसदंपती निवसतः । तयोश्चापत्यानि तत्कोटरावस्थि- तेन कृष्णसर्पेण खादितानि । तत पुनर्गर्भवती वायसी वायसमाह ‘नाथ त्यज्यतामय तरु । अत्रावस्थितकृष्णसणावयोः सततिः कदाचिदपि न भवि- ध्यति । यत'-

दुष्टा भार्या शठं मित्रं भृत्याश्चोत्तरदायकाः । ससपे च गृहे वासो मृत्युरेव न संशयः ॥ ११८ ॥

वायसो ब्रूते-‘प्रिये न भेतव्यम् । वारवार मयैतस्य महापराधः सोढः । इदानीं पुनर्न क्षन्तव्य । वायस्याह-* कथमेतेन बलवता साधं भवान्विग्रहीतुं समर्थः १ वायसो ब्रूते-‘अलमनया शङ्कया । यत (७२ ) [ हितोपदेशे- बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ११९॥ वायसी विहस्याह-‘कथमेतत् १' । वायस कथयति- कथा ८, अस्ति कन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूना वधं कुर्वनास्ते । तत सर्वै. पशुभिर्मिलित्वा स सिहो विज्ञप्त -‘मृगेन्द्र । किमर्थ- मेकदा बहुपशुधात क्रियते १ यदि प्रसादो भवति तदा वयमेव भवदाहाराय प्रत्यहमेकैक पशुमुपढौकयाम.।' तत सिहेनोक्तम्-' यद्येतदभिमत भवता तर्हि भवतु तत् ।' तत.प्रभृत्येकैक पशुमुपकल्पित भक्षयनास्ते । अथ कदाचिद्वृद्ध शशकस्य वार समायात । सोऽचिन्तयत् - • त्रासहेतोर्विनीतिस्तु क्रियते जीविताशया। पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ १२० ॥ तन्मन्दमन्द गच्छामि ।' तत सिहोपि क्षुवापीडित कोपात्तमुवाच-‘कुतस्त्व विलम्ब्य समागतोसि ?' शशकोऽब्रवीतु- देव । नामपरावी । आगच्छन्पथि सिहान्तरेण बलाद्धृत , तस्याग्रे पुनरागमनाय शपथ कृत्वा स्वामिन निवेदयि- तुमत्रागतोऽस्मि ।' सिह सकोपमाह-सत्वर गत्वा दुरात्मान दर्शय, क स दुरान्मा तिष्ठति १' ततः शशकस्त गृहीत्वा गभीरकूप दर्शयितु गत । * तत्रा- गत्य स्वयमेव पश्यतु स्वामी' इत्युक्त्वा तस्मिन्कूपजले तस्य सिहस्यैव प्रतिबिम्ब दर्शितवान् । ततोऽसौ क्रोधामातो दर्पोत्तम्योपर्यात्मान नि क्षिग्य पञ्चत्व गतः । अतोऽह ब्रवीमि--‘बुद्धिर्यस्य बलम्' इत्यादि । | वायस्याह- श्रुत मया सर्वम्, संप्रति यथा कर्तव्य तद्रूहि ।' वायसो- ऽवदत् - प्रिये ! अत्रासने सरसि राजपुत्र प्रत्यहमागत्य स्वाति । स्नानसमये तदङ्गादवतारित तीर्थशिलानिहित कनकसूत्र चञ्न्वा विवृत्यानीयास्मिन्कोटरे धारयिष्यसि ।' अथ कदाचित्कनकसूत्र दृषदि सस्थाप्य स्नातुं जल प्रविष्टे राजपुत्रे वायस्या तदनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरु- कोटरे निरूप्यमाण कृष्णसर्पो दृष्टो व्यापादितश्च । अतोऽहं ब्रवीमि- उपायेन हि यच्छक्यम् ' इत्यादि । सुहृद्भेदः.] करटको ब्रूते-* यद्येव तर्हि गच्छ । शिवास्ते सन्तु पन्थानः ।' ततो दमनकः पिङ्गलकसमीप गत्वा प्रणम्योवाच- देव ! आत्ययिक किमपि महाभयकार कार्यं मन्यमान समागतोऽस्मि । यत - आपद्युन्मार्गगमने कार्यकालात्ययेषु च । | कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥ १२१ ॥ अन्नाच- भोगस्य भाजनं राजा मन्त्री कार्यस्य भाजनम् । राजकार्यपरिध्वंसी मन्त्री दोषेण लिप्यते ॥ १२२ ॥ तथा हि पश्य । अमात्यानामेष क्रमः- वरं प्राणपरित्यागः शिरसो वापि कर्तनम् । न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम् ॥ १२३ ॥ पिङ्गलक सादरमाह- * अथ भवान्कि वतुमिच्छति १ ' दमनको ब्रूते-“देव! सजीवकस्तवोपर्यसदृशव्यवहारीव लक्ष्यते । तथा चास्मत्सन्निवाने श्रीमद्देवपादानां शक्तित्रयनिन्दा कृत्वा राज्यमेवााभलषति । एतच्छत्वा पिगलक सभय साश्चय मत्वा तूष्णीं स्थित । दमनक. पुनराह-‘देव ! सर्वामात्यपरित्याग कृत्वैक एवार्य यत्वया सर्वाधिकारी कृत स एव महान् दोष । यत - अत्युच्छूिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहाभरस्य तयोर्द्वयोरेकतरं जहाति ॥ १२४ ॥ अन्यच्च- एकं भूमिपतिः करोति सचिव राज्ये प्रमाणं यदा तं मोहाच्यते मदः स च मदालस्येन निर्भिद्यते । निर्भन्नस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं दुह्यात॥२५६ (७४) [ हितोपदेशे- अन्य छ- विषदिग्धस्य भक्तस्य दन्तस्य चालतस्य च । अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥ १२६॥ किच- यः कुर्यात्सचिवायत्ता प्रियं तव्यसने सति । सोऽन्धवज्जगतीपालः सीदेसंचारकैर्वना ॥ १२७ ॥ सर्वकार्येषु स्वेच्छात’ प्रवर्तते । तदत्र प्रमाण स्वामी । एतच्चाह जानामि । न सोस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्य साकाद्धं वीक्षते न कः ॥ १२८॥ सिहो विमृश्याह-६ भद्र। यद्ययेव तथापि सजीवकेन सह मम महान् स्नेह । पृश्य- कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेषदोषदुष्टोऽपि कायः कस्य न वल्लभः ॥ १२९ ॥ अन्यच्च- अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्धमन्दिरसोरेऽपि कस्य वह्नावनादरः॥ १३० ॥ दमनकः पुनरेवाह- देव ! स एवातिदोष । यतः- यस्मिन्नेवाधिकं चक्षुरारोहयात पार्थिवः । सुतेऽमात्येऽप्युदासीने स लक्ष्म्याश्रीयते जनः ॥१३१॥ शृणु देव । अप्रियस्यापि पथ्यस्य परिणामः सुखावहः। वक्ता श्रोता च यत्रास्ते रमन्ते तत्र सम्पदः ॥ १३२ ॥ त्वया च मूलभृत्यानपास्यायमागन्तुक. पुरस्कृत । एतच्चानुचित कृतम्। यत - मूलभृत्यान्परित्यज्य नागन्तून्प्रात मानयेत् । नातः परतरो दोषो राज्यभेदकरो यतः ॥ १३३ ॥ सिहो ब्रूते-'महदाश्चर्यम्, मया यदभयवाच दत्वानीत सवर्धितश्च, तत्कथ मह्य द्रुह्यति १ ' दमनको ब्रूते- देव ।। सुहृद्भेदः. ] दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः। स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम् ॥ १३४॥ अपर च- स्वेदितो मर्दितश्चैव रज्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर्वषैः श्वपुच्छः प्रकृतिं गतः ॥ १३५ ।। अन्यच्च- वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ॥ १३६ ॥ अतोऽहं ब्रवीमि- अपृष्टोऽपि हितं ब्रूयाद्यस्य नेच्छेत्पराभवम् । एष एव सतां धर्मो विपरीतमतोऽन्यथा ॥ १३७ ।। तथा चोक्तम्- स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यातुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते । सा श्रीर्या न मदं करोति स सुखो यस्तृष्णया मुच्यते। तन्मित्रं यदकृत्रिमं स पुरुषो यः, खिद्यते नेन्द्रियैः॥१८॥ यदि सजीवकव्यसनादितो विज्ञापितोऽपि स्वामी न निवर्तते तदा भृत्यस्य न दोषः । तथा च- नृपः कामासक्तो गणयति न कार्यं न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मानध्मातः स पतति यदा शोकगहने तदा भृत्ये दोषान्क्षपात न निजं वैयविनयम् ॥१३९॥ पिगलक -( स्वगतम् ) न परस्यापराधेन परेषां दण्डमाचरेत् । आत्मनावगतं कृत्वा बन्नीयात्पूजयेञ्च वा ॥ १४० ॥ तथा चोक्तम्- गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे । स्वनाशाय यथान्यंस्तो दर्पोत्सर्पमुखे करः ॥ १४१॥ (७६) [ हितोपदेशे- प्रकाशं ब्रूते-* तदा संजीवकः कि प्रत्यादिश्यताम् १ ' दमनक ससश्रम- माह-देव ! मा मैवम् । एतावता मन्त्रभेदो जायते । तथा ढुक्तम्- मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा । मनागपि न भिद्येत तद्भिन्नं न प्ररोहति ॥ १४२ ॥ कि च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्सम् ॥ १४३ ॥ तदवश्य समारब्ध महता प्रयत्नेन सपादनीयम् । किच- मन्त्रो योध इवाधीरः सर्वाङ्गः संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ १४४ ॥ यद्यसौ दृष्टदोषोऽपि दोषानिवर्त्य सधातव्यस्तदतीवानुचितम् । यत - सकृद्दिष्टं तु यो मित्रं पुनः सन्धातुमिच्छति । से मृत्युमेव गृह्णाति गर्भमश्वतरी यथा १४५ ॥ सिहो ब्रूते-‘ज्ञायता तावकिमस्माकमसौ कर्तुं समर्थ.।' दमनक आह्-‘देव । अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः । पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥ १४६ ॥ सिह पृच्छति- कथमेतत् १' दमनक कथयति- कथा ९. दक्षिणसमुद्रतीरे टिट्टिभदंपती निवसत । तत्र चासन्नप्रसवा टिट्टिभी भर्ताग्मा-‘नाथ । प्रसवयोग्यस्थान निभृतमनुसन्धीयताम् ।' टिट्टिभोऽवदत्- नन्विदमेव स्थान प्रसूतियोग्यम् । सा ब्रूते- समुद्रवेलया व्याप्यते स्थानमेतत् । टिट्टिभोऽवदत् - किमह निर्बल १ यन्मम गृहावस्थितानि अण्डानि समुद्रेणापह- तव्यानि।' टिट्टिभी विहस्याह-‘स्वामिन् । त्वया समुद्रस्य च महदन्तरम् । अथवा- पराभव परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।। अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति॥१४७॥ अपि च- अनुचितकार्यारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्योराण चत्वारि ॥ १४८ ॥ सुहद्धेदः.] ( ७७) तत कृच्छ्ण स्वामिवचनात्सा तत्रैव प्रसूता । एतत्सर्व श्रुत्वा समुद्रेणापि च्छिक्तिज्ञानाथ तदण्डान्यपहृतानि । ततष्टिट्टिभी शोकार्ता भर्तारमाह ' नाथ ! 5ष्टमापतितम् । तान्यण्डानि मे नष्टानि ।' टिट्टिभोवऽदत प्रिये ! मा भैषीः । त्युक्त्वा पक्षिणा मेलक कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गत । तत्र गत्वा किलवृत्तान्त टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्- देव समुद्रेणार्ह वगृहावस्थितो विनापरावेनैव निगृहीन ।ततस्तद्वचनमाकर्त्य गरुत्मता प्रभुर्भ- वानारायण सृष्टिस्थितिप्रलयहेतुर्विज्ञप्त । स समुद्रमण्डदानायादिदेश । ततो गवदाज्ञा मौलौ निवाय समुद्रेण तान्यण्डानि टिट्टिमाय समर्पितानि । अतोऽह वीमि • अङ्गाङ्गिभावमज्ञात्वा ' इत्यादि ।। राजाह- कथमसौ ज्ञातव्यो द्रोहबुद्धिारति १' दमनको ब्रूते- यदासौ दिर्प शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा ज्ञास्यति स्वामी' एवमुक्त्वा जीवकसमीप गत । तत्र गतश्च मन्दमन्दमुपसर्पन्विस्मितमिवात्मानमदर्शयत् । जीवकेन सादरमुक्तम्-* भद्र | कुशल ते ।' दमनको ब्रूते- अनुजीविना त’ कुशलम् १ यत -- संपत्तयः पराधीनाः सदा चित्तमनिवृतम् ।। स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ १४९ ॥ अन्यच्च- कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः श्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः। कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५॥ सजीवकेनोक्तम्-* सखे | ब्रूहि किमेतत् १ । दमनक आह–' कि ब्रवीमि इन्दभाग्यः । पश्य- मज्जन्नपि पयोराश लब्ध्वा सर्पावलम्बनम् । न मुश्चात न चादत्ते तथा मुग्धोऽस्मि संप्रति ॥ १५१ ॥ यतः- एकत्र राजविश्वासो नश्यत्यन्यत्र बान्धवः । किं करोमि का गच्छामि पतितो दुःखसागरे ॥ १५२ (७८) [ हितोपदेशे- इत्युक्त्वा दीव नि श्वस्योपविष्ट । सजीवको ब्रूते-* मित्र । तथापि सविस्तर मनोगतमुच्यताम् ।' दमनक सुनिभृतमाह-* यद्यपि राजविश्वासो न कथनी- यस्तथापि भवानस्मदीयप्रत्ययादागत । मया परलोकार्थिनावश्य तव हितमाख्ये- यम् । शृणु, अय स्वामी तवोपरि विकृतबुद्धी रहस्युक्तवान्- सजीवकमेव हत्वा स्वपरिवार तर्पयामि ।' एतच्छुत्वा सजीवक पर विषादमगमत् । दमनक पुन- राह-* अल विषादेन प्राप्तकाल कार्यमनुष्ठीयताम् । ' सजीवक क्षण विमृश्याह

