हाहारावतन्त्रम्

विकिस्रोतः तः


१अ)

श्रीगणेशाय नमः ॥

श्रीवीरनाथ उवाच ॥

कैलाशं शिखराशीनं देवं त्रिभुवनेश्वरं ।
प्रणम्य शिरसा देवी पृछते कालिकाहरं ॥

ओं नमो गुह्यकालिकायै अथातोऽथर्वणसंहितायां ॥

श्रीदेव्याह ॥

ओं मर्म्माभिघातिनी नमो नमः ।

स्वांभ्यङ्क(?) संस्थिता देवी द्वैताद्वैत विवर्जितां ।
पृछते कालिका देवी भैरवं भुवनेश्वरी ॥

प्रलयानलसंकाशं जगद्रक्षण तत्परं ।
देवाधिदैवतं भीष्मं द्वैताद्वैतस्य स्थापकं ॥

येन तेषां प्रतृष्यन्ते तेषान्तत्र महत्फलं ।
तत्र तेषां महाधर्मो यद्वैते नित्यभावतः ॥

द्वैतं विकल्पकं चैव अद्वैतं कथयस्व मे ।
इति पृछती या देवी कालिका दक्षिणाह्वयं ॥

गुह्यकाल्याः क्रमं प्रण्यं षडाम्नाय प्रपूजितं ।

श्रीभैरव उवाच ॥

शृणु देवी महागुह्यं प्रलयानलसन्निभं ।
कथयामि समासेन गोपनीयं प्रयत्नतः ॥

एतद्गुह्यतमं गुह्यं मोक्षदं कामदं परं ।
कथयामि त्वया देवी समयी भव साधकः ॥

मर्माभिघातं जगतां सर्वत्रं प्रकरोति च ।
न तेषां पापपुण्यं च अद्वैते मनसि स्थिते ॥

जाभ्यन्तरं न गछत्ति भैरवो यत्र पूज्यते ।
तस्मात् पूजा महापुण्या कालिका द्विअत नाशिना ॥

अद्वैताचार योगेन साधकः सिद्धि भाग्भवेत् ।
द्विताद्वैतं तु येषां तु तेषां सिद्धिर्न जायते ॥

गुरोर्भक्त्या भवेत् सिद्धि द्वैताचार योगतः ।
गुरुं च देवतां मंत्रंमेकत्वं भावयेत् सदा ॥

एतच्च योना भेदेन सदा मारक भाजनं ।
गुरुरेव परं मंत्रं दैवतं गुरुरेव च ॥

गुरुरेव भवेत् कालि कालिकेव भवेत् परं ।
अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः ॥

नैमित्तिक महापूजा संक्रमे पूर्णिमा कुहौ ।
निशायामेव वै कुर्याद् दिवा नैव कदाचन ॥

नित्यपूजा गृहे कुर्याच्छुद्रया परया मुदा ।
एकलिंगे श्मशाने वा दुर्गमे(वा ऊर्जते) वा शिवालये ॥

१ब्)

चतुष्पथे एकवृक्षे शून्यगारे जनक्षये ।
बिल्वमूले च वृक्षे वा जवापुष्पतरौवपि ॥

पूजयेत् कालिकां गुह्यां यथा गुरु क्रमागतः ।
देव्यास्त साधनं वक्ष्ये श्मशानेथ गृहेथ वा ॥

पञ्चामृतसमायुक्त पञ्चखाद्यैर्विशेषतः ।
मद्यं मांसं च मत्स्यं च मुद्रा मैथुनमेव च ॥

मकारपंचकं देवी कालिका तुष्टिदायकं ।
रजकी चाण्डालिका च चर्मकारी तथा पराः ॥

कैवर्त्ति कालिनी चैव ब्राह्मणी उत्तमा स्मृता ।
तेषां मध्ये ग्रहीतव्या यदि सिद्धिं समीहते ॥

एता सिद्धिकरा देव्यः कथिता गुह्यकालिके ।

ध्यानं पठेत् ।

देव्यारूपं प्रवक्ष्यामि यथा जातक्रमेण च ।
यस्य विज्ञात मात्रेण कालिका सिद्धिदा स्मृता ॥ १ ॥

नीलोत्पलदलश्यामा ज्योतिर्मण्डलसंभवा ।
दशवक्त्रा महादेवी त्रिंशल्लोचन भूषिताः ॥ २ ॥

अष्टोत्तरशतार्द्धं च भुजः दण्डैर्नरानना ।
दीपकमूर्ध्व वक्त्रं च चण्डयोगेश्वरी मतं ॥ ३ ॥

तदधः सिंहवदनं पाण्डुरं सिद्धिकालिका ।
तदधः फेरुवक्त्रं च कृष्णं संकर्षिणीं स्मरेत् ॥ ४ ॥

कपीन्द्रस्य मुखं वामे लोहितं कुब्जिका स्मृतं ।
धूम्रञ्च शूकरं दक्षे त्रैलोक्य डामरास्तथा ॥ ५ ॥

दक्ष वामे पिंगवर्णं श्रीसुंदरी प्रकीर्तिता ।
दक्षे नक्रं च हारितं महाहुंकारिनी स्मृता ॥ ६ ॥

गजवक्त्रं शुभ्रं वामे देवी प्रत्यंगिरा तथा ।
दक्षे श्यामं हयास्यं च सिद्धियोगेश्वरी मुखं ॥ ७ ॥

नववक्त्रं महादेव्या जगद्रक्षण तत्पराः ।
सर्वे दंष्ट्रा कराला च स्वजातोद्रावराविणि ॥ ८ ॥

भ्रूभंग कुटिला भीमा कालास्या श्रीमुखोत्तमा ।
पिंगलोर्द्ध्वं जटाचंद्र श्वेतखद्योत मौलिनी ॥ ९ ॥

सप्ताविंशतिर्भिर्मुण्डैः श्रोणितोद्गारभीषणैः ।
जवाकुसुम उत्फुल्लैर्मालाभिश्च प्रकीर्तिता ॥ १० ॥

अभयं काद्य खड्गञ्च खट्वागं पाशशक्तिकम् ।
मुण्डं धनुश्चक्र घण्टां वालप्रेतं चमर्वतम्? ॥ ११ ॥

कङ्काल न कुलं सर्पं षडस्रं बहु कुट्टिनी ।
ओदिकां वह्निपात्रं च त्रिदण्डं वस्त्रमुद्गरन् ॥ १२ ॥

अक्षस्य *?शूल डमरु केशरी वामवाहुकं ।
वरदं कर्तृतज्जंत्य त्रिशूलं कुशदण्डकं ॥ १३ ॥

रात्रपूर्णं घटं वाणं पंचपद्ममतं गजं ।
मंदारं छुरिकां कुंतं तोमरं पुष्पमालिकां ॥ १४ ॥

२अ)

दिण्डिमं भूशुंडी परिघतोमरं च कमण्डलुं ।
श्रुवा च पर्शुपुत्रीं च नद्यावर्त्तञ्च कुण्डलं ॥ १५ ॥

मांसखण्डं वीजपूरं स्रुचं च दक्षवाहुभिः ।
विभ्रतीं व्याघ्र चर्मं च कालचर्मोत्तरी कृतां ॥ १६ ॥

हाडालंकारभूषाद्यां वीरघण्टानिनादिनीं ।
घर्घरारावघोरां श्रीनूपुरारावभीषणां ॥ १७ ॥

कटका हृदकेयूर महास्थि कृतशोभणां ।
मुण्डमाला गले देव्या आपादांता वलंविनीं ॥ १८ ॥

रक्तपद्ममयीं मालां शुष्कलाद्याभिराजितां ।
ब्रह्मसूत्रोज्ज्वलत्कण्ठां योगपट्टोत्तरीयकां ॥ १९ ॥

सौम्याग्र भूषणैर्युक्तां नागराजाद्यलंकृतां ।
रक्तकुण्डल युक्तेन पंचकालासने स्थितां ॥ २० ॥

शिवासनं तदूर्द्धं च नीलं नालोर्द्ध्व लांछितं ।
महार्घरत्नं मांसं च कृष्णवर्णं चतुर्भुजं ॥ २१ ॥

एकवक्त्रं त्रिनेत्रं च भैरवा हरणांकितं ।
कर्तृकपाल हस्तं च डमरुखट्वांगधारिणं ॥ २२ ॥

एवं भैरव पीठं तु देव्या आसन मुस्यते ।
पंचप्रेतास्तदधस्तं ब्रह्माद्याः पंचभूतयाः ॥ २३ ॥

ब्रह्माविष्णुञ्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पीतश्याम रक्तधूम्र श्वेताभाः पञ्चकारणा ॥ २४ ॥

दण्डचक्रशक्तिशूलखट्वांगायुधधारकाः ।
तर्जनीमुखनिक्षिप्ताः शिवाधस्था त्रिलोचना ॥ २५ ॥

पिंगरक्त त्रिगुह्या हि फेत्कार इव भीषणाः ।
वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा ॥ २६ ॥

शची पत्यादि रत्नञ्च दिशां वर्णः सवर्णकः ।
इंद्रं पीताभं वज्रं च वह्निं रक्तं स शक्तिकं ॥ २७ ॥

यमं कृष्णं च दण्डाढ्यं धूम्रं नैर्-ऋति खड्गके ।
वरुणं पाशं शुभ्रास्यं वायुं श्यामं करे ध्वजं ॥ २८ ॥

कुबेरं कुंकुमगदां शुक्लमीशान शूलकं ।
शूक्लं कृतयुगं पीतं त्रेताः रक्तं च द्वापरं ॥ २९ ॥

कृष्णं कलिः शुक्ला ऋक्पीतं यजुःसामरक्तं ।
कृष्णेथर्वण वेदाद्यैरासनं सर्वकामदं ॥ ३० ॥

२ब्)

रक्तपद्मासनं द्वन्द्व सहश्रदलशोभिते ।
सहस्रसूर्यज्वालाग्रमासनं परिकीर्तितं ॥ ३१ ॥

पद्मोपरिस्थिता देवी नृत्यमाना सदोदिता ।
अथवा सुखमासीना सर्वदेवाधि यन्त्रिता ॥ ३२ ॥

मुक्तहुंकार्लि उद्भिम्नलाजयन्तिं विचिन्तयेत् ।
प्रत्यालीढ पदाधीर सर्वलक्ष्मी जयेश्चरी ॥ ३३ ॥

एवं ध्येया महाकाली जिह्वाग्रे नवयौवना ।
भावेनाक्रम्य मध्यस्था अनाख्ये या महेश्वरी ॥ ३४ ॥

इति ध्यात्वा ॥

मंत्राक्षर भेदेन ध्यान भेदेन देव्या रूप भेदं भवति ।
सहस्रशतचतुःपंचाशद्द्वाविंशति अष्टादश अष्टचतुर्भुजा कृष्णवर्णा
रक्तोत्पलमिता सिंहफेरुकपिभं त्वक् गरुडगजहय कमल ज्योतिर्म्मयवक्त्रा
चतुष्पंचाशद्वाजभिर्न्नानाशस्त्रास्त्रैरूपशोभिता सप्तविंशति मुण्डासना
महामुण्डमालिनी नररुधिर कपालपूरिता मुखशोणित निर्-
veSTitA sarvabharaNamaNDitA |

IdRzIM tritayeddevIM kAlikAM marmaghAtikAM |
catuHSaSTi tu marmANi vedhayanti vyavasthitAM ||

trimukhASTa?bhujAzyAmA kapAlamAlA bhUSitA |
pibanti rudhiraM divyaM ghUrNamAyata locanaM ||

pUjitavyA prayatnena paTe likhya tu sAdhakaH |

sarvakAmaphalapradA nararaktamadyamizrena kAlikAyAH sahamaMtraM cintayet |

lekhitavyA prayantena paTe sarvArtha sAdhakaH mahAzaMkha ghaTitA vA narAsthi
ghaTitA naracarma likhitA vA etAbhAvAnviti kASThamayI pratimA kArayitavyA |
pAzAMkuzavajraH trizUlakhaTvAMga mudgara |

mRtavAlamuNDahastA kapAlasurakta pUjitA |
idRzIttAM samAkhyAtAM dhyAyed yaH satataM priye ||

dhyAna pUjA visarjjana niyamAdikaM sarvaM yathA zaktyA pUjAM kRtvA
kSamAkArayitavyA | dvArapAlAdikaM pUjAyAM prayojitavyA mRtyukAla

3a)

mahAmRtyuH pArzvasthA ca sadAkila etepi vidhi naikena bhAvyA
advaitAcAramArgamAsthitAH | kapAlazUlahastA ca dvArapAlinI sarvavyAghra
carmaparIdhAnA kuNDaladalayAdi muNDasarparatnajavA padmAdi sarvAMga
vibhUSitA | devadevI sArdhake zainnaMkhayukta naracarma prAvRttA
daMSTrAkarAlA raudramukhI aTTATaTahAsAsaJca svabhAva svajAti zabdarAvA
prahasitA | nanAnRtyamAnA pulakamukhAsu tRSNA prajvalitakarAleli
samAnAkAlapAza yamadaNDa tarjanI muNDahastA muNDamAlAlaMkAra bhUSitA
kRSNavarNA bhayAvahA | bhairavamahAkAla krodha mRtyuMjaya
muNDamAlAbhUSitA | kRSNavarNa mahAkAyaM vetAlArUDhA aTTahAsinI
kapAlAyudha trizUla jambUka kAkagRdhra pecakaM zvAnakaMka
vetAlarAkSasaiH parivAritA | nandi mahAkAla kSetragaNezvara cakrakoNe sthitA |
sahasrAkSari | oM hrIM hrUM chrAM phreM oM namo bhagavati mahAbhairavI
vikaTotkaTa draMSTrAM rauM hrIM 2 hrUM 2 phaT 2 UrdhvakezI lolajihve sahasra
dvaya karacaraNe sahasra zatatraya netre sarvazeSaM cUrNaya 2 cUNApaya 2
mahAmAMsa rudhira priye gRhNa 2 chrIM 2 strIM 2 phreM 2 mahotsAye
mahAmAye dehi sarvakarmakari ghrIM 2 strIM 2 trI 2 hUM 2 kSrIM 2 hrIM 2 ciraM
kara 2 mAra 2 kara 2 rakSa 2 zoSaya 2 zrImahAyoginIye namaH | mahezvari
sarvabhAvAn puNyApaya 2 hUM strIM 2 hUM 4 phre& chre& hUM
nAnArUpadhariM hrI& 2 trIM 2 prI& 2 nrIM 2 hrI& 2 prI& 2 hrI& 2 mama
mahAsiddhiM dehi 2 rakSa 2 kSra& 3 sro& 3 hrai& 3 hrA& 3 strA& 3 chrI& 3
zrI& 3 icchayA manasA vAcA kuru 2 trIM 2 hrIM 2 strIM 2 chrIM 2 hUM 2 phaT
zrIguhyakAlike hrIM 2 * * *? kSrIM 3 hrAM 3 dedI kili 2 Anaya 2
pravizya 2 pravezaya 2 cala 2 kuru 2 hrIM hrIM phreM pheM mahAmRtyukarAlinI
hrAM hrIM kSobhaya 2 mahAvikaTotkaTe mahAbhayabhayAnake ghUrNitalocane kici
2 kili 2 lala 2 kaha 2 gaha 2 grasa 2 vindha 2 sarva catuHSaSTimarmANi sahasravAraM
mardaya 2 ghAtaya 2 jaMbhaya 2 vidrAvaya 2 ghUrmAvaya 2 pAtaya 2 ghAtaya 2
laMbhaya 2 cara 2 vra& 2 STuM 2 kSeM 2 kreM 2 drU 2 phreM udgura 2 hUM phe&
dhamaM 2 trailokyaM bhakSa 2 mAraya 2 gRhNa 2 Anaya 2 khaH 5 kSaH 5 hUM 5
yaH 5 jAgra 5 daH 5 haH hraiM 5

3b)

AH 5 laH 5 mahyamArI 3 kapAlahaste rudhirAsanI rudhiraM piva 2 huM 2 hai 2 kuru 2
kara 2 jvala 2 sadAjvalita zmazAnavAsinIM phreM 2 phaT 2 haiM 2 hUM 2 kra& 2
prUH 2 kSUH 2 zrUH 2 yrUH sruH 2 vrUH 2 huM 2 hrU& 2 phre& 2 hU& 2 phaT 2
bhakSa 2 mAraya 2 hana 2 cicetanIya vaMsinI cetanAM kuru 2 hrIM 2 bhiri 2 ciri 2 huM
pheM aTTahAsinI yugAnte bhrama bhramara bhrAmaya 2 nipAtaya 2 mUrchAvaya 2
bhrAmaya 2 krAmaya 2 dhUli 2 sarvagAmAri sUtrI mahAmAyA hrIM huM phreM
phaT jIvahAri prANAhArI marmamarmAbhighAte hana 2 huM phaT phreM kAlike
karAli kiri 2 kili 2 hrIM zrIM strIM phreM phaT 5 mahAsthi samAkulezArdUla
naracarmAvRttazarIre sadA rudhira priye mahAghore prANAn hara 2 gRhNa 2
mAra 2 bhakSa 2 khAda 2 hrIM 2 phaT chrIM phaT strIM phaT krI& phaT kuru 2
phreM phaT mahAsaMgrAmadalinI huM phaT kAlamahAkSi raudri hUM 3 phaT 3
namaH svAhA | eSA guhyA sahasrAkSarI khphreM hkhphreM rjrIM oM hUM hrIM
mahAcaNDayogezvarI phreM hUM phaT | nhrI mahAcaNDayogezvarI ThnI dhroM
throM phaT | zmazAne guhyena gatvA pUrvasevAM kRtvA zatacatuHSaSTi
pUrvavidhAnAt tatra devyaH sthAna gaMdhapuSpAdinA pUjAM kRtvA kapAla
cUrNaM guggulena sahaM dhUpaM datvA mahAsamayaM kRtvA zmazAne rAtrau
samayaM jApya bhUtAgnau sidhyati karma bhavati rAtrau zmazAnAM gatvA
vahelikA daNDaM guMjAnavakaM gRhItvA mArjAracarmeNa veSTayitvA aSTottara
zatamabhimaMtritaM zmazAne japet | hute likhe likhitvA ranikhanena punaH
aSTamyAM caturdazyAM vA uddharet | taM gRhItvA zataM japtvA
yeSAmuparikSipet sarvaiH yatantrite hatvA devyAzcaiva nivedayet yadichanti tatkaroti
zmazAna bhasma japtvA zatamaMtritaM yasmai yasmai prakSipyaM teSu te

4a)

mohitAH sadya eva bhavanti | bhasmano japamAtreNa devA api mUrchito bhavaMti
kiM punaH kSudra mAnavAH asurasura sarvadevAdInAmapi mayA na kathitaM |

brahmAdyAzca na jAnanti kiM punaH sakyate mayA |

aSTAMgulavaheDikA kASThaM zmazAna kASThaM vA aSTAbhi maMtritaM yasya
gRhe dvAre pathiJca tasya sarvApiDA jAyaMte pazcAdayopi Adityo dayaM vinA
nottiSThaMti sAdhakasya padukA dhUliM gRhyarAja kapAlaM siddhyayArkaM
saMjapati jApye na Ardrakale yA dvA athavA trivArajApyeta yamichati cintayati taM
sarvaM karoti sarvaM zmazAne puSpe cUrNena sakRt jApyenaM yaspRzatitaM
tatkSaNAt pRSThato'nugachati | phreM caMDa caNDezvarI huM phaT | devyAzca
pUrvoktena na dhyAtvA maMtramAvarttayet | zirasi puSpeNa hatA tatkSaNAt kaMpate
loThate rodate hasate tathaiva lokAntarmadhyataH prathama Rtu brAhmaNa
kanyakAyA aSTamyAM satatamaSTazatA'bhimaMtritaM guTikAM mukhe prakSipya
adRzyo bhavati svakIya rUpa parivarttanaM karoti | zRgAla viDAla
pecakakAkagRdhrarUpoyamicchatitaM karoti | eteSAM mattayoginInAM saha vicaret
asamayIM tAn dRSTvA gatvA yoginInAM bhari? vedayet | zmazAna
bhasmAkSahimagci?taM kRtvA yasya gRhe niHkSipet kASThaM vA
tRNAdInA nikhanet gRhe zmazAnaM bhavet | gopAla tailika zauNikakaivartra
kuMbhakAra ikSuNA sarSSapena bhasmanA nAsayet | zmazAna kASThena vA sarva
krayavikrayaM dUSayati | kiM vahunAyadichati tatkaroti | kapAlacUrNa
mahApalaguggulumizraM devyAdhUpaM deyaM saptAbhimantritaM
yAvadvAramekaM viMzati yasya nAma gRhItvA dahet | zarkarAmvA prakSipettena
bhaTTArikena vAyathechati tena gRhyate sarvavikAraM karoti | satataM mocayati

4b)

patitena gRhyante sarvavikAraM karoti | zatruvaMzaM mArayati | nAnyaH
kazcinmocayati guggulu dhUpena mocayati | muJca muJca ityuktvo sarSapasa
vIjasaptaluptena yaM zirasi tADayen | nityaM bhaTTArikA hetunA proSitavyAH
sarvasiddhA bhavaMti | aMdhakAre sthApayet | tatraiSAM bhagavati cAmuNDA devI
devAnAmapi mohayaMti |

cUrNayaMtya surAn sarvAn devagaMdharvakinnarA |

na sarvatrasthA ca niratA nitya jApena manasA sarvaM karoti |

advaitaJca sadAbhUya daityAkhyAne ca kArayet |

daityAdi mahAmoha saMsAra mohana bandhana mokSakArakaH | vAlAtmarcayedatha
vA tarppayedatha vA devyA maMtreNa kandalIyaM gRhyato udakarSeNa mokSa
zivA samaya hRSikAni cintayet | daivatAkAra marcyA devyAzcaiva tu cintaye
hRdi pUrvaM rUpeNa samastaM parivArito maMtramAvarttate huMkAraM vadet |
tatkSaNaM vikalaM bhavet patato hi tatopi vA gAtrabhaMga ca labhate jvarameva ca |
eSa pratyayaprayoga vedya mahAmaMtra samayInAM pradApayet |

AtmA ca vikaTotkaTasaMbhramavilocanaM |
aTTATTahAsaM muktakezaM jaMbUkA rUpaM kapAlamaNDite
jvalitayudhadhAriNaM |

pAzAMkuzadharaM divyaM divya praharaNAnvitaM |
raktapUrNa kapAlaM ca asthimAlA vibhUSitaM ||

bhairavAtmAnaM saMciMtya tataH siddhimacilAllabhet |
devyAsinaH samastAcca rakSaMtyA sarvataH sthitAM vidveSe kakSaH tailena
zmazAna karpaTe likhet |

saptAbhi maMtritaM yasya nAmnA zmazAnake likhet |

sa vidiSTA pralApayati ca mAraNe visaratyena kAreNa citAGkAreNa zmazAne
karpaTe likhya zmazAna mRttikayA pratimAM kRtvA trikaTu marditaM kArayet |
tasya hRdaye sarpaprahArAvagulitA prakSipya dAtavya agnau dAtavyAM tApayet |
ahorAtreNa mriyate | uccATayet | zmazAna karpaTe likhya pAlAzapatreNa
veSTayitvA dvAre likhanet | yatrAtkramatitA uccATayati trigaMdho japitaM bhavet |
kanyA subhagA raktena likhet |

5a)

subhagatvaM bhavati | madhu tAptA vayatiH | vazaM karoti |

AcAryena pradattena vinA siddhirna jAyate |
vRthAta kariSyanti anya taMtrena mohitA ||

siddhyaMti zIghraM vai japtvA nizAyAmayutena ca |
ya imAM kAli'jAnAti sa gururmokSahammRtaH ||

kRtyA pUjAM parAM kRtvA vatya? tAmbUlakAdinA |
gaMdhapuSpaiH sukhAptaiJca? guruM caiva prapUjayet ||

tasmAt sarva prayatnena guruM saMtoSayet sudhIH |
guru pUjAM tataH kRtvA datvA svarNAdi zraddhayA ||

guhyaM sarvAM gRhnIyAtaM guruvaktrAt mahodayaM |
rIktaH hastena gRhnIyAt taMtra sotraJca paddhatiM ||

na siddhyati mahAdevI japtvA varSazatairapi |
mohitAstu sarve loke guruve yatra dIyate ||

vastra hiraNyA bharaNaM yAnaM tu gaja yAjikaM |
guru pUjAM sadA kRtvA tataH kSipraM ca siddhyati ||

akRtvA tu guroH pUjAM rahasyaM yaH zRNoti ca |
maMtra tasya na siddhyati pare naraka bhAgbhavet ||

varNAzramavibhAgena zAktA zrIkulazAsane |
vipra kSatrIya viT? zUdrAstrI cANDAlA yataH samAH ||

guru pUjAM yataH kRtvA tataH siddhyati nAnyathA |
vaikalpena vinazyaMti nirvikalpena sidhyati ||

pUjA vA havisargena japastotra valistathA |
yathAtmAnaM tathA devI smartavyA paramezvarI ||

oM namo bhagavati cAmuNDe hUM 3 svarUpiNI icche citte jrI hrI& 2 hrI& 2
guhyakAlike sarvakarmakarI kSrauM 2 phroM 2 huM 2 krI& 2 phaT huM phaT oM
phaT pracaNDe kili 2 kici 2 mohaya 2 jaMbhaya 2 hana 2 kava 2 kiri 2 grasa 2 hasa 2
chrIM strIM trI& 2 hrIM bhrAmaya 2 ghurmAvaya 2 nidrAvaya 2 prANAn hana 2
prANahAri jIvahArI hara 2 mAraya 2 Anaya 2 khAda oM gRhNa 2 huM phreM mAra
2 kSa& 2 phre& huM kraM mAra 2 hara 2 kSaH 2 hUM 2 jrU& srU& chrU& hrUM
hUM hUM jaH khaH jaH 2 hAM 2 jalabhISaNI bhairavI phreM marma

5b)

chedanI phaT hrIM 3 kaha 2 raudra hUM 5 phaT 5 chrIM 3 cUM phe&
marmamarmAbhighAte hana 2 hUM 4 phaT 4 namaH svAhA ||

etad devyA hRdayam

sarvakarmakarA kSipraM svayaM bhairava bhASitaM |

grahanesyAdi mAM vidyAM mUlavidyAM sarvANi | pUrvAsAdhane pUrvasiddhiM
karoti | yamichati taM karoti | anekendrajAlaM karoti mayUra picchena gaMgA
srotroNi vArayet | yadicchati tatkaroti stambhayaMti hanti paravalaMbhaM jayati |
vAnasvaGgAdinA mahAstraM zikatAM prakSiptvA staMbhayatiH vRkSa mAnayati
sarvayoginInAM sAmAnyo bhavati | avyakta koTi rUpANi karoti nAgaM kSobhayati |
pUrvaprakAreNa marmAbhighAtaM karoti | svecchayA sarvaM karoti | nAtra
saMdehAM caturdazyAmaSTamyAM navamyAM valindadyAt | bhaumanizAyAM
vAriNApi yathA zaktyA valindadyAt | sAmarthye sati paMcakena ghRta dugdhau
danavaTakale hyacoSya peyAdi jAM jalajala carAdvinA kAlIntarpayet | mAnasena japa
mAtreNa karoti | kiM vahunA etattu yogezvarasyAdhikAraM gRhNIyet |
guroranujJA sidhyati na kadAcana | nAnyasyAdhikAraH eSA bhagavati advaite ca
vyavasthitA sidhyate acire naiva guru bhaktyA mahezvarI sarvakhAdyAdyaiH samastA
gurustamanu gRhNIyet | gurupatraikepi datvA sa sAtrau kSamApayet | sarvasiddhi
bhAgbhavet | yakSiNIM nAzinIM gaMdharvIM rAkSasIM mAtuSIM arddharAtre
AkarSayet | asiddheSvapi sarvamaMtrAn zmazAna dhUliM prakSipena jvaragrahAdIn
samayati | sarvaM karoti vAmahastena strIyAM pRSThato tu gacchati | kAmonmahA
bhavati | zivI bhavadgRhAhantaH ziva bhUH mAraNe zmazAna sUtreNa
mahAbhANDe trivAraM vadhvA akSayo bhavati | asya hRdaye sthita
zivadarzanAnmokSa abhimantrita maMtreNa hara 2 ityuktA zmazAne sUtreNa kaTi
vadhvA sthAla zatAn bhakSayet |

6a)

Anaya 2 ayaM kuru 2 iti AnayamRlitabhaginI kapAlipAzAMkuzI viMtati | yoginI
mudrAM hUM patita bhrU kSepaM sakRt adho dRSTiM vigalitA nitAM zuSkAlanI
mahA sucati jihvA 2 lAlanIlalATabhrunI yoginI yoginInAM kAmaM ga?sahati
devyAdyA samastAM kiM punaranya jIvikA | atha vA pUjA sarveSAM | aiM zrIM
phreM kici 2 gurupAdukebhyo namaH | oM aiM phreM kili 2 bhairava pAda phreM
namaH | devI hRdayena pUjayet | oM juM phreM yamAyA kici 2 hUM phreM namaH |
oM phreM hRdayAya kici 2 hUM phreM namaH | oM zrIM phreM nandi kili 2 phreM
namaH | oM phreM hUM hrIM mahAkAlAya kici 2 hUM phreM namaH | oM phreM
kici 2 mRtyu phreM kili 2 hUM phreM namaH | oM phreM mahAmRtyu phreM kici
2 phreM namaH | oM eSA vidyA sarveSAM vAma hastena pUjA sarveSAM vAmena
sAdhanaM phreMkAreNa kSetrapAlASTa kulamAtarAn guhyakAlI yoginInAM madhye
hrIM 2 hreM phreMkAra mAyAvIjaM na raktavRSTiM karoti | siddhi prayogoyaM
sarvatrAti durlabhaH pazcAdenena parapuraM pravezaH mArjjAra zivAkAkAde
raktaM gRhItvA raktavyaMjanaM yatkiMcid bhakSAdya dravyaM tadA karoti |
hRdayaM jApyate ||

iti vAra prayogAti gopitavyAH prayatnataH |

zivaM bhave vAma hastena gRhItvA hRdaye jApyate | athavA bhairava mantraH
striyaH sparzamAtreNa kAmonmattA bhavaMti | zmazAnasUtreNa kaTiM vadhvA
svecchayA calati | tena tayA saha trailokyaM vazamAnayaMti | tena kAmita
manorathaM pUrayaMti | te ca pade pade mUrchitA bhavaMti | evaM siddhi
prayogazca devAnAmapi durlabhaM | zivAstraM gRhItvA mahAmRtyu maMtreNa
abhimaMtrya | vAmakara pralepena tena hastena yasyastenaM spRsati | sa pravizati
mahAyakSa maMtreNa liMgaM spRzati | punaH nAnyastrIstanaM spRzati |
bhairava hRdayena zivAsthi | aSTAMgulaM gRhe nikhAnayet |

6b)

sa pazu vAndhavai saha mriyate | mahAkAla maMtreNa zivAlAMgulaM gRhItvA |
rAtrau grAmAntare japet | sarva yakSiNyA gacchati | yamicchatitaM dadati ichayA
virahati | nandi hRdayena yasya ulUkASTiM prakSipet | te kSayaM gachaMti
desthityAgaM kurvanti | yasya maMtreNa yasya gRhe zmazAnAMgAraM
zivAcarmeNaveSTitaM kSipet | tasya kulakSayo bhavati | yamasya hRdayena
zmazAna kulaTaM gRhya zivA carmeNA muSTikAM badhvA tena yaM spRzati
nizcetanA bhavati | bhUtena gRhyate zivarttA hanAt | yamadaNDahataM sarve
vinazyati | yadmIyate yasya gRhe aSTAMguli nikhAtite taM gRhaM pretAlayaM
bhavati | mRtyu hRdayena mArjArI raktaM zmazAnAM janaraktaM
gRdhraraktaM aMjayet adRzo bhavati | sarvarUpAM karoti | bhagavati hRdayena
zRMgAra raktaM ziracAMjana zuklaM nara tailena saha raktAnAmikayA aMjitena
icchArUpeNa icchArUpaM karoti | trailokyaM mohayati | athavA tilakaJca
zivAcarmapAdukAM kRtvA nararaktaM raktapUrNAsya bhagini hRdayena japtvA
saptadvIpAn bhramayati | yamicchatitaM karoti | zivA rasanAM gRhya
trilohaveSTitaM mukhe prakSipya zivI bhavati | mArjAra rasanayAM mArjAraM
zvAnena zvAnaM Ulukena UlukaM sarveSAM rUpaM karoti | hRdayenA
maMtritaM zivakusuma yutAM sarveSAM mUkavaccA zivAroma muSTikAM
kRtvA hRdayajjApyena yaM hasati sa grahena gRhyate | gugulu dhUpena mokSaH
| zivA cakSuSaM hRdayena japtena netra yugmaM janayet | nirvANaM pazyati |
vIlaM pazyati nidhiM pazyati | zivA viDAlayoH pracchaM zmazAne dRSTa
zatAni maMtrya tena yaH saMhanyate sovibhUpo bhavati | saiSaviDAlAdi yaM anena
hanyate meSAdi bhavati |