  • सुष्टु खल्विदमुच्यते । यत -

दुर्जनगम्या नार्यः प्रायेणापत्रिभृद्भवति राजा । कृपणानुसारि च धनं देवो गिरिजलधिवर्षी च ॥५३॥ नीचमाश्रयते लक्ष्मीरकुलीनं सरस्वती । अपात्रं भजते नारी गिरौ वर्षति वासवः ॥ १५४ ॥ ( स्वगतम् ) किमिदमेतावद्विचेष्टितं न वा इति एतद्वयवहारात् निर्णेतु न शक्यते । यत - कश्चिदाश्रयसौन्दर्याद्धत्ते शोभामसज्जनः । प्रमदालोचनन्यस्तं मलीमसमिवाञ्जनम् ॥ १५५ ॥ तत्र विचिन्त्योक्तम्, कष्ट किमिदमापतितम् । यत - आराध्यमानो नृपतिः प्रयत्ना- न्न तोषमायाति किमत्र चित्रम् । अयं त्वपूर्वप्रातमाविशेष यः सेव्यमानो रिपुतामुपैति ॥ १५६ ॥ तदयमशक्यार्थ प्रमेय । यत.-- निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। अकारणद्वेषिमनस्तु यस्य वै कथं जनस्तं परितोषयिष्याति५७ कि मयापकृत राज्ञ १ अथ वा निर्निमित्तापकारिणश्च भवन्ति राजान. । दमनको ब्रूते-' एवमेतत् , शृणु-सुहद्धेदः.] (७९) विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित् साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति । चित्रचित्रं किमथ चरितं नकभावाश्रयाणां सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १५८ ॥ अन्यच्चे- कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।। वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ १५९॥ कि च-- चन्दनतरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुणघातिनश्च भोगे खला न च सुखान्यावघ्नानि ॥१६० ॥ अन्यच्च---- मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भिल्लैः। नास्त्येव तञ्चन्दनपादपस्य। यन्नाश्रितं दुष्टतरैश्च हितैः ॥ १६१ ॥ अय तावत्स्वामी वाचि मधुरो विषहृदयो ज्ञात । यत - दूरादुच्छ्रितपाणिराईनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रभेषु दत्तादरः। अन्तर्भूतविषो बहिर्मधुमयश्चातीव मायापटुः को नामायमपूर्वनाटकाविधिर्यः शिक्षितो दुर्जनैः ॥१६२॥ तथा हि--- पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणी दर्पोपशान्त्यै सृणिः । इत्थं तदू भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ १६३ ॥' सजीवक ( स्वगतम् ) “कष्ट भो । कथमह सस्यभक्षक सिहेन निपातयि- तव्यः । यतः(८०) [ हितोपदेशे- ययोरेव समै वित्तं ययोरेव समं बलम् । तयोर्विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥१६४ ।। ( पुनर्विचिन्त्य } केनाय राजा ममोपारि विकारितः, न जाने, भेदमुपग- ताद्राज्ञ सदा भेतव्यम् । यत - मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित् ।। वलयं स्फटिकस्येव को हि सन्धातुमीश्वरः ॥ १६५ ।। अन्यच्च- वज्त्रं च राजतेजश्च द्वयमेवातिभीषणम् । एकमेकत्र पतितं पतत्यन्यत्समन्ततः । १६६ ॥ ततः संग्रामे मृत्युरेव वरम् । इदानीं तदाज्ञानुवर्तनमयुक्तम् । यत - मृतः प्राप्नोति वा स्वर्गे शत्रु हत्वा सुखानि वा । उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १६७ ३६ युद्धकालश्चायम्- यत्र युद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः । तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः ॥ १६८ ॥ अयुद्धे हि यदा पश्येन्न किञ्चिद्धतमात्मनः ।। युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥ १६९ ॥ जये च लभते लक्ष्म मृतेनापि सुराङ्गनाम् । क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे ॥१७०i एतचिन्तयित्वा सञ्जीवक आह-* भो मित्र ! कथमसौ मा जिघासुर्ज्ञातव्य है ? दमनको ब्रूते- यदासौ पिङ्गलक समुन्नतलागूल उन्नतचरणो विवृतास्यस्त्वा पश्यति तदा त्वमेव स्वविक्रम दर्शयिष्यमि । यत -- बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् । निःशङ्क दीयते लोकैः पश्य भस्मधये पदम् ॥१७१ ॥ किन्तु सर्वमेतत्सुगुप्तमनुष्ठातव्यम्, नो चेन त्वं नाहम् ' इत्युक्त्वा दमकः करटकसमीप गत १ करटकेनोक्तम्- कि निष्पन्नम् ' दमनकेनोक्तम्-5 निष्प- नोऽसावन्योन्यभेद ।' करटको ब्रूते-- कोत्र सन्देहः १ । यतःसुद्धेदः.] (८१) बन्धुः को नाम दुष्टानां कुप्यते को न याचितः। को न दृष्यति वित्तेन कुकृत्ये को न पाण्डितः ॥१७॥ अन्यच्च- दुर्वृत्तः क्रियते धूतैः श्रीमानात्मविवृद्धये ।। किं नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ १७३ ॥' ततो दमनक पिङ्गलकसमीप गत्वा · देव । समागतोऽसौ पापाशय । ततः सज्जीभूय स्थीयताम्' इत्युक्त्वा पूर्वोक्ताकार कारयामास । सञ्जीवकोऽप्या- गत्य तथाविध विकृताकार सिह दृष्ट्वा स्वानुरूप विक्रम चकार । ततस्तयोयुद्धे सञ्जीवक. सिहेन व्यापादित । अथ सञ्जीवक सेवक पिङ्गलको व्यापाद्य विश्रान्तः सशोक इव तिष्ठति । ब्रते च-* कि मया दारुण कर्म कृतम् १ यत'-- परैः संभुज्यते राज्यं स्वयं पापस्य भाजनम् । धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव ॥ १७४ ।। अपर च- भूम्येकदेशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः। भृत्यप्रणाशी मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ १७५ ॥ दमनको ब्रूते--- स्वामिन् । कोऽय नूतनो न्याय १ यदराति हत्वा सन्तापः क्रियते । तथा चोक्तम्- पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत् । प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता ॥ १७६ ॥ अपि च- धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत् । न हि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः ॥ १७७ ॥ किञ्च- क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ १७८॥ (८२) [ हितोपदेशे- अपर च- राज्यलोभादहङ्कारादिच्छातः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गों न चापरम् ॥ १७९ ॥ अन्यच्च- राजा वृणी ब्राह्मणः सर्वभक्षः स्त्री चावशा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति ॥ १८० ॥ विशेषतश्च- सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुराप चार्थपरा वदान्या । नित्यव्यया प्रचुररत्नधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १८१ ॥ इति कपटवचनेन दमनकेन सन्तोषित पिङ्गलकः स्वा प्रकृतिमापन सिहा- सने समुपविष्ट. । दमनक प्रहृष्टमना भूत्वा राजानमाह* विजयता महाराज. । शुभमस्तु सर्वजगताम्' इत्युक्त्वा यथासुखमवस्थित. ॥ विष्णुशर्मोवाच- सुहृद्वेद श्रुतस्तावद्भवद्भिः ।' राजपुत्रा ऊचु --- भव- प्रसादाच्छुत. । सुखिनो वयम् ।' विष्णुशर्माब्रवीतु--- अपरमपीदमस्तु- सुहृद्भेदस्तावद्भवतु भवतां शत्रुनिलये खलः कालाकृष्टः प्रलयमुपसर्पत्वहरहः। जनो नित्यं भूयात्सकलसुखसंपत्तिवसातिः कथारम्भे रम्ये सततमिह बालोऽपि रमताम् ॥ १८२॥ इति विष्णुशर्मसंगृहीते हितोपदेशे सुहृद्भेदो द्वितीयः ॥ २॥ = = = = विग्रहः। पुनः कथारम्भकाले राजपुत्रा ऊचु'- ' आर्य ! राजपुत्रा वयम्-तद्विग्रह श्रोतु न कुतूहलमस्ति' । विष्णुशर्मणोक्तम्-- यदेव भवद्भयो रोचते कथयामि । विग्रह श्रयताम् । यस्यायमाद्य श्लोक - हँसैः सह मयूराणां विग्रह तुल्यावक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारिमान्द॥ १ ॥ राजपुत्रा ऊचु - * कथमेतत् ' विष्णुशर्मा कथयति- अस्ति कर्पुरद्वीपे पद्मकेलिनामवेय सर । तत्र हिरण्यगर्भा नाम राज- हंसः प्रतिवसति । स च सर्वैर्जलचरपक्षिभिर्मलित्वा पक्षिराज्येऽभिषिक्त । यत - यदि न स्यान्नरपातः सम्यडू नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ २ ॥ अपर च- प्रजा संरक्षात नृपः सा वर्धयति पार्थिवम् । वर्धनाद्रक्षणं श्रेयस्तदभावे सदप्यसत् ॥ ३ ॥ एकदासौ राजहस सुविस्तीर्णकमलपर्यङ्के सुखासीन परिवारपरिवृतस्तिष्ठति । तत. कुतश्चिद्देशादागत्य दीर्घमुखो नाम बक प्रणम्योपविष्ट । राजोवाच- दीर्घ- मुख ! देशान्तरादागतोऽसि, वार्ता कथय । स ब्रूते- देव । अस्ति महत वार्ता, ता वक्तु सत्वरमागतोऽहम्, श्रूयताम्-अस्ति ज-बूद्वीपे विन्ध्यो नाम गिरिः, तत्र चित्रवणों नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भि पक्षिभिरह दग्धारण्यमध्ये चरनवलोकित पृष्टश्च * कस्त्वं कुतः समागतोऽसि १ । तदा मयोक्तम् “ कर्पुरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य राजहसस्यानुचरो- ऽहम् । कौतुकाद्देशान्तर द्रष्टुमागतोऽस्मि ' इति । एतच्छ्रुत्वा पक्षिभिरुक्तम्-

  • अनयोर्देशयो को देशो भद्रतरो राजा च १ ' मयोक्तम्- ‘ आ । किमेव

मुन्यते, महदन्तरम्, यत करद्वीपः स्वर्ग एव, राजहसश्च द्वितीय स्वर्ग- पति , कय वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूय कि कुरुथ, १ आग( ८४ ) [ हितोपदेशे- च्छतास्मद्देशे गम्यताम् ।' ततोऽस्मद्वचनमाकर्त्य सर्वे सकोपा बभूवु । तथा चोक्तम्- पयःपानं भुजङ्गानां केवलं विषवर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ ४ ॥ अन्यच्च- विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन । वानरानुपदिश्याथ स्थानभ्रष्टा ययुः खगाः॥५॥ राजोवाच-* कथमेतत् ।' दीर्घमुखः कथयति- कथा १. अस्ति नर्मदातीरे पर्वतोपत्यकाया विशाल शाल्मली तरु । तत्र निर्मित- नीडक्रोडे पक्षिणो निवसन्ति सुखेन । अथैकदा वर्षासु नीलपटलैरावृतनभस्तले वारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेऽवस्थिताञ्छीताकुलान् कम्पमानानवलोक्य कृपया पक्षिभिरुक्तम्- ‘भोभो वानरा ! शृणुत- अस्माभिर्निर्मिता नीडाश्चञ्चुमात्राहतैस्तृणैः ।। हस्तपादादिसंयुक्ता यूयं किमिति सीथ ॥ ६॥ तन्छुत्वा वानरैर्जातामरालोचितम्-“अहो निर्वातनीडगर्भावस्थिताः सुखिन पक्षिणोऽस्मानिन्दन्ति, भवतु तावदृष्टेरुपशम ।' अनन्तर शान्ते पानीयवर्षे तैवानरैर्वृक्षमारुह्य सर्वे नीडा भग्नास्तेषामण्डानि चाधपातितानि । अतोऽह ब्रवीमि-* विद्वानेवोपदेष्टव्यः' इत्यादि ।।। | राजोवाच- ततस्तै किं कृतम् ।' बक. कथयति- * ततस्तैः पक्षिभि कोपादुक्तम् “ केनासौ राजहसो राजा कृत १ । ततो मयोपजातकोपेनोक्तम्-