7a)

adRzyo bhavati rUpaM parivartayati | yamichatitaM karoti | zivolUka
mAMsagugulumizrena dhUpAt kasya stambho bhavati | mahAprete zvAnayoni
hRdayAbhi mantrya yasyA bhagaM spRzati tena saha vasate yatra tiSThati
guhyakAli phreM phaT | madye na mokSaH devyA hRdayena aSTAMgula pramANena
kumAri vidvAdazAMgulAni bhavaMti | uparibhrAmena anyeSAM liMgaM tuSI?
bhavati | tasmin bhage anyAzeSaM na pravisati | gRdhra netra aMjana vimizreNa
mArjjAra raktena saha aMjanaM pretapizAcaM darzayati | svaziSyeSu pradAtavyaM
nAnyeSAM ca kapAMcana? | tenApi hi pradAtavyA adhikArAya zAstrataH |

oM hrIM phreM guhyakAlike phaT phreM hUM namaH | aiM zrIM phreM bhairavAya
haiM hUM phaT namaH | zikhA |

aiM zrIM haiM mRtyu hUM phaT namaH | netre |

aiM zrI& phreM huM mahAmRtyu phaT phreM namaH | vaktre |

aiM zrI& hskhphreM hU& yamAya phreM namaH | hRdaye |

aiM zrIM phreM hUM kSamAya hUM phreM phaT namaH | kukSau |

aiM hrIM phreM mahAkAlAya hUM phreM phaT namaH | jaMghayoH |

oM zrIM hrIM nandine phreM hUM namaH | pAdayoH |

oM zrIM hUM phreM hili 2 kici 2 hUM phreM namaH | kavace |

aiM hrIM phreM zrIM yamadaNDe phreM haiM hUM phaT namaH | aiM hrIM zrIM
hrIM kSayadaNDe phreM hUM phaT namaH | hastayo |

aiM hUM phreM hUM phreM phreM namaH | astre |

aiM phreM phaT hUM caNDe hUM phreM namaH | aMgulyAM |

aiM hrIM hUM caNDikAyai hrIM 2 phreM 2 phre phaT namaH | aSTAMgula
pramANena kumAri vidvAdazAMgulAni bhavaMti | upari bhrAmena
aMnyeSAMgiMga dUSI bhavati | tasmin bhage anya zephaM na pravisaMti |
gRdhranetra aMjanamivizreNa mArjAraraktena saha aMjanaM pretapizAcaM
darzayati | sa ziSyeSu pradAtavyaM nAnyeSAM kadAcana | tenApi hi pradAtavyA
adhikArAya zAstrataH | oM hrIM phreM guhyakAlike

7b)

phaT phreM huM namaH | aiM zrIM phreM bhairavAya haiM huM phaT namaH |
zikhA |

aiM zrIM haiH mRtyu huM phaT namaH | netra |

aiM zrIM phreM huM mahAmRtyuM huM phaT phreM namaH | vaktre |

aiM zrI hma phreM huM yamAya phreM namaH | hRdaye |

aiM zrI phreM huM kSamAya huM phreM phaT namaH | kakSau |

aiM hrIM phreM mahAkAlAya huM phreM phaT namaH | jaMghayoH |

oM zrI hrIM nandine phreM huM namaH | pAdayo |

oM zrIM huM phreM hiri 2 kici 2 huM | hRdaye |

aiM zrIM phreM huM kSamAya hu phre phaT namaH | kukSau |

aiM hrIM phreM mahAkAlAya hu phreM phaT namaH | jaMghayo |

aiM hrIM phreM zrI yamadaNDe phreM heM huM phaT namaH | aiM hrIM zrIM
hrIM kSayadaNDe phreM huM phaT namaH | hastayo |

aiM huM phreM huM phreM phreM namaH | astraH |

aiM phreM phaT huM phreM namaH | kavaca |

huM phreM namaH | aMgulyAM |

aiM hrIM hUM caNDikAyai hrIM 2 phreM phreM 2 mRtyuMjayaM | ichayA
sAdhanet | mokSayAdbhAvamArgeNa bhAvabhAvaJca mokSadaM arddhamAtrA
sAvalamba nirAlamba bhagezvaraM nIlakarpaTena mukhamAcchAdya pravezayet |
atha tena puSpaM prakSipyayet | athavA prAGmukha azaMke ca sa saMkAyA kaule
vAmekayA | samayavidyA |

oM namaH zrI cAmuNDe pracaNDe phetkAriNI 2 duhi 2 phaT jAlandhare
mahAlakSmI caritre vArAhI nagare ceta durvAsinI karNakubje mahAkarNI aSTamAtarI
mAhezvarI brahmANI vaiSNavI indrANI kaumArI vArAhI mAhendrI cAmuNDA
mahAlakSmI zrIsiddhilakSmI bhairavI guhya zrImahAkAlImAye mahAmAye
sarvasiddhiM dade sarvasamSAratAriNI devI koTakAmarUpavAsinI zmazAna
bhairava priye samarasa advaitocAra priye hrIM hUM phaT svAhA | aiM phreM hUM
hrIM vUM zrIM kici 2 kili 2 hana 2 daha 2 grasa 2 he 2 phreM siddhi bhairavI
sarvayoginInAM samarasakAriNI trilokavAsinI sarvagate viSama durga sa

8a)

vanaparvatavAsinI saMgrAmavAsinI jayaM vijayaM prade pathe pathopavAsinI
vRkSavRkSopavAsinI sarva sarva gate jaye jayati ajite aparAjite | chrIM strIM
staraNI pUriNI hrIM namaH samasamayati dviprabhavati pravisati khphre& khphre&
chrIM strIM cUM phreM namaH svAhA | eSA sarvaM yogininAM samayavidyA |

hUM bhairavasahitaM trailokya mAte heH veM chreM namaH svAhA | AsAM
sarvayoginInAM samayavidyA |

bhairavabhairavInAM sarvasiddhInAM sarvazAkinInAM sarveSAM
mahAsamayavidyete | anayA uccArite na sarvayoginInAM sarvadevAnAM
vidyAdharAdInAM yakSAdInAM sarvakSetropapIThe kSetre ca sarvatramAnyo bhavati
| sarvatraivakrAyate | sarvatrAvaddho sarvadyapi vinirmukto bhavati | jihvAtvo
khphreM kAradada hAhAkArapUjA vasAne devInI caMdane samayakAle | citte cittaM
saMbhavecchiraM loTayet | hRSTapuSTa sarvatra mauniyAstri saMdhyaM jApet |
devasthAne manasA hUM phreM uccArayet | tuSTho bhavati | anena
samayavidyayAyamicchati taM karoti | devyA prathamaM maMtraM sadya prokSita
mahAzaMkha sUtramAlayA trisaMdhyaM japet | aSTaviMzati jApeta sidhyati |
sarvamaMtrAH sidhyanti | zmazAnadagdha kaTivAsa kRte jApyena pratyakSaM
yAti | kruddhena pAtayantI | devyai nivedyate | tena mahAmokSo bhavati | udakaM
japtvAyaM hanati tena nipAtyate | yena sevitena yamicchati | zmazAnAMgAreNa
zatajApena yaM harati | zmazAnA bhasmanA vAsa kRjjaptena vAhanet | tena sarve
mRtavannizceSTA bhavaMti |

8b)

devyA hRdayena siMcet svastho bhavati | yathA bhairavastathArdha karoti | vAmena
sarvakarmaM dakSiNena | eSA bhagavati siddhidA icchArUpaM karoti |
mahAbhairavavacca svayaM bhavet | jarAmaraNavacca jarAmaraNavarjito bhavati |

sarvavyAdhi vinirmuktaH sarvadoSa vivarjitAH |

agnivat sarvazatrUn tApayati | kAryA kAryaM pRcchati | khaDgapAdukAMjana
guTikAM vasitvaM siddhyati | nAnArasarasAyanAdyaSTa siddhiM nAnAvidhAneka
kSudra siddhisAdhayati | nAsau kenApi vadhyate | satata jApyena manasA yamicchati
taM karoti | anukaMpA rajIvAkvArInnAzayati | vairiNaM jvareNa gRhNApayati |
vacasA mAtreNa sarvaM gRhNati | labhedbhairava jJAnaJca tridazairapi
durlabhaM | anena jJAnamAtreNa devatA vindati svayaM | pralaya sRSTikAro
bhavati | jApyameva sadAkAryaM yogindrairapi tiSThan gacchan bhuMjan pivan
svayaM maithunepi mAnasa jApaM na tyajet | taM dRSTvA mohitAH sarve janaH
mohitA bhavaMti | rAtrau sadA japet | uddizya zarIrA bhavaMti | kumArInAM sadA
pUjAM kuryAdyathA vibhavazaktinA | tato siddhiryoginInAM bhavati ca striyA yadi
siddhiM samIhate | meghatsaM bhayati | sphoTa yati AjJayA devaM dharSayati |
AdityaM vArayati anena siddhirbhavati | saMyogi bhairavaH svayaM | avazyaM
siddhyate devI bhairave sadA sthite | nAnyathA siddhimApnoti devatApi kadAcanaH |
eSa maMtrezvaro rAjAmaMtrANAM pretanAyakAH | prApayiSyaMti devyAstu putra
tu nAnyate viDambakAH | yathAstu gRhNate devI zAddhya vinA prApyate | narasyA
vasya maraNaM pAtra sahasrake |

(kiM bahunA AjJA siddhirbhavati | hRdayaM vA sarvasiddhiH sarve maMtrAH
sarvakAryANi kurvanti | tasya zmazAne * * * * **

9a)

anAvikRtepivAyaH praNata aparaparamamatanuM devyAyA guhyamuttamaM |

mukhena siddhyate sauce maMtroccAraNa vidhAnataH |

bhairavazca mahAbhAgA hrIM chrIM cUM devyA hRdayaM pratyekaM ca
mahezvarI |

oM namo bhairavI prathamaM devI kSobhiNI ca dvitIyakaM |
mahApralayakAriJca tRtIyaM marmameva ca ||

marmAbhighAte tritrayaM caturthaM tu padaM likhet | paMcamaM kili kili svevaM kici
kici padaM tataH | hrIM chrIM amukaM kAryaM me kuru kuru svAhA ||

oM namo hrIM khphreM hUM phre& bhairavI kSobhiNI mahApralayakAriNI
marmamarmAbhighAte kili 2 kici 2 hrIM chrIM amuka kAryaM me kuru 2 svAhA |
ityukto maMtro deva durlabhaH | anena siddhyate vazyaM trailokyaM sa carAcaraM |
triruccArita vidyAM nityaM saMdhyAM jApye dezasahasrANi mahAsamaye kRtvA
guru pUjA parAyaNaM | tena siddhiM prajAyate | tataH pUrvasUcitaM kAryaM karoti |

sakR uccArite naiva sarvalokavazaMkarI |

pUrvoktaM sarvaM karoti | phreM hUM hUM phaT svahA | anuktAbhyakSUstA
zruyate | kruddho japye sAdhayataH yaM icchati taM karoti | jvarAdAhe zUlena
udvejayati | tadA kRti pAdA kRSTi gRhe gRhNAmi | manasA yAyena
yamicchati taM karoti | prakRtinAsa Uhereti dayati dvikhaMNDAM karoti | icchayA
bhagavati siddhA advaita bhairavI tripurA tathA |

karoti sarvakarmANi yatte * *? manasi saMsthitA |

maMtrAn dRDhavratAn zrutvA bhairavANAnusAriNAM | anyeSAM caiva dAtavyA
bhairavAjJAM vinA tathA | vicaredvai trilokeSu lokAnvai pUrayet sadA |

athAtaH saMpravakSyAmi sadAsiddhi pradAM zivAM |

yasyecchayA pravartate jJAnaM bhairavabhASitaM |

9b)

manasA varjanI yena kRtyaM tadIraJca nirIkSite | kopinA nAzanaM bhuktvA na
tRpto vApi tiSTete | paraiH saha evaM te kathitaM jJAtvA dravya haste tato siddhe
raktanI hasacarA gRdhra zire ca vizeSataH | zivaM jJAna samanvitaM | aMjayet
netra yugalaM | sarveSAM vAmanetravimizritAH | saptapAtAlaM pravizati |
icchArUpaM karoti | paramezvaraH athavA gulikena vA aMjanAMjitamAtreNa
siddhiyogI bhavati | raktanI lolUka gRhya hariNI vAnarI caiva nAginI praharanAyikA
yoginI paMcagAM caiva siddhi kSiti dvirA sadA mukhe gulikAM hemaveSTitaM
prakSipya nIlimi'sritA | punaraNyamarcayitvA nilikA madhyantatsrAvayet | evaM
kuruternvA yojanAnAM zatAni ca dakSiNena saha aMjayet | AkAza gamyate kSaNAt
| merumaNDala kailAsa sapta dvIpAM caturdaza | bhuvanaM bhramayati |
paramezvarI siddhiyogI karotyevaM prakAzaM cAti durlabhaM sakRjjApena vA
kartavyA icchayA |

anyatkarmapravakSyAmi kAlikAmaMtramuttamaM |

oM namo bhagavate guhya kAlike siddhi bhairavI cAmuNDe chrIM 2 hrU& 2 hrI& 2
hara 2 hrUM 2 hrAMH 2 suluMgakAlI suluMgagamanA ||

khphreM phreM bhagavati aiM guhyakAlike hrIM chrIM phreM strIM hUM | aparAjite |
hU& jaH 1 jaH 2 hrUM phreM jaH siddhasiddhiM hUM jaH | caNDayogezvarI hUM
phaT aM phreM evaM prApya vaidikIM prasiddhAM yaM tu yAtu luMga yogini
mudrAM prApayiSya triyoginaMga vyavasthitAH |

siddhiM tu acireNaiva bhairava mudrA mahAbalA |
varNapaMca sthito yogI sarvatatva paripUritaH ||

kili 2 RkAre vai yogAM kevala jJAna prapazyeta mRtyukAlena jAyate |

etaMtu paramaM tatvaM durlabho yogasaMbhavaH |
asyaM bhAva na mAtreNa sarvajJatkaM ca prayacchati ||

10a)

devI kAdyA tu tallakSa jAyA siddhi kAraNa hetavo yena guptA guptena haste
vIjAkhyaM paramezvarI | zarIra yoge'STottaraM | ekAvai yadi vA sarve tadA ki
namaste namaskAreNa asiddhe nApi prakartavyaM | anajyetA parityajet ||

oM phreM hrUM guhyakAlI hUM phaT namaH siMhakA sarvopadravAt tatra maMtra
yogAH | khphreM hara 2 hUM phaT daMSTrAkarAlI phreM phaT namaH svAhA |
pratyaMgirA siddhimukhI vidyAvAra trayaM smaret yattaduccATayati vipattau
saMkaTe ripupakSabhaye raNe smaraNAt siddhirbhavati | na kiMcit prabhavati tasya
jApI mahezvaraiH | anena prokSaNaM kRtvA bhakSaM bhojyaM ca kartavyaM
nabhIH | tathA paraM puSpaM dhUpaM datvA dhyAnaM paThanaM || adhikAra
pUjAmaSTamyAM caturdazyAM navamyAM nityapUjA adhikaM pUrvapUjA aSTamI
navamI caturdazI saMkrAntI pUrNimA kuru kujavAreti | mahAsiddhirbhavati |
jvaragrahAriSTaM smaraNamAtreNa nazyati |

zrIbhairava uvAca |

yamudizya mahAsaptayaM kRtvA paThet | etat te kAlikAyAH paramaM jJAnaM
prANAtyadhikaM priye gopitavyamidaM siddhiM sarvakAryaparAyaNaiH |

athocyate karmabhedaM vizeSaM paramezvari yogavijJAnamAtreNa yogI
tridazahA bhavet | ubhayostano parihastapaucha calanaziraH | hastatarayoH
pUrvabhruvenAkAvAMse nAsikAgre kaNThe ca udare nAbhau pAdAMguSTha mUlaM
tayo bhrUbhaya pArzveSu mUrdhni pRSThe vAhulocanayoH viduke jihvAmUle
carantalAM gulamUleSu pAdazirataH | etA marmapradezAni gAtraM vasate zivaH
tata sparzayet | acaMcalayoH guhyayo liMga udare gude sarvasaMdhiSu paramarma
saMcarati nAbhi grIvA vRSaNe hRdaye ca sadAdeva tiSThati

10b)

paramazivaM karNacalatale grIvAM sa kapolayo sarvatra bhramate sadA | aiM
daMSTrAka eli aiM hUM phreM marme marmAbhi phreM hana 2 hana 4 hUM phaT
svAhA | sarva zmazAnodbhava kena svazaMyati marmAbhighAtena vA
trisaMdhyaM jApyaM SoDazAMgula samavistaraM | pAdayoriti sarvataH Urdhve
pUjAmaMtra | kramAddravyaM tu rakSayet | aMgulyAdvyaMgula
dvitricatuSkramazaH arddhAMgulyapatrapala dravyaM suvarNa hRSTa tuSTa
sphItasudhIrazcA aMgulo na paMcapalAstathA | arddhAddhikena paMcapalA dvau
dvAdaza krama abhitvaritAH suzithilA | avadvinaH dravyamaMgulyAdaMgulyA
kRtvA aMzakena haredbhAgaM aMgulyAdaMgulAM kRtvA svakareNa
haredbhAge zeSa dravyaM tathA vizeSagaNita zivalocanau | gRdhraM
viDAlalocanau ulUkaziraM dagdhA sarvAMjaneSu bhAvayet ||

hRdayamaMtreNa jApyena aMjayennetrayugalaM | naratailamubhAvitena |
aMjitamAtreNajanmodbhavAngArikAla dravyaM saMkhyA pramAnaM pazyati
adRzyo bhavati | siddhiyogeyaM icchayA sarvaM bhavati |

dhyAnayogaH |

mAraNe kRSNarUpI ca vazye raktaM prakIrtitaM |
uccATe dhUmravarNaM ca zAntau zubhrA prakIrtitA ||

staMbhane pItavarNaM ca icchArUpaM mahezvari |
etat paramaguhyaM ca tatvanirNayameva ca ||

oM khphreM siddhikarAlI hrIM chrIM hUM strIM phreM namaH svAhA |

eSA sA paramA devI japitavyA sadA budhaiH |
sarvakarmANi sidhyaMti manasAsittiyeni? vai ||

punaH kA kathA cittaguhya yogena siddhiM yogIzvarI karoti | yogini melApaM karoti |
sarvasu svapnaM darzayati |

yogini melakaM caiva svayameva prajAyate |

anena kAryaM sarvaM karoti | icchAsiddhizcitta vAcA bhavati |

11a)

nAnArUpI sakR uccAraNena prAsayet siddhi gocaro bhavet | zivaM rUpaM pazyati
sarvayoginI devyAdyAstadA guhAkhyAguhya hRdayena raktavaliM datvA
madhyamaNDalaM vidhAya lekhyA bhairava yoginI nAnyena kadAcana | kumArike
avadhAropayati guhyapradeze likhitavyAmadyaprAsanena | paramaguhya hRdayena
raktena valiM datvA hRdayena hrIM kArAt tena paMcAmRtena zodhayet |
madyAdyaM sarvadravyaM gatvA kRSTiM karoti | paramaM trAn chedayati | teSAM
maMtrAnAM vAraNA satrArAdhitA bhavati | anena maMtreNa adhikArAn dApayen |
svaziSye adhikArAn datvA vAcayet paThati sakulAM vimala kena narakaM na pazyet
| hRdaya japena sarvabhUtAM pazyati | yamicchati taM karoti | gurozcitta vRttiM
kArayet | sarvasiddhikAraNenAsya tatra taMtrezvaro bhavet | yoginInAM taMtra
mAyAnAM kuru DiDAM kSetrakSetre advaita hRdi saMsthite |

etadvai paramaM jJAnaM tava devI prakIrtitaM |
nAnyasya ca mayA dattaM guhyaM vai paramaM zivaM ||

devyA pazyaM tu tatpuNyaM bhAgye naiva vidyate |

bhairavAvasthitaM yatra sakR smaraNAdasya karoti icchayA yoginI bhairavI
guhyakAlIkA sarvatatvanuzayutAH | yasya yogamArgasya AdhArAjjaptena udakaM
bhramayati | gRhavat lakSaM japtvA bhavedyogI sa yogI bhairavaH svayaM | anye'STa
koTI bhairavAti tasya roma kUpe vyavasthitAni |

athavASTasahasrANi japtavyAni ca bhairavI |
eka eva hi japtavyo dhyAtvA rakSANi bhairavI ||

evaM caiva mahAsiddhirvAcayA sAdhakasya tu |
likhanAt paThanAraMbhe kazcijjIvana haMnyate ||

likhataM ca bhaveddevI madyaraktAlakeva ca |
bhairavasye ca bIjaM ca carccikA raktameva ca ||

11b)

mAyAvIjayuge naiva pratyuvedyogamArabhet |

jvalajvalanasamaprabhaM | ekAkI nirjane vApi madyAbhiSikta zaMkhamAlayA |

japato yasya sAkhyAtaM bhairavAnAmazeSataH |
saMdhyAyAmbA nizAyAmbA kartavyaM japamuttamaM ||

ekAkIzakti maMtra sahAyo madyAbhiSiktaH sAnando bhUtvA
mahAzaMkhamAlayAraktAmbaro bhUtvA japato yasya sAkhyAtaM
bhairavAnAmazeSataH |

saMdhyAyAmvA nizAyAmvA kartavyaM japamuttamaM |
aSTamyAmbA caturyazyAM pUjyapustakaM yatnataH ||

ArAme tu prakartavyaM tathaivAbhyAM prayatnataH |

advaitAcAra bhAva sadAyogI lItvadavratamupasthitaM | atha nIlakarpaTayugalena
paridhAya muktakezaraktAMgarAgomadirAnandena japet | zaktI saMnaddhha
advaitAcAreNa sAkSAt bhairavo bhavet | atha saptadazI jApyena acirAdbhairavo
bhavet | SoDazAkSara jApena purazcaraNaM vAratraye narAtro siddhiM
parAguMThita zarIraM nareNacAreNa sarvazAstrAdIn dhArayet | smaraNamAtreNa
yuddhe tasya kopi purato na tiSThet | vyAghra bhallukakukkuTa veSTikata zivakusuma
yutAM paragRhamukhe prakSipya pazurUpaM karoti | abhyaMGganazca
gomAyumArjjAri zivasya vAcAri rakte na peSayet | anena sahasrAM japet | dviSaM
dravyamapaharati | paragRhe sarvaM pazyati | adRzyo bhavati | athavA guTikA
mukhena zivarasanA chAgarasanApIta kapilAyA kSIreNa piSTaM lepayet | agniM
staMbhayati | mArjAra raktAM yuktAM *? guDikAM mukhe prakSipyazceta
maNDuka cUrNasya raktena bhAvitena | cANDAli raktena mizritena udakena vilAla
netre nAdho vaktra aMjanena sadA japet | jalaM staMbhayati | gRhavadbhramayati |

12a)

netrAnAMjitamizrena cANDAlI raktamizritaM | adRzaM bhavati | tasyA raktena
yaM likhyatitaM karoti | tasyA bhAgena sahamarddha akSayaM bhavati | madya raktAdi
zmazAna sUtreNa vaddhA hastena vAmaspaJcetena pItena vA raktenAM japet | sa
virUpo bhavati | kapAla cUrNaM mastake deyaM virUpo bhavati | ete sadA siddhi
prayogAH | gopitavyAni bhairavI na maMtrayati | cANye maMtra sahasreSu uktAdyute |
siddhidA uttamottamena nirmitAH |

zrIbhairava uvAca ||

zRNu bhairavi devezI sarvapApa vinAsanaM |
lokapApavinAzArthaM hRdikRtostite guru ||

bhairavIti kathaM nAma zAstraM svayaM vApi nArAcAgraMthArthameva ca |
ekAkSarA dvicatuHpaMcaSaTsaptAkSarAdi raktA na te jAnanti sa pApiSThAH
paThitA siddhimichaMti aSTamahAsiddhi kSaNAdapi kathyante | asiddhyante
pApapiNDayojitAH |

mAlAmaMtraM mahAdevI zIghraM siddhi phalapradA |
abhyAsena mahAdevI janmakoTi zatena ca ||

ekAkSarA na siddhyaMti zatAbhyAsa viyogataH |
tena siddhena devezi sAkSAt sa bhairavI bhavet ||

ekAkSaraH saptalakSaiH siddhirbhavati sarvadA |

paMcAkSaro SoDazalakSairnavAkSarA navalakSaiH |
SoDazA'kSarA saptalakSaiH saptAdazAkSarA sa eva lakSairvizAkSAH ||
viMSallakSaizcatuzcatvArizAkSarA sa eva lakSaiH navatyakSarA caturllakSaiH
zatAkSarA trilakSa jApyaiH paMcAzatAkSarA lakSadvayena | sahasrAkSaro
mahAmAlA lakSaiH purazcaraNa siddhirbhavati | brahmacaryaM naraiH kRtvA
saMkhyayA caturguNAnyeva kalau kartavyA nizAyAM zaktisaMnaddho bhUtvA
madirAnaMdanaMdita sa muktakezo

12b)

bhUtvA na paMcakena vA'thavA vAmapathena purazcaryAM kRtvA
yathoktasaMkhyayA purazcaryyA siddhirbhavati | ekAkSarAH
dvitricatuHpaMcaSaTsaptAdi raktA na tejAnaMti mantrasamayaH prApitAH paThita
siddhimicchaMti mahASTasiddhiMllabhante | yAvatpUrvajanmArjita pApapiNDaM
tAvanna sidhyati | tatpurazcaraNa jApena pApanAzaH siddhirbhavati |

mahAmAlA mahAdevI zIghraM siddhi pradAyakaH |
abhyAsena mahAdevi janmakoTizatena tu ||

ekAkSarA na siddhyaMti zatAbhyAsa prayogataH |
tena siddhyati devezi sAkSAcchiva samobhavet ||

mahAmaMtraM mahAdevi zIghrasiddhiphalapradA |
yena vijJAtamAtreNa yogI tridazahA bhavet ||

etat jJAtvA prayatnena guhya caNDI mahezvarI |
mahAsiddhi pradAkAli gurupAdaprasAdataH ||

graMthAn sarvAn parityajya sarvayogAn vratAni ca |
maMtrAn sarvAn parityajya kAlikA maMtramAcaren ||

kalau tu kAlikA maMtrAH siddhaH satti zivAjJayA |
niSkilikA mahAvidyA digpAla padabhAgprada ||

ye atra yuktA devezi maMtro bhairava bhASitAH |
teSAntadvAkyamAtreNa trailokyamakSayaM bhavet ||

oM namo guhya kAlike hana 2 hUM 2 phaT |

mUlamaMtraM japAt sarvasiddhiM karoti | etadvizeSa karadevI mUlamaMtrasya
bhairavI |

sarvAmnAya parAM devI kAlikA guhya nirmitA |

oM phreM siddhiM hskhpreM zkhpreM khpreM karAli khphreM hskhphreM khphreM
phreM oM svAhA | zrIrAmo pAsitA || samudrakUle zrIrAmAya rAvaNavadhArthe
nAradena dattAM || 17 ||

rhrIM hskhphreM khphreM oM hrIM phreM siddhi karAlI chrIM hrIM klIM namaH |
parama zrIguhya brahmopAsitA || 16 ||

hrIM zrIM rhrIM hskhphrIM rahakSamalavarayU& khphreM jrI& smlyU& rkSrI&
smkSlyU&

13a)

siddhi kAli phaT | tatra bheda vaziSTho pAsitA || 17 ||

hrI& zrI& rhrI& hskhphrI& rahakSamalavarayU& khphre& rhrI& rmlyU& rkSI&
khphrI& strIM chA& siddhi karAli phaT | hiraNyakaziphapA? sthitA || 17 ||

oM khphrai hskhphrI& oM phreM hrI& chrI& hU& strI& zrI& hrI& rhkSmlvryI&
zrI& oM hrIM hskhphre& khphre& zivopAsthitA || 17 ||

oM hrIM zrI khphreM oM hskhphreM haM rakSamalavarayUM rkSrIM rkSrIM jrI&
strIM chrIM juM phreM khphreM prIM nama kAli mahAsaptadazi || 17 ||

tato hRdayavidyA || oM khphreM hskhphreM khphre& hrIM ||

mahAhRdayavidyA || 5 oM hrIM khphreM hskhphreM khphre& ktIM namaH
amAvAsI | kiMkartavyamapareNa maMtreNa tyaktA zrIguhyakAlikAM | devAzca
grahanAgAzca sarve te AjJA siddhikarI siddhiH | tasyA siddhi mahezvari | ete
vizeSakarI devI prakAsya ca mahezvarI lakSajApena pUrvajanmArjita kaluSaM dahet
| dvitIya lakSena vizuddho bhavati | tRtIyena devyA saMnidhAnaM caturthena
samarasaM paMcameNa maMtramuddharet | SallakSeNasiddhirbhavati | tato yatheSTaM
maMtraM kArayet | oM phreMjAmahadahapacamAnamoTaya Anaya gRhnaya veddhA
cavadajalpajAt pravizya marmeti ca sA sarvaM karoti | paMcalakSeNa sarvayoginInAM
pUjanIyo bhavati | SaSThe rudrAtmanAM | navame mahAbhairavaH koTInAM
sarvajJA sadAzivo bhavatIti | evaM jApena sarvaM karoti | cinmaMtra
cistAmujyayogAllakSajApena sarvaM siddhyaMti na saMzayaH | evaM jApyAM
yAvanmanozuddhirbhavati | tAvanmaMtrai siddhiM kuto bhavati | karmakANDe
mAnApUjAMdi nAmo

13b)

hitAnvavalokAnte tatra caMDinaM paThati | punarsiddhirbhavatu micchati | pApakarma
sA kRte siddhirbhavatiH | kAlikAyA mayAproktaM maMtraM paThite siddhidaM |
kuto'nyatra siddhiH kalau yuge mahAdevI jApyena siddhyate kramAt | kSudra karmANi
paThitamAtreNa siddhyaMti | kintena kSudrakarmANApApakAriNo hetunA | tataH
zrIguhyakAlikA avazya siddhidA tato'ntenirvANa maMtrAH kathitA | khM bhedAnte |
phreM hskhphreM khphreM |

etat gopyaM mahAdevI devAnAmapi durlabhaM |

gurupadezaM vinA na siddhiH | anAvikRtApi ye devi te devApi na paThanti |
bhAvinI te tatkSaNAt narakaM vrajaMti | avazyazca mahezvarI | mAnuSANAM ca
kA kathA utkIlitA doSo tasmAt ahaM bhairavaM svayaMbhUryasya tiSThAmi | sarvadA
dvaitamatAnusAriNaH | avazyaM siddhyate devI suSuptau yoginInAM yathA na
kasyApi kathAnIyaM gopanIyaM prayatnataH | agniguhyA bhrAmitavyA maNDalAdinA
yoge tathaiva ca mahAmAMsahomat | mAnasopacAreNa sarvaM sidhyati | bhairavo
bhavati | kriyAmaMtrAdikaM sarvakarmANi mAnasena aruNodaye sidhyati |
mAMsayuktaM dhUpeNa mAMsahomena hantavyAnIti nizcaye kriyA taMtre |

zrIdevyuvAca ||

yathA bhairavakobhISma mama tuSTo mahezvara |
akathyamapi deveza nirvyAtaM kathayA prabho ||

ye maMtrA yoginAM deva mAnasaiH siddhidAH smRtAH |
bhAvena manasA vyApti siddhidA guhyakAlikA ||

yogininAM ca yA ceSTA tanme kathaya bhairava |
utphulla nayano bhUtvA bhairavo vAkya mabravIt ||

zrIbhagavAnuvAca ||

aTTahAsA ca pIThASTa brAhmyAdyA mAtaraH sthitAH |
tatraiva saMsthitA nityA kAlIM bhuvana pUjitA ||

14a)

siddhirbuddhi mahAdevI tvayA sRSTosmi bhairavaH |
kathayAmi parAM devIM guhyakAlI samudbhavAM ||

oM namo hrI& phreM marmemarmAbhighAte marmarakSaNI namaH samarakSara
sarvato me rakSa 2 pUrvato aMtarhitaM kuru 2 hrAM huM phreM gupa 2 gopaya 2
caNDike dhUmAMgAriNI trailokyaM vasamAnaya 2 hili 2 sarvAn mohaya 2 bhaMjaya
2 kIlaya 2 kili 2 siddhe huM phreM Tha ThaH |

etat siddhikaraM maMtraM jagatsthAvarajaMgamaM |
mohanaM ca bhaved rakSAM zikhAM vaddhvA na dRzyate ||

siddhaM raktasUtreNa granthivaMdhena sarvato rakSati | smaraNamAtreNa jalagataM
sthalagataM raNAgni gataM vyAghracaurAhave viSasiMhato rakSA,m karoti | sadA
smaret zikhAM vadhvA sadA kAryaM athavA maMtrI vIjaM vAdhArayet |
zmazAnabhasmanA samopAsita vyAghra caurAhave viSasiMhato rakSati |
tadbhasmanA tripuNDaM kRtvA athavA dRzyopi dRzyo bhavati | aiM
marmemarmAbhighAte Tha Tha siddhibhairavabhASitaM gurusaMtoSaladhva acireNa
siddhirbhavati |

te huMkArAntaritaM divyaM nAnAbhAva prakirtitaM |
kSrIM strIM aMjaritaM divyaM nAnA zastra prakIrtitaH ||

chrIM hrIM kArAMtaritaM divyaM paMcikAra prakIrtitA |
pheM huM aMtaritaM divyaM hrIM huM saH saH antaritaM divyaM japAzcaiva
prakIrtitAH |zvetAkSI 2 varSaMtya vizitA padmAsana sthitA svAhA |

zveta sarvaM pivet kSIraM varSaM mAtrA samAzritAH |

jaMbUka gRdhrAbhyAMmuzAntaye manasA japan udakena mahAzAMtirgarjjati
sarvapraharaNo jvaraH | svazarIraM dhyAtvA sarvacakretha ca sthitA |
valIpalitanAzanekaM 2 hrIM 2 varSa 2 amRtamaye krI phreM
marmemarmAbhighAtike hAhAmamarakSaNaM sarvepi dravabhAsinI