  • अययुष्मदीयमयूरः केन राजा कृत, १ तन्छुत्वा ते सर्वे मा हन्तुमुद्यता ।

ततो मयापि स्वविक्रमो दर्शित. । यत - अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम् । पराक्रमः परिभवे वैयात्यं सुरतोष्विव ॥ ७ ॥ विग्रहः. 1 (८५) राजा विहस्याह- आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥८॥ अन्यच्च- सुचिरं हि चरन्नित्यं क्षेत्रे सस्यमबुद्धिमान् । द्वीपिचर्मपरिच्छन्नो वाग्दोषाद्र्दभो हतः ॥ ९ ॥ बकः पृच्छति-* कथमेतत् १ ' राजा कथयति- | कथा २. अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोऽतिवहना- दुर्बल मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रन्छाद्यारण्यसमीपे सस्यक्षेत्रे मोचित । ततो दुरात्तमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतय पलायन्ते । अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन वनु काण्ड सज्जीकृत्या- नतकायेनैकान्ते स्थितम् । त च दूरादृष्ट्वा गर्दभ पुष्टाङ्गो यथेष्टसस्यभक्षणजात- बलो गर्दभीयमिति मत्वोचै शब्द कुर्वाणस्तदभिमुख धावित । ततस्तन सस्य- रक्षकेण चीत्कारशब्दानिश्चित्य गर्दभोऽयमिति लीलयैव व्यापादित । अतोऽहं ब्रवीमि-* सुचिरं हि चरन्नित्यम्' इत्यादि । दीर्घमुखो ब्रूते-* तत पक्षिभिरुक्तम्-अरे पाप दुष्ट बक । अस्माक भूमौ चरनस्माक स्वामिनमधिक्षिपास तन्न क्षन्तव्यमिदानीम् इत्युक्त्वा सर्वे मा चञ्चुभिर्हत्वा सकोपा ऊचु* पश्य रे मूर्ख । स हसस्तव राजा सर्वथा मृदुः तस्य राज्याधिकारो नास्ति । यत एकान्तमृदु करतलस्थमप्यर्थ रक्षितुमक्षम । स कथ पृथिवीं शास्ति, राज्य वा तस्य किम् १ किन्तु त्वं च कूपमण्डूक । नेन तदाश्रयमुपदिशसि । शृणु- सेवितव्यो महावृक्षः फलच्छायासमान्वितः। यदि दैवात्फलं नास्ति च्छाया केन निवार्यते ॥ १० ॥ अन्यच्च- हीनसेवा न कर्तव्या कर्तव्यो महादाश्रयः । पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते ॥ ११ ॥ (८६) | [ हितोपदेशे- अजा सिंहप्रसादेन वने चरति निर्भयम् । राममासाद्य लङ्कायाँ लेभे राज्यं विभीषणः ॥ १२ ॥ अन्यच्च- महानप्यल्पतां याति निगुणे गुणविस्तरः। आधाराधेयभावेन गजेन्द्र इव दर्पणे ॥ १३ ॥ विशेषतश्च- व्यपदेशेऽपि सिद्धिः स्यादतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखमासते ॥ १४ ॥ मयोक्तम्- कथमेतत् १' पक्षिण कथयन्ति- कथा ३, कदाचित् वर्षासु वृष्टेरभावात्तृषात गजयूथो यूथपतिमाह- नाथ । कोऽभ्युपायोऽस्माक जीवनाय १ नास्ति क्षुद्रजन्तूना निमज्जनस्थानम्, वय च निमज्जनस्थानाभावान्मृताह इव । कि कुर्मः क्व याम. १ ' ततो हस्तिराजो नातिदूर गत्वा निर्मल हद दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिता गजपादाहतिभिश्चूर्णिता क्षुद्रशशका । अनन्तर शिलीमुखो नाम शशक- श्चिन्तयनाह--* अनेन गजयूथेन पिपासाकुलितेन प्रत्यहमत्रागन्तव्यम्, अतो विनश्यत्यस्मत्कुलम् ।' ततो विजयो नाम वृद्धशशकोऽवदत्-' मा विषीदत, मयात्र प्रतीकार कर्तव्य ।' ततोऽसौ प्रतिज्ञाय चलित , गच्छता च तेना- लोचितम्-' कथ गजयूथसमीपे , स्थित्वा वक्तव्यम् १ यत - | स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । पालयन्नपि भूपालः प्रहसन्नापि दुर्जनः ॥ १५ ॥ अतोऽह पर्वतशिखरमारुह्य यूथनाथ सवादयामि ।' तथानुष्ठिते यूथनाथ उवाच-* कस्त्वम् कुत समायात १' स ब्रूते-* शशकोऽहम्, भगवता चन्द्रेण भवदन्तिक प्रेषित ।' यूथपतिराह-* कार्यमुच्यताम् ।' विजयो ब्रूते-

  • उद्यतेष्वपि शस्त्रेषु दूतो वदति नान्यथा ।

सदैवविध्यभावेन यथार्थस्य हि वाचकः ॥ १६ ॥ विग्रहः.] तदह तदाज्ञया ब्रवीमि, शृणु। यदेते चन्द्रसरोरक्षकाः शशकास्त्वया निःसा- रितास्तदनुचित कृतम्, यतो रक्षकास्ते शशका मदीयाः, अत एव मे शशाङ्क इति प्रसिद्धि ' एवमुक्तवति दूते यूथपतिर्भयादिदमाह- प्रणिधे इदमज्ञानतः कृतम्, पुनर्न गमिष्यामि ।' दूत उवाच-* यद्येव तदत्र सरसि कोपात्कम्पमान भगवन्त शशाङ्क प्रणम्य प्रसाद्य गन्छ ।' ततो रात्रौ यूथपति नीत्वा जले चञ्चल चन्द्रविम्व दर्शयित्वा यूथपनि प्रणाम कारित , उक्त च तेन- देव ! अज्ञाना- दनेनापराध कृत , तत क्षम्यताम्, नैव वारान्तर विधास्यते' इत्युक्त्वा तेन शशकेन स यूथपति, प्रस्थापित । अतोऽह ब्रवीमि * व्यपदेशेऽपि सिद्धिः स्यात्' इति ।। ततो मयोक्तम्- स एवास्मत्प्रभू राजहसो महाप्रतापोऽतिसमर्थ । त्रैलो- क्यस्यापि प्रभुत्व तत्र युज्यते ,कि पुना राज्यम्' इति । तदाह तैः पक्षिभिः

  • दुष्ट । कथमस्मभूमौ चरसि ' इत्यभिधाय राज्ञश्चित्रवर्णस्य समीप नीतः । ततो

राज्ञ पुरो मा प्रदर्थ्य तै प्रणम्योक्तम्-‘देव ! वध्यतामेष दुष्टो बकः, यदस्म- देशे चरनपि देवपादानविक्षिपति ।' राजाह- कोऽय कुत. समायात १ ते ऊचु -* हिरण्यगर्भनाम्नो राजहसस्यानुचर' कपुरद्वीपादागत ।' अथाह गृध्रेण मन्त्रिणा पृष्टः-* कस्तत्र मुख्य मन्त्री ' १ इति । मयोक्तम्- सर्वशास्त्रार्थ- पारग सर्वज्ञो नाम चक्रवाक. ।' गृध्रो ब्रूते ' युज्यते, स्वदेशजोऽसौ । यतः-- स्वदेशजं कुलाचारविशुद्धमथ वा शुचिम् । मन्त्रज्ञमव्यसनिनं व्याभचारविवजितम् ॥ १७ ॥ अधीतव्यवहारार्थ मलं ख्यातं विपश्चितम् ।। अर्थस्योत्पादकं चैव विदध्यान्मंत्रिणं नृपः ॥ १८ ॥ अत्रान्तरे शुकेनोक्तम्-' देव । कर्पुरद्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव, तत्रापि देवपादानामेवाधिपत्यम् ।' ततो राज्ञायुक्तम्-' एवमेव ।' यत - राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः ।। अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत् ॥१९॥ ततो मयोक्तम्- यदि वचनमात्रेणैव देवपादानामधिपत्य सिद्धयति, तदा जम्बूद्वीपेऽप्यस्मत्प्रभोर्हिरण्यगर्भस्य स्वाम्यमस्ति ।' शुको ब्रूते- दाथमत्र (८८) [हितोपदेश- 5 निर्णयः १ ' मयोक्तम्- सग्राम एव । ' राज्ञा विहस्योक्तम्-' स्वस्वामिन गत्वा सज्जीकुरु ।' तदा मयोक्तम्-' स्वदूतोऽपि प्रस्थाप्यताम् ' राजोवाच-'क प्रया यति दौत्येन १ यत एवभूतो दूत कार्य - भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ २०॥' गृध्रो वदति- सन्त्येव दूता बहव , कितु ब्राह्मण एव कर्तव्यः । यत प्रसादं कुरुते पत्युः सम्पत्ति नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ २१ ॥ राजाह-'तत' शुक एव व्रजतु । शुक । त्वमेवानेन सह गत्वास्मदभिलषित ब्रूहि ! ' शुको ब्रूते-' यथाज्ञपयति देवः, किन्त्वय दुर्जनो बक न गच्छामि । तथा चोक्तम्- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोहरत्सीतां बन्धनं च महोदधेः॥२२॥ तढनेन सह . अपर च- न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काकसङ्गाद्धतो हंसस्तिष्टन् गच्छंश्च वर्तकः॥ २३॥' राजोवाच-' कथमेतत् ।' शुकः कथयति- कथा ४. पस्युजयिनीवर्त्मप्रान्तरे महान् प्लक्षतरु । तत्र हंसकाको निवसत. । कढाचिद्ग्रीष्मसमये परिश्रान्त कश्चित्पथिकस्तत्र तरुतले धनुष्काण्ड सनि- धाय सुप्त । तत्र क्षणान्तरे तन्मुखादृक्षन्छायापगता । तत सूर्यतेजसा तन्मुख व्याप्तमवलोक्य तक्षस्थितेन हसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता। ततो निर्भरनिद्रामुखिना पथि श्रमेणाकुलेन परिश्रान्तेन पान्थेन मुखव्यादान कृतम् । अथ परसुखमसहिष्णु स्वभावदोर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्ग कृत्वा पलायित । ततो यावदसौ पान्थ उत्थायोर्ध्व निरीक्षते तावत्तेनावलोकितो हसः काण्डेन हत., अतोऽह ब्रवीमि 'न स्थातव्यम्' इत्यादि । तथाहिविग्रहः.] (८९)

त्यज दुर्जनसंसर्ग भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मरनित्यमनित्यताम् ॥ २४॥

कथा ५. देव । वर्तककथामपि कथयामि । एकः काको वृक्षशाखाया स्वपिति, वर्त्तकश्चावस्ताद्भूमौ निवसति । एकदा भगवतो गरडस्य यात्राप्रसङ्गेन सर्वे पक्षिण समुद्रतीर गता. । तत् काकेन सह वर्तकश्चलित । अथ गच्छतो गोपालस्य मस्तकस्थितदविभाण्डाद्वारवार तेन काकेन दधि खाद्यते । ततो यावदसौ दविभाण्ड भूमौ निवायोर्वमवलोकते तावत्तेन काकवर्तकौ दृष्टौ । तत- स्तेन खेदित काक पलायित । वर्तक स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादित । अतोऽह ब्रवीमि-'न स्थातव्यं न गन्तव्यम्' इत्यादि । ततो मयोक्तम्-'भ्रात शुक । किमेव ब्रवीषि १ मा प्रति यथा श्रीमद्देव- म्तथा भवानपि । ' शुकेनोक्तम्-' अस्त्वेवम् । कितु- दुर्जनैरुच्यमानानि संमतानि प्रियाण्यपि । अकालकुसुमानीव भयं संजनयन्ति हि ॥ २५ ॥ दुर्जनत्व च भवतो वाक्यादेव ज्ञातम्, यदनयो पालयोर्विग्रहे भवद्वचन निदानम् । पश्य- प्रत्यक्षेऽपि कृते दोष मूर्खः सान्त्वेन तुष्यति । रथकारो निजां भार्या सजासं शिरसाकरोत् ॥२६॥' राज्ञोक्तम्- कथमेतत् १' शुक कथयति-- कथा ६. अस्ति श्रीनगरे मन्दमतिर्नाम रथकारः। स च स्वभार्यां बन्धकी जानाति, किन्तु जारेण सम स्वचक्षुषा नैकस्थाने पश्यति । ततोऽसौ रथकार' 'अहमन्यं ग्राम गच्छामि' इत्युक्त्वा चलितः । कियद्र गत्वा पुनरागत्य पर्यङ्क- तले स्वगृहे निभृत स्थित । अथ रथकारो नामान्तर गत इत्युपजातविश्वासया तध्वा स जार सध्याकाल एवाहूत । पश्चात्तेन सम तस्मिन् पर्यङ्के क्रीडमाना पर्यङ्कतलस्थितस्य भर्तु किचिदङ्गस्पर्शात्स्वामिन मायाविनमिति विज्ञाय विषण्णा- 7 () [ ffcrrq^- i cftt c^ 3 ??r *ftt m * vrå * fårår- srråmrå $ ^ i’ ct#t^-‘ sref^srå, m mfød ^r m ^»TK 53^q- ST^T JTOTRTC m f gR f^TT Srøft Tff

    • w*ra*T%, % *nfa mwfo fa tw jt^st * 53-

vrf^r | stTd ^r- cra fafo rå^^r ? v % mt ^s^rtc 1 «***, fa 1 *Z 3 ~ HW'WR *TT 5?Tt^T ^T sÉt^T^^^rr I ^s^srg# *r=|: ^t ^ttCt w^iFt^i li ^ Il 3 TT? =*?- ^TO^afr er^sir sri <tt<t> srr ^ ^t%: i 3TRTT TSRTT STcTT ?TTHT ^T ^fT^TtlR^II

  • m! f| ^sr *rm? ^^tIrt i

W fWIrTT WFTTTR V ^fa^TT U ^ U c=T 3TK <TTq?T% i ^<å^3sqcTFf$rø[r. ^ l V ^ vnrå m få%§ m^Fi^sfr ^ffw I fa ? cfrår- ifkfcT sftølft, ^rfa ^TO*! ^RWTT^fcT STTcTfT | *FT.- m?r: ^ stttR *?m% i rn^r^rø *Trm: STT^V^fcT 11 ^o 11 s*?r^5TT^ srøT SW ^c5Tf^r f^ToJTg: 1 rTS^rrk^T^nr stC^^ II ^ Il SPR =^“ Br^rt ^få få*?T Tf qr §^fct %f JTTr3T^r: I I^ttR *rre W ^c 3 ? Il ^ Il qq:- 5[?ITT?TrTT c^f ^TTHT ftg: l rf ^**5<T 4fa?cT 4f^T<T ^ *T SI 33 H J TRc^q STRI Tp^TTcft ^qndsqg^-q^S^, q^SSfl fø^Tf^ft RTFRR3T JTf^TT ’ irfcJ FFTfSf f?røFT rir =3|f ^S^tcTr *jf§T S^I srrassr qqq l STcftSf qqlft-^c^Sfå Il qq KifT qsu^R sreanf^r. I s^sfq; *m t^ki- TF^qpq, qcT^f TRfR qqTqRRqg^PftqqH, I ' q^T# 13?- RTf-% f s&R ^R^TRRfq - TT 3 TT qsrrafrR tfqqråqgfgqg. I férg 1 ^ gpkRl qcT - ^Trt ^SJTtT f%^T%T% ^ 5 § 3 Fp* S f%^TT s^gT^rT?^^ o 52 ÉT^ U 3 ^ II 7