14b)

hana 2 hUM phaT | zAMtopadravanAzini | oM kIM kI& kAM 2 phreM varSa 2 kAM
2 namaH | evaM mUrdhnAkSIravAntaraM kAreNa sarvagAtra pUrNavalipalitanAzane
bhAvayet | sarvagrahakSayarogAdInnAzaye siddhimaMtroyaM aiM saH svecche hUM
phreM svayaM pArzvachedanaM karoti | zivastvaM viSNustvaM pravakSyAmi |
uraTTacharadudara iM huM etajjalita pralayAtala samaprabhaM |

vedhaM caiva pravakSyAmi guru vaktrAmaru kramAt |

aiM marme 2 chedanI hara 2 vaMdha 2 pAra 2 kapa 2 dhuna 2 hUM hrIM 2 phreM hara
2 marmemarmAbhighAte gRnha 2 hara heM hUM phreM amukasya mano vAk buddhi
hRdayaM smRtiM hara 2 hrIM 2 chrIM 2 phreM 2 |

evaM zikhAvaMdhalayaM nAsti | jApyena dRSTimAtreNa karSayati | yaccintitaM
tadviruccAreNa sidhyati | mAraNe vikaTotkaTAdina karoti samaprabhaM |
rudhiracchaTAcchaTita raktanetraM rudhiraM peyAtra juSaMti daMSTrA karAla
lalajihvA ucchvAso chvAsavahulaM sarvaM tasya hRdaye bhakSayet bhyo kSobhitA
khaNDamuNDikariSyati | aiM phreM marmemarmAbhighAte hana 2 hUM phaT hai
phaT hara 2 mara 2 mAra 2 gRhe 2 hrIM 2 chrIM 2 plUM 2 hrIM hUM 2 phaT 2 hana
2 bhakSa 2 mahArAkSasIye ha 2 hUM phaT amukamAraya 2 hUM phaT |
sarvapraharaNAdIn sarvadevAn grahamAnobhakSAtItaM mAraya brahmaviSNuM kiM
puruSAnyunaH kSadramAnuSAn vajre mudgara cUrNitAM gRdhra pRSThe tiSThati
| pherukAkapecaka veSTitaM mahApAzena vaddhaM cintanIyaM uccATane kSekAra
madhye marmemarmAbhighAte | puruSeNa naya 2 nayAnaya 2 uccATaya 2 aiM phreM
phaT | amukamuccATaya UrdhvakezI hUM phreM namaH | dhyAnenaM pApanAsaM
na vacasA pApaM nAzayati | aiM marmemarmAbhighAte dhUmre dhUmrA kule

15a)

viSadRSTiM chrIM 2 amukasya amukena saha virodhaM kuru 2 vidveSaya 2
durbhage hUM phreM svAMzena vidveSe kalahe japtavyaM vidveSaM karoti | aiM
hrIM 2 marmemarmAbhighAte saMhAriNI bhaMjaya mohaya 2 hrI hUM samuraye
amukaM vazaM kuru 2 hUM 2 vivAtarakSaNI chrIM 2 vidveSakara jApyenAmukaM
vazaM karoti | rAjAdInAM puSpatAmbUlAdInAmanasA japyeNa ete prayogA paThita
siddhAH trizUlena sarvANi dhyAyet prANaiH krodhe vahnogni dahana trizUlA ruDha
sAdhye vidveSa zeSa uccATane akulamanaH vaze zAMttamanaH evaM karma
sarvAdhi akSarANAM haraNaM vakSe pustake ye ca tat maMtraM
siddhAMtayogamamantraistrailokyaharaNaM | aiM marmemarmAbhighAte caMDiNI
hrIM 2 kaTTa 2 hara 2 prahara 2 achoTaya 2 sarvAkSarAntaMtraM maMtrAdi
sarvajJAnAM amukasya hara 2 hrIM 2 chrIM 2 haiM haraNI 2 achoTanI hrIM | evaM
jApyabhAvena haraNajJAna vijJAna yogatantrAdInAM trailokyasya krAM
hrIMkAreNanAzaye yaM maMntitavyaM anena jApyena anyaM vA trailokyaM
pravalinAmAkarSaNAya pAzAMkuzena evaM devyAdyAna AkarSanaM | aiM
cAmuNDe phreM caNDe hUM dara 2 hrI& mAraya 2 khphreM marmemarmAbhighAte
phaT daha 2 hUM hUM draM kSaM hUM phaT sarvabhUtazAkinyAdInAM
sarvabhUtadamanI mahAmAriNI huM bhairavI bhairava sahite hUM phaT kSuM hUM 2
phaT 2 | sarvaduSTadamanaM sarvatra yojyaM aiM hUM phreM caNDabhairavIM
daMSTrotkaTaNI sarvanAgA bharaNamuMdrite haiM 2 hUM 2 sarvanAgAn paca 2
daha 2 saptapAtAlavAsinI durgaM smara 2 hrI& 2 hu& 2 kaTa 2 viSabhakSaNI
sarvanAgakule chedanI hUM phreM 4 haH 4 kSaH 3 hUM 5 sarvanAga kSobhinIye
svAhA | nAgakSobhinI vinirvazI karaNI mahAvidyA kAryakAle paThanIyA
vyayAhUtIM karA jvalitA kArAM jvalana madhye gatAM | hu&kAramadhye kRtvA
bhagaM jvalayet | yAvan mUrddhvo paMthA me nizcala kroM

15b)

krIM kAreNa kaha 2 pAtaya 2 zvetadRSTi dhyAnAt jvarApayeti kumArikAM athavA
marmekAmnAnmaje cala 2 hUM 2 hrI& 2 maMdirAmatte | siddhijApyena | oM hUM
phreM marmemarmasaMkocanI manamanodbhavaM hrIM 2 hrIM mahAbhairavI
siMhasArdulavyAghrAdinI sarvapazudamanImardinI hUM 3 phreM mRgezvarI
caNDinI chrIM 2 strIM 2 huM 2 phaT he svAhA | siMhAdi sarvapazUnAM sAdhanI
mUlakarmavidyA sarvakarmakarI AjJApayati vAnAttara praviSTe parvatAdiSu | aiM
caNDe marmamohinI hrIM 2 huM 2 phretkAro karAli kili 2 sarvapakSI rAjArAjJi
sarvapakSirAjadamanI chrI 2 hUM 2 haiM 2 phaT haiM namaH svAhA | sarvapakSI
rAjArAjJI sarvapakSI damani aiM mahAvAruNI marmemarmAbhighAte mohinI hUM
2 chrIM 2 hUM 2 hiri 2 saraNDa 2 makarakuMbhIramatapakacchapAdInAM
sarvajIvadamanI chrIM 2 vAha 2 hrIM 2 hraH 2 gRhna 2 phaT |
kuMbhIramakarakachapamatsyAdiSu rAjJI siddhiH siddhAmanasA smaret | sarve te
vazagA bhavaMti | oM caNDe mahAvetAli marmemarmAbhighAte hUM 2 strIM
vetAlasiddhiM me dara 2 chrIM strIM hrIM 2 phaT he ||

vetAla siddhi japena zmazAne bali pradAnAt | tena kiMkareNa yamichati taM karoti |
oM cAmuNDe daMSTrAkarAle marmavidyA te hUM 2 sarvabhUtasAdhinI haiM 2 kili
2 kici 2 hUM 5 heM sarvabhUtasAdhini | oM cAmuNDe phreM vikaTotkaTe hraM 2
hana 2 phaT 2 dama 2 vAha 2 mohaya 2 jaMbhaya 2 staMbhaya 2 sarvAndaya 2
mardaya 2 khphreM hreM 2 marmemarmAbhighAte huM 3 dama 2 haiM 2 vAha 2
chrIM dara 2 hrIM 2 hara 2 sarvatrailokyavAhinIM huM phreM kili 2 hrIM chrIM 2
hUM strIM phe& namaH svAhA ||

trailokya mohinIvidyA manuSyANAM tu kA kathA |
sarveSvapi kavazveSu vinodepi na dRzyate |

16a)

maNDalaM zmazAnodbhavena bhasmAdInAM sadA mahAsamayaM abhiSekaM
abhAvinAna prakAzayet | gurubhaktiM vinA sarvaM na siddhyati | rAtrau yatpUjAyA
devyai yat prakalpitaM vastrAlaMkAra hiraNyarajatakAMzyatAmrAdi
bhakSapeyopahArAdi siMdurAdi AdarzakaM kaTikAkajalAdikaM svaguruve
tajjApAyai dikSitAyai yatprakalpitaM vastrAlaMkAra hiraNya rajataM
kAMzyatAmrAdi bhakSapeyopaharAdi nivedayet | atra varNadharmo nAsti |
kAlikulArNave sarvamekavarNa mudAhRtaM vipracANDAla tulyaM syAt |
varNabhinne matibhraMsaH kAlikA vimukhI bhavet | advaitena tayA pUjA kAlikA
sumukhI sadA laghutaMtrena? prAkAzya gurubhakti vivarjitaH |
AtmasaMbhAvitA ye gurudUSakAH | na teSAM kAlikA kathanIyA bhairavaM sAkSA
guruM pazyati sarvatatvapAraga sarvajJa sarvakartAraM zivatatvaM samarpayet |
devi sa ziSya siddhi bhAjanaM guru chAyAM na laMghayet |
viprakSatriyavaizyAdInAM vRSalAdapi tatsiddhinAdapi kAlikA brahmAdistasvAnta
vyApini tadanugA sarva eva krama guruM kRtvA praNamya maMtropadezaM
grAhya | munirvikalpena tena kadAcit samayaM na praNamet
kAkaparasparamivaleSayet | evaM guru laMghitamAtreNa siddhirhAnIryAti svayaM
yAti rasAtale | na gurornAma gRhnIyAd yoginInAM tathaiva ca | mahAnarakapAto
bhavati | AcAryasya guNAgrAhyA doSA naiva kadAcana | guNena siddhiruddiSTA
dveSeNa narakaM vrajet | sanmaMtrA sarvagAtre dhyAyet | dhyAtvA svaziSyAnAM
dIkSayet | gurave sarvaM nivedayet | hAnI azva bhUmiratnavastrAlaMkArAdikaM
deyaM | svarNaraupyaM aparamanorocitaM sarva vai pradAtavyaM gurave | svayaM
bhikSAntaM bhojayitvA guruM toSayet |

16b)

khphreM mahAcaNDayogezvarI kApAlinI hUM phaT yogezvarI kApi zakti
yauvanodvratA svaMrUpA sarvAbharaNabhUSitA sugaMdha vAtA kAmayituM |
dAtavyA guroravazyaM gurureva guhyakAlikAlikA siddhaye yo cikitsA yA gurave
sAdhyagaM karoti avicakSaNaH | mahezvarI tasyA pramANa sahasrANi yAti | vai
azubhAni vai | mahAnarakaM yAti zivAjJayA etat tena paraM jJAtvA mohanneva
tu kArayet |

na ghRNaM na ca lobhaM ca mohaM kopaM tathaiva ca |
na cAhaMkAra mAtsaryaM divAnidrAM vizeSataH ||

na zivAM hAkayed devIM javApuSpaM na dhArayet |
brAhmaNena namaskuryAduttarAcaryadezikaH ||

guhyAti guhyaM vakSyehaM yoginI samayakramaM |
oM aiM hskhphreM aiM hrIM hrIM kaT 2 Anaya 2 alpAdatama hrasvAdvahutara
sarvamAnaya 2 azoSaM kuru 2 bhakSyabhojyAdinA chrIM 2 hreM 2 hUM 2
AruNavArAhi aM a tanmamuktakezI khaM pracchamne tadudakaM vAmahaste
gRhyA karSayet | puratasthAnI sthApayet | oM hrIM kAli 2 mahAyogininAM hrIM 2
Araya 2 bhaya 2 pUraya 2 azoSyamadyaM kuru 2 vrUM hrIM phreM namo vAruNI
ghuru 2 bhara 2 chrIM hUM 2 gluM slUM pluM mluM nlUM azoSamahAvAruNI aM
aH doSAntaM ca 2 yAM rAM lAM vaMzopavitraM kuru 2 aM AM krAM guhyAjJA
avatara 2 namaH svAhA | pAtraM kuMbhabhakSayAmi | aiM hrIM hUM cAmuNDe
raktalocane mAMsa utpAtaya 2 zodyaitaM bhakSaya 2 jalpa 2 haMsa 2 bhrama 2 Akula
2 zoSaya 2 name koriNI hrIM hara 2 namo mahApretasaMkule hUM gRhna 2
hUMgAya 2 hUM nRtya 2 chrIM 2 pravizya 2 hrIM roSaya 2 hUM 2 bhrAmaya 2
amukaM jvareNa gRhna zAkinyAdInAM gRhnApaya 2 hUM grahe mahAgrahe

17a)

hUM bhUtamAtre vetAlI hUM phreM sarvAriSTa jvaro bhavati | japadhyAna yogAt |
oM phre& hUM siddhi cAmuNDe chrI& hrIM zrI& icchArUpiNI caturdaza |
bhuvanaM hUM phre sarvakSIrAmAlinI icche svAhA | oM namo haM hUM phaT
sphoTaya cAmuNDe daMSTrA karAle kili 2 hUM 2 chrIM hrIM 2 unmUlaya 2
utpATaya 2 bhaMjaya 2 hana 2 kramAvaya 2 jaya 2 saMcAraya 2 ha& gRhNa 2
unmUlinI cAmuNDe mahAmAri trizUla vajre yena hUM 2 phaT mahAmohinI namaH
svAhA sarSapeNa bhasmena vA samutpATayet | siddha vacasA vRkSaM
parvatakapAlAdInAM sarvAlaM utpATayati | oM namo cAmuNDe mahAvajrezvarI
zIte phreM hUM trizUlIM kuzena niruddha 2 dharaH * *? ya 2 hara 2
mahAbhayakAriNI sarvayogavyAdhiharaNIM hUM 2 chrIM 2 hrI& 2 trIM 2 phreM
phaT 5 phT | vidyutkoTi tejasevana 2 hana 2 oM hUM gRhna phaT 5 namaH svAhA |
trizUle *? tarjani ke *? nAthaM udakaM dhArayet | sarSapaM
sphoTayati meghAn vArayati | mUSala tatanduka bhaktakASThikA kulaculalani
saMhArikIkayA ulUkhala paMcAvanakamudgarasaMhAriNI yoginI praharaNA dehalI
kaNDanIkAMjIkuMbhastAn muhArikA rajasthA catuHpatheka liMge
ekavRkSaguhyapradeze zmazAnazceti samayasAmagrIM kRtvA
kRSNASTamyAM caturdazyAM maMgalavAsare samayavArake pUjAM kRtvA
sAdhayet | oM phreM namo zmazAna vAsinIM dhUmre hAriNI cAmuNDe AkarSaNI
hrIM kaTTa 2 chrIM amukasya raktaM piva 2 dhAraNaM? sarvacoSaNI cUM 2
hrIM 2 chrIM 2 rakta priye 2 nheM 2 phaT raktavarSaNI hri phre 2 svAhA |
raktavRSTi samaye yoginInAM japena siddhyati | mahAcaruM bhakSaNIM |
imAMmuccAryA raktaM nalikAyAmapakRSNa AkarSayet | pazcAt svAtpra?

१७ब्)

कुमारि अनामिका रक्तं दहेत् । भंगारिका भवति । सर्वसप्तजन्म
प्राप्यमात्रेण न सिद्ध्यति मांसमहामांसं भक्षयेत् सिद्धि चरुसाधन
इच्छामात्रेण द्वितीयपिण्ड कृत्वा परपुरप्रवेशं करोति । ह्रें ह्रें कारेण
जः *? ह्रीं चेति परिवर्तनं । ऐं नमः चामुण्डे सिद्धिकालि
मर्मेमर्माभिघाते छ्रीं २ ह्रीं २ हूंमार २ दर २ भक्ष २ खाद २ सह २
मध २ आम २ छ्रीं २ भों फ्रें फ्रें हन हूं २ फट् नमः स्वाहा ।
व्याघ्रचर्मशिवाचर्म वास च पटलं नरचर्म न वा वोच्छानकं
उद्धरित्वा चर्मवोकानकं प्रक्षिप्य छो ये वश सर्वचरुसमतं क्षिप्त्वा ।
सकृज्जप्त्वा हुनेत् । तत्पतेन संशयः । मूलमंत्रेणभावं त्रैलोक्यं हन्ति ।
कं पुनः कृउद्रमानवान् तं सर्वप्रहस्तं गतं मर्मकोटिशतं करोति ।
इच्छया सिद्धे स्वपितृन्नपि हनेत् मारयेत् । क्रोधधारणे का कथा पुनः
परसैन्यनासनं प्रवक्ष्यामि मूलमंत्रं ज्ञानिने । येन विज्ञान मात्रेण
भंजयेत् कोटि शतानि च जय भावश्चापि कर्म विशेषं योजयेत् । ओं नमो हूं
फ्रें फट् हूं २ नमो मर्मेमर्माभिघाते परपिण्डाभिघातिनी । परवल
परलोकं ज्ञात्य वाहि कुवान्दुष्टा विन्ध २ सल्प २ स्फोटक २ लुण्ठ २ धर २
जाह २ आक्रम २ हृदयनेत्रकण्ठे आक्रम । हस्तपादजं घभंजमोट २
धर २ हर २ भक्ष २ अंधकारं कुरु २ असक्षमंत्रं दर्शय २ महाभयं
कुरु २ हूं २ फट् ५ फ्रें ह्रीं २ हूं महामोह हनः ह्रं ५ फट् ५ स्वाहा ।
इयां हि परमाविद्या सिद्धिभैरवभाषिताः पठितः सिद्धिभट्टारिकाया
द्वजाग्रे च सेचयेत् । अथवाग्रतो जयेद्ध्यायेत् । नागपाशेन वद्ध्वा
महाकृष्ण धूलीधूमधूसर २ हूं २ फट् दुष्टचौरां पातयेत् ।
महापूजां कृत्वा तस्यासि मायां या पाक्रमन्निखनेत् । भट्टारिका पूजा
मंत्र भावेन ब्रह्माद्यास्तद्धृदये

१८अ)

यो वि? किं पुनः क्षुद्रमानवाद्गृहे विद्याया लिखेच्चक्रं व्यवस्थायां
संपूज्य च सर्वदुष्टचौरो पद्रवान् अग्निवानादि वचं? नाशेयेत् । एवं
पूजा मनोथवा । ओं नमो हूं फ्रें मर्मेमर्म संविनी वध २ नागपाशेन
सर्वमध्यात् कुट्ट २ महांकुशेन ताडय २ स्फोटय २ हन २ दम २ हन २
हूं ह्रीं २ मेघसाधिनीनां साधय २ आज्ञापय २ दह २ पच २ मारय २
छ्रीं २ प्रचण्डे फ्रेंकारिणी सर्वमेघदमनीय वर्षाय २ ह्रें २ फ्रें २
ह्रीं २ ठठ? मेघसाधिनी मेघाः सिद्ध्यन्ति जापेन । आज्ञया वाचा
सर्वमेघा वर्षयंति । एषा च पृष्ठमारुह्य यत्रेच्छति तत्र गच्छति ।
यमिच्छति तं करोति ऐं ह्रूं २ ह्रें २ ह्रीं २ मर्मेमर्माभिघाते छ्रीं २
नाना विमानवासिनी विमानसिद्धिर्मेदद हूं फ्रें स्वाहा । विमानसाधिनी
विद्यानागविमान सिद्ध्यते । ऐं मर्मेमर्मे सर्वमर्म संकोचिनी हूं ४ ह्रीं
सर्वशत्रुसाधिनी शंखचक्रत्रिशूलवज्रांकुश
पाशशरधनुस्तोमरमुद्गरवज्रशूचीकनयकुंतपरशूलगुडश्रछाट
अनेकनानाशस्त्रधारिणी साधिनी ह्रूं ह ह्रीं महामाया महागौरी
शंखचक्रत्रिशूलवज्रांकुशपाशशरधनुस्त्रीमुद्गरवनभूवीकनयको
सर्वशत्रुसाधिनी अमुकशस्त्रसिद्धिं दद २ छ्रीं सर्वसाधिनी महाभगवति
सर्वशस्त्र पूं? कुले फ्रें हूं ५ हें फ्रें ठ ठः । एषा विद्या
सर्वशस्त्रानि साधयेत् । सर्वशस्त्रानि भवंति ।

यानि तानि शस्त्राणि स्वरूपां कृत्वा जनयेत् ।

अनेन विद्यानुकूले प्रकंपितो वलिविधानानां साधकस्य जिह्वानिमंती ।
कर्तृछेप गृहीतव्या स तस्य एवं शस्त्रो भवति । तां गृह्ययमिछतितं
करोति ।

अमोघसिद्धिं किं वहुना यानि यानि सिद्धिं न श्रुयते ।

१८ब्)

तानि तानि कालिकामंत्रेण कुर्वतः साधकप्राप्ता महाकालिका विचिंत्य भूये
यथा सुखं नानाक्रोञ्जयथेछया सिद्धि योगी भवेत् तस्य अद्वैतयोगभावतः
। अतीज्ञानीसर्वानि भक्षयेत् । अद्वैती भगवती रसरसायणम् भवति । दिव्य
चक्षुज्ञान मूलमंत्रं जप्त्वा साधिताकारम्वा हूं छां अमृतवतीं
फ्रें नानासिद्धिं साधिनीं हूं २ सर्वरस घ्राणहरी छ्रीं २ जंस छ्री
सास्त्री नियमादि मनेन वा सर्वकुरु २ नमो सिद्धि चामुण्डा सुगंधवती । ओं
हूं ह्रें भक्ष २ खाद २ प्रविश्य २ शुद्धानि श्रद्धवे दह २ पच २
परित्राप २ दुष्टद्रव्याणि भस्मीकु २ फ्रे& हें कारिणी स्वाहा । सर्वभक्षणे
सर्वसर्वद्रव्ययोः । ऐं हुं महाध्वनि संकुले मर्मेमर्मो भवेत् ह्रीं २
वाचवती छ्रीं ममवाचे भर २ हृदये कण्ठमुखे प्रविश्य क्रुद्ध २
अवतर २ वदह्ने हूं श्रीं सर्वज्ञोः श्रीं स्वाहा । एषा वाचवती महान्तमां
इमां ज्ञायते महादेवी संज्ञासाधको भवेत् जप्तव्या ध्यातव्या सांति वा
नियमेन मानाविधाति वेदानि सर्वशास्त्रवदननिचित्ते जप्तव्या अथ यथेष्टचारी
अथवा स्त्रीस्वरूपी *? सुगंधदेहति वस्त्रप्रावरणी । सिद्धे वेदात्
सर्वशशास्त्र उद्ग्राहयति । न तेन सहदेवाषं वहि तत्र शक्यते सर्वकर्मकरी
योगीनाशवती प्राप्तवयंत्त सिद्धा भवति । गुह्यगुणेनापि प्रदापयेत् । ओं नमो
महामाये हुं फ्रें त्रैलोक्य त्रांत्ते छ्रीं २ ह्रीं २ धारय २ यत्र
धनधान्य सुवर्णा हिरण्यदारकट स्वमहासिद्धिदरी च महागौरी स्मृति
मेधा *? वासे अभ्ररूप सौभाग्य सर्वकाम्यकारि सिद्धि चामुण्डा
पूरय २ ह्रीं सर्वमनोरथे नास्य यं पदां वर्ष २ वर्षापय २ निधिं दद २
अष्टैश्चर्य्यं दद २ अष्टैश्चर्य

१९अ)

दद २ पुत्रधन आयुसौभाग्यं दद *? धनधान्यं दह २
संततहोमे तं सर्ववृद्धिं कुरु २ धन दे २ ह्रीं २ स्त्रीं फ्रें रत्नमेघे
वर्ष २ सर्वयक्षान् आदेस २ आज्ञापय २ श्रीयं राज्यं दद २ सर्वं कुशलं
कुरु २ अविघ्नं कुरु २ नमो महायक्षराजाराज्ञी ह्रीं स्त्रीः छ्रीं ३
महाधनदे मम सर्वधनं प्रयच्छसिद्धि गौरी हुंठ नमः ३ स्वाहा ।
एषां परमविद्यादारिद्रदुःखनाशिनी जपेद्ध्यायेत् सर्वरन्त्रं प्रयच्छति ।
पूजां विधिना पूजयित्वा भूर्जे लिखित्वा धारयेत् । अपुत्रो लभते पुत्रं
सौभाग्यं धनधान्यं च सिद्धिसिद्धि चं जायते । सर्वापदविनिर्मुक्तो भवति
। होमेन गृहे सर्वसंपदान्ददति । तद्वा महाराजविद्या सततं जपेत् ।
महाधनेन्द्रं करोति । सौभाग्य अन्तरंमशश्च । भवो भगवति सिद्धि
अनंतां दापयेत् । अनेन सिद्धियोगी स धनेद्र कोटि समुज्वली भवति । ओं नमो
भगवती फ्रें ह्रीं महामाये सर्वमर्मे संकोचिनि हुंधुर २ वंध २
महापाशेन कट्ट २ महामुद्गरेण चूर्णय २ महापर्शुपाशांकुश
कनयकौन्तशस्त्रीभिन्दिपालकषष्ठिकषध्यादिनी अशेषशस्त्रादिन् २
मोटभंज २ छ्रीं ह्रीं हूं ममरक्ष २ महारक्षे ममवत्र षष्ठी
मर्मारक्ष २ ढक्व २ शोषय २ फ्रें २ हुं सर्वशस्त्रान्मोटय २
ममशकाशे मया आगछं २ भस्म कुरु २ दह २ भंज २ मोट २ स्तंभय २
मोहय २ तोट तोट मार २ भंज २ सर्वदुष्टन्निवारय २ नमो भगवती
महागौरी सिंहवाहिनी हुं फ्रें सर्वशस्त्रवारिणी हन २ हुं ५ फट् ५ ठ ३
नमः स्वाहा । पठित सिद्धा इप्सित कर्म करोति । सर्वशस्त्रवारिणी
शत्रूपहितामुपहरती । मनुवीर्यधारणे सर्वदुष्टग्रहन्नाशयति
सर्वपापहंति । सर्वोपसर्गनाशयति ।

१९ब्)

अनया विद्यया सर्वसिध्यति । सर्वशत्रुभिरपराजितो भवति । अथ
यन्त्रत्रिकोणपंचारषट्कोण अष्टारदश पत्राणि भूर्जे लिखेत् कालिकाया साप
हारिता हुं छ्रीं मध्ये क्ष्रेंकारं ह्रींकारं अधोपरि एवं चरणो मूर्ध्नो
यावन्ति रंध्रं कृत्वा ज्वलिताकारदिन करकोटि समप्रभं ।
सर्वगात्रेष्वेवं चतुषष्ठि यंत्रेषु चिन्तयेत् ततःस्था वरं जंगमं
वेधयेत् । किं पुनः क्षुद्रमानवान् योजनानां सहस्रांन्ते निकटे यदि का
कथा । एवं ख्फ्रें यां ख्फ्रें रां ख्फ्रें लां ख्फ्रें वा ख्फ्रें
शा& ख्फ्रें वारं ५४ । निश्वासेन स्वशरीरं दग्ध्वा पुनः निस्वास्वेन
मूलमंत्रेण ख्फ्रें वां ख्फ्रें लं ख्फ्रें लूं ख्फ्रें लूं ख्फ्रें
वार ५४ शरीरं उत्पाद्य अमृते प्लाव्य तिष्ठेत् अपचारादि
परप्रणीतविषाग्निशस्त्रास्त्रं तत्क्षणात् अपमृत्यु स्वापदादि भयं न
पश्यति । नाभेरधस्मात् । शिवशक्तिपरा तिष्ठति काण्ड आकार श्वेतवर्णं
स्रव*? अमृतात्मकं सर्वशास्त्रपुरकंपित सिघ्रं उत्तरितं
मात्मानं विचिन्तयेत् । एतद्धि परमंज्ञानं जरामरणनाशनं । गुह्यं
परमकं गोपनीयं नाकारस्तं मनेपीते वज्रवेष्टितं । पीते पीतं
धारावर्षंतं स्तंभने मनसेप्सितं ह्येंकारं वरुणारूप । यकारागम
संयुतं सर्वारिष्टकरी देवि व्यंगमागतयोगतः । उच्चाटनंमस्तु ह्रींकार
परमज्ञानं हा ही पुंसो समप्रभं । गमागमयोगेन समानयेत् । आलिंग्य
वशं करोति नोच्चाटयति नराधिपा । सर्वस्वमपहारति । स्वमुखे चिन्तयति ।
वशमानयति । चित्तं हरति ।
सिंहव्याघ्रमहिषगण्डगवयतरक्षुवराहवाहना देवी चित्तिनीयास्तथा
श्रवणकार्तिकी सिंहिनी पूर्वावाहना स्वगुह्यात्मानं कालिकायोगसमं
ध्यायेत् । सितपद्मासनस्थोपरचितं सप्तद्वीपां योगिन्द्रो सिद्धिनामरूपी च
ज्ञायते । योगिनी जंभिनी चैव हारिणी सिद्धिसाधनी सर्वज्ञा कामरूपीणी
ज्ञायते ।

२०अ)

योगिनी जंभिनी चैव हारिणी सिद्धिसाधनी ।
सर्वकामस्वरूपी च ओंषधी सिद्धि प्रदाप्रिये ॥

अनेन अष्ट महासिद्धि भक्षणे कल्पजीविनः ।

वशीकरणादि सर्वाण्यैव कारयेत् । ये भक्ता ते प्रजा अशेष ग्रंथा कोटि शतानि
सर्वाणि कुर्वंति मनसेप्सितानि कर्माणि करोति । एते ओषधी सिद्धासर्वकर्मपरा ।

योगिनि पादलेपेन जंभिनी मोहदारिणी ।

आकर्षणी देवी त्रैलोक्यं आग्नयेत् । तथा सिद्धिसाधन अर्चने । सर्वव्याधि विनासिनी
। ओं ह्रीं भम्व २ लय २ सर्वज्ञाकामरूपिनी रसरसायने । अंजने
महापार्वतिनां समीपे प्राप्यते । गुटिको सर्वे सर्वकर्मकराः । अथ अथर्वण
संहितायां । आवेशं कथयामि । आवैशं मूल ऐं ह्रीं श्रीं ह्स्ख्फ्रें
र्ह्स्ख्फ्रें र्ह्स्क्ष्म्ल्व्र्यू& ख्फ्रें सिद्धिकराली फ्रें स्त्रीं छ्रीं ह्रीं आगच्छ
२ ख्फ्रें महाचण्डे ध्री थ्रीं आवेधय २ फ्रें क्रों आवेषय २ ह्री&
ह्स्ख्फ्री& श्रीगुह्यकाली आज्ञा अवतर २ हूं छ्रीं हुं नमः स्वाहा । माला
आवेशमंत्र ओं ख्फ्रें ह्स्ख्फ्रें ख्फ्रें ओं जाप १०८ । अयुतैव पूर्वसेवां
कृत्वा पुरश्चरण पूर्वकं कृत्वा अजामिषेन पायसेन हुत्वा कर्माचरणं
पुरश्चरणानन्तरं काम्येन यदि वेशं क्रियते । तदा
प्रतिमादिष्टंण्डिलेयंन्त्रादिषु यथा वत्पूजां कृत्वा देव्या पुष्पैकं
गृहित्वा करेण तापयेद्यदा पुष्पं दूर्वादिकं च भ्रमते भ्रममानेन
सूत्रे? विकारं प्रकाश्यते तदा स विधानं ज्ञात्वा तत्कुसुमं गृहीत्वा
स्पृशेन्मौनेन यस्यां कुमारिकायां वां तत्सन्निधौ गत्वा तःप्त्या
मूर्ध्नि पुष्पं दत्वा यदा रोदनादि कुक्षि शिरः पीडादि विकारं दर्शयति तदा
निर्जनस्थानं नित्वा चतुर्विंशति तत्व न्यासं षडंगादि विन्यस्य संपूज्य
आवेशमंत्रजाप १०८ संपूज्यमूलेन त्रिधा पूजा स्तोत्र त्रयांजलि प्रदा न
दशयेत् ।

२०ब्)

ततो मुद्रादि निदानं । पादांगुष्ठमवलोकयेत् । अधिकं उच्छ्वासे
तच्छ्वावर्द्धने । पादांगुष्ठेन भूमीं न स्पृशतिः । ऊर्ध्वनेत्र
विकाशयेति योगिनारायणेनं ललाटे स्पृशन्मनमस्था चापि योगिनां वामेन
योगिनी दर्शयंति । दक्षिणेन च्छोमं कं चिबुकं स्पृशति । अमंत्रयति ।
कर्णयति । कुशलाकुशलं किंकरोमितिजंभिश्चालयति । जिह्वांलालयति
भोज्यार्थी समयं वदति । मुखं विस्तारयति । दंष्ट्रा रौद्रयति ।
क्रोधस्वभावं हृदयं स्पृशति संतोषं जानुं स्पृशति कुक्षि
स्पृशति । ललाटं स्कंधं हृदयं स्पृशति । माभैषीर्वदतीं
एकांगुलं तर्ज्जती दर्शयति । कुपिताकारं नासिका कोचयति । अत्रा संसूची वर्त्तते
अभिवादयति प्रत्यभिवादने कपालमुद्रां दर्शयति । मौलिं स्पृशति
इच्छारूपं करोति । महांकुशमुद्रां दर्शयति । कार्यसिद्धिः खड्गमुद्रा
अभिष्टलाभः कृतांजलिर्मुद्रां प्रार्थयति । कपालमुद्रां वारुणीं पिवामि
ऊर्द्ध्वंलेभेंति । किं प्रजामि । दंष्ट्रां दर्शयति महासमयां कुरुते
नृकुटिं धारयति शिरश्चालयति । मयात्वं भक्षयामिते दंष्ट्रा किटि किटा
पयते । त्वयामपि अपराधं कृते । हस्तं मार्जयति । मयाभक्षं कर्तव्यं ।
हूंकारं दर्शयति । निषेधयति दिगवलोकयति । फ्रेंकारमुद्रां दर्शयति ।
तव भद्रं भविष्यति । वाहुद्वयं लालयति । ज्वारक्षयामि । भो हनुं लालयति ।
अषयामि । लोचना व्रहनालयति । त्वयाहं परवशी कृतः मुखं मोटयति ।
अभक्तोसिति चक्षन्मीलयति । मम शरीराभाविकोसीति । नाशा श्रोत्रे स्पृशति ।
गंधपुष्पधूपं देहीति । पृष्ठं स्पृशति शयामीति त्रिशूल मुद्रां