  • RT?-‘ RJJTcftcflWfqqq * I qwd gq-

‘ 11%q3 qqtR | qq.- g?^f?rT 3 t4t 4t^rer^*TT^fi% 3H u r

  • RT fpsft q qq f^R?t, q%*qq rim. I qqRTqft sjq-‘|q 315-

qq qHTft, ^RTR^T^Rlf^iq- ^Wl q^qqqgfåqq. l qq.- 4*?f* -tott 4t fStaTf^Fn^ i f%gqf *?-4t n 33 u ^qiqqX -4 *^3 S WfaSJMtø^ I qqfrT qfq^qqH i ’ qqmqrt gq- £ lq ' qfqfSreqmflqqK l qq^qqg- STq q Ri^ftq l q*nf|- ^mfø;r 4 h? 4 taFt i =ro^^fineri 4 ^^ ^ n 3 ^> n, q q ftqftq fåroqrq q$qq qig, ?rt#1 Rq qqtq*qTq føfa qqqq^qqqq ^fqqq ftf^q Ptm qp-TTqqfq l qqT qtar (vo [ ftéTFft#- ^ Hefter II ^<2 SI g& ^ =^rf!r ^ I ^rT^r traf cfj|%g-^ H^ftq^r 5 RT 3 , éR^føjm *R£ft fcTS^ 1 føg 33 ! ^gn^STcT*!^ | 3 éP- ftrarå *r?sre?T ! «nr mthf? «rr&n i ^r^Tc^T ft<Tt%* rø: *Tfft*JcTT II ^ II «RT— ijssrsftsft #?r srsrfår sftsffa#: s

  • ^marriftfcr *m** u*<»H T

^RT ^jqfeN-* 3 Tt 5 R 5 TRFpftg*T 5 ^ <m nmnf^nW srrcr 5 srnFc^ jRfisrc* srf^n wntere- 11 ^r ? gpffi qr< mgfr crft i^crøfer 1 ’ nm l OT^‘ cTTW^^T^ feTBg ^Kinta I 5 JRflfKFimsrasm ^frcsri ner i *ht?- é T%r^mwéngTRnn- 5 333!^ fer-* stør f nwtnrm? n t%t% i nn - ^ f% *jénr: ^ f% n^Tr *r a^ftsr ^rmn i l^rarn W*i?**T*T fnf^^rr^R^TKrTq; II VIII am 3 ~ snr^ciT^r 3%n ^i=nn i ST^Trm ftsrsft I^T*TT**rh 11 ** II htwtt ^rnn- sftn 1 i snft j sreåcnCrø- 3#r ^[t^t h ii snrt 3 - srå <PT ^t: ^ ^JgTTHTf^rtB f^ ^: i srcsrorrW: sp# ^t *ft?r ft u *f u विग्रहः.] किञ्च- न तथात्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा। अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ४५ ॥ कि तु । विग्रहमुपस्थित विलोक्य व्यवयिताम् । यत यथाकालकृतोद्योगात्कृषिः फलवती भवेत् । तद्वन्नीतिरियं देव चिरात्फलति रक्षणात् ।। ४६॥ अपर च- महतो दूरभीरुत्वमासन्ने शूरता गुणः । विपत्तौ च महाँल्लोके धीरतामनुगच्छति ॥ ४७ ॥ अन्यच्च- प्रत्यूहः सर्वसिद्धीनामुत्तापःप्रथमः किल । अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतम् ॥४८॥ विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा । यत'- बलिना सह योद्धव्यमिति नास्ति निदर्शनम् । ताद्धं हस्तिना सार्ध नराणां मृत्युमावहेत् ॥ ४९ ॥ अन्यच्च-- स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते । कलिबलवता सार्ध कीटपक्षोद्यमो यथा ॥५०॥ किं च- कौम संकोचमास्थाय प्रहारमपि मर्षयेत् । प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥५१॥ महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः। समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ५२ ॥ अतस्ततोऽप्याश्वास्य तावद्भियता यावद्दुर्ग, सज्जीक्रियते । यत एकः शतं योधयति प्राकारस्थो धनुर्धरः। शतं शतसहस्राणि तस्मार्ग विशिष्यते ॥ ५३ ॥ C v* > srf stI f%ro: ?nlr: s .^affs^T^I^IF U : RT ^trfsgrR^^^ 11 H ^T ^fpiTfT^cT^STT^T^irTH I n hh 11 srå^ærnrern:«* ^%ctt f*Té^: u ir <Rig- { ERt 1%3-^tTH. ? ’ =wi^ 3%— 4 m ^ ^Tc5: ^T^r ?f ffsr f^Fr^fhr^^ s

  • t: ^rr^ffrsm firgpnf il h« il

fi^rerr g^g 1 ’ cRiTgfscr g^rm gnggratør ugfaH- 4 RRg ' c=* g?=R giWgg^ft I ’ gRg. wmR- 4 ^r I %f ^Tcg^fqgrn# JT^?R | fR c^ 5 T JT^T&Cft g^j^rcmg ferar^i^g- ^n^rr^rf ^srft $T 3 r§rW sråésiw 1 r| ®pK?5f * u h<s is f^i ^~ Wcr: snoret fl ^sprnr ^r 3 tr: 1 ^ f%^rr ?T 5 T s^rsnf *rrq*irøår 11 n 7

  • RTT?-‘ g<<R rR^T giggen 1 ’ 3g UféfT tRfigrd f?T-‘ ^ f

ftegtaRFfift grø srwrcr. gqrcgTd £Tft Mg | ^qr? sjg- w^fcT | 5 g^Tg- 4 3>rørr g&fi srfSErør S crggfcr ggw ^cq^eraÉ I ’ ^ ^r—‘ $& > | f=R § wfsr: 1 ggigrUrg fags? gmgr l g§n gto,- 4 3 TTcJT<T§f <rrr$rf *rr *?t: i h *f<sr il ir gsfmg- 4 ^stto, ? J jRsft sRsi^fcr(v<) VS. qfecr l <rar- xRT ScqTgJRTrå* 3 TT?RTcm^ f 5 Rc 9 ^ fim «WT ?3TFRT ^T ifcT IFTT cRm^cSTTq ^ ^Tq^TRcR^TcT^^T 1 qq *MT *qqfkqTcJ7H ^sqaffR^qqT^rciqti;- S^^°t |qqT^ ^q^qtøq % q wqqTm^qBfcq frm^Fnfq qqt- ^-‘ qnqcqT qqqqqqT ^F=R1T<*RT5^ ^qfå<£HTl%fårF t qsjq^ m q^q;, ^T^TR^qK 0 ^W qTfqT sqq^R q>Tq | fTTRrø cf tqfsTHq^qq^qq swtrt wi|.-‘ qqwmfcr ^q ’ fcqqqq sprirr gqVq<uq qrfe6=(Ttqqcq cRq q^q | qq%q ^TRTfWJiqqT- Rqq qTfqqq i qq^rq sqrsrraiiqtgTjqqK^TFiTf^ qqfq *i*im- qq^m ^qTqqiqfqT ^qftqq qq ^%qr i qqr fåqrørfq^ ^grn- TOR&FT %qf^^m^qcqfcrøR-‘ *TT ftqkcT qqfT qq ^jftqrcqftijmcmsrrq qqqfq qqrqr fqqqq. i qqtøft sqisn^qT qSTJTiqfåJTqsqT- ^m^qficqT qsfTqfqq qqRT | qqqtq qftfwt qqfcr ?wt i q^wg^qq. I qq- qq q^qRrøq qft- qiq qfT^qq^q qjiqqq I qqqr qrsqqiqpq sn^qmqmif^^. qjq^q | qq —

  • t: ^rsiw r% *re*m%r Rc 4 §tf?r 3 Fsr: i

^T T^ 3 ?^ ^FrTT ?TTc% JTl^riF^qTRf ^ 11W qq qrsqKfiTfiq sqiqcq ^qsq: I ’ qqTgfScF *rfst cf|Tf^ t qqi qrtxFFi- 3 T 4 =3 Cra «®r ^} %TtC T^TT K3 J 1 ^cq-^rPTrrøN l^rf^TTTO: II ^ II WtSf qqtfq- 3n?5TW 5 *?nfe li

  • . ] ( >

gstøjfor f^r^i ^T?ft «?NiN^ trsrr ^ H^fr^r **>?-

  • m i *pt sFffrg m « ' w. rf^Fnfq- gsu qr*afagg<T-

fåg: | 3TT5 ^T—‘ ^FSlfcf ^=Fv^T cTS^cT i JpTC3?T I cr^TT ^hfigr m w® m *rsn *r^pr: i ir%^t f^r^srr^ ^r%wt u u* gsft m- |ar> swfj^t fmt g fåfa* i *mt- ^?rt f%^fTrTT^r ^<førr R^ci^T II li 3 F*m- %**4r •* férsr^* w sprø; i ^rrfåféfrf f%3Tf^T5[T II %&!!

  • %?> SPRSstePig *T=3ft | ^qrgreVrt ^Ncrw i <?=t

jn|^rai%#s. I h fa°ffa 5513 r^i^- ‘cTSfTfå TOraTCrøgfa^ I 2RT - fi tøfi gr *t^tt **<n ^sf%^Rf f^r§o5q[ I ^ §f^T%rrg II vso II ^m- 1 *P ?r^ i SffsiT m «*n: | W,sk q*- ^fiw wrfa ?w I ’ gsrl fvf—*?r?={>^ E n'f^' l % g få; JT^ormggTm : 53T^f%rgf^h#: i 5 f II'® ^11 i wf?r afåifønfår, ^S- OT ^ I otot =3 å?n?ftqwT£Wf;Mj^ n ^ li SOTTcOTTCSOTTT^OTt i ot* skot ^rxfi^ ^t^r: *r *rs^ ti^ii < ^ ) [ f|crN^#- 3c«rnrf qråsrTTOTT tott^ ^ ^nr??: 11 sv n

  • rf?srr% ^zi^t *r<£ il is

srrTO^rs^ sr *Tfh^ i ^T?mi ^^TT%2 11 vs* 11 ffl^rFTT *T*T?T STTfF TO^T 3T5S^FT$ I 3*wmf wfaf f| il vs* li §*f*TFff f%qr# 5JTOjnJ?q[ 1

  • %rre*TTfa 3T3R 5TTFirT%sr?Tr li ^ II

•n ^ * t 1 ^ ^tå^jzfåmv^Ki li ^ is tTSTT rT5T qjføft f^HJ ^T^TTW ^T^cfT I ^fr^sq-^cTrTT Z^JSJr^t f| gsqå II <S® Il

  • TcT‘-

5T toft TO TO^r i

  • TM ^r^cf qrror^sF^TO u ^ H

sw%?r ^ *^4ihr toto* i ^*T ^ *TT?%T%?qs$ s^q- W<K$%. Il<^ll ■q^Trfr^ *rfrTOs: sdsqrror tot^ i ^^ro*:TOftcr usf *ro*rnnfte*fa li <s* il ^TOror: qrff^^rqr i lTO5*Trf# ^é il <s* il HfTrf ??TOT5rt^%?'qrTO i tosett#^ rTirqTfq - il il s?3p?T ^fft *T OTTrtft 1 fro^røt^r qxrTWTSST^^r: ^jjrrt si il < vO snswsrs* ssT^rii sier: i rT^sn^jqrfyr^RT ^tstt T^r*ft ^«rør%rt w ^ H W ^1^- a^sfT^r fi 3 hTT% f^T^TrUSå^T tK^T f^cTST^R: 11 II sr«r4 g^KTfc?# i f^rmf^it ^TTrMic# ^rf %^4 srercgrå 11 <s^ si ^vn^^rw^rf^Tp f%rr«r*rq: i ^T^^rf^RTTtr Zfé ^TErTJT fk& U II ^«TT 3R^rn?iTT5TTg«T^ I

  • r *£5å HMH

^T^*To5 ^rit 5T iRfeg*^*F^5fa; 1 f| ^rtwfirR n % 11 3T^^rT^fs?rf^rT# f^rf^Tfr^ ^ srf i . _ - - _ —_ - ♦ — ^ JB L-ft . — rs ^ n. r v- .- I ^m^T^wr^ror i ft^TT #?# ft^q'T^5T T fn%crf II Il 3(nn^w H^f *ttt%t fS^rq-1 rTOTIr^TW^r^TfT?TTf f%f^ : H SI ^r^mr *rrf 3T s sFcnsrejfa# «R!4>rf^rfin f&m&m si si ^r%r ^r^t sr# ^wt resrrcnfc* s sott ?r^^n%?T^F^Ria: il v® si 5=rra: s ot ^t ^mRT^f f| cra; il <*>£ v

  • Fsri5-‘ «n 1 f% sfg^t^R « ( V® ) [TfrTfa^t-

3T1c»iT^r: W^TT^sH - HTC%KcfpT?fT l Hffr^r?T l^nftqferrøT SRlt# II ^ SI J j^øji 1 tå ^fcWf^ | % 5- ^^?*T^T^rf**rr£srrfJi i ht«trtt%^ 4 f| ^rf^rnq^’r: pin^iP cTcT ^c«JTq tRT qt^RT‘ | 3*q qr|qqf&Tfqi%°q- Tr^rwtqm^q- sFFrtqfq- 4 eq ' ^rnircnrr^i *rt f^qqq | gqfq J?5mlmfSrcJT5RFrT | % ?T^rNPT SrfcTSFPT3*fqT- ^ qqte# qiri qfppqr i fo q qpr f^qq?qmi[%r qf^qwrq qqT qqqq ^Ts r -q^|iT m f^pK*. i ’ q^r aq~

  • |q 1 qnq; qqr^ qqq% i’ 1 qqq ^ qpq

qq fRT 1 3Tq* q g^TnqqixIW t q f^Tqqqq 1 ’ fpsft qq-‘ q^Ts^in-g sifqk* l ’ * 1 ^- 1 sTTTF^qn ft ^^'RRr^T ssqqf 1 ^53- wsft i 3TT%ft tf 5 ^rf^f|rrm^5f!^53: u ^.° u 3TtR q- srrar^ftsrd *m i ^rSW^5T *T 3[t^?g?FTTc*R: H W r qqj I^fcT-- ‘ sfiqqqq ?’ =03IT qjqqTcT- ffT ^ 3^ 3S£«Rf*r *^r: gsqr ^^mqRmqq. 1 m 5tt*t ®Tfn:nT55rt ^fotsnqm<q ^T^gq^q sRfoKgqiq- 4 $rt qrqgqqTqT *Ra?r r

  • n anr^sTq ^Kq r qq#n^ *Hq?fq qqfori s|fr- 3q * q^;

qqr qq%q qqfoqqfq q^Tmåq foqqTq; i ’ ?rqq» qqiq- 4 fo % (H) Rsrfi. ] qqqj^ ? ’ qkqd s^q? ^ ’ l tfsn?- 4 qq qr

  • rrøft ? ’ qfcqd qq-‘ s^qrg c^fpr^r *qqrr-’ ^t ?- 4 q^gsqqq; i*

q^qr sffcsrcæføq 1 m qf^qf^q- gq ’ t^rq^gq^r qåq gjsrr f wtfiflH *q^q føgqgqitsq^qTqgåq ^zfrcqgqg^ q1% J l ml JTpSTSRSTRngq' efføPCPT 3W qWcTTfå gspjfe 5?cfT^t

nfrT §t?req fSpsfaq* 1 q^q qrcqVr

i féqq*qTq g føq«? 1 q^qftrg q^qqfqsnqsqqiq1 q?R?rl %qficq ffcSTT ^qTf&T ^ | W ^ TO IW Rrrrf^rfcr craer »^qfq ^nfcr 1sfåqigT OT=qg^qr ^ wk- ^tj sr^^tr i^iq 1 sqrq- 4 q>. qfcq s;tr t» j qqfø^- 4 £q 1 3ji q'fcq* i iTqterq- 4 qra-qrgsR'q f^qqiq? qftq* - 4 qsrr- inq^Tfor |q ’ ?cfq<qT =qføq I Rfiq f^qqq;- 4 srqqqqqfi ^3^ mi qqlqq qqfq rrftq , qqgf^qq, q^fq qcqT raqqfgfq fq^- qqifq i’ qqt uqnfa ?$r?*qTgTq q^gqqqqjqq 5Pros[ffc£i4*frø l q?qT =q qtø#q rt qgql ^qq^qqqqvfT RqfoqjR^fqqT qrrfq^ ?5T 3 ^t 'q- qtT cqq, fqwq qlfgfq ? ’ férqtrRq.- 4 3T§$q*q 5H?- q^q , fq=a^q qrapsiqrar q§qi fqsrRqr i qsqq- ^T'qq qqH fgq% qqcq qT^qfa | STfqqrøT RfqsqTfq 1 KqTqf qter *qTFnjftrq df^r i’qkqd |q- 4 qiq g^R^m-ft qqq^mqfq V ^^ftøqrq- 4 qfq cqqrqRT qq^r øfqqr§§85'qtqq^q q?qqr ^q^qq føwr qqq<qr: qqqp^ sqiTqqRtfq, qgr *rt qrqrg- Rfé*q%, 3Tf q gf*rc gqr l^qqTR ’ f^qeqrsssqraq^ l qqt q^q sspjs fagmFTT ^qq^‘ qqtfqqr gqsr I ^ fqgr qRq^rtcqiqiPTft^ 1 qrø^qRrå ^qtqq^xRqiq; 1 q^qi qFFg* ståfisd qq- 4 ^s^q^q ^qT^u^Rajrq q-qqtq?riq: l qq^sgqT t%^q^r lg ? qigifq qrq^qfqq wf»r ^q f^PTtn^ ^r-q*. | qq.,

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १०३॥'

 शक्तिधरमातोवाच- अस्मत्कुलोचित यद्येतन्न कर्तव्य तदा गृहीतराज- वर्तनस्य निस्तार कथ भविष्यति १' इत्यालोच्य सर्वे सर्वमङ्गलाया स्थान मता । तत्र सर्वमङ्गला सपूय वीरवरो ब्रूते-देवि । प्रसीद विजयता विजयत' शूद्रको महाराज', गृह्यतामुपहार इत्युक्त्वा पुत्रस्य शिरश्चिन्छेद । ततो वीरवरश्चिन्तयामास- गृहीतराजवर्तनस्य निस्तार कृत , अधुना निष्पुत्रस्य जीवनेनालम् ' इत्यालोच्यात्मन शिरश्छेद कृत । तत स्त्रियापि स्वामिपुत्र- गोकार्तया तदनुष्टितम् । एतत्सर्व दृष्ट्वा राजा साश्चर्य चिन्तयामास-

'जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः। अनेन सदृशो लोके न भूतो न भविष्यति ॥ १०४ ॥

 तदेतेन परित्यक्तेन मम राज्येनाप्यप्रयोजनम् ।' तत शूद्रकेणापि शिर- श्छेत्तु खड्ग समुत्थापित । अथ भगवत्या सर्वमगलया प्रत्यक्षभूतया राजा हस्ते वृत उक्तश्च-'पुत्र । प्रसन्नास्मि ते, एतावता साहसेनालम्, इदानीं ते राज्य- भङ्गो नास्ति ।' राजा च साष्टाङ्गपात प्रणम्योवाच- देवि ! कि मे राज्येन, जीवितेन वा कि प्रयोजनम् १ यद्यहमनुकम्पनीयस्तदा ममायु शेषेणाय सदार- पुत्रो वीरवरो जीवतु । अन्यथाह यथाप्राप्ता गति गच्छामि ।' भगवत्युवाच- 'पुत्र । अनेन ते सत्त्वोत्कर्षेण मृत्यवात्सल्येन च सर्वथा तुष्टास्मि गन्छ, विजयी भव, अयमपि सपरिवारो राजपुत्रो जीवतु ' इत्युक्त्वा देव्यदृश्याभवत् । ततो वीरवर सपुत्रदारो प्राप्तजीवन स्वगृह गत । राजापि तैरलक्षित सत्वरमन्त पुर प्रविष्ट. । अथ प्रभाते वीरवरो द्वारस्थ पुनर्भूपालेन पृष्ट सन्नाह-'देव । सा रुदती स्त्री मामवलोक्यादृश्याभवत्, न कायन्या वार्ता विद्यते । तद्वचनमाकर्ण्य सतुष्टो राजा साश्चर्यमचिन्तयत्-' कथमय श्लाघ्यो महासत्त्व । यत

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः ॥ १०५॥ n  एतन्महापुरुषलक्षणमेतस्मिन्सवमस्ति ।' ततः स राजा प्रातः शिष्टसभा कृत्वा सर्ववृत्तान्त प्रस्तुत्य प्रसादात्तस्मै कर्णाटराज्यं ददौ । तत्किमागन्तुको जातिमात्राष्टः । तदुत्राप्युत्तमाधममध्यमा सन्ति । चक्रवाको ब्रूते-

योऽकार्य कार्यवच्छास्ति स किं मन्त्री नृपेच्छया ।
वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्यतः॥ १०६ ॥
वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदः ।
शरीरधर्मकोशेभ्यः क्षिप्रं स परिहीयते॥१०७

शृणु देव-

पुण्याल्लब्धं यदेकेन तन्ममापि भविष्यति। हत्वा भिक्षु महालोभान्निध्यर्थी नापितो हतः॥१०८॥

राजा पृच्छति- कथमेतत् १ ' मत्री कथयति-

कथा ९.

अस्त्ययोध्याया चूडामणि म क्षत्रियः । तेन धनार्थिना महता कायक्लेशेन भगवाश्चन्द्रार्धचूडामणिश्चिरमारावित । ततः क्षीणपापोऽसौ स्वप्ने दर्शन दत्त्वा भगवादेशाद्यक्षेश्वरेणादिष्टः-' यत्त्वमद्यदा प्रात क्षौर कृत्वा लगुड- हस्तः सन् गृहद्वारि निभृत स्थास्यसि ततोऽस्मिन्नेवागणे समागतं य भिक्षु पश्यसि त निर्दय लगुडप्रहारेण हनिष्यसि । ततोऽसौ भिक्षुकस्तत्क्षणात् सुवर्ण- पूर्णकलशो भविष्यति । तेन त्वया यावज्जीव सुखिना भवितव्यम् ।' ततस्त- थानुष्ठिते तद्वत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत्सवमालोक्य चिन्ति- तम्-' अये । निधिप्राप्तेरयमुपाय तदहमप्येव कि न करोमि । ततः प्रभृति नापितः प्रत्यह तथाविधो लगुडहस्त सुनिभृत भिक्षोरागमन प्रतीक्षते । एकदा तेन तथा प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्मादपराधात्सोऽपि नापितो राजपुरुषैापादितः । अतोऽह ब्रवीमि-'पुण्याल्लब्धं यदेकेन ' इत्यादि । राजाह-

पुरावृत्तकथोद्गारैः कथं निर्णीयते परः। स्यनिष्कारणबन्धुर्वा किंवा विश्वासघातकः ॥ १०९॥ 6 4 < t®V) 5rg?Frg^4tqcTT^ i *T5*nfe*røim ^ f^^Ti

  • RT fe fåW* p *fcft =R[TcM ^ I ^TTOfefSig^FW gcT

^Firrøffeort ^^rrfetr TOmr^ ^?t i ?t^s^ ^ %g 1 rfSTT ’éftrK^- gw w^t i

  • Z$T ’ST uwzésft kt* W®** H11 oli

?*3 ttwi^t fenwft f^s^Frrrør, t crøT =^^- ^HWr5^W?r 5TfJf^TO^o5^ I ^CTf%*TTO?^ ^TCTOT%T crøT II 111 II STOrT tfnRoSjiT ^TT%f^lfTf^rTl3‘ I 3*^^*r*£fårs 11 t n 11

  • ?Crwt **oh?*t fåram fra; n tu 11

3T9R^«rqTS[T5rT snTm^rrøsrø: 1 f^TT^H H tt* 11 ^TcRcSW JFTT^ 3?<5 rTc=TT qW&TST fe^Tf^T $F<3W$?nqcPI. I wg%cr Ifeæafer ^ Pm^' l <rafewri t^ TT7 T‘ mfeTO fTStffCTTTS— rTRT ’ fefeq^føT fe# I fe ^røfepft JWTffe i ssrr ! $m r

  • *T3*T srTHT^r^Hr WTrTrTS^Stfarnf i

får** pl^TOT %X$rt 5HCT W^TTtTOH s[$n w%Fssf?r ^wrcMt 1 3^Rf3T fåm??* W$f*rerti% =* f%^?r: li W ir ( ^To5T spqw— w mr^^mt *gnr ** s ^r^i| 5?r^prTf^r *cftgsng iih^h f%^- ^ tfvJt ^ ^^T^^Tg^TrfTfT Tf ^T^TTqWf ?TFclTTrJT?TT I ?[T^q p W c ^t^Tm sp? ^ ?[tr ^ n il C^TT ^stanS»TCrøtør JTqTq^é^fa Jp^si- «rrcw*r =q ^pi | sr^f <|*Tr% I crøT =qW5t- ^gT«m% ?r ^fn^m: ^FcTrTTTfrrf WTI&Fgtf 5T Tjm I ^ 3ft?r % 5T FTf^cT TJc^t % ^T^rfr Tf fåron: WrfTWFcf II II tsrqq; =q- gt f%^s ffTTTTm- ^rf jfr f^^crT?^cf ^rf?rm 1 ^rcrt^rm: ^r*rrr^ **n f^nrt ^nj^r 3ffa ^tS?t 11 W is cTcrt w'qi^Fqcrc - 4 inrrft^rsq mu s ^t sfrtri^ireRwr- ^Tg^FITftRrfteTrr i ^cf - 3T^T TfTT^cT ^f*f STfTT *£TT# rR* ^dfrf f%3* l f%fTTRtr f% uwit () rjBDft R 5 4cf 1 ’ *RT ^TSTRRJC—* 37cT » ^ WTO'4 I^fr qsJfTsrftlgsr^TlcT: JTcqTfW IT^TW cT^Tt- ql^r J ? 3J3 ^rjcT f^rFTTcT- ttfiqcTrøSf SFefNtR* I *RT - sCt *ft§ *r i 1%5FrT5$rJ SRF7T ^tim II* Jfl?r ^-‘ 3=r » *n &fl i sjrmfeft i ?i% ^r » srnsrøt fsrsrerøT^ f*r<rerf ^nfimrT% i sr^nr w^Ttii Wil ««r- srcwås^T^TfTT: ^t 4 *refår ^ i

  • r^rc*wt: ^rrf^r^rr^f?cT ^ fårafrør: il^ii

cR3 TORTTTT^ fif ^fc^T qfrr^cnqsrøtfft^ WT*TPft°I fiFwn 5 ^? I ’ *T^-‘wrg*n ssreqsRfci ot^rt * ’ *jm ^^fcT- c ^ ’ *rf »rt^r^ i fl^ri%i[^- mf^SSeÉFT ^Tkd=T frmi 7 3?§T JTttcmf&Tt^TT ‘ sfr * rør^^nrq fgwri jprer pftI- q-g^r ^rfkd^r ^sqfr t ’ *i«n?—* g% t ? 7 ^ tostrI^tc: ’ c^c^t sssfN^tI^fs wi srcn^H ferai^ i q?r;- w* 3ST&I SRTT£^T% SrFf^cT- 5T STfTTcT S^ft: II W II f%^lT%

  • rsn=^ ^4f*r f^sr^rl i

5SRJ1 - — ] (> ^nf^rT HH^ 73f.- sr: ipfr: Hcsrir^TT#

  • T7T^—?