२१अ)

दर्शयति । आगतोस्मिति । रूद्राणि अंगुष्ठं दर्शयति । ब्रह्माणी पद्ममुद्रया
रुद्राणी अंगुष्ठेन वैष्णवी वाम मध्यमया इंद्राणी अनामिका कौमारी
कनिष्टिका चालेन लक्ष्मी योनिमुद्रया वाराही दंष्ट्रा करालयति चामुण्डा
ओष्ठं लेलिह्यते जिह्वया । नखाग्रेण भूमीं स्पृशति तव इष्ट वियोगो भवति ।
वामहस्तेन भूमीं ताडयति । तव मृत्यु भविष्यति । हस्तमुत्तारयति । तव
शत्रुर्नाशयति । पार्श्वावलोकादजितो भवति । दक्षमुल्लासयति । निर्जनं भवति ।
अंगधूत्वा त्वां नत्याजयामीति । जिह्वां लालयति । तव वांछां पूर्णयामि ।
चित्तं प्रदर्शयति । प्रसन्नयति । चिद्रलमुद्रया प्रसन्नं वरणे प्रार्थितं
संप्रदंत्तं अभयेन तव भयं नास्ती । एवं आवेशे कुमारी पूजापि मुद्रया
भद्राभद्र निदानं । कर्मोलोपरिकंकपालाचरणस्थ गुह्यजप
महासिद्धिसाधने यथेष्टचारी । इच्छारूपेण नानाचरुसाधनी भवति । कालि
पेचिका नयनौ रक्तपित्तमेव च । अंजनेनां जयेत् । अदृश्यकरणं परं ।
नानारूप इच्छाभिमंत्रीतं चाण्डालिरक्तमिश्रितेन सहस्राणां
द्रव्यमपहरति । अदृशेन परगृहं प्रवेशयति । यथेच्छया शस्त्रादयो
भवंति गुटिकं मुखे कनकेन वेष्टिता चामुण्डालिं प्रथमकुसुमं
चंपकस्य कावपस्य तस्य पीतं च कनके वेष्टितं । मुखे प्रक्षिप्य यस्य तस्य
स्वेच्छया नानारूपाणि करोति । चाण्डाली प्रथमकुसुम अत्र धूपेन
दग्धपठहस्तेनाग्निं वारयति । कृष्णपेचिकां विमिश्रीतं अंजनेन
कृष्णा परनयनौ हरिताललोध्रभूलता वच समस्त

२१ब्)

पृष्ट अंजनेन सहाजपेत रात्रौ यथा सुखं भ्रमति सर्वे लोहिता भवंति ।
तस्याक्षे हरिताल वचालोध्र भूलनावचसंमिश्रितं । अंजनेन संयुतं
दिव्यव्यवहरिका भवेद्रात्रौ सर्वद्रव्यं दृश्यते । भूमिगताश्च
उलूकनेत्रं भावितायां । ऐं नमो हूं फ्रें मर्मे सर्वकर्मसंमोचनी ।
भैरव सहिते त्रैलोक्यमात्रे धर कर २ ह्रीं २ समु २ साम २ रे २ धूमनेत्राय
हुं छ्रीं २ फ्रें मां २ इदं दर २ मां इदं पच २ मां वाच २ जंभ २
स्तंभ २ मोह २ हन २ दर २ ह्रां उं हूं उं फें २ तर्जय २ हव्य कव्य २
वाहनाय मनोज्वाल ह्रीं छ्रीं फ्रें मार २ इदं दर २ इदं पच २ मांशा
च २ ह्रीं छ्रीं हूं २ यत्रा गतोलित त्रयः २ जः कालाग्नि राज्ञा पयति हूं लु २
धूम्रनेत्राय हूं फट् फें वर्ष २ निर्वापय २ भीरवी भज हूं । एवं
जप्त्वा तर्जनी छाया किलय २ वंध २ आ स्फोटय २ संकोचय २ नमो हूं
अमोघशल्ये विघ्न २ किलिय २ हूं फें साधय २ हूं २ नमः ठः नमः
स्वाहा । एष वै परमो मंत्र । सद्यः सिद्धि महोत्सव किलिते सर्वदुष्टानां
दैत्यानां च महेश्वरि । अमोघकालिका देवी चिन्तनीया अथवा कृष्णमयीं
पुत्तलिकां विद्धां कण्टकेन त्रीणिवारी प्रकारेन नाम ग्रहणं कृत्वा
चतुष्पथे तिषतेत् । सर्वमामंत्रयति मंत्रिता भवति । अथवा प्रकृते न नाना
कण्टकेन विंधयेत् । चूली उपरिम्या पयेत् । महाशूलरोगेन गृह्यते । यदि
पश्यते म्रियते । घटिकाजंभे उल्कास्तं वा मुच्चारयति ।
सोमसूर्यमार्गेणामागमेक्षयो उपसर्ग कालज्ञानेक दर्षक पुरियन्ते
शुभाशुभं जानाति यावत् । सरसंचारयोगं अथाद्यो परमगुरुवक्त्र
विनिर्गतां । विविधज्ञान दिव्यनिरीक्षिणं । योगमार्गति व्यवस्थिता ।

ज्ञानामृतमिदं ज्ञानं त्रैलोक्यं पश्यते क्षणात् ।

२२अ)

गुरुपूर्वपरां कृत्वा गृहित्वा तु प्रयत्नतः ।

योगाभ्यासेन त्रैलोक्यं जानाति । अलंवत्रा पुस्तकं विना सर्व पठति ।
हरदर्शनमात्रेण ज्ञानं ज्ञेयं । ओं नमो मर्मेमर्मवति हुं फें
महान्त महाजय महाविजये महापराजिते मम रहस्यं देव्यसर्वतो जय
विजयं कुरु २ ह्रीं सर्वन् मोहय २ अनेनकाकण्ठ अनजीवृष्टिं मृति बुद्धि
सर्वमाक्रम्य २ छ्रीं २ ह्रीं फ्रें सिद्धि चामुण्डा महाजय हुं फट् नमः
ठः ३ शिखावंधन जापेन स्मरणे लेखनेधान जप्येक योज्यैते । व्यवहारे
राजकुले विवादे कलहाद्यपिषु ये महा अस्य शास्त्र उक्ता महेश्वर समये च
रहस्ये प्रकर्तव्यं योगिने नात्मना ।

अन्यथा न रकं यान्ति गुरुभक्ति विवर्जिताः ।
गुरुत्यक्त्वाधिकं कार्यं दिने दिने महेश्वरी ॥

प्रोत्साहने महाशुभं । पूजावस्त्रधरं चैव शेषतः यथा स्वेदं न
यायाति तथा कार्यं प्रयत्नतः । अक्रियमाने वै देवि सर्वोपद्रवान् करोम्यहं ।
नरकजातं महानिसंक्षेभं कारयाम्यहं । धनं च
देविदस्यादेनोपहनं शुकं पाश्य गुह्यदेशे जन वर्जिते । तेन देवि तुष्टाहं
भवामि । जालंधरं ओडियानं देवि कोटकोल्लगिर्या अंधदेशं पूरितां ।
अट्टहासं कामरूपं उज्जन्यां च प्रयागे नेपाले जयंतं सहस्र
अनेकपीठक्षेत्रे नाना देवताद्यक्षराक्षसनागानां
गंधर्ववेणुविनापठहमादाद्यवछिन्न कुलेपकूलक्षेत्रपीठ महानूनं
परिचिन्तये देहस्तं संकलकलायमानशब्देन चाज्येष्टा शरीरं चिन्तयेत् । तत्र
पृथिव्यप्तेजोवायुराकाशमेव च । एवं चिन्तय देहस्थं ज्ञानं
सर्वज्ञत्वं क्षेत्रोपक्षेत्रं स्वयं पीठोपपीठं अत्र ऊर्ध्वमेव
चक्रात्मानं सर्वपीठमयं देवीं ध्यायेत् तस्मादात्म प्रभं स्वयं
पूजयेत् ।

२२ब्)

नानादेवगणाः सर्वे नानागंधर्वकोज्ञेयन्नानावाद्यं नाना चरुपूजा
शोभितां नानाशास्त्रयोगांतरमंत्र नानारूपतया तरुणी विलाशिनि युता
हृदये चिन्तयेत् कैलासं अष्टकुलपर्वतं सक्षुद्र पाताल नानाजीवगता
समाकीर्णं संचिन्तयेत् । यथा सुखं सर्वलोकपालान्मातृभैरवान् सर्व
पथिव्यपेते शैवायुराकाशमेव चिन्तयेत् यथा यत्र युक्तं यथायं पूजयेत् ।
आत्मानं सर्वमयं चिन्तयेत् । अधोगता सवान्ज्यस्यसंभ्रमहतां
भयाकुलां अनेकप्रतरणवर्जितां अब्राह्मण कुर्वति मूर्छिता चिन्तनीया । ओं
ह्रीं ह्रें फ्रें फट् नादगर्जितां ज्वालाज्वलितात्मकां । महाक्रोधाकुलं
ध्यातव्या देव सर्वाश्च दूतिकाश्च आत्मानं एवं ध्यातव्यं योगेन्द्रेण तु
सर्वदा एतास्ते कथिताः समाधयः हनः हुं फट्कार भावनात् ।
एषाकालिकासिद्धि भैरवी तारणात्मिका गोपितव्या प्रयत्नेन योगिन्द्रेन च सर्वदा ।
गोपिते च महासिद्धिर्जायते अचिरादपि । यल्लोक विरुद्धं तत्सर्वं यत्नेन
गोपितव्या । एषा गुप्ता परागुह्या गुह्ये चतुपरापरं । परशिष्येन दातव्यं
देवतां मंत्रमेव च । न श्रावयेत् मंत्रपूजोपरशिष्येषु कौलिकाः
प्राणाघाते न वक्तव्यं स्वेष्ट देवं कदाचन । तेन गुह्येन वक्तव्यं
सिद्ध्यते गोपनाद् ध्रुवं । स्वकीयं परिमंगुह्य मन्यं चैव प्रकाशयेत् । स
एव तु महायोगी भैरवः परमेश्वर ॥

श्रीदेव्युवाच ॥

अकथ्यं कथितं देव रहस्यं परमेश्वर ।
सावर्ण्यं सर्ववर्णानां गुह्याद्गुह्यतरं परं ॥

अपरं च महादेव कथयस्व यदि प्रियं ।
कालिका परमं ज्ञानं ज्ञानीनां यस्ये मोहजं ॥

श्रीभैरव उवाच ॥

शृणु भैरवि चामुण्डे फेत्कारिणि पुरेश्वरि ।
निर्विशेषं प्रवक्ष्यामि स्नेहात् कमललोचने ॥

मानायोगरता नित्या कालिका विश्वरूपिनी ।
विशेषतो योगसारं गुरुरेवपरं भजेत् ॥

२३अ)

द्विवर्ग प्रथमं वीजमद्वैत परमं स्थितं ।
कालरूपासने यस्थं स्वर द्विगुण भेदितं ॥

शिखानादसमायुक्तं हुंकारान्तरवस्थितं ।
एतत् परमतत्वं वै स्मरणात् पापनाशनं ॥

समयेन विहीनेन गुरुवक्त्रान् महेश्वरी ।
तत्क्षणाद्भद्रमाप्नोति यस्त्वया कथितं प्रिये ॥

उच्चारेणोच्चरेद्वापि पिण्डैश्च प्रविकल्पयेत् ।

नित्यं भावना ।

अनया ज्ञानमात्रेण त्रैलोक्याधिपतिर्भवेत् ।
मनसा सर्वकर्माणि करोति योगिनः स्वयं ॥

वन्धावंधन्तथा छेदं गमनागमनं पुनः ।
लक्ष्यादि पेयभोज्यं च इच्छाकामित्वमेव च ॥

अत्र दानादिकं मुक्तं रोगव्याधिग्रहादिकं ।
ज्वलनं दीपनं चैव मंत्रोच्चारणतो भवेत् ॥

मन्त्रोच्चारणमात्रेण भैरवत्वं लभेद्ध्रुवं ।
अद्रव्येन तु या पूजा सा पूजा नरक प्रदा ॥

अशुद्धानि च सर्वाणि ज्वालयेत् परमेश्वरी ।
सर्वज्ञः सर्वकर्ता च नानारूपी महेश्वर ॥

आज्ञासिद्धिवरो भूत्वा कालाग्नि सदृशो भवेत् ।
प्रणम्य रुद्रं वक्ष्यामि त्रैलोक्यं दहनं परं ॥

भक्ष्याभक्षं पेयापेयं तस्य पापं न विद्यते ।
न हन्ता विनयश्चैव रोगव्याधिस्तथैव च ॥

न हन्ता पातकं चैव देवाद्या यक्षराक्षसाः ।
नागाश्च नृपगणप्रलयकालाभैरवीते प्रकीर्तिता ॥

संकेतं च प्रवक्ष्यामि रूपयोग व्यवस्थिता ।

ओं फ्रें हुं मूलवीजं । अथ ते च परमकरणे । त्रं डुंवर हुं ज रहुं
धर डूंजर डुं पर डुः हर डुं क्षरं डुं हुं ५ फट् गुरुमुखा
देवलभते । एते मंत्रवराशुभ्राः एता ज्ञात्वा देवी परतत्वालयं गताः स
योगी यथेच्छया विचरेत् । इच्छा च हृदिस्थितिः अनेन सर्वयोगी स्मरणात् प्रलयं
यान्ति ते ।

एकैकश्च महावीर्या त्रैलोक्य दहनात्मकं ।
पूर्णतेजो महादेवी एकीभाववतां प्रिये ॥

२३ब्)

त्रैलोक्य मात्मना भस्मीकरोति ।

देवमानवनागानां यक्षगंधर्वराक्षसां ।
सप्तरसातरं समुद्रान् पर्वता अदींश्च चूर्णयति क्षणेन च ।

अस्य न भाषितं देवि तदाभिन्नं प्रयोजयेत् ।
हुंकारान्तरिता ह्येते विद्वेषे परिकीर्तिता ॥

छ्रींकारांतरिता चैव भैरवेच्छा प्रकीर्तिता ।
फ्रेंकारान्तरिता वायु रूपा चैव प्रकीर्तिता ॥

फट्कारान्तरिता सा मारणे एवाभिचारके ।
चूंकारान्तरिता ह्येते विद्वेषो परियोजयेत् ॥

क्षंकारान्तरिता ह्येते उच्चाटेषु प्रयोजयेत् ।
ह्रींकारान्तरिता ह्येते स्तंभने च प्रकीर्तिता ॥

हुंकारा फट्कारान्तरिता वज्र शृंखला ।
अंदर्शनं सुदर्शनं चक्रं शूलं खड्गं वज्रं सिध्यति विद्याधर
नागयक्षराक्षसचूर्णतः । यथा योज्यस्तथा करोति । यस्य गृहे उच्चार्यते
जाप्यते पव्यते सर्वे भैरवोपमावो भवति । दर्शनमात्रेण सर्वपापक्षयं
कुर्वति । कपापकरिणा मंत्रयनी यत् । आचार्येण शिष्यसिरसि मंत्रितं पुष्पं
दत्वा शिष्ये दापयेत् । परसिष्यं न बोधयेत् । दण्डवत् प्रणामेन तत्वा
नानाद्रव्यं स्वात्म प्रियाणि नमस्कृत्य क्षमापयेत् । ओं भैरवाय ज्वर २
यथेप्सया मे कुरु २ भैरवी सहिताय हुं नमः । ऐं ह्रीं २ कट्ट २ धेष्ट २
मर्मेमर्मप्तं हारिणी छ्रीं २ ह्रीं २ मोटय २ गृह्न २ छेदय २ फ्रें ह्रीं
चण्डे रक्तनेत्रे ठ ठ । रक्तरूपा सर्वे वक्त्रा चेष्टयाकम्व गृह्न २ जीवं
अन्यं वा परिपिच्छते सति सर्वं जरां सदासिद्धि भगवति ऐं छ्रीं ४ फ्रें
ह्रीं ५ सिद्धि २ मम सिद्धाभगवति सर्वत्र ऐं सिद्धि छ्रीं ५ ठ ठः मनसा
सर्वसंक्रामति । यमिछति खानपानं । ऐं ह्रीं २ छ्रीं २ नमो सिद्धि वारुणी
पूरय २ ह २ असंख्य समुद्रोयं । मछ्रीं २ ह्रीं छ्रीं स्वाहा परमवारुणी
। ओं नमो चामुण्डा फ्रें हुं हसनी ह्रीं २ हूं २ छ्रीं २ यमने सा दृष्टि

२४अ)

जगत् स्तंभने । भोगभावेन इच्छया व्रीं २ व्र& २ के& २ हूं फट् ।
स्मरणेन सर्व दृश्यते । ऐं छ्रीं २ सिद्धियोगिनीये ह्रीं २ हूं २ छ्रीं
नानागंधवति सुगंधरी आकर्षनी महासुगन्धोत्कट्
अनन्तरगंधोद्वहरान्ते ह्रीं छ्रीं त्रैलोक्य मोहनां प्रीथमासे ऐं ह्रीं
छ्रीं फ्रें सिद्धि २ मम सिद्धा भव सर्वत्र च ओषधी सिद्धि भैरवी
दिव्यनाथा भैरवसहिता ज्ञापयति उच्छाह देवदत्तस्य कुरु २ माचल २ तिष २
सिद्धि २ छ्रीं हुं फट् ह्रीं महामर्म जीवनि स्वाहा । अनेन सर्वोषधी सिद्धिः
ख्फ्रें ह्स्ख्फ्रें ख्फ्रें । अष्टमहासिद्धिं ददाति सर्वव्याधिं पातयति ।
प्रयोगमात्रेण वश्योच्चाटने विद्वेषंन्नाभिचारकः मारणप्रभृति
रसरसायणादिकं गुटिकांजन पादलेप सर्वांकं करोति । वालानुलेपे
सिध्यंति सर्व वलि । ऐं नमो छ्रीं ह्रीं प्रविश्य २ मम सार्वमर्म संजीवनी
सर्वमर्म संरक्षणी २ उद्भवप्रीणय २ पूरय २ ह्रूं स्वीं अमृतवर्ष २
पृथिव्यप्तेजोवायुराकाशमेव प्रवेशयेत् । जीवाव २ वायु रूपे ह्रीं छ्रीं
स्त्रीं हिमारसातले ६ मृतं जीवति मर्मोद्भवे स्वाहा ।
एषामृतसंजीवनिविद्या सिद्धेरिष्टव्याधिनासिनी रोगोपसर्गग्रहणी ज्वरशूलं
शाम्यति । नानाकर्मकरी कस्यापि न प्रकाशयेत् । योगक्रीडायां कुर्वत
यथावयं प्रभाषते । कपालिकारक्तिनी नरके तेषां रक्तयोजिता । गोरोचन
विमिश्रितलक्तक अधिवाससाशानोद्भव रक्तगोलितं । नानापुष्पनिर्मलं
रक्तपुष्पमण्डितं महांजनांजितं हुं फट् मुखे यथेष्टचारी
योगदण्डकररूपीं इच्छारूपी वारुणी प्रमन्तमद्यमसभोजी अलोभी करोति ।
क्षेत्रोपक्षेत्र स्थितः

२४ब्)

सर्वाभरणंश्च धारयेत् । गृहपूजास्थाने शांति घृतदूर्वादधि
तिलजलेन वा । ततो अशयेत् भट्टारिका मध्ये स्थाप्य युज्य पुद्यपुष्पधूपादिना
मालापुष्पादिना मालापुष्पादिना संस्था?द्यमांसमद्यादि
नानाखाद्यं च पंचनवप्रकारेण न मम् कृत्वा योगतव्यवस्थया तत्र ये
प्रविशन्ति ते स्वर्गगामिने भवंति विगत दोषाः गृहेपि गृहजनाक्रामंति
तेषां स्त्रियां अन्यथा न दोषो भवति ॥

लंघनस्पर्शनेन तेषां अदृश्यो भवंति । पुष्पांजलि वितलान दोषा
भवंति सर्व इष्टश्च संपद्यते ॥ भैरवमण्डले वंधं सर्वदेव
देवीनां आवेशयित्वा स्थापयेत् । महामंत्रं तप्त्वा भो गृह्न २
छिद्रानुसारिणो दुष्टान् भक्ष २ मारय २ । एवं साधय समस्थितो
महागुह्यप्रदेशे सर्वत्रैलोक्य पातनी प्ररस्थातव्य महायोगिनी आचार्यायै
अपरायै समय स्थिते । अथ विद्यां प्रवक्ष्यामि शत्रोरिष्टकरं परं
दिव्यस्तम्भकरं मन्त्रं नवात्मा विघ्न हृत्परं । ओं नमः श्रीचामुण्डे
हुं फ्रें ह्रीं कालिकराली ह्रीं दर २ छ्रीं छर २ सर्ववित्तानुसारिणां मार २
रल २ हन २ भग २ वंध २ मोह २ पातय २ घातय २ मर्मेमर्माभिघाते
हन २ हुं फट् । सर्वमर्म छिद्रकान् दुष्टान् विध २ भक्ष २ नाशय २
सर्वारिष्टं कुरु २ वर्ष २ हस २ क्षोभः अंधकारकारिणि सर्वदुष्टानां
चक्षुर्वा गाम्? बुद्धि हृदयं कट्ट २ हस्तपादं
वुर्मकरकर्मचरणं सर्वगात्रान् भंजय २ मोट हुं फ्रें ह्रीं ४
दरमनोसिद्धि छ्रीं २ सर्वसमयप्रतिष्ठानां रक्ष २ आचार्ये रक्ष २ गोपय २
अंतविहितं कुरु २ हुं २ फट् ५ फट् ह्रीं २ छ्रीं २ हुं ह्रं हं
मांसशोणित प्रिये । हुं गृह्न २ हूं गृह्नापय २ किलि २ किचि २
सर्वदुष्टभक्षणीये हन २

२५अ)

हूं फट् नमः । एषा भगवति सिद्धीये सर्वदुष्टविनासिनी । समयमण्डले
विघ्नान्तरे स्मरणीय मर्मसंसनां सर्वकम्पवलिः । ओं ह्रींकारं शिरे
विन्यसे च्छ्रीं फ्रें आं हृदये पाशाकुला पीश्चा वेशयति । ब्रह्माद्याः किं
पुनः क्षुद्रमानवान् । सर्वाकृष्टी । प्रकृतौ । एते कृत्वा सदा सिद्धा
नानापूजा गुणैः कृत्वा । गुरवे दक्षिणां नानावस्त्रादिकं दद्यात् । अन्यं
वा तथैव खानपान ताम्बूल भोजनानां अत प्रकारमेव एवमेतन्त्रि वेदये
गुरुरेव परमेश्वरी श्रीपूर्वा वै सर्वयोगिन्या हूतं कारयेत् । एतत्
सर्वमवश्यमेव कर्तव्यं नरकं याति भयावहा । एतत् कृत्वा सर्वं
शुभगा स्यात् । श्रीशांत्यादि पुत्रसुयजनं । धनवर्द्धनं देव्यायां
प्रथमसमाचारान् चिह्ना भवंति । विग्रह शस्त्र संपातं । रक्तदर्शनं
शक्तिक्षोभं शिवदर्शनं शिवारावं नानास्वप्नं रक्षहानि उक्षहानि
उद्विग्न आवित्तिश्च रेतानि निमित्तानि भवंति । इयं भट्टारिका यत्र तिष्ठति । तत्र
देवापि उर्द्धं न गच्छंति । गच्छंते सप्त नरकं पतंति तत्क्षणात् । अथ
त्रैलोक्य प्रत्यंगिरा छेदनी महाप्रत्यंगिरा सूर्यभूर्जे अभिलिख्य यंत्रं
धारयेत् । मम मंत्रं तंत्र परप्रयोगादि दुष्टग्रह न रोगव्याधि
शत्रोर्भयं नास्ति देवादि वशनेति सकृत् स्मरणा त्रैलोक्यं वशमेति ।
सर्वपापैः प्रमुच्यते । तस्य ब्रह्मदण्डोपि दण्डो अष्टसिद्धिर्ल्लभते ॥

प्रमोदकाली यंत्र मूलं ।

ओं नमो हुं फट् हुं फ्रें गुह्यकालि ह्रीं २ चामुण्डे लोलजिह्वे ह्रीं २ ष्ट्री २
कट्ट २ तोट्रय २ सर्वाश्च शोषय २ त्रैलोक्ये ये तंत्र मंत्र प्रयोगा
प्रत्यंगिराया या पादां सर्व उपद्रवान् मृगरोगान् व्याधि विषम तस्य
मात्रेणापि ये मम क्रोधश्चिन्तयंति

२५ब्)

दोषां नस्याश्च यदि रूपकान् सर्वान् हन २ छ्रीं २ ह्रीं २ हूं २ हूं फट् ५
नमो रुद्राय त्रिदशाय रुद्रायां हिंसकान् देवायक्षाराक्षसाः
नागगंधर्वकिन्नराः महोरगान् ग्रहमातरान् शस्त्रास्त्र
चौरसिंहव्याघ्रादि सर्वपशुजातीनां पर्वतनदीसमुद्रां अंन्यान्वासवं
जनस्थल गतं अंतरिक्ष गतां सर्वाणि हन २ हूं ५ हुं फट् ५ दह २ कुहत २
ह्रां फट् क्षुः फट् हूं ५ छ्रें फट् ५ मर्मेमर्माभिघाते हन २ हूं
ह्रीं नमः स्वाहा । श्रीं ह्रीं छ्रीं ३ ममरक्षरणत्तवती । एषा विद्या पठित
सिद्धासर्वकरी परमविद्येयं स्वयं स्वशिष्याय प्रदातव्यं ।
रक्तकंचुकया नारी रक्तवर्णप्रावरणेन तु पुमान् ।

नटदारक्तसंयुक्तं पर्वतान्यपि सांतयेत् ।

तस्य रूपानि वक्ष्यानिगरहे तु यथा हि सः कासते हिक्के ते चैव मूहुर्त्ते च
मुहुर्मुहु ।

एवं तस्य भवेद्रूपं शरदंते भवेद्बुधः ।
चिकित्सां तस्य वक्ष्यामि येन सम्पद्यते सुखं ॥

अजाक्षीरसरिषपस्वेतां च गिरिकर्णिकां ।
असौदररसे नैव तेन संपद्यते सुखं ॥

ओं चामुण्डे गिरिप्राहय दुर्गे जहे स्वाहा । गरकरणे मंत्रः । ओं नमो
मुण्चा दुर्गे स्वाहा । मोचन मंत्राः । भल्लातिकरसंगुंजा तथा
मण्डिलिकारिका ।

गृहगोधासमायुक्तं चूर्णे गात्रेषु दापयेत् ।
सप्ताहा जायते कुष्ठं जायतेति व्रवेदना ॥

अस्य प्रत्यानयेत् ।

निम्बसर्करया युक्तं ततः संपद्यते सुखं ।
प्रलेपो वार्क तु स्वसामान्यं कारयेत् बुधः ॥

भूञ्जित मुद्गयूषेन जाङ्गल्पेन रसेन वा ।
एतया क्रिपया चैव ततः संपद्यते सुखं ॥

तल्लातकरसंगुंज ति?षं चित्रकमेव च ।
कपिकछुसमायुक्तं लूताकरणमुत्तमं ॥

लक्षणं तस्य वक्ष्यामि जायते न तु तत्क्षणात् ।
अंगानि धमत्यन्तं क्षुप्यते च मुहुर्मुहुः ॥

एवं तस्य भवेद्रूपं लूताविस्फोट लक्षणं ।
चिकित्सां तस्य वक्ष्यामि येन संपद्यते सुखं ॥

२६अ)

उशिरं तगरञ्चैव प्रियंगुं चन्दनं तथा ।
रक्तचंदन कुष्ठं च लेपं लूता विनासनं ॥

ओं नमो भगवते उमामहेश्वराय कुहनी कुहनी स्वाहा ।
योगतलूताप्ररौहरितावद्भवतिति पिंचि ।

कृष्णसर्पशिरो गृह्य वने सरिसृपां क्षिपेत् ।
भक्तं त कविषोक्तं तु कृष्णसून्नेण वेष्टयेत् ॥

वल्मीकं मृत्तिका वेष्टं तत स्वेतं तु यावयेत् ।
सूर्यकं तत् तु जानीयात् ततो गृह्य रसर्षपान् ॥

करिकछुसमायुक्तं रिपोर्मूर्द्धति दापयेत् ।
सुरतवग्रीष्मे वशंतैरलूता करणमुत्तमं ॥

प्रस्विन्ने च ततोगात्रे लग्ने तस्मिन् च संभवेत् ।
लूतां तु ससविषोक्ते या जायते नात्र संशयः ॥

प्रत्यानयते ततस्मिन् पूर्वोक्ते नैव कारयेत् ।
इंद्रस्थानैर्मृत्तिका ग्राह्य वज्रं कृत्वा विचक्षन ॥

क्षेत्रे तु पातयेद्यस्य तस्य सस्यं विनस्यति ।

मंत्रे न योजयेत् ।

ओं वज्रीन पातय वज्रं मरपतिं हुं फट् स्वाहा ।

यन्यागारे क्षिपेद् यस्य यस्यागारम्विनश्यति ।

उद्धृतेन मोक्षः ।निम्वकालये गृहे स्मशानाङ्गोक्तः दहेतो ततो भस्मनि
संगृह्यत्रु?मूर्धनि दापयेत् । सर्वलोकसंविक्षिप्रंक्षिप्रमुच्चाटयते
न चर ।

गृहे वा विकिरेद्यस्य तत् गृहं नश्यते ध्रुवं ।

ओं चरसि मोहनी जयभीषनी स्वाहा । चतुष्पथे मृत्तिका गृहित्वा गोमयेन
सहप्रति कृतिं कृत्वा ग्राममध्ये पौत्तलिकां निषनेत् कनक तुषाग्रामेषु
सहस्र जुहुयौथाः अग्निं प्रज्वाल्यतं भस्म विक्षिपेत् । ओं नमो भगवते
कालाय दह २ पच २ भंज २ मोहय २ स्तंभय २ उह्यादय? २ । एवं
रुद्राज्ञापयति अर्द्धसवरिमहाहिते भस्मरतिख २ हुं फट् खे । ग्रामनगर
वैरीनामुत्सादयति गोमयेन प्रतिकृति कृत्वा दृषनौतस्यति कृंतयेत्
षण्ठीं भवति । अनेन मंत्रेण । ओं नमो भगवते उमामहेश्वराय । ओं
काम

२६ब्)

प्रभवे हुं हन २ चेतने यमुञ्च २ स्वाहा । अथ भगवता वशिष्ठेन
विश्वामित्रदारानाशार्थाय इमा विद्यावतारिता स्येसाने तैलमादाय
वामपादयोमुक । अमुकस्य भगं वंधानि विस्फुरस्तंभसौनितं पाते
भगवत्या नास्ति लोके विचिन्तित्तया परिवपि निमीतो वा पंचान्यत् भगमर्दकां स
चैते विमुखायास्तु वर्जयित्वा तु मैथुनं । ओं चर २ भग स्वाहा । सहिक्षीरं
यवक्षारं पादौ कृताश्चयामुका ।समालभा तदा तव्यं खंजी भवति
दाहज्वरां । शिस्कपिंसालितं?दुलमा २ नालेन पेषयेत् । अनेन लेपितश्चैव
सुखि भवति तत्क्षणात् । नीलमाक्षिकः पारावत् कृष्णसर्पस्य सानितं अभ्यंगे
तु प्रदातव्यं अंगसंकोच कारकां पलाशाति विषाश्चैव तिलतैलेन पाचयेत् ।

संकोचितानामंगानां प्रत्यानयनमुत्तमं ।
हरितालं पुनचूर्णं कनकी वीजं तथैव च ॥

एतत् डंत्मत्तकश्चैव यांत सा अत्तमंव्रजेत् ।
क्षीरशर्करया युक्तं पाययेद्वतथातुरं ॥

भूकरस्य तु मांसेन स्वस्थावरथाभाव भविक्षति ।?

मंत्रेन योगतः ।

ओं नमो उन्मत्तकारनी पिसाचिनी वञ्च २ स्वाहा । इंद्रजवपारावतपुरीषं
कनकफल ।

समायुक्तं तु धूपोयं ग्रहमादनमादिसेत् ।

प्रत्यानयनं घृतेन धूपं दियते । स्वस्थो भवति मंत्रितं । ओं गृह्न २
वाराही सुभगे स्वाहा ।

गुडंकरंजवीजानि पुनराचूर्णं तु तत्समं ।
पानं लेपा च दातव्यं उन्मंत्ती करणमुत्तमं ॥

प्रत्यानयनमेतस्य सर्कराघृतगोरसं ।
स्तपुष्पं दातव्यं स्वस्थो भवति नान्यथा ॥

वागुल्या वितृतामना कृत्वा सामुद्रलवनं क्षिपेत् ।
करवीरकाष्ठेनाग्निं अन्तधूमेन तं दहेत् ॥

पुनर्लवनं संगृह्य द्विषतां संप्रदापयेत् ।
क्षिप्रं भवत्यप्ता वंधे रिपु चक्षः प्रजायते ॥

विभीत्त करवीराभ्यामंज्जयेत् तस्य चक्षुषा ।
प्रत्यानमनमे तस्य निरंधी करणं परं ।

२७अ)

गौरशर्षपामलकी चूर्णंमर्कक्षीरेण भावयेत् ।
वहुसः भगशमेनेन स्नान भावननावेन ।?
का जायति मूर्द्धजामथित स्नानेन मोक्ष ॥?