^k W?T ^ li ^ ^-‘«nHrf: *to-^tt%^5?i' 1 ^ f|f”éT%rnf% TSR^srm I * ?T^f 1 SRTqoq T%^T ^HfTTTP-qT *772T g^RsfPT-cTrT.I 77T =7^^-

  • n**rragftfåi?CT: i

II Wil STT?;^- ^«nri: #^??n st^ctt: i 3TT7 W^TcT w f*rwf?rT IIWH T753— f^lSrø ^rTHT^r^: I cq^r# f% 3^7rf?q-4^F?nrifm^t n W il Txr:- m*t sjH ^^tt r«n«ft *r^T 3 *m i ^cmg^t jt^Nr?: srørftw ^ srr^mj* IU ^ H fef^T !rentsmc7rerT#r i mi

  • pt strrt^: s*røT 1

H T^qtfRH^: STTTr^ ^ w% =*? u W IS 7xT‘-

    • ??: w m %^-sre*? *rfN*r: 1

3T5ftfrT7^fT%H: sfcTtrMnr ^ fa*fsrfct UW SI (१०८) [हितोपदेशे- शृणु देव! हर्षक्रोधौ समौ यस्य कोशः स्वल्पव्ययेन च । नित्यं भृत्यानुपेक्षा च तस्य स्याद्धनदा धरा ॥ १३५॥ येषां राज्ञा सह स्यातामुच्चयापचयो ध्रुवम् । अमात्या इति तानाजा नावमन्येत्कदाचन ॥१३६॥ यत महीभुजो मदान्धस्य मजतोऽकार्यसागरे। स्खलतो हि करालम्बः सुहृत्सचिवचेष्टितम् ॥ १३७ ॥' अथागत्य प्रणम्य मेघवर्णो ब्रूते- देव ! दृष्टिप्रसाद कुरु' इदानीं विपक्षो युद्धार्थी दुर्गद्वारि वर्तत । तद्देवपादाढेशाबहिनि सृत्य स्वविक्रम दर्शयामि तेन देवपादानामानृश्यमुपगच्छामि । ' चक्रवाको ब्रूते-' मैवम्, यदि बहिनि मृत्य योद्धव्य तदा दुर्गाश्रयणमेव निष्प्रयोजनम् । अपरं च- विषमो हि यथा नक्रः सलिलान्निर्गतोऽवशः। वनाद्विनिर्गतः शूरः सिंहोऽपि स्याच्छृगालवत् ॥१३८॥ देव ! स्वय गत्वा दृश्यता युद्धम् । यत'- पुरस्कृत्य बलं राजा योधयेदवलोकयन् । स्वामिनाधिष्ठितःश्वापि किं न सिहायते ध्रुवम्॥१३९॥' अथ ते सर्वे दुर्गद्वार गत्वा महाहव कृतवन्त । अपराश्चित्रवर्णो राजा गृध- मुवाच-'तात । स्वप्रतिज्ञातमधुना निर्वाहय ।' गृध्रो ब्रूते- देव शृणु। तावत्- अकालसहमत्यल्पं मूर्खव्यसनिनायकम् । अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥ १४०॥ तत्तावदत्र नास्ति- उपजापश्चिरारोधोऽवस्कन्धस्तीव्रपौरुषम् । दुर्गस्य लंघनोपायाश्चत्वारः कथिता इमे ॥ १४१॥ अत्र यथाशक्ति क्रियते यत्न '। चित्रवर्णः कथयति 'एवमेव ।' ततो- ऽनुदित एव भास्करे चतुर्वपि दुर्गद्वारेषु वृत्ते युद्धे दुर्गाभ्यन्तरगृहेष्वकदा काकै- रग्निनिक्षिप्तः । तत. 'गृहीत गृहीत दुर्गम् ' इति कोलाहल श्रुत्वाऽनेकगृहेषु च ( oK) JTf^HT I *TcT - W5IT% §KTT5T 5 » W »' ?f3f^T ^TOF*F3JTfcT srrøffåsftrø %«TfltcFfT iggtå- ^irrcq irfsrT f|^qr[$r ^TrøFTTf-- 4 ^K?f ^f^rfT^T ! ffJTigd'^T^T^R 3»*T s^Niad^t®?^, rp§ 5TtK IrTcftc^T 5RT JT^RrrH TR^T I ^røfSHrøR 5=r%^Wcqr mm sjjffr-% r OTTO %'m qRT, OTFSfl#f féft (tfgclKmtt^W I 3Tf ^ f gnferRl i røc^n afasis srg* l sm ^ ^ ! ^TrTT 3?T#T $*?3*T# ¥TT**FT o5WT# l T

  • psn$-‘ srOTfcra; i ft 3 -

^f^^^rTSStfFT^ 3rT#*£c#TST% f^fTJ U W H

  • iK#i g%-‘ ^r '
  • TT^ STTf^rT 3JcST>
  • H7T#TrT gfFT^rrts^rTt JrørTg** 1

3T«T 5T?#h f%f*rik g^T WT^T W* TOTrT H W II 3RqW- srm# 5^5nft#?r w«r h ^ 11 |sr 1 cw ^ ^nnft dferr ?sr°fta ) *t<t.-~ ^ 3*f SfiWt ^o5 gp( I 7^TT^tf#.5rifrT5r: «faRtsft ^ il W w 3TN ^~ sr^t ^nft# c5RFr*T Hg'gTR *T ^fNrfcf I 37TR ^Wrd^feri f% *TrTT3f^ II ^ Il 0*0) =*r is r w « ’ m $sjå?nrw *ri*r*t ^ ^r.i^^^g^q-

  • n#T ^fTRTRTTT j(jsn | m IfdfKsUTfK^Ol!^ *TR*fa ^?TT-

"sm ^t^T ITf^TH If^tSTT torfcRT *m$R VR®5H5ftor ^TrltcT 1 q^^rrørtsft wffir <riW awjjrsirnftsr jarøfspr- ^ %r JTf^T fTT^sra 3°Q ^ftåq^iWKcI. ^FJ-

  • 3RTC ^TIW ti

stu^tchirst ^r sfe- ?^Fft *féra. i 3 tk %t^- 3RRT?rT ^tt^ nre: ^rf ^r w^rfR i f^^mn%f%rr^^‘4- 5Rrf%^r *t*f RTcnsll^ir I ^«n ^tmr ^ $ ^t: ^nrssrøf r^fp^rBrwrt i st^Rtst: fJrRrrør å to: ^^i#n si ^v u

  • rsr ?T5r f?n i

3re^T#m starorR r *r^m it w u fw i ’ sjcsrr i f^g- WSW#I 4 e?qw^j^ 1 RTO

  • TT ^TR *TCcrf ^CTl^TFi; I

sfifRJT^srr^: to^rt: wn=3 RR»r^t il is ’ |R f?tn^§ HJT^Ciq: it ^ u S^-vrsSK^ i g*. stft ' pterørft* {sft*- Kgqrftsfcpn^ 5 i s KTftwft qmrft t «RTOTRI «fci — 1% «TfT% W^xm *mfk%r& R*fti t ^*n«Tf ^ar^pftr! m=m *rf&r: fim H v KM^T 3vf ? ftwppfi ^Rsrøft — <ra#r ^iNk^PTRR^t ft féimsfø -ftr qrc#q fts WTW^|rR[TftJTT %?TTft ftW^^FT * ’ SJct-% ' må ftraiw^t rRm. ?iTK=nd q sspft i kfttm ct^sr ftqfécr- I’ KMT ^T ft1^n^- £ 3T^ cTT#T, frø WW ^W^— stto^t: h Itror * u^jff^rm^ i ^rå I^rkt %rømr%TOiTår u ^u * --- r s „js. ✓ .. *.A r . . fTMT fH- f^JTT Tf ^Slf s^KT *r|*Icr TO I 3TTcTO ^TRTrKrrf^rn U ^ II 3rqK =3[— f|rT^Tm?n KIT *Trø*I qrTrerTOTå' I f* IfT%: *ET£T£gt f%TOI% II V ir KMT?— 4 ? ’ Jpsft qrøqft- wr i. 3T^r JTH^ SvfrqaJTfaqR KR I asrfft é^T^RTTOTT^TT f#FFRRT I KPrtffø ^fjft^^TqT ^føsrfcnrcrft I arifcSST -flTOTrpq KrøWTr MTqKft- qMT ’ 1 ', '4lTO^tT ®T«pn Cm) [ f% Jjqr 5 fFTcTH. I g^^c!TT^%f^ cPRi& 5^ 1 fcT- Ff^ 1 ^ EH^TRI^ds^ | cT^TT ^rf^- Ztmvfm^^TcU ^ STrgcWim^rT^r 1 5T%cft f^srfå II H II’ ^n^g:- É wrcra;* # qmRT- WT g^Tf^*T%sr #^WS JTc^qatr^cR. 1 m 3jR H r T f% STTcTT qrøqft m¥* | tRn^f^c^- 4 $lf d'RST^T^F- qHTC f^FcR FRT I srq^r SfrgRSRR^T JTc^n^r^r^- 4 smM^ricf^ wn ircRR^ ? qgc'rå WRFf cT^ggq^ 1 cT^T =^ttR^“ sjcwmm ^*3 *rto^ *? i%*rra; i sffwrm ^to stc*t# srør il ^ ir

    • 3*f%T33fS ^fcr-‘ q^cRJ, | ’ ^cTvFTkT ^^TtT-

W 3. ^s^tTT •TTR ^RftcT I cRq 5CR5TVTT HR ijf^jfi- *3%q%q iqq i

  • T ^rfaTRT&r: 3Rmfr^^T ^TR H fføå I

JTT^f^rT Ht^R; il ^ II anføqr eT ^?nTm q*q g?t RRff | cTcr HT Wfff flt ^f'T ncSFT^— £ qTq ’ ^q qfdi ftffcr i qqter ^fqr q% ^srqtfc qqrer irtcrøj ’ q§n TliK^- 4 3TT^R> f^TJ ffl^crøf I ^pft WrT* II <S II* (m)

  • FF-fi ^ %^#FT WT f^TcT^ ? ^ ST^FT 5lW lm?PT g?3

f%srfr i ’ ^shiic?tn ^^tt qFncsmVar icr: i amtel ^T5TFirT^ 7 !S cRTT q^^ofltF:^- 4 * rrsnfå vrrfa %r cnsprøt i t% ?T H?**å il s, w cfcT ITTcT^Tr^f s^. f^TcT | ctfft ^iwrøTfaft qsrRracgt'gsr *T*rk ?fk it^e. i «nfå®rø ft=ft: 3TTEft i STcfts? sr^rø- 3*?TT*TrTfg'SrTcrr ? *s*TTfc li tTsrøwq^ snsftm ^t fåFrcfF*, i 1 ^n^g*- 4 jtth m | ^ rr?g^ fåfå: ? ’ ^ «nf-‘ qsjrt qiF? g ^qrqft fåqfåcTF* | ’ i^t fer:— 4 q^g- 7FT ^folfå ? ’ ^Fr^Tt sfsCfrT- 4 5^T*r =^lrf W g^RFB*^ rF^q^ | gspft: ^få ?pfå Wr(sqj^ ’ ^ f^:- 4 3 <tft: | f% g- 3<rro f%?rr^?sTrfft irrnrøf* i sf*m n <> f ^f: * f rft WFT:- m «. sregwrc *r^zt q%: | éfåq $mPs éreq i s ^ ^ht srEm?mfå wkj % I ^rtønr sF&Frr få^Tq ^Ff RaftFH - PfeS,-- 4 ^ fW, ^ Fc^IgqKF? ( ) qvgng ftfégg, cTcRcT^TfI^5t%%^fRT“ rm ggf s^sq. ^^IqT^TTTcd^^r^ I ’ gqTgféå gfgg | cTrT- fcT5T ftf STf^PErhRPCW øg:, q^T%|^JTF5ir TOTT^r I 3Tcf 3TM |5f -< f%?rT q^ ’ il 3Tt^t«tt gfamg grrøqgføq gf% fatwigqqqq fg^Tqpq qfé: g*gg*; grgrffr g^r gcgqantq gqfqgrg i ’ ^qf q^fg- ‘ rq.wrciTf. f qTfgg^ grgnfa, Rjqfq - g qg^qg I ' gsngfég crøTfstq gqqrgf?q gkw qsrmrql^ q^g =q-“ ®rti q^T- Mg * qfø«n gq. gjpg r qjféngfg-* qgq # qgfg gsjgq qgcqr qrrftg^* | ’ qjføigfg-- 4 qtq gg=ggtq ^t ^Tf^gsgt- sqg l’qtftefg- qt qte*r g^r^q ’?fg i g^qqqq f^T g # qfaifåsf f^qgg'qgggrr grf- £ ^gn^rggr qfgg^qg I ’ sfg q^%q qRtg^føfmftgsr i srgfss q^Wfp^f l srø qfqfqq^gqrqgrtqTq - 4 ^q t jgqq qqT Ftqftgg i %h- srfqq ft jrfciejq qigsqfqfcf gg spnPrq ug, gs-gqqigw <qgqg- ggg i grkrtf qqqqq qiqgg qqqfgg ®g* i ’ ggT r*røg?m- ^or^r^r^cTs;! stt ?srii i ^ ^ ^ ^TlUTrqfrRT: U ^ U ? qf&Tf^wq- ?gf féqiq ggf qqq'qgr^T fqgqqq w- ftgqfeg- s?q gqq^sg qri^TO^sf^qgrg | g*n qfrsg- f*Tf£*TFT ^ %5T STOTT^a; I ^?r to srr^rrsr$$$r?s n ’ ^mm ^g- É ^q i øg qcjrflifsr: gqqfg «’ ggrs- ggsgg* r qfqfq^qg-gg. gqTgqf^qqT gqqifgf|gg-‘ 55 ! q^gf^gg l qgT5pg^ fqgrft t^qgig.r qg i <m> srf&n. ] sfT%^r^T *3^rTH II U wnm^: -fN q^rft q qåsq. i ct^t =qW*r sfHr: *nar ^ttt%t i ^fw ocrm^t s 7F?¥ gfår ^TtTT to li ^n* s-sfa- 4 wrq?i ? ’ ipsft q^qfq- ^f^cr iffarsq q?qqqqteq *T^rrcrq | s?q q ænq gfMJWlfåi* <Rqfa l srq* q^f qqcqi sqm q^Pq | 3?^q gftqT qjWl sqiqqr qrq. i € sqm qsqqqf^qrqq-qTqecqq gfqqT sftféqær mqféft q *qwqqTqqqfnqqs q qqTfqsqq seqretei gft qg- ipr* | gf^rcqqr f^qrrfqq fro ‘ gqq^qft qq 5 scqpcqT qfqqr <^r $q I arqfe srfa: ^T^q^q; 1 II sm q ^q 1 q qqrsqg. i ^g- ^f^ccTT -JTc^T^TTtTT^STJTHiPTn: I TOiapr* tråærargrat u ^ ir fqqqg q^fcr-- qiqqq^ ? ’ w^ qjqqfå - - wm .