वक्ष्ये गदागदं योगं राजशत्रुविमर्दनं ।
येन योजित मात्रेण रिपुं हन्यान्? महीतले ॥

तेभिरसे? कृत्शी? कर्तुश्चतुर्भिराति द्विस्तथा ।
ओं?सोपनिषदो नाम शत्रूनीं मूर्ध्नि तिष्ठति ॥

प्रथमं तत्र योगं व्याधिकरणं विविधं । सर्वशत्रु विमर्दनं
भूतज्वरग्रहकरणं द्वितीयमध्यस्य ते । तृतीयमुच्चाटनां । विद्वेषं
चतुर्थकं पंचसमुत्पादनं प्रोक्तं । जलस्तंभनं तु षष्टकां सप्तमं
अविकरणं । उन्मत्तं चष्टमं स्मृतं । अष्टाङ्गतो समाख्यातो योग
ओडीशिम्बरं तनु । सत्रैव ब्राह्मणेन गुरुवेन चार्युपकारिने ।
प्रयोक्तव्यमिदं सस्त्रं जिष्टाज्योदधिकस्य चित्तस्मात् कुलु स्थानासांगसागरोपि
महिप्लवान् । सूर्यो वा पतते भुवो न चेदं मिथ्या भाषितं । यथा चेंद्रस्य
वजूंतपारां वै वरुणस्यः तु यमस्य तु यथा दंडं नायं सर्षः
प्रशाम्यति । तथैवैता महायोगाः प्रयुंज्या च्छत्रुमूर्धनि । अपि मृता
निवर्त्तंते अमाद्योनात्र शंसयः । सुसंहृष्टौ प्रहृष्टेन संयुक्ते
नान्तरात्मना । पुरुषं कृष्ण सर्पेनषादयित्वा तु मानव ।

शस्त्रे नास्य शिरः छित्वा * * * रुधिरश्चयेत् ।
तच्छस्त्रमक्षयं येन करणे चंद्रिपालकाः ॥

ये चान्ये शस्त्रजा तानि सर्वास्त्रं संक्षयेद्बुधः ।
हालाहलांगली मूलं करवीरं स चित्रकं ॥

माक्षिकं कर्कटञ्चैव स्वेताश्च गृहशोलिकां ।
एवं च सर्वशस्त्रानां प्रलेपे समुदाहृता ॥

तिलछिन्नभिना चेमुलोकं याति यमक्षयं ।
उलूकमुण्डं संगृह्यं लवनेनाथ पूरयेत् ॥

स्थापयेत् ताम्रपात्रेन सप्ताहं तु विचक्षणं ।

२७ब्)

विभीतकस्य काष्ठेन अंतधूमेन निर्दहेत् ।
लवनं तंतु संगृह्य रिपुं दद्याद् विचक्षन ॥

उन्मत्तो भवते क्षिप्रं यावन्न क्रियते क्रिया ।
विभीतकम रिचाभ्यां मञ्जयेत् तस्य चक्षुषि ॥

प्रत्यानयनमेततु दुष्टं तस्य मुखावहं ।
कीटं षद्वितुकं गृह्य कृष्णवृश्चिकजं शिरः ॥

एतत् कर्कटं चूर्णं दद्याच्छयासने रिपो ।
विस्फोटो जायते तीव्रं सप्तरात्रैर्न संशयः ॥

म्रियते तेन दाहेन प्रत्यानयन वर्जितं ।
मातुलुंगस्य विजानि षड्विन्दुविषमेव च ॥

कपि कच्छुकरोमानि हिंगुभल्लातकं तथा ।
एतानि समभागानि तथा मण्डलिकालिका ॥

चूर्णमेतत् रिप्रं दद्याद् वस्त्रसय्या सनेषु च ।
अग्निदग्धा इवस्फोटा जायंते तीव्रवेदना ॥

सप्ताहैर्म्रियते जंतुर्यदि न क्रियते क्रिया ।
निलोत्पलं सकुमुदं रक्तचंदनमेव च ॥

तथा कुर्कटपित्तं च पेषयित्वा प्रलेपयेत् ।
एतत् कृते विधाने तु ततः संपद्यते सुखं ॥

जलं हस्ते तु संगृह्य सोषयित्वा विना नरः ।
विष्टा मध्ये क्षिपेद्यस्तु नेच्छंति विधि संयुता ॥

अहोरात्रं शरीरेन भ्रमते नष्ट चेतसा ।
अथेच्छे जीवितं तस्य विष्ठा प्रक्षालयेत् ततः ॥

सावर्णिकं शिरोगृह्य प्रक्षिप्य वेदनस्य च ।

विष्ट तस्य विचक्षन ।

चेतयेत् रक्तसूत्रेन स्थापयेत् सममुद्गके ।
भल्लातकमयं चैव अनासेन्द्रियते रिपुः ॥

अथ प्रत्यानयनमिच्छन् सतयनेन? सन् ।
प्रक्षाल्यपीतपयप्ता ततः सम्पद्यते सुखं ॥

सुसावगरसंगृह्य सप्तकुष्टेन भावयेत् ।
मृतस्य तु निर्माल्येन चूर्णं कृत्वा विचक्षन ॥

यस्य मूर्ध्नि क्षिपेत् तस्य स्त्रीयो वा पुरुषोथ वा ।
सवशः किंकरो भूत्वा यावन् जिवति तिष्ठति ॥

अत्र मंत्र पदाति भवंति । ओं नम उ उ महेश्वराय असुचि मुचि कालि २ स्वाहा ।

अष्टाभि मंत्रितं कृत्वा प्रयोजयेत् ॥

२८अ)

इति श्रीहाहारावतंत्रे अथर्वणसंहितायां हरगौरीसंवादे
गुह्यकालिप्रकरणे प्रयोगविधिप्रकरणे नानाविधानपटलः ।

ओं नमः प्रत्यंगिरायै ।

मंदिरस्थं मुखासीनं भगवंत महेश्वरं ।
समुपागम्य चरणौ भवानी परिपृच्छति ॥

धारिणी परमं विद्या प्रत्यंगिरा महोत्तमा ।
नराणां विहितार्थाय वालाणां क्षणाय च ॥

राज्ञामनु कृतानां च दिनानां च महेश्वर ।
विद्विषा विजयार्थं च विशेषसर्वसाधिनी ॥

महाभयेषु घोरेषु विद्युदग्नि भयेषु च ।
व्याधि दंष्ट्रि करिघाते दिनानां च समुद्भवा ॥

अभिचारेषु सर्वेषु तथा राजभयेषु च ।
सौभाग्य जननी नित्यं वरपुष्टिकरि तथा ॥

एता विद्या सुरमातः कथयस्व मम प्रभो ।

श्री ईश्वर उवाच ॥

साधु साधु महाभागे जंतूनां हितकारिणी ।
द्रुमा च सुराविद्या कथयामि न संशयः ॥

देवि प्रत्यंगिरा या च सर्वग्रह विनासिनी ।
मर्दिनी सर्वदुष्टानां सर्वपापविनाशिनी ॥

तथाचारप्रभूतानां जंतूनां हितकारिणी ।
सौभाग्यजननी देवी बलपुष्टिकरि सदा ॥

चतुःपथेषु घोरेषु रणेषु ग्रहणेषु च ।
श्मशाने दुर्गमे घोरे संग्रामे मृत्यु संकटे ॥

राजद्वारेषु दुर्भिक्षे महाभय वृता स्थिते ।
यः इमां पठते देवि सर्वसिद्धिकरि स्मृता ॥

प्रथ्यगम्या महादेवी प्रत्यंगिरामिवोक्ततां ।
सिद्धि सिद्धे प्रसिद्धे वा बिंदु च परमा स्मृता ॥

सुमति स्वस्वरूपेन भाषिता घोररूपिणी ।
प्रत्यंगिरा सदाप्रोक्ता रिपुं हन्यान्नसंशयः ॥

हरिचंदन मिश्रेण गोरोचनकुंकुमेन च ।
लिखित्वा भूर्जपत्रे तु पूजितया सदानना ॥

पुष्पधूपैश्च पूजिता पूजिता बिल्वपत्रकैः ।
पूजिता च यथा न्यायं सतकुंभेन वेष्टयेत् ॥

२८ब्)

धारयेत् तु यथा कामं निश्चिते रिपु नाशनं ।
विलयं यान्ति रीपवः प्रत्यंगिरा नामधारणात् ॥

यं स्मरति हस्ते यं यं खादयति जिह्वया ।
अमृतं च भवेत् तस्य मृत्युर्नास्ति कदाचन ॥

त्रिपुरश्च महादग्धामिमाविद्याञ्चतुर्भुजा ।
निर्जिताश्च सुरा सर्वे देवी विद्याभिमानभि ॥

गोलकं च प्रवक्ष्यामि भैषज्याति च सुव्रते ।
क्रीत्वा मदनकं चैव गोरोचन कुंकुमेन च ॥

अधिकारं तथारीष्ट सिद्ध्यर्थे मालिनं तथा ।
एकद्रव्येषु हे भद्रे गोरगर्भे सिधया यत् ॥

सामृतं धारने मंत्रां साधको मंत्रवित्सदा ।
अधुना संप्रवक्ष्यामि प्रत्यंगिरा सुभाषितं ॥

दिव्यै मंत्रपादैश्चित्रैर्विश्वपादौ सुखप्रदै ।
पठिता मंत्रविपिने मंत्रराजः प्रकिर्तितं ॥

अथातो मंत्र पादानि भवंती । ओं नमः शिवाय । भगक्षान्ति कालिरोपसाताय
सर्वव्यापिने महाघोरायेति घोराय ओं महाप्रभावं दर्शय २ ओं ह्रीं लिही
लिहि लि ओं विदुजिह्वौर्ज्वालज्वालप्रज्वौल विघ्नं विघ्नं मथ मथ प्रमथ ।
प्रध्वंसय प्रध्वंसय ग्राशय ग्राशय विंध विंध नाशय नाशय
विनाशय विनाशय त्रासय त्रासय । विदारय विदारय क्षांतुमां परिवारकं
रक्ष रक्ष सर्वोपद्रवे तु? महामेघो २ द्यंयसि सम्वर्त्तकं विद्रुतकं
पादिते दिव्यकनको भो रुह वि । ऊचमोच मालाधरो
सितकंठकपालव्याधिजिनाककदीपरे स्वरूपयछिविस्थित्विभित्वत्वि विद्रावय
विद्रावय द्रविपिसासुरंगरुद्रनागकिन्नर विद्याधरगंधर्वयक्षराक्षसानि
लोकपालांश्च स्तभय किरय किरय घातय घातय मोहय मोहय । मम विद्या
कर्म संभवस्य तां निकृतय निकृंतय ये मम विद्या कट्टात्युव कुर्वेति
तेषां स्तंभय स्तंभय किरय किरय घातय घातय मोहय मोहय ओं
विश्वरूप महातेजस्या ओं ओं ओं य ओं य

२९अ)

मम शत्रुणां मुखं स्तंभय २ ओं य ओं य मम शत्रुनां स्थानं
विलय २ ओं य ओं य मम शत्रूनां ग्रमं किरय २ ओं य ओं य मम
शत्रुणां कुटम्वं किरय २ ओं य ओं य मम शत्रुणां किलय २ ओं
सर्वसिद्धि महाभाग्य मम धीरकस्य सदा रक्ष रक्षां कुरु २ स्वाहा । ओं
हं रं फट् स्वाहा । ओं ओं ह्रीं ह्रीं ह्रीं फट् फट् स्वाहा । इति स्तुति मंत्र
ओं ओं ओं ओं ओं यं यं यं यं यं रं रं रं रं रं लं लं लं लं
लं सं सं सं सं सं ओं हूं हूं हूं हं हं हं फट् स्वाहा । ओं ओं
ओं प्रत्यंगीराधारकस्थं शांतिं कुरु २ सर्वरक्षां कुरु २ स्वाहा । ओं यं
उं ग्रं उंट हुं फट् स्वाहा । ओं नमो भगवती चामुण्डे गुह्य चण्डे
निवहनि योगिनि देवी त्रीसुह्ल? हवज्रांकुशधारिणी रुधीरमांसभक्षिणी ।
कपालखट्वांगधारिणी । ओं छिन्न छिन्न भिन्न २ हन २ दह २ वस २ मथ २
सर्वदुष्टानां ग्रासय २ ओं हुं हुं फट् स्वाहा । ओं दंष्ट्रा करारिणिं
मम मंत्र यंत्र तंत्र विषं चूर्णय स्तंभिनीनां सर्वोपद्रवादिकं यत्
कृतं कासिता । कुरुते कुदृयति करिष्यति वातं न सवतान सर्वा हिन हन
मथ २ प्रमथय २ प्रत्यंगिरे रक्ष त्वं मम परिवारकं रक्ष २ ओं हुं
हूं स्फ्रें स्फ्रें हं हं उं हुं हु फट् २ स्वाहा । ओं ह्रीं ह्रीं सा कौमारी
मम रुधिरं र हर २ स्वाहा । वलि वलिदान मंत्रं ऐं ह्रिं स्रिं महेश्वरि
मम नेत्रं रक्ष २ स्वाहा । ओं ऐं ह्रिं २ स्रिं कौमारी मम भ्रूमध्य
रक्षं २ स्वाहा । ओं ऐं ह्रिं स्रिं वैष्णवी मम कण्ठं रक्ष २ स्वाहा । ओं
ह्रीं स्त्रीं उं अस्मिमपि? धृष्टि रक्ष २ स्वाहा । ओं ऐं ह्रीं स्रिं वाराही
मम हृदयं रक्ष २ स्वाहा । ओं ऐं ह्रीं स्रिं नारसिंही मम कुक्षिं रक्ष
२ स्वाहा । ओं ऐं ह्रीं स्रिं इंद्राणी मम नाभिं रक्ष २ स्वाहा । ओं ऐं ह्रीं
श्रीं चामुण्डे मम गुह्यं रक्ष २ स्वाहा । ओं ऐं हुं श्रीं चंडिके मम
जंघा रक्ष २ स्वाहा । ओं ऐं श्रीं वसुदेवि मम पादौ रक्ष २ स्वाहा । ओं
ऐं श्रीं स्फ्रें स्फ्रें हं प्रत्यंगिरे मम शरिरः रक्ष २ स्वाहा ।

२९ब्)

ओं स्फ्रें स्फ्रें हुं हुं फट् फट् स्वाहा । इति रक्षा मंत्रः ॥

स्तंभिनी मोहिनि चैव क्षोधिनि द्राविनी तथा ।
जंभिनी भाविनी रौद्रि तथा संहारिनिति च ॥

शक्रकयोगेन शत्युपासे नियोजित धानु ।
कामाधारन्देवेन सर्वशत्रु निवारिता ॥

ओं स्तंभिनि सत्य? मम शत्रुं स्तंभय स्तभय । ओं मोहिनी स्फ्रें
स्फ्रें मम शत्रूं मोहय २ । ओं क्षोभिनि स्फ्रें स्फ्रें मम शत्रून्
क्षोभय २ । ओं द्राविनि स्फ्रें स्फ्रें मम शत्रून् द्रावय २ । ओं जंभिनि
स्फ्रें स्फ्रें मम शत्रून् जंभय २ । ओं भ्राविनि स्फ्रें स्फ्रें मम
शत्रूनां भ्रामय २ । ओं रौद्रि स्फ्रें स्फ्रें मम शत्रून् स्तंभय २ । ओं
संहारिनी स्फ्रें स्फ्रें मम शत्रुनां संहारय २ ।

यद्रमां धारयेद्विद्या त्रिसंध्यं वापिन्यः पठेत् ।
सोपि दुःखतके देवी रिपुं हन्न्यान्न संशयः ॥

सर्वतो रक्षयेद् विद्यां महाभयदुखिषु ।
महाघोरेषु सर्वेषु जभयं विद्यते क्वचित् ॥

अपि सा परमा विद्या प्रोक्ता सिद्धक्रमा स्थिता ।
ब्रह्मणाधारिता देवी शंभुणा प्रभुविष्णुना ॥

नानादेव्यै इन्द्राद्यौरपि पूजिता ।

तथा शक्ति प्रभावेन निर्क्षितां ईश्वरा गणा ।
दैत्याश्च निर्जिता सर्वे त्रिपुराश्च तथा हतां ॥

निश्चरा त्रिदशाः सर्वे देवी शत्रुर्विनाशिनी ।

अथ चक्रधारकं ।

क्रमात्त? साधकश्च जयतेम्रवि? तत्र तत्र नियोक्तषा कपि देवी
मनीषिभिः । ओं कुंडं कौंडं हुं देवीपते ॥


इति श्री हाहारावतंत्रे अथर्वणसंहितायां वेदरहस्ये
प्रत्यंगिरादेवीपटलं ॥

अथ गुह्यकालिदेवीपूजापटलः ।

ओं परमशिवशक्ति श्री श्रीनाथ अशेषपारंपर्यन्तम श्रीगुरुपादांवुजं
शिरसां प्रणतोस्मि । ओं गुरु नमस्कारः । ततः स्वासनमंत्रं यथा । ओं
ह्रीं हुं छ्रीं फ्रें । आत्मासनाय पादुकां । ततो न्यासः । ओं फ्रें
महाचण्डयोगेश्वरि श्लीं हुं अ

३०अ)

हूं अस्त्राय हूं फट् ३ । ओं मयख हल अस्त्राय करतल पृष्टाभ्यां नमः
। ओं ख्फ्रें ह्रीं ह्स्ख्फ्रें ह्रीं ख्फ्रें ओं वार २७ । निश्वासेन
प्राणायामं कृत्वा । उं ख्फ्रें अंगुष्टाभ्यां नमः । ओं ख्फ्रीं
तर्जनीभ्यां नमः । ओं ख्फ्रें मध्यमाभ्यां नमः । ओं ख्फ्रें
अनामिकाब्यां नमः । ओं ख्फ्रें कनिष्टाभ्यां । ओं ख्फ्रें करतल
पृष्ठाभ्यां नमः । ओं फ्रें हृदयाय नमः । ओं सिद्धिकरालि शिरसे
स्वाहा । ओं ह्रीं छ्रीं हुं शिखायै वौषट् । ओं स्त्रीं फ्रें कवचाय हुं । ओं
नमः नेत्रत्रयाय वषट् । ओं स्वाहा अस्त्राय वषट् । ओं स्वाहा अस्त्राय फट् । ओं
फ्रे सिद्धिकरालि दक्षिण वक्त्राय नमः । ह्रीं छ्रीं हुं वामवक्त्राय नमः ।
स्त्रीं फ्रें नमः । पश्चिमवक्त्राय नमः स्वाहा । पूर्ववक्त्राय नमः । ओं
ख्फ्रें महाचण्डयोगेश्वरी ऊर्द्धं वक्त्राय नमः । ख्फ्रे& खं
ज्योतिर्मयवक्त्र श्रीपाद । सहस्रदले । ख्फ्रें ह्रीं सिंहवक्त्र श्रीपाद ।
ब्रह्मरध्रे । ख्फ्रें श्रीं फ्रें फेरुवक्त्र श्रीपाद । ब्रह्मविले भ्रवौ ।
ख्फ्रें हूं वकटवक्त्र श्रीपाद । वामनेत्रे ख्फ्रें श्रीं व्लूं ऋं
भल्लुक वक्त्र श्रीपाद । दक्षनेत्रे । ख्फ्रें क्लीं तार्क्षावक्त्र श्रीपाद ।
वामनासापुटे । ख्फ्रें स्त्रीं मकरवक्त्र श्रीपाद । दक्षनासपुटे । ख्फ्रें
छ्रीं हयवक्त्रश्रीपाद । वामकर्णे । ख्फ्रें प्लूं गजवक्त्र श्रीपाद ।
दक्षकर्णे । ख्फ्रें ह्स्ख्फ्रें कालिकावक्त्र श्रीपाद । इति वक्त्र न्यासः । ओं
फ्रें ओं ब्रह्मरंध्रे । फ्रें ओं फ्रें शिखास्थाने । श्रीपाद । फ्रें फ्रें
फ्रें हृदयाय नमः । फ्रें सिफ्रें नाभौ । फ्रें द्रि फ्रें दक्षिण
नेत्राय पाद । फ्रें कं फ्रें वामनेत्राय पाद । फ्रें रां फ्रें वामनासा
पुटाय पाद । फ्रें लीं फ्रें दक्षिण नासापुटाय पाद फ्रें ह्रीं फ्रें
वामकर्णे पाद । फ्रें छ्रीं फ्रें दक्षकर्णे पाद । फ्रें हुं फ्रें लिंगे
पाद । फ्रें स्त्रीं फ्रें गुह्ये पाद । फ्रें फ्रें फ्रें भ्रुमध्ये पाद ।
फ्रें नं फ्रें ब्रह्मरन्ध्रे पाद । फ्रें मफ्रें ललाटादि हृदयान्तं
पाद । प्रें स्वाहा फ्रें मस्तकादि पादान्तं पाद । फ्रें हां फ्रें पादादि

३०ब्)

मस्तकान्तं पाद । एतद् देह न्यासः । ततो त्र्यक्षरी न्यासः । ओं नाभौ पाद
ह्रीं हृदयाय पाद । फ्रें विन्दौ पाद । ओं हृदये पाद । ओं नाभौ पाद ।
सियोनौ पाद । ह्रिं कंदे ख्फ्रें मूलाधारं । ह्स्ख्फ्रें ब्रह्मरंध्रे ।
ख्फ्रें भ्रूंमध्ये । कं वामगण्डे । ह्रीं नासाग्रे ख्फ्रें ऊर्ध्वोष्ठे ।
ह्स्ख्फ्रें अधोदत्ते ख्फ्रें जिह्वाग्रे । फ्रें अधरे । ओं नाभौ स्वाकण्ठे ।
हां हृदयो परि ॥

परभेद न्यासः । फ्रें ह्रीं कपाल विश्वं पूरय २ स्वाहा । वामहस्ताग्रे
फ्रें आंपाशेन मम शत्रून् कट्ट २ स्वाहा । वामहस्ते मणि वन्धे । ओं
क्रों अंकुशेन कट्ट २ स्वाहा । वामकूर्परे फ्रें हुं अमृतवालेन मोहय २
स्वाहा । वामस्कंधे । फ्रें श्री त्रिभूलेन घातय २ स्वाहा । दक्षहस्ताग्रे ।
फ्रें लत्रीं वज्रेन ताडय २ स्वाहा दक्षमणि वंधे । फ्रें स्रीं मुद्गरेन
चूर्णय २ स्वाहा । दक्षकूर्परे । फ्रें हुं खट्वाङ्गेन प्राणान् हन २ स्वाहा
। दक्षस्कंधे । अस्त्रन्यासाः । फ्रें फ्रें कृतयुगे मुण्डी पादे वामपादतले
२ त्रेतायुगे मुण्डपाद वामपादांगुलौ २ द्वापरयुगमुण्डपाद ।
वामपादांगुलि नखे २ कलियुगमुण्डासनाय पादः वामपादोपरि २
ऋग्वेदमुण्डासनायपाद । दक्ष पादतले २ यजुर्वेदमुण्डासवायपाद ।
दक्षपादं गुल्फे २ सामवेदमुण्डासनायपाद । दक्षपादांगुलि नखे २ ।
अथर्वेदमुण्डासनायपाद । दक्षपादोपरि २ । इन्द्रमुण्डासन पादवामगुल्फे
२ । वनिमुण्डासनायपाद । दक्षगुल्फे २ यममुण्डासनायपाद । वामपार्ष्णे
२ नै-ऋत्यमुण्डासनपाद । दक्षपार्ष्णिषु २ वरुणमुण्डासनपाद ।
वामजंघे २ । वायुमुण्डासनपाद । दक्षजंघे २ धनदमुण्डासनपाद ।
वामजंघोपरि २ । ईशानमुण्डासनपाद । दक्षजंघोपरि

३१अ)

अनन्तमुण्डासन पाद २ । वामजानु २ ब्रह्ममुण्डासन पादा । वामजानूपरि २
। सृष्टिमुण्डासनपाद । वाम उरु २ । प्रलयमुण्डासनपाद । दक्ष उरु २ ।
ब्रह्मप्रेतासन पाद । वाम कट्यां २ । विष्णुप्रेतासन पाद । दक्ष कट्ट्यां २ ।
रुद्रप्रेतासनपाद । वामपार्श्वे २ । ईश्वरप्रेतासनपाद । दक्षपार्श्वे २ ।
सदाशिव प्रेतासन पाद स्कन्ध २ । भैरव प्रेतासन पाद । मूलाधारे । फ्रें
फ्रें श्रीं हूं फ्रें फ्रें महाशिवासन पाद । नाभौ । एवं देव्याः
समयप्राशनं कृत्वा । बिन्दु त्रिकोण पंचासनवकोणं पुनर्लिखेत् ।
अष्टारं चाष्टदलकं दशद्वादशकं । तथा षोडशं दलं संलिख्य
मुण्डप्राकौरं संलिखेत् । चतुःपंचाशकं देवीकवंधं समुदाहृतं
। त्रिशूलांग्रे मुण्डमाला चतुःपंचाशके लिखेत् । अष्टदिक्षु श्मशानाष्टं
विलिखेत् कामदायकम् । अलिताग्नौ दग्धशव& शृंगालोलूकभैरवं
काकवेतालचैत्यं अलिंगाश्चाष्ट श्मशानके । चिताष्टदिक्षु प्रलिखे
महापातकनाशनं । तत्र विन्दु त्रिकोण पंचकोण नवकोण अष्टकोण अष्टदल
द्वादशदल षोडशदल कवन्ध प्रकाराः ४ शूलाष्टकं ८ अष्टश्मशानं
८ चक्रं लिखित्वा देवीं स्मरेत् । पात्रसाधनं महापात्रं ब्रह्मजाति अथ
वालांगुलि पात्रसधनं । फ्रें हुं फट् व्यापक मण्डल श्रीपाद फ्रें
हुं त्रिपाद प्रक्षालनं । फ्रें फ्रें र्म्ल्व्र्यीं फ्रें ह्रीं
गुह्यकालिकाद्यपात्रासनाय नमः । महाधूपगुग्गुलुनाधूपयेत् । ततः फ्रें
फ्रें हुं फ्रें ख्फ्रें स्वाहा । स्थापनं फ्रें ह्म्ल्व्र्यीं फ्रें ह्रीं ओं
गुह्यकालिकाद्यमहापात्राय नमः । फ्रें हुं मूलमंत्रेण पात्रपूरणं
हुं फ्रें फ्लें फट् फल्गुखण्डं दापयेत् । ओं फ्रें ह्रीं हुं श्रीकालिका

३१ब्)

पात्र पूरणं पूर्ण श्रीपादं फ्रें फ्रें ओं स्म्ल्व्र्यीं फ्रें
गुह्यकालिकापात्र श्रीपाद । ओं ह्रीं १६ । पात्रावलोडनं फ्रें फ्रें लेलिहान
मुद्रयावलोकनं । चन्दनाक्षतादिना संपूज्य । ओंकारेण पूर्णपात्रं
विभाव्य । मूलेन तत्र पात्रे संतर्प्य । ओं रसमालिक्ष । आत्मपूजा । (ओं
ह्रीं फ्रीं छ्रीं फ्रें ख्फ्रें स्वाहा स्थापनं । फ्रें ह्म्ल्व्र्यं फ्रें ह्रीं
ओं गुह्यकालिकाद्यमहापात्राय नमः । फ्रें हूं मूलमंत्रेण
पात्रपूरणं । हुं फ्रें ल्फ्रें फट् फल्गुखण्डं दापयेत् । ओं फ्रें ह्रीं
हुं श्रीकालिका पात्र पूर्ण श्रीपाद फ्रें फ्रें ओं स्म्ल्व्र्यीं फ्रें
गुह्यकालिकापात्र श्रीपाद । ओं ह्रीं १६ पात्रावलोडनं । फ्रें फ्रें लेलिहान
मुद्रयावलोकनं । चन्दनाक्षतादिनां पूज्य । ओंकारेण पूर्णपात्रं
विभाव्य । मूलेन तत्र पात्रे संतर्प्य । ओं रसमालिक्ष । आत्मपूजा ।) ओं
ह्रीं भ्रीं? छ्रीं वूं मां संचिन्य । ओं चन्दनं पाद । फ्रें सिं
सिन्दूरपाद । ख्फ्रें पुष्पपाद । ह्रीं अक्षतपाद । ततो मण्डल द्वारपूजा । ओं
फ्रें ह्रीं श्रीकालाक्ष द्वारपाल श्रीपाद । अग्रद्वारवामे ४ कालरात्रि
द्वारपाल श्रीपाद । अग्रदक्ष ४ मृत्युध्वज द्वारश्रीपाद । पूर्वे वामे ४ ।
वामध्वजः द्वारपाल । श्रीपाद पूर्वेदक्षे ४ । कंकालद्वारपाल श्रीपाद
उत्तरवामे ४ । महाश्वद्वारपाल श्रीपाद उत्तरदक्षे ४ ।
श्रीमहाचन्द्रद्वारपाल श्रीपाद पूर्वे वामे ४ । चण्डेश्वरी द्वारपाल श्रीपाद
। ओं ह्रीं फ्रें मण्डलोपरि पूजां धारयेत् । ततो देवी आसनपूजा । ओं फ्रें
कृतयुगमुण्डासनाय नमः २ । द्वापरयुग० २ । त्रेतायुग० कलियुग २ ।
ऋग्वेद० २ । यजुर्वेद० सामवेद० २ । अथर्वेद० इन्द्र० २ । अग्नियम० २ । नै-
pralaya 2 brahmapretAsanAya namaH

32a)

viSNu0 rudra0 Izvara 2 | sadAziva 2 | mahAbhairava0 | oM phreM zrIM huM phreM
na mahAzivAsana zrIpAda | evaM pIThaM saMpUjya nirAlaMva mudrAM
darzayitvA | yathokta prakAreNa devIM dhyAyet | puSpeNaikena svazirasi devIM
saMpUjayet | phreM khphreM phreM svAtmAnaM devI rUpaM vibhAvyaM | advaitena
devIM pUjayet | maNDale devIM dhRtvA | phreM phreMtkAraM rAvasaMlInA
citkalA kha svarUpiNI | nirAlaMvA nirAkArA nirvANezI parezvarI |
sarvAmnAyezvarI | nityAsAnnidhyaM kuru maNDale | mahAyoni mudrAM
pradarzayet | phreM aiM hrIM mahAyoni mudrA zrIpAda |

dhyAnaM |

nIlavarNA mahAkAlI trimukhI navalocanA |
pItaM tu dakSiNaM vaktraM suttaraM pAvakopamaM ||

muNDalaM vitanetrAMzca aSTavAhudhanurddharAM |
piMgalorddha jaTATopa candrArddha kRta zekharAM ||

spataviMzati muNDaizca raktaviSNuSasaMyutA |
asthikuNDalazobhADhyA maulikaMkAlamAlinI ||

kiMkiNI nUH purArAva vIradyarAvarottamA |
zivApretasamArUDhAmukhazoNita nirjharA ||

iMdrAdyA brahmaviSNuzca rudrezvaraH sadAzivaH |
pItakRSNazyAmarakta dhUmrAbhA zvetakAlikAH ||

vajradaNDa cakrazakti zUlakhaTvAMga dhArakAH |
tarjanI mukhanikSiptA zivAdhasthA trilocanA ||

vaddhapadmAsanA devI pInonnata payodharAH |
vAmahaste kapAlaJca raktapUrNAti zobhanaM ||

dhArayanti trizUlaM ca sazakaM dakSiNe kare |
vajrantu dakSiNe haste aMkuzaM mudgaraM tathA ||

vAme pAzaM ca khaTvAMgaM mRtavAlaMzca dhAraNaM |
citkalAkalamadhyasthA jyotirUpAzca kevalA ||

nirvANa padadAvrIM?tAM bhAvAtItAmagocarAM |
asminmUrttau mahAdevIM navavaktrAM nidhApayet ||

bhogAdhikArabhedena trayaM triMzAkSarIM yajet |
asyA devyA parArUpA navavaktrA prakIrtitA ||

without page no. after 32, before 33

b)

athavA devyAdhyAnaM pravakSyAmi |
anyacca brahmAdi paMcaka yugazruti dik patitAM muNDeSu bhairava zivA pralayA
naleSu | tasyorddhvage dazazaracchadavidrumAbhe padma sthitAM bhagavatIM
paramAdazAsyAM atra truTitam anyamatre likhitamasti |

mukha 14 | oM hrIM haM saH zrImahAjJAnasukhakAli sahasramukhakAli 2 mUrti
aMvApAda huM pheM namaH | iti SoDazadale ||

tato dvAdazadale |

oM hUM hrIM zrIM phaT mahAmelApakAri 2 aMvApAda huM phre namaH | 8
mArvarI 12 | 8 ulkAmukhI 12 | 8 pracaNDamukhI 12 | 8 bhImamukhI 12 | 8
rAkSasamukhI 12 | 8 trailokyamukhI 12 | 8 anaMgamukhI 12 | 8 mohanamukhI 12 | 8
vidyAvaramukhI 12 | 8 manatImukhI 12 | 8 vidyAdharamukhI 12| 8 melApatI anonmanI
12 ||

iti dvAdazadale | tato aSTadale | oM hrIM huM cchrIM phreM
asitAMgabhairavAsanAya aSTASTaka yoginI sahitAya brahmavati kAli 2 aMvApAda
huM phreM namaH 5 rurubhai0 rudravatI 12 | 5 caNDabhai0 kumAravatI 12 | 5
krodhabhai0 viSNumatI 12 | 5 unmattabhai0 ghoranavatI 12 | 5 kapAla bhai0
mAheMdravatI 12 | 5 bhISaNabhai0 carcikAvati 12 | 5 saMhArabhai0 mahAlakSmIvati
12 | ityaSTadale | tatoSTAre | agrAdArabhya | oM hrIM hUM chrIM phreM muNDinyai
kAli 2 aMvApada chre hUM namaH 5 mudgalA 12 | 5 daMSTrinI 12 | 5 zRMgAra 12
| 5 zUlinI 12 | 5 vajriNI 12 | 5 pAzinI 12 | 5 aMkuzinI | iti aSTAre ||

tato navayonyAM | oM phreM khphreM hrIM zvetakAli 2 aMvApAda chrIM hrIM
hrUM phreM namaH 4 rakta 4 | 4 jhaMkAra 14 | 4 suvarNa koTI 14 | 4 rAjarAjezvarI 4 |
4 siddhipadmA 14 | 4 guhyakubjA 14

without page no. after 32, before 33 upto here

32b)

siMhe bhakolakapi RkSaturaMgatArkSa yogezvarI makaramAnava paMkti vaktrA
zUlAM kuzA parazumudgarapAzapAtraM khaTvAMga vAlakazirAMkita
pANipadmAM ||

oM phreM AtmanAmAbhinne dhyAtvA || AvAhanaM ||

phre& oM& khphre& oM namaH || oM hrI& sthApanaM ||
oM hU& sannidhAnaM || oM phreM sannirodhe || oM phre& astrAya phaT || oM
phre& phre& khphre& phre& phre& oM strI& hrI& zrI& maMgalAkAlIM
tarpayAmi || yathA zaktyAvAra || 108 || 58 || 27 || 10 || 5 ||

alimAMsa snAnaM mUlanavAkSareNa || phre& caMdanaM namaH || hrIM siMduraM
namaH || oM khphre& puSpaM namaH || khphre& akSataM tataH || oM phre&
siddhikarAli hrI& chrI& hU& strI& pha& namaH svAhA || 3 ||

triyAMjali ||

khphre kAlarAtrIH vidmahe kAlasaMkarSaNIdhImahi tanno kAlI pracodayAt ||
paMcakoNe ||

agnAt || tizvageyoTha caMhAma khphre& || sRSTiH ||

u caMhAma khphre& rizvageyo || sthitiH ||

u caMhAma khphre yogezvari || saMhAraH ||

yogezvari khphre& mahAcaNDa anAkhyA || khphre& mahAcaMDayogezvari bhAsA
|| paMcakAlI evaM pratitena svakIya 2 maMtreNa paMcakAlI paMcadhA tarpaNaM ||

triyAMjalinA saMpUjya parivArapUjAmArabhet ||

oM& hU& kSlI& klI& phe& 3 zoNitArNavapAda || agrAdArabhya zmazAna pUjA
vAmAvartena oM hrI& hU& chrI& phre& karavIra zmazAnAya namaH || pUrve ||

5 jayAvaha zmazAnAya 2 || dakSiNe ||

5 kAladaNDa zmazAnAya 2 | pazcime ||

5 kAlapAza zmazAnAya 2 || uttare ||

5 lakSmI vana zmazAnAya 2 || agnau ||

5 dhUmAkula zmazAnAya 2 || nai-Rtye ||

5 asipatra zmazAnAya 2 || vApau ||

5 bhUtAvAsa zmazAnAya0 || IzAne ||

dhyAnaM ||

jvalitAgnau dagdhazavaM zRMgArolUkabhairavaM ||
vetAlaM kAkacaityaM ca liMgacASTa zmazAnake ||

tataH pUrvAdArabhyazUlAgre | oM chrI& Dru hrU& zrI& mahAmaMtradaMSTrinI
kAli aMvApAda hu& phre& namaH || 9 dhUmrA 12 || 9 jvAlinI 12 || 9 gaMdhAriNI 12
|| 9 gaNezvarI 12 || 9 mAyA 12 || 9 nityA 12 || 9 zAMtA 12 || 9 vidyA 12 || 9
kAmanandinI 12 || 9 umAnandinI 12 || 9 zriyAnandinI 12 || 9 subhagAnandinI 12 || 9
purAnaMdinI 12 || 9 mahAlakSmI 12 || iThAmarIri 12 || 9 sarvagA 12 || 9 vidyA 12 || 9
mInajA 12 || 9 amRtA 12 || 9 caMDinI 12 || 9 aMtarIkSa 12 ||

without page no. after 32, before 33

a)

9 siddhiyoni 12 || 2 vidyAdharI 12 || tato muNDaprAkAre AgneyAdArabhya || hrI&
zrI& hU& mahAsukhamUrtikAli aMvApAda || 5 zila 8 || 5 sUrya 8 || 5 soma 8 || 5
nanda 8 || 5 prabhA 8 || 5 nabho 8 || 5 kSIra 8 || 5 arcciSA 8 || 5 ketu 8 || 5 kuliza 8 || 5
praharaNa 8 || 5 maNDalaM 8 || mahAtApakI 8 || 5 rAzavI 8 || 5 RkSa 8 || 5 sahava 8 ||
9 rAva 8 || 5 bhISaNa 8 || 5 jJAna 8 || 5 jyoti 8 || 5 tatva 8 || 5 vIra 8 || 5 kAlanara 8 || 5
mahAjJAna 8 || 5 mahAghorA 2 || 5 trAsakI 12 || 5 rAkSasI 6 pAdukAM || etA dakSiNa
pazcima paMktau || hrI& zrI& hrU& mahAvyomavAmezvarI aMvApAda || 5
khecarI 8 || 5 digcarI 8 || 5 gocarI 8 || 5 bhUcarI 8 || 5 rasacarI || 5 haMsamatI 8 || 5
vimalamatI 8 || 5 viSNumatI 8 || 5 siMhamatI 8 || 5 khaNDamatI 8 || 5 vIracakramatI 8 || 5
ahImati 8 || 5 Adi rAmamatI 8 || 5 bhairavasiMhamatI 8 || uttare || oM hrI& hrU& hse&
phre& zrIkaNThanAtha zrIpAda || 5 durvAsAnAtha 3| 5 vyomezanAtha 3 || 5
vaziSThanAtha 3 || 5 andhakanAtha 3 || 5 dazakaMdharanAtha 3 || 5 mInanAtha 3 || 5
hayagrIvanAtha 3 || 5 garbhAnandanAtha 3 || 5 bhadrAgaurezvaranAtha 3 || 5
gaNanAthA 3 || 5 mahendranAtha 3 || 5 vyomananAtha 3 || 5 jayadrathanAtha 3 || 5
khecarInAtha 3 || 5 siddhinAtha 3 || ete pUrvAmaNDalaprAkAre saMpUjya || tataH
SoDazadale SoDaza kAlI pUjA || oM hrI& haMsaH zrI mahAjJAna
sukhamUrtikAli 2 aMvApAda hU& pha& namaH || 9 agni 14 || 9 sUrya 14 || 9 soma 14
|| 9 Ananda 14 || 9 prabhA 14 || 9 nabha 14 || 9 kSIra 14 || 9 umAcci 14 || jJAnaprabhA
14 || 9 samakulAza praharaNa 14 || 9 jJAnapAMDara 14 ||9 tApakI 14 || 9 narAzayI
14 || 9 RkSa

without page no. after 32, before 33 upto here

33a)

vajra 14 | 4 suMdari 14 | iti navayonyAM || paMcakoNa agrAdArAbhya paMcakAlI |
AMkhphreM phrAM phrIM sRSTikAli 2 aMvApAda 5 phreM hUM namaH |
AMkhphreM hAM hAM sthiti kAli 2 aMvApAda phreM huM namaH AMkhphreM
hAM hrIM saMhArakAli 2 aMvAda phreM huM namaH | AMkhphreM phrAM hrIM
anAkhyA kAli 2 aMvApAda phreM huM namaH | AMkhphreM phrAM phrIM
bhAsAkAli 2 aMvApAda phreM hUM namaH | tatra paMcazatAkSareNa pUjayet | devI
pUjA | khphreM phAM hrIM hRdayAya sarvajJatA zaktyai namaH | khphrIM hrAM
hrIM zirase nityatRptitA zaktyai svAhA | khphreM phruM hUM zikhAyai anAdi
vodhinI zaktyai vaSaT | khphreM phreM hreM kavacAya svataMtratA zaktyai huM
khphreM phrIM hrauM netratrayAya nityAluptazaktyai vauSaT | khphreM phraH
astrAya anantazaktyai phaT | | iti SaDaMgapUjA | tata Asana pUjA | oM
caturyugamuNDAya 2 | oM caturveda muNDAya 2 | oM zakrAdi digpati muNDAya 2 |
oM sRSTisaMhAramuNDAya 2 | oM brahmAviSNurudrezvara sadAzivAya
paMcabhUtAtmaka kAlAsanAya 2 | oM huM mahAbhairavAya 2 | oM phreM
bhairavAya 2 | tatra astrapUjA | oM huM hrIM cidratnAya namaH | oM saH kapAlAya 2
| oM huM khphreM khaDgAya 2 | oM AM pAzAya 2 | hrIM zaktyai 2 |
kSaukhaTvIgAya 2 | phreM muNDAya 2 | dhudhanuSe 2 | bhrUMcakrAya 2 |
haMghaMTAya 2 | huMvAlapretAya 2 | oM zlIM zailAya 2 haiM kaMkAlAya 2 hrIM
nakulAya 2 sphu& sarpAya 2 | kroM kuTTinyai 2 | hrIM vaMzAya 2 | phaT SaDasra 2 |
AM oDikAyai hrAM vahnipAtrAya 2 | hAM tridaNDAya 2 | vauSaT zravAya 2 | zlIM
aSTArAya 2 | STrIM saMhAya 2 | yauvastrAya 2 | bhrAM mudgarAya 2 | khphreM
DamarukAyai 2 | tato dakSiNe | oM zlIM cidratnAya 2 | phaT kartikAyai 2 | hUM
tarjjanyai 2 | kroM aMkuzAya 2 | daM daNDAyaH 2 | vlUM kalazAya 2 | oM sau
trizUlAya 2 | oM hUM vANAya 2 | hrIM padmAya 2 | gaM pustakAya 2 | jhaM
kuTAya 2 | zyAM? pArijAtAya 2 | oM chuM churikAyai 2 | dhIM tomarAya |
zlUM puSpamAlAyaiH vrUM DiDimAya | plIM gRdhrAya 2 | oM svastikAyaH |
chrIM varddhanyai 2 | vlUM kamaNDalyai 2 |

33b)

vaSaT zruvAyai 2 | hlAM? glau pAMzumuSTyauM hrIM nadyAvartAyai 2 lhUM
kuNDalAyaiH | mlU. mAMsakhaNDe 2 | oM phalAya 2 | dhrIM sauH zUlyai namaH |
iti catupaMcAzada svaM saMpUjyA khphreM hrIM mahAcaNDayogezvarI ThrIM
dhrIM thrIM phaT 4 caNDiyogezvarI nirvANa zrIkAlikA devI zrIpAda | khphreM
caNDakapAlinI mahAkAli siddhi zrIkAliparAsiMhavaktrasiddhikAli zrIpAdukAM |
UrdhvaktrasiMha 1 AM khphreM hArizca geyo ucamahAmaNi vA vaktraM
kAlasaMkarSaNI zrIpAdA zivA nkSIM hskhphreM khphreM DaM caM
mahAyogezvarI kolavaktranDAmarezvarI zrIpAda kola 3 | hrAM hrIM zrIM
khphreM caM DaM mahAyogezvarI kapi vaktra kubjikA zrIpAda kapi 4 sklhrIM
hsphrIM hsroM khphreM yogezvarI caNDamahAtAkSI vaktra zrIsuMdarI zrIpAda
garuDa 5 rjrIM? khphreM hUM strIM mahAcaNDa yogezvari makaravaktra
jhaMkAriNI zrIpAda makaraH 6 klIM strIM cchrIM hrIM khphre& caM DaM
yogezvarI mahApratyaMgirA gajavaktra zrIpAda | gaja hAM chrIM khroM khreM
yogezvari mahAcaNDa hmkSmlvryaM hayavaktra siddhiyogezvari zrIpAda haya 8 |
oM phreM siddhikarAlI mahAcaNDaM thrIM dhrIM ThIM kAlagrAsini guhyakAli
zrIpAda naravaktra 9 | gAyatrI | khphreM kAlarAtrI vidmahe kAlasaMkarSaNI dhImahi
tatra kAli pracodayAt | mUlamaMtreNa mUla devI pUjA 3 | SoDazI 6 | saptadazA 12 |
navAkSarI 9 sahasrAkSarI 1000 | oM hrIM hUM hAM phreM kSeM ko namaH |
hskhpreM mahAcaMDayogezvarI hskSmlvryU& hsraiM sklhrI& hsre& | sAMbhavI
japtaH | oM hsau phreM hskhphrIM aiM phraiM spheM | oM guhyacAmuNDA japaH |
oM hskhphreM | zrIcAmuNDAyai pAdu | navAkSarI tarpaNaM 108 | oM khaM brahma
oM tatsvaM brahma | oM jyotistvaM brahma | oM jogastvabrahma | oM huM 9 jApya vI
Su? oM parkaprasAdenapikaMti paramayogini paramAkSara prasAdena

34a)

prathamapAtraM namAmyahaM | oM daM daM darpani diyate devi devatA daM daM
daM pImide vidvitiya pAtraM namAmyahaM 2 | oM taMtaM trImUrti brahmA viSNu
mahezvaraM trailokyatAraMti devi 3 namAmyahaM 3 oM caM caM caMdravadanI
cakramadhye jadhAsanijacarAcara pravaMdhaMti he he vi 4 namAmyahaM 4 | oM paM
paM paMcavANapAna pivaMtithAnaMdavarttato nityaM paMcanamAmyahaM 5 | oM
SaM SaM SaTcakra samIhitaM SaicArikarmapAtraM ca SaSThaM namAmyahaM | oM
saM saM saptapradoSairvimuktai sorataddhAtai sohaM rarekSA saptame namAmyahaM
7 | oM zaM zaM zastrabAhuM zasurAMtaka saMghArani he devi aSTame
namAmyahaM 8 | oM naM naM navadurge naramAlA vibhUSitaM naranArAyanaM
nirAkAraM navamaM pAtraM namAmyahaM 9 |

navapAtraM mayAdevi bhairavI kathitA purA |
zrIdevaguruprasAdena sumukhitvaM namostute ||

vidyAbhogaH ||

oM namo mahAmAye huM phreM trailokyakrAntaka chatra 2 siddhi 2 hrIM 2 dhAraya
2 putradhanadhAnyaratna suvarNahiraNyadArA kuTumva mahAmahiMdadasumahA
smRti gaurI mahAmedhA sauM airAgasaubhAgya sarvAn disaM tu sarvakarmakari
siddhi cAmuNDe pUraya 2 hrIM sarvamanorathAn sarvasaMpadAnvarSa 2 varSaya 2
pAtaya 2 aSTaizvarya da da mahAnidhiM da da putradhanAyuH saubhAgyaM da da
dhAnya hiraNyasaMgataM da da evaM sarvasiddhiM kuru 2 dhara 2 hrIM 2 SrIM 2 heM
ratramayaM varSa 2 sarvAn yakSAn Adezaya 2 AjJApaya 2 sriyaM rAjyaM da da
avighnaM kuru 2 namo mahAyakSa rAjyaM hrIM 2 chrIM 3 mahAdhanaM da da mama
dhanaM prayachayakSasiddhi gaurI huM namostu zrI svAhA tata samaya vidyA
pUjanaM | oM namaH zrIcAmuNDe pracaNDe phetkAraNI 2 duhi 2 phaT jAlaMdhare
mahAlakSmI caritre vArAhi narA hetvA?

34b)

tadUrvAsinI karNakubje mahAkarNI aSTamAtari mAhezvarI brahmANI kaumArI
vArAhI cAmuNDA mahAlakSmI zrIsiddhilakSmIbhairavI guhya zrImahAkAli
mAhAMmAyo sarvasiddhi dada svarvasaMsAratAriNI devI koTakAmarUpavAsini
zmazAna bhairavI priye samarase advaitAcAra priye hrIM huM hu phaT svAhA | oM
pheM phreM khphreM saMdhUpyAM 10 | oM phreM phreM khphreM rAM mUlena
dIpAM oM yAM rA& lA& vaM saMzoSya | oM phreM phreM khphreM mUlArgha
pAtrena saMzoSya | mUlena naivedyaM dadyAt | valiH oM phreM phreM 3 phreM
hskhphrAM hskhphrIM hskhpraM hskSmlvryU& rkSmlvryI& rjkSryU&
mahAcaNDayogezvari khphreM paMca tatvAtmake sRSTi sthiti saMhAra anAkhyA
bhAsAnilaye paMcazatapaMca kAlI svAminI nava paMcacakrezvari mahAyogini
pheM oM phreM hrIM chrIM strIM guhyakAlike alipalalavadana pUjAvaliM gRhna 2
huM 3 phaT svAhA | tato Agneya SaTkoNe | phreM oM phreM klIM mayUrAsana
zrIpAda hrIM zrIM khphreM devI putra mahAvalaparAkrama vaTukanAtha
piMgarorddha keza muktATTahAsa alipAnonmatta mama vidyAntaM kSa 3 mudga 2
trilokya bhrAmarAdhipataya svavallabhAsahita imAM pUjAvaliM gRhna 2 svAhA |
aiM vlUM klI hrIM kmlvryU& vaTkAya hUM phaT svAhA | kRSNAMga
sarvabhUSADhyaM daMDakhaTvAMgadhAriNaM | vAlaM trinetraM vighnezaM
vaTukaM praNamAyAhaM | vAyavyakoNe | phreM oM phreM hrIM plausUzAsana
zrIpAde | hrIM klIM devIM putragajamukha sarvavighna chedakaraM bhrAM?
bhrAM? bhrAma? kAli jhAMkArottamatta suvarNavarNavallabhA sahita
imAM pUjAM valiM gRhna 2 svAhA | aiM plUM chrIM hrIM rmlvryU&
viragaNapataye svAhA | zubhraM trinetraM nAgAptyaM tunvilaM? vighnahAriNI
| kuThAraM modakAkSaM caNDahastaM namAmyahaM | hrIM hrIM

35a)

krauM pretAsana zrIpAda aiM hrIM khphreM svasthAna kSetrapAlAya
svasthAnAdhipataye mama siddhi prado bhava sarvavIrye na rakSa 2 imAM pUjA valiM
gRhna 2 svAhA huM phaT kSmlvyUM svasthAna kSetrapAlAya namaH |
digaMvarazUla tarjanyA vyAlayajJopavItinaM | svakSetranAthaM devezaM
nirvighnaM kuru satvaraM | bhraM hrIM zrI khphreM narAsana zrIpAda aiM hrIM
zrI khphreM manaH kRSNA kulakSetrapAlAya aSTASTaka sahitAya ehyehi
sarvasamayalAbhaM rakSAM kuru 2 sarvasiddhiM dehi 2 zrIguhyAjJAM kuru 2
avatara 2 bhaMja 2 muruM 2 kSAMkSa 2 amoghavarayaM huM phaT kSAM hAM
kSIM hUM kSaM hrIM phaT svAhA | kSAM kSIM kRSNA kulakSetrapAlAya
kSmrIM namaH kRSNaM kRSNAkule raudraM nR karoti trizUlakaM |
dhArayantaM mahAbhImaM kSetranAthaM namAmyahaM | hrIM klIM huM khphreM
mahAsarvabhUtebhyo mahAsarvayoginibhyo mAtRbhyaM sarvaDAkininyo
mahAsarvabhUtabhUtinibhyo mahAsarvakhecarIbhyoH
sarvavyomavyomadyAvyomezIbhyo mahAsarvamelApakAlinIbhyo
mahAsarvasvarUpANIbhya imAM valiM gRhna 2 svAhA | oM namaH sarvakAla
UrdhvaM brahmANDato vAdi vigayana tale bhUtale niHkare vA pAtAle vA nale
vAmari?la pavanayoryatra kutra sthitA vA kSetre pIThopapIThAdiSu ca kRta
padApuSpa dhUpAdikena prItA devyaH sadA na zubhavalividhinA pUjitAH saMtu
nityaM | iti valparcanaM kRtvA dhUpayet | phreM saMdhUppa mUlapAtrastha
zrIpAtra dravyena paMcakAlI mUladevIM svasvamaMtrena pUjayet | tato mahAyoni
mudrA hrIM phaTkAreNa lelihAna mudrAM darzayet | punaH phreM saMdhUpya |
phreM dIpaM namaH | mahAsthi atha vA pravAlaM japamAlA

35b)

saptadazAkSarIM jApa 108 | zrIM hrIM mhrIM hskhphrI rhkSmlvryI& khphreM
khphreM rkrIM rmlyU& rkSrIM strIM chrIM siddhikalAli phaT | stotram zrImaMgalA
mahAkAlI nirvANapadadAyanIM |

rAjyadAM dhanadAM nityaM dazavaktrAM parAM bhaje |

sarvakSetrAdhi 4 sRSTi sthitA vra 6 | khphreM namostute | evaM stutvA tarpaNaM
tRpyatAM | gaNanAtha kSetra vaTUka yoginyAM cAmuNDikAyA paMcakrama
cakrarAjanilayAkerthAniyA kAlikAH tA sarve valikarmaNAsaMpUjitAH zraddhayA
prINaM tu paramezvarIM bhagavatIM zrIguhyakAliM parAM |

phreM yA cakrakramabhUmIsthAM vastudhAtuzilA parA |
pazupAzabhakSaNakarI tRpyaM tu valikarmaNA ||

pAtra utthAna zuddhi bhakSaNaM huM | alibhakSaNaM phreM | vali visarjana
saMhAramudrAM pheM huM phaT | huM 3 phaT 3 | oM phreM hakhphreM
nirvANakrameNa aparadine triyAMjali 3 | nirvANakramaM ca | brAhme muhurte
cotthAya rAtrivAso vihAyA catpa? prANAyAmaM mAtRkAnyAsaM kRtvA
svazirasi sahasradalakamala karNikopari nirjaguruM dhyAyet | ukta prakAreNa
tatsamApya mUlavidyA prAbhAtika mArabhet | nirvANa prAbhAti kamAlabhe yathA |
ai 5 amukAnandanAtha sahajAM parAM vA aiM 5 pAdukAM pUjayAmi | aiM 5 glauM
mahAgaNapatinAtha sahajAM parAmvAM aiM 5 ai 5 aha ai 5 mahAvidyA
mahAmaMtrapAdukA aiM 5 zauH hmsauH aiM mahAnirvANezvarI naMdanAtha
mahAnirvANezvarI parAvI aiM hsauH sauM ai 5 parAparamisrita pAdukAM aiM
kSAM kSIM kSuM kSmlvrUM kSaM kSaM kSIM kSAM saH ai 5 satyAnaMdanAtha
aiM 5 aiM 5 pUrNAnaMdanAtha ai 5 ai 5 svabhAvAnandanAtha rIM 5 aiM 5
subhagAnaMdanAtha aiM 5 | iti gurupaMkti atorddhva sarvAdhikAraH aiM 5 hsau
hskSmlvrykSrvyU& sphroMH aiM 5 zrImahAnirvANezvarAnaMdanAtha

36a)

izvarI parAmvA pAdukAM |

dhyAna pUjA | aiM 5 he haiH uttare | aiM 5 ho hauH tripure | ai 5 haM haH hasaH
tadadhaH 5 aiM 5 hskhphreM paramanirvANezvaraM pAdukAM | aiM 5
raktapadmAsanAya pAdukAM niraMjana kamalAsanAya pAdukAM | niraMjana
kamalAdevI pAdukAM | aiM 5 hsau hskSmlvrykSmlvryU hsauM aiM zrIM
mahAnirvANezvarAnaMdanAthe izvarI sahitAya siddhAntasarvAdhikAro bhava hsau
aiM pAdukAM sarvAdhikAraM aiM 5 hatsarvAtmake zAmbhavapAdukAM aiM 5
vyApakatvena caraNaM pUjayet | unmanAbhyoya 2 paramazUnya madhye 5
niraMjanakamalAsanAya pAdukAM aiM 5 kSmlvryuM
zrImahAnirvANezvarAnaMdanAtha rhslvryIM hrIM zrIM parama nirvANezvarIM
parAmvAM aiM 5 pAdukAM aiM 5 niraMjanakamalAsanAya pAdukAM aiM 5 hrIM
hrIM hrUM hrUM hrai hrau hraH hakSaH hantaH hskSlvryU& saptakoTi mahAmeru
aMkuzAya trailokyakarSanAya mahAnirvANezvarAnandanAtha pAdukAM aiM 5
padmAsanAya pAdukAM | aiM hrIM zrI aiM klaiM sauH oM hskhphreM hsau
klmyvlhI mkrhmkhrI hskkhlklvrI hkSmlvryUM hskSmlvryU& hsau hskhphreM oM
hauM klIM aiM zrI hrIM aiM pAdukAM pUrNAbhiSekaH aiM 5 niraMjanAya
vidmahe nirAkArAya dhImahI tatro zUnya pracodayAt | kavarNe ka kAmarUpaM
puravipUrayatAjArapIThajayaMtyA SaTkoNe madhyapIThe tripathAti yutA devI
zRMgArakArA AcArye siddhasaMdyetadanukulagatA SaSThakaM
yogavRMdAyukteha paMcakeyADaralaka sahayA devadevinnamAmi | valiM gRhna
2 svAhA | tvAka mahAvali | AvAhanAdi yoni mudrAM pradarzayet | rakta
padmAsanAya pAdukAM | oM chrIM huM strIM phreM hsau hskhphreM hAM | oM
hsaukha

36b)

pAdukau aiM hrIM zrI ai klIM sau 3 hskhphreM hsau gluM mRM hklkrIM sklhrI&
zklhrI& hkSmlvryU& zkSmlvyIM hsai hskhphre& sauH klIM zrI hrIM aiM |
etanmaMtraM smarennavA | caraNapUjanaM | ai 5 hsauH aiM 5 urddhva nirvANa
pAdukAM khphreM |

zivA bhagavatizcaiva mAyA bhadrAstathaiva ca |
kiMkinI vimalA caiva yama jihvAlukarSaNI ||

ghaMTodarI cauramAtRrIM kiMkinI kAkinI tathA |
sarvavighne vinAsAya sarvazatru nivAraNI ||

sarvasiddhizca me nityaM sarvA sA paripUritaM |
sarvAriSTavinAzAyAM guhyakAlyAH prasAdata ||

iti te kathitaM sarvaM kiM manyacchrotumicchasi ||

iti zrIhAhArAvatantre atharvaNasahitAyAM zrIguhyakAlipUjApaTalaH ||


atha zivAvalipUjanaM | AvAhanamaMtra |

oM phreM phreM nirAkAra nirAlamvo nirvANezi parezvarI | sarvAmnAyezvarI
nityAMzAnidhe kuru marNamatsyAvI sahale svAhA | valimaMtrastu | phreMkAlike
svamahAdevI pazUrUpAvatArikA | oM phreM khphreM hskhphreM mahAyogezvarI
thrIM dhrIM drIM kAlagrAsini guhyakAlisvarUpinI namaH svAhA | tAratrayaM dadyAt
| oM phreM hUM mahAzivAya Agacha 2 hUM phaT asto svAhA | aSTapuSpaM
nivedanaM | maMtraM yathA | oM aiM AM hrIM phreM chrIM hUM strIM
siddhikarAlyai aparAjitA puSpaM samarpayAmi namaH svAhA || 1 ||

oM aiM hrIM zrIM klIM AM hUM strIM phreM khphreM bhagavatyai
vajrakApAlinyai sakalakulacakranAyikAyai guhyakAlyai etAni karavIrapuSpANi nama
|| 2 ||

aiM AM kroM hauM hsauM sauH chrIM phreM hrIM strIM klIM hUM
campakapuSpaM nivedayAmi namaH svAhA || 3 ||

oM hrIM chrIM hUM strIM kSrauM phreM khphreM mahAcaNDayogezvaryai

37a)

jvalatpradIpAnanAyai javApuSpamidaM samarpayAmi namaH phaT svAhA ||4 ||

phreM namaH siddhi vikarAlyai jvalaccitAnalavAsinyai hrIM phreM khphreM
hskhphreM damanakapuSpamidaM namaH svAhA || 5 ||

oM hrIM chrIM phreM khphreM mahAkAnana sthitAyai paMcamUrtaye m?
पत्रं नमः स्वाहा ॥ ६ ॥

ह्रीं छ्रीं हूं स्त्रीं फ्रें ख्फ्रें म्ल्छ्री&? र्क्ष्ह्री& ह्क्ष्म्ल्व्र्यू&
वज्रकापालिन्यै कमलपुष्पमेतन्निवेदयामि हुं फट् नमः स्वाहा । ऐं ओं
फ्रें ह्सौं क्ष्रौं ख्फ्रें र्क्ष्रौं र्क्ष्ह्रौं र्ज्रौं गुह्यकाल्यै
इदमुत्पलपुष्पं त्रिशताक्षरी मन्त्रेण त्रियांजलि दत्तं । ऐं ह्रीं फ्रें फ्रें
ख्फ्रें ऐं क्ष्रें क्षं स्त्रीं महाचण्डतेजः संकर्षणी काले मध्यते?
स्त्रीं सः स्वाहा । ख्फ्रें ह्रीं श्रीं सर्वसिद्धि मातृभ्यो ह्स्ख्फ्रें ह्रीं
श्रीं नित्यानन्दनं दीतायै सकलकुलचक्रनायिकायै चण्डकापालिन्यै हां हीं
हुं ख्फ्रें ह्रीं हूं ह्रां फ्रें क्ष्रों क्रों सः ख्फ्रें
परमहंसिनिर्वाणमार्गे देवि विषमोपल्लवप्रसमनि सकल दुलितालिष्ट
क्लेशशमनि सर्वापदांभोधिनालिणि सकलशत्रुप्रमथनी देवि आगछ २ सह २
नररुधिरांत्तवशाभक्षिणि मम शत्रून् मर्द २ खाहि २ त्रिशूलेन भिन्धि २
छिंधि २ खड्गेन ताडय २ छेदय २ फ्रें महाभैरवरूपधारिणि
त्रिदशवलनमिते सकलमंत्रमातः प्रणतजनवत्सले देविकालिके कालनाशिनी
हुं हुं हुं प्रसीदमनातुला कुरु २ सुरासुरकन्यका ह्रीं श्रीं फ्रें फट्
स्वाहा । ह्स्ख्फ्रें ख्फ्रें फ्रें फ्रें श्रीसिद्धिलक्ष्मी श्री यथाशक्ति जप
स्तोत्र शिवाहकं तगं

३७ब्)

तव्यं जपापुष्पं न धारयेत् ।

मालती कुसुमे नैव पूजयेज्जगदीश्वरीं ।
एह्येहि महाभागि शिवारग्नि स्वरूपिनी ॥

शुभा शुभफलं देवी ब्रूहि गृह्न वलि प्रीये ।

त्रितवं ३ । ऐं तुरीयोहं सत्वगुणसंभूते स्थूलशरीरे आत्ममानिते वीश्वाख्य
बीज आत्मतत्वं यथा भवति यथा सोषयामि नमः । शां ओं प्रकृतितत्वाय
नमः । बुद्धि अहं नमः । श्रोत्र त्वक् चक्षर्जिह्वाघ्राण वाक्पाणि पादपायु
उपस्थ शब्दस्पर्शरूपरसगंध आकाशवायुतेजजलपृथ्वीः तत श्रोत्रकं
मूलविद्यां ब्रह्मरूपां ध्यात्वानु तदनंतरं । तदंते चोत्तरे पश्चाद्
ब्रह्मप्रीत्यै तु देशिकः अन्तरतीरेन्तरेत्यादि । ह्रीं तुरीयोहं रजो
गुणसंभूतेक्ष्म आत्ममानीतं ते आखं वीजं विद्यातत्वं यथा भवति तथा
शोषयामि नमः । माया तत्वाय नमः । कलानियति अविद्यारागपुरुषः तत
श्लोकं धर्माधर्मभविर्दीप्तमात्माग्नौमतसास्क्रवां सुषुम्ना वर्त्मना
नित्यमक्षवृत्तिजुं होम्यहं । ख्फ्रें तुरीये हं तमोगुणसंभूतो
परलिंगोप्य शरीर आत्ममनीतं शिवाष्पं वीजं सौशिवतत्वं यथा भवति
तथा शोधयामि नमः । शिवतत्वाय नमः ॥

शक्ति सदाशिव ईश्वर शुद्ध विद्या तत श्लोकं प्रकाशाका सहस्राभ्यां
मननं व्योमनि श्रुवां धर्माधर्मक हस्तेन पुर्णमग्नौ जुहोम्यहं ।
ऐं ह्रीं ख्फ्रें महातुरीयोहं सर्वगुणसंभूते
स्थूलसूक्ष्मपरलिंगाख्य शरीर आत्मनानीतं आत्मविद्याशिख्ये वीज ऐं
फ्रें ख्फ्रें सर्वतत्वं यथा भवति तथा शोधयामि नमः प्रकृति
तत्वाय नमः । बुद्धि अहं मनः श्रोत्रत्वक्चक्षु
जिह्वाप्राणवाक्पाणिपादवायु उपस्थ शब्दस्पर्श रूपरसगंध
आकाशवायुतेजजलपृथ्वी मायाकालनियति कलावीद्या
पुरुषपरशिवशक्तिसदाशिव ईश्वर शुद्धे विद्या तत श्लोकं ।

३८अ)

इदंता पात्रसंभूतं परहन्ता परामृतं ।
पराहंतामये वह्नौ जुहोमि शिवरूपतः ॥

तत्वनावनं ।

नश्यं तु प्रेतकुष्माण्डा नश्यन्तु दूषका नराः ।
साधकानां शिवाः संतु आम्नाय परिपालिनीं ॥