  • ifér jnssMi wwqTW qq. i qt€t ®r^: q-m^q^q

qf§3tf?farøH qøm féqq l q =q ss. ^oqq (m) ig«r-‘ forører taster ? ’ sfotftørør mm mr sfktftcrø i & Ifoftf tftfr s^TTqT^t^r^qr få tftfforFtf ^rcføyrt wgtf. I qtfmmqi^tfr-tftftfgqfo^tfrøfo sfitftfcfe r -qtfT3;< t*T I tftft tfc#[y^fotfrø--‘ *g tf tf q ffltg&Km ^FT S^tfeT eRrø- % 5Tsmfe | tftfT ^tor ^^sjrf^oiT b!sft fi r > q r rq ^ T ^ T i f| **Ft wwfrritt H %A ii mm - 4 *ft =rrø ' tf^røforø ?* ^ 3 ^—* s?for CjPtffaftfl tftfmTOtf?rørøtf., tftfT^tf%q»sft gstfTtftflftf S’ tfctfTT tftfT3[Tg I ’ eRFTS^t tfqfttfT-tfétfTT^qtfrt sftøl ^forfo^tr ^srrf^n gtftftftfr mfå i % m tt ^srpif^ irctfTfotfr ’ sfrr røt ^ 1 tfrøfq mm f eFfr tf^s^g<%3ffttfT- tfTtff tfK* ?r sfNi wfe ftfqrø; l ^fidsfo tfetfr^røTrøM cTc*sr- «n^nf^RR?r-‘ fr 1 ^rtsfoy mzmm i ^ i tftftfrtfof ^frøstflftf I «RT*- rTRT^Tl I 3Stt*m 1 «RT 5?f U ^ li 3TTC ^*- 3fl%T*»T *7^T *r^5T raT%i%cRTc*T?r: I gpsHmiTOnu stt^tt m*rå k^t ^ il u ir sfftr fwar i tf anr tftf*. i er^sf Wrø-^rør^T ^frJR^TP?; 7 Wfo II 1 >jrø tfFFtffore;' tf^tf ^ftfo crøfor i eisn- tf fofofor arørr q-Tqfor ensRqwra«  gq^iT^F i åtfTtftffM^for faaajp# ^Ttfsy^ i f ^c^ft fifeiT^- 4 ^r I ( n*) m&tt. ] ^TFTcT^cfT T%?cri *7*1 *f c *TT% I ^ T^^TOTsfrfir WTsrr^r ftsrr qrøT H ti 5R3TT?- 4 URRRR ? ’ 3FF5fl URRfR— w 'S. srt^cT ^fcRtesnfir ^ hjh gfT^T'JT: s %r wftg- RRg^rfsmR q^t qra i rrwrtr 5 ! umurøR rf^- Wtøttr gm rr RRgwrR ?tr ^RURFaRTpq- =^-‘ £ RRg^RTR fåsfftR RfTUq§;UF'qmTTR,RRTRR % R»qft%- ^WMf^ugqRftRRURT sr 3R. ^Rnf^gqqfiR fl^Ffør RTfoFR U<RT R^RFRlfR RRTft URT f§RT?R3gR UR^RTfiT, wr mg RqcRTf w?1rrrr} rt RrcRTRfåRngmr Rnwf*r, rr^ r^frfr §?£ uk^r rrt uiqrf^s^ rt 5531 R rtrIr- 'RTfq ” s[cRfRRTR 5RJR f^H* I ^ Rqg?fR^RT§T^ JTMft =R Rffa RTTTfq rr*rr ^ef^rftrr u^Rnt'R Rsrrf^rrf^ rt'rft- q^fqq mfR^roucfr R^qr^uRsr j m)sz *eftf*r - 4 gr^r*r- <T«Trft f%mq; ’ ScRTfé; 11 rr* ?qm vgfo rr^rtr- rtr ’ rrt ucrm mftøf^sr 1 ’ W RR~ 4 *rrå: ^tMsSN’ ^ 1 %*: 1 rr^^Fgrjqm^Rr^q- %?tk: 3trsrttj{ ir«u RR ’ fqmmTf5rfeq%rf URR., «T | fø 3 RR RRIRTfafgR- R*RTRR ! ’ mRT?- RRRTgqTRR | 3R* RR—

  • qRTRTSTRR f^RR RRT TER^T R*RRTg 1 3FRRT RRTUT^ RTH

gmR^R r? 3rtrr| ^r^ttr; q^gw^Fn Fr^FRFFrfr g§R rIrsrtr i gwrmsr rrtr jfrrh i rr qfrftsr ^r m •RRR RF^Rc^ 1 RR.— < NO mj% ^ %srT srj: fsfcrrfsA i r^sm% ^ *T5TT SI II spqg— ^Wr*TT^ ^ 1 f| li ^ ir £?f%f^#cHwR' ^f^ft f%*nn gfår i

  • r f| wf^RT ^^fr^cgsrrsr ff^fr%s il ^ ir

3# f^^T^ft *TI 5T^ ^FT55t ?T T%^ IR* li wtøm-‘ ’ jpsfr wrtrr— W<m <z B ^T Icjfl *n£fc& ^^^^FTFff ^ É3H I^W-

  • ra^ f^rN i 3PTO ct4t ^^TfSrfécRT ^K^cqj e røR g ga nm-

^rfJRr TTlcfr qrwd 3^rg j 3T«r *pt*?it |r%t H^KSjrøft* qT^ jrttt I crar- 5 RT^rr ^q^T=FT^3qi«rr 5P75j%«Tr qq^^qnwrr qTqfcf^T^p-qr *rø ^^pq^q^-^rJ-q]- EFTM^q E R^f?I : ^ 5 RTTiq% *R?| fKTPIT ^T q=T ^IK^t IStl^qr OTFIF ^ffaf^TcT | 3|5RR^ £ 3TT3T«TTj*rq ^^5ssnf | qTHqq^gcTR | jfTfpft ^— 4 *rr?r*rsft ftsn ^rflrørT i %«r: f^sråsrarT il is crftn.] cm ) cT^r I ^ r ^rRr'* *m?jK- ufo’ sm Ufrmgq^ I 4 amtes JfsftflM HT^rfH^c^^TR ? JHlft || ^s-‘ sfr fé> ^tr mf&.i ’ 375ft f^-- 4 ito

  • m *rq%. i <renfr m mvu 5tft | snsgoigtRteq fé*-

°qw * fåmw. i mi ^Wa*- ^Tm^fs^rm hhth^tht«^ i 3RSKg;£Rsr3t tfshlT: HH ^TTHrTT: H ^ II Hr^tS5HT^rHr?T HT^THT %Rr RR^rTH I srrWHSR HFTTcHHTHcTFq; II ^ II HnH^^rTTH^TFF^r I«7^r» f| htR^r: li ii HF^: RrTST » RhT WH7rø%*TTOT H II II HfrT?srTST$n % ^THT% i: 5R*S%4tF I

  • T HTfHHmWFcrøT II ^o II

5T%ht Hf *rt^srRf?r htRt i hR^tth h f| hh: il *A il hwj ntf11 s^ki^Rhj srami^ il il h?hth jt^t% i h^hRh hhtt^ ^rqTHTf^ar li li ^55 sprite*? *rt | 5 wrTqrtsq^- { jtf 5 H I srénsmar ^Iwm^ t n^T ’ am ^psrr ih- mr‘ *rt^ 1 »ra^H* sricr ? ’ usfl S qmiTfa i ^3(n») E rN "v ®v, % Tfrtt'F^T- qresf qhfd'ft crør *rifqq?tsf>rn i sfrw m^TTr^r ^swt si ^ st 3T^re*TT ^TfKStffn srj^JT q?q q ^pqqjfsqtcr«* fk^fkt 3T*ft S! SI q^j *rr&r q t^fcr i ft^OTTOT f| f%4 qTPrT ;| ^ |§ ^n^qT^srmqrc^m qfcgfq^få i q^qreqig qrrår q qTrøqr: n ^ 11 ^rHT^?[r%#Tr^T^[> ^T^*?W«TT l qf^qR ^T^fcTTTO^TOi* II V«> II fpqNiæjr f| sfsrTrt ^T^rrf^-5rft^?TJ i cT ftft^rT ^TTqq^qTcTOTcfTq: II * Il sfteiSTTftrqTqTc^qqqq qq^qT^ I Hqq Wtes^q: ^5CTq qfq*fsqå II II 3^S^Tfqqt I qf?r%rm%q^r%f fq i Ip^TmqreqT W^rfk ftq*hqTqqrT%qTq il XX I! ^mqsfqTfqr?^^ ^SIT qqm qftqT 1 3?qqf^qqf^fTrqTr^rqq: ^ qq^qq II X<* II ^r^q^q^rq^rqtqqTfT^rfq?^: I fNf(4å *qq ^T%qtqfqwqT 11 X^ 11 < m) nfrsri. ] f| zrwwi * f fcT %rw S*?T?T5rTcSnRqT% II W II if^FTOsfr #* i str^ srrøår n v<s n 3T%sre$ft f| f^^rr ^srå i ^4far is u ^rf^rf^ Hron sfretawa; s irs&fcr wt r%<rem H H° ti fpsrå i sår%^r frT^>frrft^ srmn: ii HUl H^TTST I H HT^rrTVTOTf r3TT^f%CT?m^ fStfifciTTltfl'^lt srrorfø ottI^ i ^føfø^qT^^^ksftøm ^nwkFI fåføTO T c fføTC qn$- q^i# *i^Pt 3w:, s^- Stfø^RTfø* IT3^T%%% SgrirflaR^ fSRq- f^rft-

  • T^ qqfø *TfRT‘ I *RT -

3TT f| ^WH*TT»TH?*faTTC ^T l nr sfnfffårR?? sr^T^TH II il ^tf^- fårT q-^T SfH? h 4 f%HrF H HTTjfcr 5TTPT5 3f3fh% H HTTO?cTT WTTScT II H* II føg q^rfr wfrøføqT røfri srøRgtpr^r wft cft ti^t ^sim fr^q-^ i l;q ! føqmq; i *r?ra^l *iw

  • lKsrt ?T3TRnfør5r w*øi qrto l W)

ftd filrTORifirt: * HHm$3Rr HH ^rfH“ ^ hh: il hh tt> mi 4 ^3 ’ ^TcT T%rq ftfasRUTI ®RH‘ ggcå^ ^3TT følS-

  1. t 3T%r I «wr srf&ifå. 3*crc<qtaR-* ^ ' sr^i crra?^ ct^r^tst-

I ^ cRT ^TifcfirHq-- 4 |cf 1 ^sfcfo^ T^gf^Tt ^ 3% Rh fl^rp^f ?f EfT | g^sg’i fTO^R mi 15* ‘ i qfesrts^ f|??qrf4 t m sffesr ? ’ m® ! fl^rprf mi gfåf&røå *??m. I wth»- gå H*?ft sf i’ *rt£- 4 to mi wrcft mi qf§RT ? t^FT W 5T7§-‘ 1 T%**THHfa WHT 35T f^HHT i ST^HT^P HH f| pWT fa HTH ti ^ ^r f fråRif srsrøssR sr ^icr I % g TRT | å=T m TqJT^R | cRTT =^TtF?J— SHcHT^HH HT HT% f 5TH Hr WT^Hq[ I H cTHT s#^*T^Trft HHT II <<vs II’ HRfaTC 4 ^§I*RR ? ’ WFt. R*Rrå- iflcHRwq- sr?s^: 3sfa|j[Tport I tf R *nrrå qrøRK ttcctt ^TTTgq^rq- rfr rIrt | craå >jjfr ajitø ’wt ^tfp^jqm 5*wå cRcr tffcrwif m€fåi wn^rjnHH- !W sRkrR^H mi msFitfrFFR mm q-ftr teir | tf%^?r ^r jfsht ^rr^rrsfstf^RT- i 1 å pttsft * fofafcr ^Ff<: tffråå- lå' 2 ’ fSisrå^-HW ^t, føg w*wr. l sfsn^FcN; gsnf^fo ] ( W ) sRtePTPrfaEta | srra®R3m ^ fam gffWtør gpr: ^stT ^mrnfcrøte 1 q?r:- WTI%%riT%^T#f H K<2 [V KFttf- 4 ^^FFcJ^ t» *T m*lfa- 1 o. 3Tt^T ER^T^ttr 5?3[fcéR£T STT*T ! cT^r ^ararepi.- spFRT s*TTsit 5T*f^ 1 SKT%fFT *B3r~ ‘ 1^ JTTOFTcT T 5T | 5TcI#fTcm T§|s*ft m- %*, ^fPTW^ ^T fasRi^ ifxt 5TT3RT ^T ^TfqxT. | <^T =fiT^ TOfa I 3T?T ^Tf^TcgfFT ^^^F^^Rlfé^ROTT^I^^qfRT^ 53 røT 5f^: | f^Rqfp* q?JT *Erpft s^TT^Rt | føfFR SFRS^^IT | ’ ærm 3^=3- ?mfcr ft- ^ mt qføftø ^n*f! 'TT'Wfq- SRfM% | qcT*- r^^rmf *rf|^T W^c^STTtT? >$3T*ft I ISf^rTt f% *T ^dfrT sfrøT TO f^^ETOT ¥T^f$cT Si II 3F3W-

  • ftf: SRrr^TOt STTOJ fSgft I

srtroTOSrp: spT?pær * ttVU* xfit sfa 5 **! tefaffi sng* i f%l^rF?3;- 1 <srmtf I^Sr- cUTET^ ? %K*I- ^ 3TR ’ l %|^cF^- É ^SR^qfFT. I ^T-‘ 1 TO^STORTTftTOrm^rlsTTSplOT- gqrf^xT. i’ ^I^StCTt- 4 srølfR* W>: ?’ SRT5R: *R?r < m > [ ■* fOTfÅ ’ Sfa | faft i^TTT OT SJ®if OT^f # ^ 3^1 f^TføTOTfr. | cTOT^ I pi s S- 5r ^ §5rø3[FT 5T msr^FT 7T rrøl^KHH t W W^?cf?f q^TST^Ff ^RWRPI II ^ H stot- ^^irj^nj^q- SwfcrFT ^rW*l I rfr^J cwå HS3p?T%å ^RWI«W II Vi SI sn^ sger- ^rrå 1 ^rrf^FTT otr^siot i fa essnfabr ?wi trørefr ssprås 5 R^r^m farer t ?ratesh ^OTfirer ^s ^rakrø fasrifas> *rar I sifa- sfåfftr z$ 1 qOT r Wd ^ HTH 1 S^c^CRTg-fgvf. ^TffT | crf£- sjpflf ^OT^rgOTK, | jrt - ^TpfipJT Wrifa ^mt sr^rFT: wz> i e*fårerre sr^fc^t w$€i si V$ is’ %|^ta~‘ 5R: smwctit i ^ gTOsfa q^rf&r sisfa ’ I w§- lRTfa?røtø?U m. ral^Wir-' *NV «w 3qi*"tar ^mg srofi ’ fa^CTt-* JT ^rfa^gfacr^’ I sw fW^rsfq i *tø ixM wnspira^ ifa sot- f^T ^ffa5T I 3FT^Sf :* OT-?T ^Tc^’ WTE? Il ?RR?EEfan^m §<3T ^sRfcf 5PT OTT OT3T 5fT^T. wm m *pfl ls <®i*iå#ffar *facr i arete ^m-‘ 3TTc*fr- sfr wi% 5 il