जयति मातरः सर्वा जयन्ति योगिनी गणाः ।
जयन्ति सिद्धि डाकिन्यो जयन्ति गुरुवोक्तयः ॥

जयंति साधकाः सर्वं विशुद्धाः कैस्मिकस्ययं ।
समयाचार संपन्ना जयन्ति पूजिका नराः ॥

नन्दं तु अणिमासिद्धा नन्दं तु भैरवादयः ।
नन्दं तु देवतां सर्वा सिद्धविद्या धरादयः ॥

ये प्रेम्नाय विशुद्धात्मा मंत्रिणः सर्वशुद्धयः ।
सर्वदानन्दहृदयानंदं तु कूलपालका ॥

इंद्राद्या देवताः संतु नारदं तु देवता ।
चन्द्रसूर्यादयो देवाः स्तृप्यं तु मन शक्तितः ॥

न क्षेत्राणि ग्रहा योगाः करणाद्यास्तथापरे ।
सर्वत्र सुखीनो यान्तु अनासाश्च तिथयश्च ये ॥

तृप्यं तु मातरः सर्वे ऋतवो वत्सरादयः ।
खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥

अचरा खेचरा ये च धेन्वान्यो? देवतादयः ।
सर्वे ते सुखिनोयां तु सर्वानद्यश्च पक्षिणाः ॥

पशवस्त *? र वश्चैव पर्वताः करा दुरागुहा ।
ऋषयो ब्रह्मणाः सर्वे शान्तिं कुर्वंतु सर्वदा ॥

तीर्थानि वहवो गावो ये चान्ये पुण्यभूमयः ।
वृद्धा प्रति व्रतानार्यः शिवं कुर्वंतु मे वहा ॥

शिवः सर्वत्र कामन्तु पुत्रदाराधनादयः ।
राजानः सुखिनः संतु क्षेमं मार्गं तु मे सदा ॥

शुभामे दिवशायां तु मित्यंतिष्ठ तु पूजकः ।
ये ये पापधियः स्वभूषणरनामन्तिन्दकाः ॥

पूजने देवाचार विरुद्ध नष्ट हृदया दुष्टांश्च येधकः ॥
दृष्टा चक्रमपूर्व हर्षहृदयाये कौलिका दूषकास्ते ते यां तु विनाश मे
तु सं मयं । श्रीभैरवय्सा ज्ञया साधकानां च द्वे द्वार स देवाम्नाय


इति श्रीहाहारावतन्त्रे अथर्वणसंहितायां
श्रीगुह्यकालिस्वरूपशिवावलिविशेषपूजनपटलः ॥

३८ब्)

सुमेरु उत्तरे शृंगे देव देव जगद्गुरुं ।
उवाच परया भक्त्या देवं नता वृषध्वजं ॥ १ ॥

श्रीपार्वत्युवाच ॥

देवदेव महादेव सर्वशास्त्रार्थ पारगः ।
कालिकाकवचं देव सूचितं प्रकाशितं ॥ २ ॥

जानामि कवचं तस्या केनोपायेन हे प्रभो ।
तस्मान्नेः कथयस्वाद्य यद्यहं तववल्लभाः ॥ ३ ॥

ईश्वर उवाच ॥

धृष्टामि किं महादेवी मन्मांध्वीच्छसिसां प्रतं ।
सत्यं सत्यं महादेवी कथितं नैव सुव्रते ॥ ४ ॥

श्री पार्वत्युवाच ॥

शृणु देव प्राणानाथनाहं हि तव वल्लभाः ।
सद्भक्तजनवात्सल्यसितां मनसि शोभयन् ॥ ५ ॥

कालिका कवचं दिव्यं पुनश्च कथयस्व मे ।
अन्यथा प्राणसं त्यागं करोष्यामि न संशय ॥ ६ ॥

ईश्वर उवाच ॥

शृणु देवी वरारोहे कथं तत्प्रवदामिते ।
तथापि कथयिष्यामि यतस्त्वं प्राणवल्लभा ॥ ७ ॥

जानामि कालिकां देवीं सच्चिदानन्दरूपिणि ।
कुलकुंडंलिनि रूपां प्रमत्तां ज्ञान गह्वरां ॥ ८ ॥

भैरवोस्य ऋषिं उष्णिकछंदः श्मशान गुह्यकालिका देवता लज्जाविजं
त्पराः? शक्तयः द्रुतयद्रित्यकवित्वादि सर्वार्थसिद्ध्यर्थे जपे विनियोगः ॥
९ ॥

श्मशाने तु महाकालि देवीं ध्यायेद् दिगंवरीं ।
दंष्ट्राकराल वदनां मुण्डमालाविभूषितां ॥ १० ॥

दक्षिणेर्द्धे वामे चैव तथा राम * * * *? ।
अधपाशं चरतुङ्गं च तत्क्रमात् परिकिर्तितः ॥ ११ ॥

एवं ध्यात्वा महाकालिं सर्वसिद्धिं प्रजायते ।
क्रीं क्रीं क्रीं पातु मे सिरसं हूं हूं पातु सुरेश्वरी ॥ १२ ॥

ह्रीं ह्रीं लज्जावीजयुग्मं हृदयं पातुमां सदा ।
दक्षिणे कालिके चेति पायान्मे नाभि देशके ॥ १३ ॥

क्रीं क्रीं क्रीं पुंलिंगे हुं हुं हुं अधरे पुनः ।
ह्रीं ह्रीं ह्रीं पातु मे घ्राणं स्वाहा मे ब्रह्मरंध्रकं ॥ १४ ॥

३९अ)

ओंकारं पातुमां नित्यं क्रीं क्रीं पातु ब्रह्मनि लयं ।
क्रों दक्षिणेत्यादि क्रीं क्रीं कुं कुं लोचनो सिरः ॥ १५ ॥

क्रीं क्रीं क्रीं पातु मे नाभि हृदयं त्र्यक्षरी पुनः ।
ऐं ओं ओं पातु ठान्तो ऐं ओं ओं ह्रीं फट् स्वाहा ॥ १६ ॥

श्रीदक्षिणे कालिके पातु क्रीं क्रीं श्रीं श्रीं हुं हुं तथा ।
श्रीदक्षिणे कालिके स्वाहा पातु च सांकरी ॥ १७ ॥

हुं श्रीं हुं श्रीदक्षिणे कालिके ओं ऐं पुनर्द्वादशाक्षरी ।
ओं ओं पुनः श्रीं सौं स्वाहा पायन्मां कालिनं ॥ १८ ॥

ओं क्रीं क्रीं हुं मे स्वाहा ममतितं ।
षदुक्षरी कालिकाया सर्वं स्वस्वरूपं प्रकाशितं ॥ १९ ॥

इंद्राणि कथयास्याघ्र गायत्री ब्रह्मरूपिणी ।
ङेंता च कालिका चैव विद्महे च ततः परं ॥ २० ॥

श्मशानवासिनी चेति धीमहिति ततः परं ।
घोरमाया तन्तु? श्चोक्तः प्रचोदयात् ततः पुनः ॥ २१ ॥

पायात्मा द्वय भागा च ब्रह्मरंध्राभिलं पुनः ।
धीमहिति तनुं पायात्मां गलतो नाभि देशतः ॥ २२ ॥

घोरकामां ततः पायान्नाभितः पादयुग्मकं ।
प्रचोदयात् पदं प्रोक्तं सर्वांगं दक्षिणावत ॥ २३ ॥

हृदयं पातु मे कालि कपालिनी गले पुनः ।
कुला मे पातु गण्डौ च कुरुकुल्ला तु चक्षुषि ॥ २४ ॥

विरोधिनी पातु कर्णौ दशनं विप्रचर्चिका ।
उग्रा मे पातु हस्तौ च उग्रप्रभा च मे गिरं ॥ २५ ॥

मम पादौ पातु दीप्ता नीला मेया तु अंशके ।
धना मे पातु घ्राणायां वलाका चिवुके पुनः ॥ २६ ॥

माता ते पातु दंतौ च उदरं मम मुद्रिका ।
मिता च मम जिह्वाग्रे पायान्मंगलकारिणी ॥ २७ ॥

एताः सर्वः समेतश्च पायात्सवांगके पुनः ।
ब्रह्मणी चैव मां पातु नारायणि तथैव च ॥ २८ ॥

माहेश्वरी च मे रक्षां करो तु सर्वदा पुनः ।
कौमारि सहितः पातु क्रूरदुष्टसमन्विता ॥ २९ ॥

३९ब्)

चामुण्डा पातु मां नित्यं प्रचंडगणसंस्थिता ।
अपराजिता च मे रक्षां करोतु भूवन त्रये ॥ ३० ॥

वाराही च सदा पातु कालिका संयुता पुनः ।
नारसिंहि च मे रक्षां करोतु नरं मंदुले ॥ ३१ ॥

पूर्वद्वारेन्ध मां पातु इन्द्राणि परिपूरिता ।
एता भवे देवीन्पाद कुंकुकामकला पुनः ॥ ३२ ॥

हुं हुं हौं मां मुखसन्मुखेपि सा च भुवनेव तु ।
ओं क्रों ब्रह्मस्वरूपिणि दां दीं दुं दैं दौं दः पातु श्रीविद्या डाकिनी
पुनः ॥ ३३ ॥

ऐं क्लीं सौं पातु श्रीविद्या त्र्यक्षरी सदा ।
स्त्रीं स्त्रीं ऊं ऊं ऊ स्त्रीं स्त्रीं पायान्नील सरस्वती ॥ ३४ ॥

एताश्चापि महाविद्या रक्षत्वेक जटा पुनः ।
आं हीं श्रीं नंदवपटतरुपा तु मां मंत्रसंयुतः ॥ ३५ ॥

ओं जुं सः हौं पातु मंत्रयुक्तः स्त्रीनेत्रकः ।
गां गीं गूं डीं गैं गः गणेशः पातु मां गणमंडले ॥ ३६ ॥

क्षां क्षीं क्षुं क्षै क्षौं क्षः क्षेत्रपालः सदावतुः ।
वां वीं वूं वैं वौं वः कटिं पातु वटुकः खेचरैर्युतः ॥ ३७ ॥

ह्स्ख्फ्रें व मां पातु श्क्ष्म्ल्व्र्यी& पुनः ।
आस स्वरूपिणि पातु षट्चक्रभेदरूपिणी ॥ ३९ ॥

तडित्पुंजनिभा पातु कुलकुंडलिनी पुनः ।
त्री त्रूंडे च मम अं इं पुं? एं वाक्रूपिणि ॥ ४० ॥

अकारादि क्षकारांता पायाद्विजस्वरूपिणी ।
क्षकारादि ककारांता परिमेत पातु मां ॥ ४१ ॥

ऐं क्लीं श्रीं पातु ह्रीं श्रीं पातु क्रीं क्रूं स्त्रीं हौं क्लीं हंसः ।
सोहं स्कें? स्फ्रें स्वाहा पायाद निरुद्ध सरस्वति ॥ ४२ ॥

ईश्वरौवाच ॥

अथ वक्ष्ये महादेवी गुटिकां सर्वकामरी? ।
भूर्जपत्रे समालिख्य कवचं मंत्रसंयुतं ॥ ४३ ॥

अत्वक्तैश्चैव हिंगुलेर्गुरुर्वा स्वयमेव वा ।
यंत्रस्य सन्मुखे देवीं ह्रींकारं विलिखेत् ततः ॥ ४४ ॥

तस्यैव दक्षिणे देवी हूंकारं विलिखेत् तत ।
उत्तरे शृणु देवेशि विलिखेत् ह्रींकारमेव च ॥ ४५ ॥

४०अ)

पूर्वे च विलिखेन्मंत्री स्वाहांतां वदि वल्लभां ।
एतद्यंत्रं महादेवी लिखेत्स्वयमननन्यधीः ॥ ४६ ॥

चतुर्दश्यां कृष्णपक्षे नवम्यां शुक्लपक्षके ।
लिखित्वा कवचं देवी धारयेत् स्वर्णगह्वरे ॥ ४७ ॥

देवी रूपां च गुटिकां संपूज्य प्राणवल्लभे ।
न्यासोक्त क्रमयोगेन पूजयेत् तां यथाविधीः ॥ ४८ ॥

एषा च गुटिका देवी शिरःस्था च यसः प्रदा ।
कंठस्थां च महादेवीं दद्याद्विद्यां न संशयः ॥ ४९ ॥

हृदयेष्टयत्ते चेत्तु ददाति धनमक्षयं ।
कटिदेसै यदा देवी भवेत् स्तंभनमुत्तमं ॥ ५० ॥

वामपादौ यदा देवी ध्रियते यदी सर्वदा ।
यद्यद्वा&छतिकामानि तदाप्नोति न संशयः ॥ ५१ ॥

एतस्य कवचस्यैवं शृणु सुंदरी दीपनं ।
ताम्रपात्रे लिखे विद्यां संपूर्णं द्वादशाक्षरी ॥ ५२ ॥

पठित्वा कवचं देवी ताडयेद्रक्तचंदनैः ।
पुनः पठित्वा देवेशि दत्वा गंधेन दीपनं ॥ ५३ ॥

पूर्णांगवरदे देवि जीवनं प्रतिपादितं ।
त्रिधासंस्कारमेतद्धि कवचस्य तु दीपनं ॥ ५३ ॥

पठित्वा कवचं देवी मूलविद्यां ततः स्मरेत् ।
गुह्यकालि महादेवि त्रिधासंस्कारमेव च ॥ ५४ ॥

रात्रौ ताम्वूल पूर्णस्यः साधकः स्थिरमानसः ।
शुक्लवस्त्र धरादेवी युगपूर्णमुखी पुनः ॥ ५५ ॥

धारयेद्वामतो देवीं ततः पीठसमाचरेत् ।
पठित्वा कवचं देवी तस्य शंभोगमाचरेत् ॥ ५६ ॥

तस्मिनेवही संभोगे जपेदष्ठोत्तरं शतं ।
तत्र योनीं महादेवीं पूजयेत् कालिकां शुभां ॥ ५७ ॥

आं ह्रीं भगवति भगरूपे स्वाहा ।
अनेनमनुनादेवी योनौ ह्रीं श्रीं प्रपूजयेत् ॥ ५८ ॥

पुरश्चरणमेतद्धि सर्वतंत्रेषु गोपितं ।
न वक्तव्यं महादेवी शृणुष्व प्राणवल्लभ ॥ ५९ ॥

क्रीं हुं गुह्यकालिके क्रीं हुं स्वाहा ।

४०ब्)

द्वादशाक्षरी पायात् ।
अनेनमनुना देवी विद्यामेतां शुगोपितां ॥ ॥ ६० ॥

यदि भाग्यवशादेवी कलौप्राप्नोति मानवः ।
तस्य भाग्यं महादेवि यज्ञकोटि शतैरपि ॥ ६१ ॥

वक्त्रकोटि सहस्रैस्तु कल्पायुत शतैरपि ।
न शक्त्यैते महादेवि कथितुं तस्य मंगलं ॥ ६२ ॥

एतस्या एव विद्यायां एकांशस्यापि यत्फलं ।
तदुक्तुं शृणु देवेशि न शक्तोहं कदाचन ॥ ६३ ॥

एषा विद्या महादेवी सुगोप्यायामलेष्वपि ।
कवचां गतयां देवी सांप्रतं कथितं मया ॥ ६४ ॥

मानयाष्यंति मुनयो न सुरा न च योगिनः ।
एवं च कथितं देवी दुर्लभं भुवन त्रये ॥ ६५ ॥

भविष्यंति कलौ प्राप्ते न करिष्यंति केचन ।
उपविद्यां समासाद्य जपिष्यंति नराधमाः ॥ ६६ ॥

तत्र सिद्धिं न संप्राप्य शापंदद्युः सुदारुणं ।
दद्याद्विद्यां महादेवी सुस्थि?राय च शोभने ॥ ६७ ॥

पंडिताय च भक्तायु तत्तन्मंत्रयुताय च ।
नास्तिकायकुशीलाय निंदंकाय तथैव च ॥ ६८ ॥

यो ददाति महाविद्यां तस्य पापफलं शृणु ।
मासादूर्द्ध्वं महादेवी रवीसूतोर्गृहं व्रजेत् ॥ ६९ ॥

इदं कवचमज्ञात्वा योजयेत् कालिकां पुनः ।
तस्यांगं भक्षयेत् कालि योगिन्यः सर्वगात्रकं ॥ ७० ॥

वांधवेभ्यो न वक्तव्यं न वक्तव्यं कदाचन ।
कल्पायुत सहस्रैस्तु विकृतिस्तस्य नास्ति हि ॥ ७१ ॥

एतत् ते कवचं देवी त्रैलोक्यमोहनं पुनः ।
मंत्रं च कवचं देवि सत्यमेव न संशयः ॥ ७२ ॥

त्रिसंध्यायां यः पठति सर्वदा सर्वसिद्धिदं ।
गद्यपद्यमयिवाणि जायते वक्त्रगह्वरात् ॥ ७३ ॥

श्रीरामहरवार्येणं सूर्योस्यैव हि तेजसा ।
कोपे दुर्वास सः सोपि धनेधन पतिर्यथा ॥ ७४ ॥

४१अ)

सौन्दर्ये कामतुलसं सरमणे मत्समोपमः ।
ससैसत्यं महादेवी सत्यं सत्यं न संशयः ॥ ७५ ॥

एतत् सर्वं च यो वेत्ति सोहं सोहं न संशयः ।
कालिकवचमेतद्धि कालभैरव निर्मितं ॥ ७६ ॥


इति श्रीहाहारावतन्त्रे सुमेरु उत्तरपृष्ठस्थितकालभैरवनिर्मितं
कालिकाकवचपटलः ॥


श्रीसदाशिव उवाच ॥

ओं नमस्त्रिभुवनेशाय ब्रह्मणे विश्वरूपिणे ।
ईश्वराय परेशाय गुरवे शिवरूपिणे ॥

यस्याः प्रभावा देवोपि सर्वज्ञः स शिवो भवेत् ।
तां नौमि परमेशानी सर्वव्यापिनीमीश्वरीम् ॥

ब्रह्माण्ड कोटिलक्षाणि भस्मसात्कुरुते यया ।
तां कालिग्रासनिरतां गुह्यकालि नमाम्यहं ॥

यया सर्वां वितनुते यां विशन्ति पुनः पुनः ।
यस्यार्च्चने न देवोपि शिवः सर्वज्ञ योगवित् ॥

सृष्टिस्थित्यन्तकर्त्ता च अनवत्परमेश्वरः ।
शिवं च शान्तमीशान जरामरण वर्जितम् ॥

पुरायुगादौ रुद्रेण शक्त्या संधारयेद्गुणै ।
प्राप्तवान्परमं ज्ञानं स्तवराजं महामनुम् ॥

शिवेन विष्णवे दत्तं विष्णुना ब्रह्मणे ददौ ।
ब्रह्मणैव वशिष्ठाय वशिष्ठो मनवे ददौ ॥

मननाराज्यकामेन सदाजप्तैकमानसः ।
पयोधि मेखलां पृथ्वीं शशासमनुरे करौ ॥

विनाव्रतैर्विनाध्यानैर्विनापूजा जपैः स्तवैः ।
वीर साधनहोमादिं विनाशीघ्र फलप्रदा ॥

नानन सदृशं स्तोत्रं विद्यते भुवनोदरे ।
तस्मात् सर्वं परित्यज्य पठेन्नाम सहस्रकम् ॥

यस्या नाम सहस्रेण न योनौ जायते पुनः ।
तस्मात् सर्वप्रयत्नेन पठनीयं समाहितैः ॥

एकाग्र समालिख्य ग्रं कृत्वा ध्यायेत् महेश्वरीं ।

४१ब्)

ओं अस्य श्रीगुह्यकाली देवता मंत्रनाम सहस्रस्य श्रीसदाशिव ऋषिः
अनुष्टुप्छंदः श्रीगुह्यकाली देवता ओं वीजं फ्रें शक्ति ह्रीं कीलकं
सर्वेष्ट सिद्धये विनियोगः ॥

ध्यानं ॥

ब्रह्मादि पंचकयुगश्रुति दिक्पतिनां मुण्डेषु भैरव शिवा प्रलयानल
तस्योर्द्ध्वके दशशरच्छदविद्रुमाभे पद्मे स्थितां भगवतीं परमां
दशास्याम् । सिंहे भक्कोलकपि ऋक्षतुरंगतार्क्षयोगेश्वरी मकरमानव
पंक्ति वक्त्रांधूशूलां कुशापरशुमुद्गरपाशपात्रं
खट्वांगवालकशिरोंकित पाणिपद्माम् ॥

ओं ह्रीं फ्रें छ्रीं हुं स्त्रीं नमः ।

ओं गुह्यकाली महाकाली भद्रकालि सुमंगला ।
परापरेश्वरी धूम्रा परमेष्ठी वरप्रदा ॥

चंडिका चर्चिका दुर्गा चामुण्डा शवरोहिणी ।
चारुप्रसन्नवदना चण्डमुण्डविनाशिनी ॥

चण्डघोष महारावा चारुचक्रे प्रकाशिनि ।
चण्डेश्वर प्राणचरी चण्डफेरचराणी ॥

प्रचण्डदैत्यदर्प्पघ्नीं समस्तपातकापहा ।
भद्राभद्रेश्वरी भीमा भीषणाभैरव प्रिया ॥

महाभाग्या प्रदाभोग्या भववध्वं मोचनी ।
भवानि भवरोगघ्नी भक्तभावप्रबोधिनी ॥

महामोहप्रशमनि महोत्साहप्रमोदिनी ।
क्षमाकान्ति प्रभा ज्योत्स्ना चण्डयोगेश्वरि शिवा ॥

तेजोरूपा तेजमयी दिव्यतेज प्रकाशिनि ।
ज्योतिर्वक्त्रा महाचंडी योगेश्वरी महाप्रदा ॥

सिंहवक्त्रा शिवावक्त्रा कपिवक्त्रा गजानना ।
तार्क्षावक्त्रा शंकुवक्त्रा नटक्षवक्त्रा हयानना ॥

नरवक्त्रा नीलवर्णा चतुःपंचाशदोर्युता ।
चिद्रत्न मुद्रिका हस्ता नरमुण्डविभूषणा ॥

शुष्कमुण्डविभम्रा च नानारत्नविभूषिता ।
दुष्ट प्रशमनि रौद्रि कालिका सिंहवाहिनी ॥

नरमुण्डविभूषा च शुष्कमुण्डविभूषिता ।

४२अ)

कालकाली दीप्तकाली प्रध्वाना वलि भक्षिणी ॥

जयाजयन्ती विजया जयदुःस्वप्ननाशिनि ।
ब्रह्मप्रेतासना चारु कमला कमलप्रिया ॥

दीप्तजिह्वाललजिह्वा विद्युज्जिह्वा जरापहा ।
चंद्रार्क वह्नि नयना विष्णुप्रेतासनस्थिता ॥

सूर्यमण्डलमध्यस्था नानाकर्मफलप्रदा ।
रुद्राप्रेतासनारौद्री कामिनी पद्मलोचना ॥

ईश्वरासन संस्थाना ईश्वरीश्वरवल्लभा ।
महाप्रभावा महती महदैश्वर्य दायिनी ॥

सदाशिवासना रामा देव माता सुधा स्मृता ।
क्रोष्टरावस्थिता माया महामृत वहा स्मृता ॥

महाफेरु वरारावान् रावरुद्धा भयंकरी ।
महासेनस्य जननी प्रतिष्ठापालनी शुभा ॥

निशुंभ शुंभ दलनी मधुकैटभनाशिनी ।
धूम्राक्ष मर्दिनि कन्या विडालाक्ष प्रमर्दिनी ॥

रक्तवीजविशोषघ्नी महिषासुरघातिनि ।
उग्रचण्डा उग्ररूपा उग्रशत्रुनीपातिनि ॥

उग्रपापक्षयकरी उग्रशासनशाशिनि ।
उग्रायुधधरीधात्री उग्रभूषणभूषिता ॥

महापापप्रशमनि उग्रकर्मकरीकिला ।
रुद्रचण्डा प्रचण्डा च चण्डेग्रा चण्डनायिका ॥

चण्डाचण्डवती चण्डी प्रचण्डा चन्डनादिनी ।
योगिनी च महाचण्ड चण्डरूपाति चंडिका ॥

खड्गिनी शूलिनी घोरा हुंकारारावनादिनि ॥

वाहिनी? शक्तिनी चंडि महाकन्दरधारिणी ।
खट्वांगिनी मुण्डिनी च चापिनि चक्रिणी परा ॥

घण्टाराव प्रिया नित्या खरीणि कुट्टिनी महा ।
वाल प्रेतं धृतवति महाकंकालधारिणी ॥

न कुलिनी च सर्पास्त्रधारिणि शिति ह्युता ।?
षडस्रडोडिका हस्ता वह्नि पात्र त्रिदंडिनि ।
श्रुवहस्ता च सिंही च वस्त्रमुद्गरधारिणी ॥

हुंकारिणी डिण्डिनी च श्रीकरी कर्तृधारिणी ।

४२ब्)

महांकुशं धृतवती महाडिण्डिमनादिनी ॥

त्रिशूलिनी दण्डिनी च धेनुकलशधारिणी ।
पद्माकुश पुस्तकं च धारिणी प्रेतवाहिनी ॥

छुरिकातो मरवती महाकुसुममालिनी ।
नद्यावत्तां धृतवती परमानंददायिनी ॥

परमेशी महारौद्री भक्तवश्या भवप्रिया ।
व्योमवामेश्वरी वामा खेचरी दिक्चरी धृतिः ॥

गोचरी भूचरी सौम्या मातंगी पालकी शिवा ।
नरवल्लि वराहा गोसर्पास्या विविधानना ॥

सुखमूर्तिः शीलमुर्तिः सूर्यमुर्तिर्गुणाश्रया ।
सोममूर्तिर्महानंदा प्रभामूर्तिर्महानना ॥

क्षीरमूर्तिर्महार्विघ्ना महाकेत कुलि शिवा ।
पताकिनी दयांरंभा मूलप्रकृतिरीश्वरी ॥

मार्तण्डमण्डलचरी सिंदूरतिलकप्रिया ।
ऋक्षसहस्रमूर्तिश्च चण्डमूर्तिर्महेश्वरी ॥

महाहंसमतिर्विष्णुमतीविमलसिंहिका ।
महाचण्डमति सिंहमतिविमती प्रभा ॥

अहीरमतीर्मातङ्गी क्षराक्षरमहामती ।
विचित्र चित्रितमती वीरसिंहमती परा ॥

भौरूसिंहमती ज्ञाना महारस्मिमती कृशा ।
महात्रिकोह्येण संस्थाना महा ईडा मरिचिका ॥

सर्वगाम्वा दिव्यगाम्वा महामीना महासुरी ।
महाचंडि सुदिव्याङ्गी महाविद्या प्रभूमिजा ॥

महान्तरीक्षे तेजोम्वा सिद्धियोगिनिं कामिनिं ।
गगणाम्वा महाभट्टिं महानिलोम्बरा कृशा ॥

महाचण्डा मण्डलाम्वा शौणकी झषणी घृणी ।
पदुकीरि च पदुकी गंधकालिमतंगीनि ॥

कैवर्तिनी चंपका च मर्त? कामिनी राक्षसी ।
भजकिंभिक्षुकि श्रोत्रि धूम्रादंष्ट्रिणि रूपिणी ॥

ज्वालिनि गगनेशी च मदियागां धारिणी नदि ।
विगर्वा सान्ती महामाया सुभगानंदिनी ध्रुवा ॥

उमानन्दा श्रियानंदा महानंदा सुनंदिनी ।
इडामरिंचि विद्याम्वा मूकजाम्वा प्रबोधिनी ॥

चंद्रिनी रौद्रीणी दिव्या सिद्ध्यन्तरिक्षजा स्मृता ।

४३अ)

अम्बिका वालिकाम्वा च साक्षात् साधुजनार्चिता ॥

विद्यांधरी चण्डिनी च मारुता सर्वदा स्मृता ।
उल्कामुखी लोकमुखी वर्णेशी वर्णमालिका ॥

भीमानना अनङ्गाख्या विद्याकाल प्रवर्तिनी ।
उन्मनी सुंदरी स्वाहा सुधामण्डलचारिणी ॥

कराला विकराला च खगां वा खगवाहिनी ।
शृगालि पूतना वज्रा व्योमकाली च कौलिनि ॥

योनिश्च सिद्धियोनिश्च महायोनिः सुयोनिजा ।
सिद्धियोनि सत्ययोनिर्महासंखास्थि योनि च ॥

दिव्ययोनिर्महादिव्य योनिः पद्माक्ष योनि च ।
महाभक्षणभक्षी च महासंहारिणी शिवा ॥

महारक्तेश्वरी रौद्री महाकृतांतनाशिनि ।
महायमभक्षिणी च कालसंहारघोषिणी ॥

कालरात्रीर्महारौद्री चाण्डालि कालनाशिनी ।
वीरेश्वरी विरपूज्या कालाग्नि भयहारिणी ॥

महाभैरव संहारि ब्रह्माण्डान्तर्विहारिणी ।
संहारकालिका भद्रा महाभयविघातिनी ॥

सृष्टिकालि महादिव्या स्थितिकाली महोज्वला ।
संहारकालिको *? मा कालग्रसनकालिका ॥

रक्तकाली महोग्रा च काली च यममार्गिका ।
मृत्युकालि भद्रकालि महामार्तण्डकालिका ॥

महाकालाग्नि काली च परमार्कार्क का?लिका ।
कालकालि महाघोरा चण्डभैरवकालिका ॥

मंत्रकालि हंसकालि क्रमकालि च डामरी ।
ज्ञानकालि चक्रकाली चक्र ओंकारकालिका ॥

महागगणकाली च एकाभासा च कालिका ।
महाशब्दकालिका च महावलात्तकालिका ॥

ऋद्धिकाली शुद्धिकालि भासाश्री हंसकालिका ।
चंडभासाकालिका च भासाडामरकालिका ॥


४३ब्)

भासाधरकालिका च भासा ऋक्षान्तकालिका ।
भासायोनिमहाभासाभासा गगनकालिका ॥

सूर्यकाली चंद्रकाली अग्निकाली सुभीषणा ।
वायुकाली व्योमकाली मनःकाली सुव्यापिनि ॥

सर्वकाली सिद्धिकालि निरालंवास्तुक् आलिका ।
कालिका दंष्ट्रिणी मुद्रा मुद्रा सा लेलिहानका ॥

कपालमुद्रा कालघ्नी मुद्रा सा कालनाशिनी ।
समयघ्नी घोरमुद्रा विकराला च भ्रामिनी ॥

श्रीकुण्डला सा मुद्रा च शिरः कपाल मुद्रिका ।
योनिमुद्रा परामुद्रा महामुद्रा च द्वादशी ॥

छिप्पिलीधीवरिकाली प्रक्षेपणी मुद्रीका? प्रभा ।
वेश्याम्वा शौण्डिनी घोरा कैवर्त्ती खेटकी मनी ॥

भागर? जकीछिप्पिली ज्ञाना अटकीकोशघंटिका ।
अग्निवक्त्रा च पिंगाक्षी रमणी च मणी जरा ॥

गोकर्णी गजकर्णी च चामुण्डा अश्वकर्णिका ।
विद्युन्मुखी प्रसन्नाम्वा लोकमाता प्रभाविनी ॥

ब्रह्मानना ब्रह्मवला कपिल पूतना भया ।
नग्ननाशा भग्नकर्णा भग्नोष्ठा राजमातृका ॥

गुह्येश्वरी सारदा च जल्पेश्वरी च पार्वति ।
कुलिनी हरिणी माया महामाया च अम्बिका ॥

रक्तकालिं महाकालिं घण्टाकाली विमातृडा ।
ऊर्ध्वकेशी छिन्नमस्ता महालक्ष्मी त्रिकोणगा ॥

मातंगी शिवदूती च सिद्धाम्वा पद्ममंदिरा ।
पद्मयोनि निरावाधा स लिंगा भगमालिनी ॥

चण्डाख्या त्रिजगधान त्रिशक्तिमातृकांतरा ।
कपालिनि मालिनी च कामिनी कमलानसा ॥

मंत्रेश्वरी उग्रकालि लक्ष्मीमाला तु मालिका ।
कुलालीरक्तचण्डाख्या कामलक्ष्मी मनोहरा ॥

जिनमाता जितेंद्रा च सारदाहं स वाहिनी ।
महाश्रीवाच सुरमासु भद्रा च मनोहरी ॥

अश्वराम्वा पराम्वा च नगशैलाग्रवासिं ।
शुष्ककंदलभूषांगी शुष्ककंदलधारिणी ॥

दंष्ट्रिनी विकटाख्या च शिवदूती द्यतस्तनी ।

४४अ)

सर्पमालाविभूषांगी सर्पकुण्डलधारिणी ॥

सद्याछिन्न शिरोमाला आपादान्तावलंविनी ।
वहुवक्त्रा वहुभुजा वहुपादा गणेश्वरी ॥

त्रिकोणबिन्दु निलया पंचक्रमनिवासिनी ।
स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मोग्रा बुद्धिबोधिनी ॥

मूलाधारी निजाधारा वह्निकुण्डकृतालया ।
श्वासोछ्वासगति जीवा ग्लाहनी वह्नि संश्रया ॥

वल्लि तंतु समुत्थाना षडुः सास्वादुलोलुपा ।
कालचक्रभ्रमित्रान्त निभ्रमात्रमिनाशिनी ॥