  • R7f- &sr§ 1 l 3Tfff4f OT fa^cR. I q>«T 3T cOTg-

gq @ar* i 5 qwr ssrs—* * ^f^iwRT ^spflOTra^f fa «r faqår | ot~ (m > sstefr kvsvz i ^rTOTvff^r ^rtfgf ?r^rå*rt få*g*nx% II il cr«n ’erfe- Tifqr 1 rare? frl^rr^; i

  • T®^RT f^f^TTTf^rTTt II ir

CRTI-fefRT^ p ’ SH^^frf- mi 11 . stRct ^VrkR j^fgpsft ^rq- j ^sfeVmT|TW*T- 5 ^m: ^Fft Tfer fer i eg ss«r— 1 fetfr cwt^k Jrrfeqf^ ?’ ?rqfs^ ‘ rps^ i jw *KHi»irø ftrpcisfer fe, ?’ cfcr: h w. £ ^sfT ’ *fr å | *TtNt?- ( *T3[ ’ ^ ^fesHTWf: ^fe*rfe- 3^r e%Fr^FT^ fe*?r %g <TcRcT ^ ^ft- srtoft wrrafcR srfe 3j%cT, i sffctc wg^mfe r^qrf^gT j <r«rr ^fe;- s% f ^%5=r|» ^rST^T^ 3R^T ^ *?férTgI% *T II ^ II <m ?tr ^ftfer i ^str q-%^ ferfå | srs~ srør srirT^f^r^rrn i srrata ^fptt ^^fxrx^x ^xm^x 3K*u li u ^ iTrTTt ^f%#3T55T: B^m^XX^Xt I T%??TTOT% ,7 ff sref ^.r^tr msTcf II V H ^xm tgtxmx'fx * i f^sfH: u^ii sr^^N’ ^%^k 11 '©o u w:- tsttostt# 5prr^ ^ n ^ si =er«TT ^r ^Tt ^ *rø*TTrTT *Tft5[qT I WK*z ^ s^r^Tcrt ss ^ is sn*T f| ^f^f^T«TT*TTT%c^T T?tgT% I s?r^#rr§C5^T^^r«T*rt n ^ ss 3T?q^- <T*érftrf^f£rå %% ^ ^ s 5 ^ s ^srf mr^J?^5fTH ?T3f 3ST IS SI m^rf* 5^ ang: ^*nw*rsrø: f^^rr^c s rTT^?crlsf% u tt 3 TT% ^ifar f%gcTF*N ^rf^cC II ^ II

  1. sfrsfT Tf tWt*I^ tf^PTf^tåRTO* i

^T%^*p3ftsre*T Jjcmpz^rm^ ss ^ ti 3?T^Trrc w^r?rf sfamFTf fsfå: ^rf s s?^m?m^5n?rT*rf ^f^TTirtsf^r^T^Tt n ^»<s st m< *q- ^stfct JT f^r^år wrrff% sprr s SfTl^TfP? *Tr?T??r! cT^TT ^T5??f^T SS ^ Il vcm hhrshcOTftjt: s ^ f%qT3TT^^I^rmi:WT^f IS <£o « Rf&n. ] ( u*) 3TrT H* Tf RTOSrt RrRqT*Rq[ I

  • RTRT RTRcT SrøSTR II II

^¥RT?*rfå ^j*TTm ^r n o f^ fw: i 3t«t ?TF?k ^qfrø å ^nf^ srø*? *Trrr: il ^ il

  1. %lri?H^r?T Rg?T3[*t
  • &i i

g røfrifa rhl fW ‘SR^TO s^ToTr: %r%o5hr^rf il il

  • nr^r *rtf sppttsWt

w Rnrm ^KwtKérw*: » H 5Tr **i 3Jc5ST*frrøT% II ^ II ^TcT* WTC | ^^SqPTfT?n«T S?qW | q^T- STfTPT ^ROT *T qf? «KR^pq[ I ^ft^T f%$5 »T^f^ ^WrTRWtt f^*£ II <2H I! ^RffFwg^EF^il i m%< i m - ^F^qrersrmRi *imm snf^føro* i

  • rfTW* is is ’

f^RFT Ug«  ajSTOStéR 1 *&m rrøTFI l ’ ^f^5. 3?RTf- 4 SRSft ^tqT: STR^T?rT OFtWT sjfsn: ^rfqt i ST^TrRR 3RFT *Ti srsnf å 4TN &* * * FTIRFR$T 3Jf rrøFRR II <£^ II C ) ^sf^rfrsf^ m W t

  • r: *t fos# w4^R*rø; il <s<s 11

^tK =*f- l^pf ^rhr# 3røt esm^rrå ^ i ^mrc^rw^rr^iT å si ^ si, <fsuH- m?m wTR^^m'^å ^ft^5T ??TT^rRT ^rfr% 1 <*N »V ♦ cRTtflT^SK ^ <ntrfgsj 5T mfK^T ^^TTrT ^FcRTRTT II tø fådqtra-- ^^c^us^m^^nM^grTsi; i HRRT^rgcWJTRre r^3Trr: II %U 2JcT:- g:^*13rTRrT 5T fpl ’TWTTI^^^pTrT I §H3T<f*Gr JTrfT^ft PTO fåsfrøå II II * ffr- £ | cRTtSf ffå 5rføll?§R ^Rp.-qsf- ^iR«r H°f^Ffi m* 5 ifcr qjf^ #- £ TO^^rerV

  • 3*$^ I #fTTfåp å i3[q^i crmfq «Rrø ^ng-

^ifs R^rf^Rr ?*nw r ?r ^nprå i sr ^ m r# ft ii^? ir ®pqg_

  • rsrTc*T5 TTr ?r i

w?røff sir% Ih" ct^t ^ *Nsnj nv*u r (m> ^cT-|cWT ?r qffeR: *wrf^r 5f|q I 3R?ls? rcrgrft I’ 3? 7F$i ?r jr°f% *rnc5T ^fgRiwr RRn^Rfe cFRf^Rq; i cRtewRTJRf TPffFnw^ fer prf^ I e r sfe ^ ttfn f^q^r srørø | fe qfeføgqfe cT q^fes^fefeg JRR;

  • fe%* I’ fe ffe ! ^TfeKfefsf^T |’ q°|ffet-

s^sfe rrcoir q^^Fwr i ’ ^rt: 4 fefe * > WcffRT Sffe qo^FRiferR; | fe ffeqr fe ftfer jppFfesfq fe feer | fes? feife =s^f^ J sfe il fe i ferfe guiTfTRTRqRqq; I fer fefe Tfe*fe *rt feRfefe I# |’ feqR-Rfe qfe tfe: ! fe Tfe- ^RR^RTfefe qqRJJfqi fer fet éRTRr R RfeFTRl ^snsrRft RSffeTRTiTR ^feffe fe ! ffejfe m%1 *RT i sfer RR^qmqFiRffer r *rt *rspt ffe % fe ?’ g«  §fe qrfer i q% RRrgqR ‘ sng * wr qffe fe t Rg qrg i 5 ?;tr femr?—‘ rtrt ctrrjj: I iw fe røjssgw^y- fe ‘ ifef fen?— ‘ :t ^rfesrøcSRT# srsprféran i cTT W^^TTcT M II fe r - ^MfftfesTå snrø; n ^ n fe 1 feR fe *RFT Tl*?5prfer I ^R^FncrøFfegtsfe fe* i mi r-- ^S^rTt^JTf^fTW fe nrTi I sr ?r«rr fe sn^rn t il vs h* irt? — -* femfe f^Fr «t?w^r—( m ) C > mmfei sRsftrorfésnmft gssftterR l’^ng- ftå *rfcr h j#ft $?F£ra*wi%°Ttan«r ^qwlq WRdt ?xrr?H =qfaflg: ^r-‘ sprøq^r i #^- «Ttøg5q?nfr5 ^ i ’ kt^( s£r-‘ <^qq l 5 f5^fr 5*prfa ‘ ^ RicT^ l fåfi [^51^ i qq - g5«Rqfr 3rj^mTc^rr5WWf^^^^rT I ^ STTSTTcT^ ^T^crø; II II «Fq^— STSO^* ^F^SR^r g *rrwrp* I ^ fø scsff 3[R*rraTWTt u ^ gi^TJff ?fqTq iFqcTP^ | q£iqcnqt%qq ( qT ^T^rr ’ wn^ f%— ‘qqr to qqq q^sqcnq; |’ spsra. ^qtoT ^q- ql^r i 1 *j$t m- wow ?fqqrq;- ^TW W^I 3RrT^5fT%T%q: I STT^vrt SCT3RFFR; o ^TT® SRTR: *Tl*n=rrøT I g ^m i * 5Crf^K* OTT*Tt 3W^ II W II &&&& 37TT^ 3TTcJTTi%S I

  • r vk*gmt i* m u

^sfarårør* m$w<% swfiH^fis i ^T% ’qfW^^K STTft ^f?V ^T^T%re?PJrtt H 3^11 SfrøT^RSfr^N* £&W HTOF’<W I ^ yy^R T g Rfå *T 3*WT^ II ^ II ^WrTt g-3[Tf rTt »I 3 ^ SI ^TPTT^r^n^: i 3=FT?TT 3T m SRT^Wf 3T røST# IH ^ U (m) RfSari. ] RWcn s ?T«n?^r: qrf&r ^rå : r ^x%nt H ^H STrc^FT^ f%T% g T%*TrT *r: I rf$ Il 11

  • RTR*tH^cT 'if SRT^ I
  • ?: fkwå ^nr&r: sc?fføR: h 3=ssr?r il WH

3Rte*R*T 3RfJTl^ SKR^^TcT I 3RT^f% STcfmd || Uo || TOrøf f RS*TS%*T T%??f ST5T f| I r ^ rrt*t n il grr^srreg^^j *r^«r: RT^cfTmm i f%crft R r#**: 3 R*tRrR: umu RoR^TS«?: R^TOP5^TOTf%lW i

  • Pf ^rg: w ^RTtRrs^ssRR: rjr: llW Il

rr ft^f^TrT: 1 r^trr Rf 7 ^rf%T%: r ^ctt^s 11 uv 11 ^srI^R g RRTRRTcRTT^: R3[Tf <R S rttorr is w il ^^t%Rrås??T#? rrs^r rt g*r: 1 %SRT RfRT^HR RR5RR R3[Tfcr: II II ■^f RRRRTRT 1 ^TRTgRSR R^RR I RFicR^^TRR R^R *1 H RRT%R <£<55 RR srfcRSf^R RtR^ I ^:«rr^rq’ r sn§: r#r RRd%R$?pu: im<zii

  • tCT RSSRRR^RRT 1

f%%RrørrRR^r rw« ii w n (m> ^ ^cfr^fkféksr *rrrc m ^rt ^srforfSrm: il ^<> il srfvrqryfr *r rørsrérw i S*TfTt f%*TT rfWTcHW^ ?f II Ut 11’ wsto-‘*r^ *njF?r i ci^n^ Eisn^iTq'gq^^Tm^ r ^5^rt ig%-3TT: t føffafpR- 5^T BTT f%^TT%^ I ^ f| ?n*r *Ekknr w*?f$rf OTrekr it w il W sftf^rf ^ I rTarrftWT^fk fTTrSTT IltUll ^Tm^rflr^krt sr^nf^rcr^ STTTTrf ms Rl^' I srå: hwt wrfT ^ostofT^- il U* il 5jrrc^qr^4 Ci^r éscrc ^wf^[ i srærtt wtå $qføpfcr ^ ^nrar ^ii uh h crw <#r førai^ l ^rcr.— wtffcrøssrrfa ^ gsrør w?m i il m il 3T?r srcasnfaTO^rfaff- m^rra: i» mrt gcMqsrø^ i’ ^tt wt ^røRflsrctasfr 1 *F5ft <^TT ST^cT: i m 3 ! icr: i m wr dNft azwsnsgms^Rgv^ ^fåérRRT- Mr ^T^r^RfftT sresrrfqer: l |rt-% ' fåt *r: *rø% WI r^-trtr sqTffq srt^nRén^ i wr tå ?wr M *Rtef5*Sftéf m 37*3^ I zfå li sfe*. ] (m > 1% trsrgsrT ‘«n41 ^ ffTcf^ | spp* | —• I <ranrørrøftørcg— sfrsr; ^r^^ri^rf fgnsTr^rm^f sr*fø: *rør ^rtj h?i f^cn^s gffårcrt ^ti^fkt srårrrø; i ^frr%qrkr%^rr%?ft^ ^ct «rø*rå 4mm ^wi ^ fWtafSr gflwgtf: u v ii

  • rarate$ fttm^i: ti

SW¥ foster ftfmr- nfif^s «ftøwrcrc,

  • £ Sfcr,

^n*Hrai aqrør ^WRRT, WFflW.

  • ffr. 55

... • *• •

  • TSR5 f^R .. ... .. W

^Tf%^T^r sRRF^tsr ^fPr^K-( JTfmKlT^cnrcr) ^°- få o qTo 4® SfT$TW3?sftfåSFfRT WréførøtlcT ^tr ffif^rø, s'rraw, FTTEOT, iW STsfåK f|?f FTR^T )~^ifk T *sfr- 3THT3[ fitøSTCT ST^fåcT ^r%^r?sri%5rø-( m^T <re) ^TfrTStPT^-mWT tSFWf^T tf. gfFT [ sf^T sr^n ft Sft9 S * • mm«  I wrøs ^rr." -2 -v . o-n w — o-n >-» w s^w ftafør føsRt- Wrf¥^ 4 lfW?rø, “ ” ?fnHrcr. ^IW-^Eff.