वार्ताली मेघमालि च सुवृष्टि संप्रवर्द्धनि ।
अकारा च वकारा च उकारैकाररूपिणी ॥

ह्रींकारवीजरूपा च क्लींकाराम्वरवासिनी ।
सिंदूरारूणवर्णा च सिन्दूरतिलकप्रिया ॥

श्यामा च वश्यवीजा च लोकवश्यविभाविनी ।
गजाननाहयमुखारासभास्या शुकानना ॥

विब्जकान् न चारिण्य परमंत्र विदारिणी ।
सहस्रास्या सहस्रक्षा सहस्रभुजधारिणी ॥

सहस्रपदचारिण्य प्रेतमार्गप्रबोधिनि ।
कोटिवक्त्र कोटिपादा भुजाकोटि धृता सदा ॥

माहामारि विनिद्रा च तंद्रामृत्यु विनाशिनि ।
चण्डमण्डलसंकाशा चंडमंडलवासिनि ॥

अणिमादि गुणोपेता अस्पृहा कामरूपिनी ।
अष्टसिद्धि प्रदा देवी दुष्टदानवघातिनि ॥

अनादिर्निधनापुष्टिश्चतुर्वर्गफलप्रदा ।
गिरिकर्णी प्रतिकाशा सरत्कुमुद लोचना ॥

भूतभव्यभविष्यज्ञा भूतभावनभाविनि ।
मंगला च सुशीला च प्रेतमार्गप्रबोधिनि ॥

कुब्जिकाच्च कुजाकुब्जा सुमाता मालिनी तदा ।

४४ब्)

ज्वालामुखी वेगवती उमाशुष्कमहेश्वरी ॥

शुभाकामा च प्रकृतीषर्षिणि रावराविणि ।
क्रममण्डलमध्यस्था क्रमेशी च नवात्मिका ॥

ब्रह्माणी रौद्री ग्रहवती वैष्णवी घोररूपिणी ।
नरसिंही शक्रवती चामुण्डा चर्वना भया ॥

भव्याविर्सुभगास्या च महाभाग्यमहावला ।
योगिनी रागिणी रम्या रत्नकंवुकधारिणी ॥

गजचर्म वृतांगी च व्याघ्रचर्म कटि स्थिता ।
सिंहचर्म नितंबि च काल चर्मोत्तरीयका ॥

विश्वलक्ष्मीर्विश्वमाता जोतिरूपस्वरूपिणी ।
सर्वमंत्रमयी विद्या सर्वमंत्राक्षरा वरा ॥

मातृमण्डलमध्यस्था मातृमण्डलवासिनी ।
कुमारजननी शुद्धा सुमुखी पापनाशिनी ॥

मानलक्ष्मीं च सुभगा शीतला शीलसंयुता ।
दिव्यस्तंभदाकाली च पातालस्फोटकालिका ॥

मृत्युध्वजा वातध्वजा यमध्वजनिवारिणी ।
अपराजिता च अजिता रमणी रामनासिका ॥

शुष्काशुष्कमुखीधामा विकरालि करालिनी ।
राममाता रामपूज्या राज्यदाराज्यपूजिता ॥

शिवामहतारिका च विशाखा भहरिप्रभा ।
मनोनुगा कौलीनी च विश्वेशी पाशतारिणी ॥

रक्तारक्त प्रियाघोरा कराला केकराघना ।
कर्णमोटि च योगेशी विनस्नान निवासिनी ॥

कलंकमालिनी कान्ता नारायणी जगद्धिता ।
अट्टाट्टहासिनी हासा वज्रपुष्पालि मालिनी ॥

यंत्रप्रमथनी मंत्र मातामंत्रप्रकाशिनी ।
रुरुदेवी ललजिह्वा धामात्ता शवरीगवी ॥

मरीचिकालि कालघ्नी कालचर्मविभूषणी ।
श्मशान कालिका धूम्र कालि विश्वविमर्दनि ॥

संग्रामकालिका काल वंचनी रावनादिनि ।
ज्वालाननी कराली च धूम्रकालि रणप्रिया ॥

४५अ)

अमरान्तरकाली च चण्डी भुवनपालिनी ।
कुलिकान्तरकाली च माहेशी कृष्णपिंगला ॥

पातालिनी पापहरा पातालस्फोटिनी शिवा ।
रावराविणी रौद्रस्या गर्भस्तंभनकालिका ॥

अक्षवक्त्रा चण्डयोगेश्वरी प्रत्यंगिरा स्मृता ।
मृडानी च स्वधा स्वाहा धूम्रा गंगामहोद्धृता ॥

आदेशकालिकाक्षोभ काले मेलापकालिका ।
आकर्षकालि आकर्षी शान्तिनी नेभ्र कालिका ॥

वरप्रदा महाकाली नेत्रकाली सुराश्रिता ।
भक्तावेश्या भक्तसेवा कमलालय वासिनी ॥

पंचप्राणेश्वरी प्राण रक्षिणी रक्तचण्डिका ।
शाकंभरी विडालाक्षी नन्दाभद्राजिता नघा ॥

ममोन्मनी महादंष्ट्रा करवीरनिवासिनी ।
करवीर श्मशानस्था लक्ष्मीर्वनगुहाचरी ॥

चण्डासुरनिहन्त्री च चंद्रांसुचन्ध्रधारिणी ।
ब्रह्मकंकालसंलग्न विष्णुकंकालभूषिता ॥

महामन्त्रकालिका च महाभीषणकालिका ।
कुंदुपुष्प प्रिया श्यामा गोलकं कुसुम प्रिया ॥

स्वयंभु कुसुमा नंदा दूती षट्क समाग्रणीः ।
वेश्या च सौण्डिनी ब्राह्मी खेटकी छिप्पिलि कुली ॥

रजकी वालकी वाल धाम्नि धाम्नाधम प्रदा ।
कैवर्ती भट्टकी कौली वालिनी क्षत्रिनदीनी ॥

चक्रिणी पौष्कशिशूद्री धीवरी चर्मकारिणी ।
मातंगी नरकी वेश्या वायकी सानकी सरौ ॥

चाण्डाल ध्वजनी वेश्या महाभ्यन्तजाशुकी ।
महाक्रमण कालि च कालकाली च कालीका ॥

महागगन कालि च एकाभासा च कालिका ।
मानसि कालिका रूप कालिकनक कालिका ॥

शब्दकालि महाकालि कलिका ब्रह्मकालिका ।
स्वर्णकोटिश्वरी काली राजराजेश्वरी स्मृता ॥

महाडामरकालिं च भासा कालि च योगीनी ।

४५ब्)

गुह्यकाली महाकाली महाशूलाग्र कालिका ॥

योगिनी कालिका देवी नवदुर्गा नव प्रिया ।
मातंगी मदिरामना नरमांसरता सदा ॥

शवरी शावरी शीला शरणागत तत्परा ।
वत्सरा वारुणी देवी महेशी मत्तगामिनी ॥

ऊर्ध्वकेशी विकानास्था चक्रकेशीनि मर्दिनी ।
ओघकाली च फेत्काली कालिश्रीसिंहकालिका ॥

धर्मकाली ज्ञानकाली रविनी कालिका परा ।
लीलावती कालिका च ह्रींकारी कालिका ततः ॥

छुरिका कालिका प्राणा हुंकाररावकालिका ।
महाफेरवकालि च महाकरालकालिका ॥

नंदिनी कालिकामोदा स्वानिनी नामकालिका ।
हंसिनी कालिका काली कालिभुवनकालिका ॥

सृष्टि कालि स्थितिः काली संहारकालिका कला ।
हंसकाली यमः काली कालग्रासन कालिका ॥

विघान्त कारिणी काली वृषभ ध्वज कालिका ।
कुक्कुटध्वजकालि च गरुडध्वज कालिका ॥

मयूरवाहिनी कालि हंसध्वज निवासिनी ।
कालरात्री महाकालि चण्डचण्डेश्वरी स्मृता ॥

कुलालिका कुलेशी च महानन्दनचारिणी ।
विंध्यवासिन्यपर्णेशी वीराली परिपूजिता ॥

वीरेश्वरी कालिका च महाकृतांतकालिका ।
रक्तरक्तेश्वरी कालि कालाग्नि कालिका परा ॥

फेत्कारिणी क्रोष्टुकी च रामा ईश्वर वल्लभा ।
अपर्णंस्त्रिपुरातारा उग्रतारा कलंकिनी ॥

वार्तालिका च वाराहि वराहवदनो घना ।
क्रोशिनी रुंधिनी काली स्तंभिनी मोहिनी कला ॥

जंभिनी जयदा जैत्री जगद्वन्द्या जगत् प्रसूः ।
डाकिनी राकिनी कालि लाकिनि साकिनि गणा ॥

काकिनी हाकिनि शीला याकिनी धातु वासिनी ।
अणिमा लघिमा प्रातिर्महिमा महतां प्रिया ॥

४६अ)

इप्सिता कालि वर्णिता? कामाशि सारगामिनी ।?
कंकालतोलणवती महापितृवनेश्वरी ॥

श्मशान वासिनी रौद्री घोरघोरातनुः श्रिता ।
सृष्टि स्थित्यन्त?संहारकारिणी विश्वधारिणी ॥

त्रिमार्गागति संचारि ब्रह्मरंध्रनिवासिनी ।
षट्चक्रभेदिनी गुप्ता सक्तमानस वासिनी ॥

जनीजनि त्रिजननी जयमातृ गणेश्वरी ।
ब्रह्मविद्या ब्रह्म वेद्या ब्रह्माण्डकोटि व्यापिनि ॥

वामाचार रतावामा नग्नादक्षिणकालिका ।
झंकारिणी रामवशीटंकारी विबुधेश्वरी ॥

मुक्तकेशी विरुपाक्षी जगदानंददायिनी ।
झंकेश्वरी च झंकार चक्रमार्गानु सारिणी ॥

सहस्रकोटि सूर्याणां तेजसांपुजनाशिनी ।
सहस्रकोटि सोमानां ममृत श्रावणी प्रदा ॥

गुह्याख्या योगिनी पूज्या सदा मृतामृत प्रदा ।
सप्तविंशति मुण्डस्था त्रिमुखा नवलोचना ॥

सरस्वती च सावित्री गायत्री सर्वमंगला ।
वाग्वादिनि क्लेशहरिकर्म वंधविमोहिनी ॥

वर्णेश्वरी वर्णमयी वर्णमाला विराजिता ।
त्रिलोकजननी गोप्ती तारागगनगामिनी ॥

पंचभूत प्रिया नित्या पंचपिण्ड प्रपूजिता ।
शब्दरूपिणी आकाशे प्रकाशे रूपं रूपिणी ॥

रसरूपिणि तोयेषु पंचभूतस्वरूपिणी ।
मरधी? रूपिणी पुष्पे दुर्गे सपंच? रूपिणी ॥

परब्रह्मात्मिका काली जयद्रथ वरप्रदा ।
दुर्वास सिद्धिदात्री च राक्षसी क्षोभणी तथा ॥

जयावागेश्वरी द्राक्षी श्रीविद्याश्च त्रिपुराश्रिता ।
त्रिपुरा भैरवी ज्ञाना कालिकालय भैरवी ॥

चैतन्यरूपिणी देवी चण्डभैरवि सिंहिका ।
संपत्प्रदा भैरवी च मार्गभैरवि मार्गिणी ॥

जयश्री भैरवी कालि ममोन्मोदन भैरवी ।
हरसिद्धिः प्रपन्नार्ति हारिणी दानवात्तका ॥

४६ब्)

पूर्णेश्वरी पूर्णमना पूर्ण देव प्रपूजिता ।
पूर्णपात्ररतां नित्या पूर्णाचार विचारिणी ॥

पूर्णवांछित दात्रि च सदसद्वां छिताग्रणीः ।
कालिका तप? कालीकसांज्ञानप्रदानघा ॥?

योगेश्वरी महाचण्ड महोद्दाना महाग्रणी ॥
सृष्टिस्थिति च संहार अनाख्या भाषकालिकाः ॥

गुप्तकालि विश्वमातानिर्वानेशी परेश्वरी ॥

इति श्रीपरमेशान्या स्तोत्रं नामसहस्रकम् ।

स्मृत्वा मंत्रोपरिषदं महापातकनाशनं ।
महामंत्रोपनिषदं विश्वेशि विश्वरूपिणी ॥

दोषानां वराणा च श्रीमेरुमण्डलसन्निभा ।
प्रदक्ष्यते तेन क्षिप्रं इंधनाग्नि यथाग्निना ॥

स्नानेन कोटि तीर्थाणां मंत्रकोटिजप्रादिभिः ।
धेनूणां कोटिदानेन विप्राणां कोटिभो मनान् ॥

कोटिधा कोटि होमेण तपसा जन्म कोटिषु ।
महिषासस्वेन संपूर्णं सप्तद्विपां स सागरां ॥

दत्वा चराचरान् सर्वा यत्फलं लभते ध्रुवं ।
तत्फलं लभते भागं स्तवानां कीर्तनात् ध्रुवं ॥

अष्टम्यां वा नवम्यां वा भूतानां वरवेद्विने ।
कुजे वाथ शनौ वाथ पठितव्यं रवावपि ॥

एकाग्रं चिन्तये देवि धूपलि परिमोदिते ।
पुष्पप्रकरसंकीणे वलिदानपुरस्कृतम् ॥

साद्रेणपूज्यये देवं गुह्यास्य नरभित्तये ।
यंत्रकोटि सहस्रेण यत् पापं समुपार्जितम् ॥

अनेन वृनमात्रेण वांछितार्थे लभेद्ध्रुवं ।
आयुरारोग्यमाप्नोति जिवेद्वर्षशतंध्रुवं ॥

इष्टकाममवाप्नोति त्रिरावृत्या न संशयः ।
चंद्रसूर्योपरागे वा नवम्या शारदोत्सवे ॥

सर्वसिद्धिं लभेत् पुन्यं पुण्यात्मा सप्तमे कुले ।
पीठोपपिठ संदोह तीर्थे क्षेत्रसमादिकम् ॥

अशेषा देवता सिद्धि गुहापर्वतकानना ।
तंत्रागमादि शास्त्राणि वेदाः पौराण साधका ॥

सर्वं तत्रैव तिष्ठंति यत्रेदंस्तवणायकम् ।
पठेन्नाम सहस्रं तु सर्वदोष निवर्हणम् ॥

४७अ)

हिंसकप्रेतकुष्माण्डाः पिशाचाभूतपूतनाः ।
क्रूरग्रहा च शाकिन्या ये चान्ये दुष्टचेतसः ॥

डाकिनी राक्षसा घोरा ये चान्ये पिडका मता ।
हिंसकाश्च विनश्यन्ति इत्याज्ञा सांशाकरी ध्रुवं ॥

संभवन्ति न ते तत्र यत्रेदं तिष्ठते गृहे ।
संग्रामे जयदं सद्यस्तेषां शत्रुर्विनश्यति ॥

आयुष्मान् धनवान् भूत्वा जायते सुभगः सुखी ।
नद्यामन्तर्जलेमग्नो भूतायां भौमवासरे ॥

सप्तावर्त्तेन देवेशी तुष्टा भवति निश्चितं ।
कन्यां संपूज्ये उपचारैस्तस्याग्रे पाठयेत् पठेत् ॥

तुष्ठा भवति सा देवी सर्वभद्रमवाप्नुयात् ।
आपदुद्धारणन्नामघोरं कलियुगे महत् ॥

स्रोतव्या च नमस्कार्या सर्वदेवमयी तु सा ।
सैव तारयते विश्वं सैव विश्वं प्रसूयते ॥

सैव संहरते काले कीमलभ्यं महीतले ।
राज्यं सौख्यं निरावाधा प्रेतमोक्षं लभेद् ध्रुवं ॥

यस्या ब्रह्माण्डमखिलं क्रिडार्थं कन्दुकायते ।
तां कालग्रास निरतां कालसंकर्षिणी नुमः ॥

भक्षयंती जगत्सर्वं अतृप्ता कामरूपिणि ।
या सान्ताकारिणी काली कालसंकर्षिणीं नुमः ॥

परब्रह्म स्वरूपा सा परतत्वानु वन्धिनी ।
यद्गङ्गासरिता नित्या कालसंकर्षिणीं नुमः ॥

मस्तका प्रज्वलद्रूपा नाना काली महोज्ज्वला ।
सातां कालग्रासनिरतां कालसंकर्षिणीं नुमः ॥

लेलिह्यमाना चात्यर्थं भीषणीयासु भैरवी ।
महानृसिंहमारूढां कालसंकर्षिणीं नुमः ॥

अलात चक्रवद्विश्वं क्रीडार्थं भ्राम्यते यथा ।
तां कालग्रासनिरतां कालसंकर्षिणीं नुमः ॥

ब्रह्मांडकोटि लक्षाणि भस्मसात् कुरुते मया ।
तां कालग्रासनिरतां कालकालीं नमाम्यहम् ॥

नौमि कालीं महद्रूपां प्रधानाचारि भक्षिणीम् ।
क्रीडार्थं या करोत्यर्चा ब्रह्माण्डाम्वुद मालिनी ॥

अश्रुनाद्रि निभां काली कोटि सूर्यसमप्रभाम् ।

४७ब्)

त्रैलोक्य रक्षणरतां मंगलां प्रणमाम्यहं ॥

गुह्यकाली मंगला च सिद्धिकाली जयेश्वरी ।
चर्चिका त्रिपुरेशी च कालि च भुवनेश्वरी ॥

श्रीमंगलामहाकाली निर्वाण पददायिनी ।
राज्यदा धनदा नित्यं दशवक्त्रां परां भजेत् ॥

इति श्रीहाहारावमहामंत्रे षत्त्रिंशत् साहस्रे महाथर्वणसंहितायां
शिवपार्वती सामरस्ये श्रीगुह्यकालिका देव्याः सहस्रनामपटलः ॥

अथ तुरीयभावना ॥

पार्वत्युवाच ॥

देवदेव महादेव भक्तानाम भयप्रद ।
तुरीयं तु न जानामि भक्तानां हितकाम्य या ॥

श्रीशिव उवाच ॥

धन्यासि कृत पुण्यासि तुरीया भक्त पार्वति ।
यथा श्रुत्वा मयादेवि कथयामि तवाग्रतः ॥

चतुर्दश भूपर्यन्त स्थावरं जंगमाचरं ।
ब्रह्मविष्णुमहेशानं न पूजां तं चराचरं ॥

वरुणश्चानलं वायुं चन्द्रसूर्य हुताशनं ।
पृथ्वंतरीक्ष आकाशं प्रलयं गतधारिणं ॥

तुंरी रूपा महादेवि स्वयं तेजो ज्योतिर्मयं ।
एकाकिनी जगन्मूर्तिर्द्वितीयं परमं गता ॥

दृष्ट्वा लोमशं महादेवि मार्कण्डे यस्ततो गता ।

मार्कण्डेय प्रतिलोमश उवाच ॥

व्यक्ताव्यक्त स्वरूपाय नमस्ते पुंजरूपिणे ।
तुरीयायै नमस्तेस्तु नमः पुरुषवर्जिता ॥

परमतुरीय उवाच ॥

वरं शृणुष्व भद्रं ते यत्ते मनसि वर्त्तते ।
योगलक्ष्मीं यदीच्छेत ददामि तेन संशयः ॥

ऋषिरुवाच ॥

नमस्तैस्तु महामूर्तिं कथयामि जुषस्वते ।

तुरीयोवाच ॥

मुनिवर्ग महाभाग सावधानं शृणुष्वहि ।
अस्मद्विभूति वक्ष्यामि उत्पत्ति प्रकृते स्वयं ॥

मल्ललाटाश्ते?र्ब्रह्मा श्रवणात्पंचदेवता ।
नासाग्रात्सलिलं चैव मुखादग्निरजायत ॥

रसनात् सरस्वती देवी नेत्राभ्यां ह्यमराव्रजन् ।
कंठान्नीला महादेवी भुजे दुर्गारिमर्दिनी ॥

स्तन मध्ये कंदर्पं च कुक्षौ सप्तसमुद्रकं ।
करमध्येऽन्य देवं च पापपुण्यं वक्षस्थले ॥

४८अ)

हृदये चन्द्रमा देवां नाभौ च गरुडध्वजः ।
वामपार्श्वे स पितरं दक्षिणे शक्र राजकं ॥

गुह्ये गणपतिर्देव उरौ च कालमृत्युकं ।
पृष्ठे नक्षत्र देवं च लिङ्गे चैव सदाशिवं ॥

रुर्मेशमनसादेवी अस्थि च शिरपां तथा ।
रुधिरं पर्वतो देवो जंघौ च धर्मदेवता ॥

गुदेशं त्वेक देवं च ऋषि उरुदेशयोः ।
दैत्यराक्षसनरयो जिह्वा यावन्तं देवता ॥

देहमध्ये कुबेरदेवं ते विभूति मुनिवर्गः ।
एवं विभूति योगं गोपनीयं प्रयत्नतः ॥

ऋषि पार्वत्युवाचः ॥

शृणु देव जगन्नाथ संसारार्णवतारकं ।
तव वासः कुतस्तेषां कथयामि तवाग्रतः ॥

तुरीय उवाच ॥

साधु साधु महादेवि प्रसन्नोस्मि तव प्रिये ।
रहस्यं कथयिष्यामि गोपनीयं प्रयत्नतः ॥

सकलजीवमहं तुरीयं स्थावरं स चराचरं ।
नाभि पश्चिम मार्गे च पाताललोक शेषकं ॥

नाभ्यग्रं कंठपर्यन्तं मर्त्यलोक समुद्रकं ।
कंठाग्राच्छीर्षपर्यन्तं स्वर्गलोकं महेश्वरि ॥

पार्वत्युवाच ॥

कूटस्थानं कूटचक्रं नादबिन्दुञ्च गोचरं ।
उन्मनेः कुत्र संस्थानं न अगोचरं कुत्र व्यापि ॥

कुत्र ब्रह्मा कुत्र विष्णुः कुत्र देवस्सदाशिवः ।
त्रयोदश कमलं च कुत्र शांभवि निर्वणं ॥

निरंजनः सदाशिवो महाविष्णुर्महेश्वरी ।
इडापिंगला सुषुम्ना षट्चक्रं कुत्रस्थितिः ॥

कुंडली हंस अजपा निराकारस्य पद्मकं ।

तुरीय उवाच ॥

शृणु देवि प्रवक्ष्यामि सावधानश्च ब्राह्मण ।
प्रथमे अरूचक्रं च द्वादशपद्मसंयुतं ॥

प्रणवक्षस्थि तिष्त्ःअन्तु शक्तितिष्ठति नित्यशः ।
द्वितीयं नाभिचक्रं तु षोडशनिर्वाणं तथा ॥

तन्मध्ये विष्णु देवं च लक्ष्मी शक्तिः सुमंडितं ।
कुण्डली तत्र तिष्ठंति सर्पाकारांग शापिनी ॥

तृतीये हृदयं चक्रं पंचाशत् कोणसंयुतं ।
तन्मध्यसंस्थितं ब्रह्मा सावित्री शक्ति शोभितं ॥

चतुर्थे कंठचक्रं च वर्गा देवी विभूषितं ।
तन्मध्ये भास्करं देवं स्वनक्षत्रो परिस्थितं ॥

पंचमे जिह्वाचक्रं च षट्दलपद्मसंयुतं ।
मध्ये तु शांभवी देवी महाविष्णुर्निरंजनं ॥

हंसनिर्वाण शिवं च उन्मनि स्थान एव च ।
एते षट्दल पद्मं च देवशांभवि संयुतं ॥

तदूद्ध्वं तालुचक्रं च अष्टदलं तु मंडितं ।
पृथिवी आपतेस्तेजो वायुराकाशमेव च ॥

४८ब्)

न ज्ञातविवयं मध्ये स्वर्णपंकजशोभितं ।
तन्मध्ये भावयेद् देवीं कोटीसूर्यसमप्रभां ॥

तस्य शब्दस्य अजयासोहं हंस इत्युच्यते ।
पूर्वभागे त्रिप्रवाहं हंसं गमं प्रणववीजगं ॥

इडा च वामभागे च रक्तरूपं जलोदरं ।
गंगा चैव इडादेवि यमुना पिङ्गला तथा ॥

कृष्णरूपी यमुना च मत्स्यकच्छप पूरितां ।
सुषुम्ना सूक्ष्मवर्ण च सरस्वतीं च भावयेत् ॥

पुण्यजलस्नानं नित्ययोगेश्वरेण भावयेत् ।
अष्टदलं तन्मध्ये च षट्दलमध्ये तुरीयका ॥

तन्मध्ये पद्मकोणे च षडाम्नायो परिस्थितिः ।
पूर्वपत्रे पूर्णदेवी उत्तरे दक्षिणकालिका ॥

पश्चिमे कुब्जिका देवी दक्षिणे च सरस्वती ।
अध्वश्च वडवादेवी ऊर्ध्वं त्रिपुरसुन्दरी ॥

स्ववाहनं स्वशक्तिश्च षडाम्नायेन पूरितम् ।
ततः परं सहस्रं च पद्मं चैव सुशोभितम् ॥

निराकारजवीजं च रन्ध्रे दशमद्वारके ।
सहस्रदल पद्मं च अग्रे फणि विवेष्टितम् ॥

अष्टपत्रं सहस्राक्षं ब्रह्मविष्ण्वीन्द्र सेवितम् ।
मध्ये ज्योतिः पंकजं चांगुष्ठ प्रमाणपूरुषम् ॥

तन्मध्ये ध्यायते देवि योनि लिंगविवर्जितम् ।
ज्योतिरूपं महा उग्रं त्रिगुणं च विवर्जितम् ॥

एतेद् ध्यानं तुरी ब्रह्म स्थूलध्यान प्रकाशितम् ।
षट्पत्रं च षडाम्नायं यस्य देवस्य रूपकम् ॥

पार्वत्युवाच ॥

शृणु शिवमहावाक्यं कथयामि य देवतम् ।
तस्य लक्षणं व्रवीत् ममानुग्रहकारक ॥

शिव उवाच ॥

पर्वते ग्रहणे गुहायां एकान्ते देव सन्निधौ ।
तत्रवासं प्रकुर्वन्ति साधकः स्थिरमानसः ॥

भैरवं स्थापयेत् तत्र त्रिसन्ध्यं नियतः शुचिः ।
दृढबुद्धिर्जितेन्द्रियोमकारपञ्चकं प्रिये ॥

एकसन्ध्या भोजनं च बहुजल्पनता श्रुतम् ।
उच्चशद्वं ततः कृत्वा अल्पनिद्राद्युभोजनम् ॥

पद्मासनं साधयामि इष्टदेवं च भावयेत् ।
नासाग्रे चिन्तयेन्नित्यं शिखापर्यन्तभावना ॥

षण्मासाज्जायते सिद्धिः सत्यं सत्यं न संशयः ।

ऋषिरुवाच ॥

किं सिद्धिर्यंत्रमंत्रं किं जापं जपति नित्यशः ॥

४९अ)

तुरीय उवाच ॥

कुमारीमंत्रं मया प्रोक्तं विदिध्यानेन संयुतम् ।
विशेषं ब्रह्मयामले सिद्धि लक्षणं वक्ष्यामि ॥

तुरीया सिद्धिदानीया साधकः शिवतां व्रजेत् ।
अन्ते ब्रह्ममयं यान्ति तदन्ते विष्णुदैवतम् ॥

महाप्रलयमासाद्य तुरीयोपासनाकरः ।
मंत्रश्रवणमात्रेण योनिद्वारं न पश्यति ॥

तीर्थयाग व्रतं पुण्यं साधकस्य तु दर्शनात् ।
अन्तध्यानं तुरीयं च विप्रं गच्छति निजालयम् ॥

इति ते कथितं देवि रहस्यं सारमुत्तमम् ।
गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्तितम् ॥

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥

खलाय भ्रष्टशिष्याय देवीपद्विमुखाय च ।
पुस्तकं योनरोदद्यान् मृत्युरेव न संशयः ॥


इति श्रीहाहारावतंत्रे अथर्वणसंहितायां गुह्यकालीप्रस्तारे अष्टमखण्डे
तुरीयं पटलं सम्पूर्णम् ॥

४९ब्)

भैरव उवाच ॥

सृणु देवी प्रवक्ष्यामि कालिकायाः सुपूजितं ।
महाकर्मार्चणं वक्ष्ये दुर्लभं भुवनत्रये ॥

काली च दक्षिणा चैव गुह्यकाली च पार्वती ।
तिसृनामपि देवी नामाद्यैव नामतः स्मृता ॥

यथा काली तथा कुब्जा सिद्धि लक्ष्मी तथा प्रिये ।
प्रत्यंगिरा अभेदेन पूजयेत् कुलभैरवी ॥

अभेदेन यजेद्यस्तु महापातकनाशिनी ।
स्वर्णकोटि प्रदानेन गवां कोटि शतैरपि ॥

भूमिकोटि प्रदानानि राहुग्रस्ते दिवाकरे ।

महाकर्मार्चन

क्षमाचक्रमुक्तं चतुरस्रपीतं खण्डेनु सूत्रं वरवारि चक्रतेजोरूपं
रक्तगुणादिव्यं ।
वाताष्ये? षट्कोण कचक्र धूम्रं स्वच्छातुल्यं वियदाधि विश्वं
भूतानि पंच अनदितानि शास्त्र ॥

एवामहेशं शितशांतरूप चतुर्भुज पद्मशितं निविष्टं ।
दक्षिण्य हस्ते तदधत्त्रिशूलदानं क्रमेणैव तथा परेण ॥

कार्द्धा भयं वामकरे विधत्ते पंचात्ममंत्रैकरदेहवक्त्रं ।
नेत्राणि शून्यं कनकाय वक्त्रं जटां क्रमेणैव धरादि मंत्रैः ॥

लक्षैर्विवृद्धैर्तिथिलक्ष साग्नै? अनेदशांशहवनं च धीरः ।
इक्षाप्रदः श्रीप्रणवेश्वरोयं भक्तार्तिगुणलोकदाता ॥

मुनि नद्र? तु दैत्यसिद्धै प्राप्तपदं पावनहावनान्ते ।
गोपनियमिददेवी शृणु कथयते पुरा ॥

सुरासुरैर्मध्यमाने क्षीरोदे सागरे शुभे ।
तत्रोत्पन्ना मृता देवी दिव्यकन्यां मनोरमा ॥

कामरूपा महातेजा युगांतादित्य वच्चसा ।
लाक्षारसनिभां दिव्यां पद्मरागसमप्रभां ॥

सर्वरत्नविचित्रांगी अंविकां भूतविग्रहां ।
अष्टादशभुजां दिव्यां नानाप्रहरणोद्यतां ॥

नानारसधरीं देवी त्रैलोक्यं नात्य विद्यते ।
खड्गं पाशांकुशे सव्ये कपालं कुलिशं ध्वजं ॥

रथागञ्च तथा घण्टां नवमं तु वरप्रदं ।
फेटके धनुपाशं च खट्वागं शकमण्डलुं ॥

शूलं मुद्गर वैता च गणन्ति चोत्तरे करे ।
मण्डलं वेष्टयित्वा तु नदी भूताविसर्पिता ॥

ग्रसंति पातको सर्वा मलमृताममृतोद्भवां ।

इति अमृतादेवी ध्याअनं ॥

महास्त्रा घोरसं देवी त्रिधाभौतिक दुंदुभिः ।
सिद्धामृतवर्षिणी देवी फालरंध्रुयुगाहिखेः ॥

Pअगे नो. ४८, ४९ रेपेअत् बुत् मत्तेर् नोत् तल्ल्य् wइथ् प्रेविओउस् ४८, ४९ पगेस्

४८अ)

प्राग्वदंगानि रक्तं च योनौ ध्यायेत् परं परं ।
एतत् भूतं भवं रूपं शृणुश्च वर्गदायकं ॥

नीलजीमूतसंकाशं चतुर्दशभुजान्वितं ।
पिंगलोर्ध्वजटाजूटं मुण्ड चन्द्राहि मण्डितं ॥

सर्पास्थिरत्नसंयुक्तं तिथिनेत्रं भयासकं ।
गजचर्मावृतं देवं व्याघ्रचर्मावृतावृतं ॥

धरावितरणे प्रेतकंजस्थं विकृताननं ।
वैशाख करणे लिन नृत्यमानं प्रतिष्ठितं ॥

भीमश्मशानमध्यस्थं सर्वासुरविमर्दकं ।
यावद्दद्योद्मायेशं(?) सर्वं लम्बोदरं गुरुं ॥

शूलं शक्तिं चक्रपाशे कपालं वरदारवौ ।
मुण्डं खट्वाङ्ग कुलिशे घण्ठां पात्र भयाद्यकम् ॥

इति अघोरास्त्र न्यास ध्यानं ।

ऐं ह्रीं ह्रीं हुं ह्रैः प्रस्फुरादि ।
पंचवक्त्रां अति रौद्रां दंष्ट्राकरालभासुरां ॥

व्याघ्रचर्म परिधानां मुण्डमालोपशोभितां ।
क्वचिद्वस्त्र रक्तयुक्त प्रेतारुद्धं भयानकं ॥

वह्निपद्मांक संस्थानां चित्रिणीं हासनोर्द्धतां ।
नानाशृंगार सर्वांगो महाश्मशान मध्यगां ॥

मातृक्रीडाविनोदस्थां सितां सौम्यां वरप्रदां ।
एव नवात्मकाना च जपभुदोर्द्धनायक ॥

तं दर्मिधम पद्मस्थं विनाथरणवेश्वरं ।
संवर्ता सदृशं एवमीशानां च विदिग्नते ॥

शूलडिंडिमगदाकुन्तखड्गश्च सु च धारिणं ।
चंद्रसूर्यफलकर्तृ तथा दक्षिणभुजेति च ॥

मुद्गरं नागपाशञ्च धनुः शक्ति धरस्तथा ।
तर्जनी फलमणि वेणूसालं काराद्य वामके ॥

संवर्तार्थ वेदश्च कुब्जीका स हीतेश्वरी ।
भुक्तिमुक्ति प्रदातारं सर्वकामार्थसिद्धिदं ॥

इति संवर्त ध्यानं ॥

पुष्करन्तु महादीपं तत्र देवो मृतोभवः ।
लक्षयोजनविस्तारं लक्षावृतं स्त्र?कायुतं ॥

श्रुतिधरं क्षेत्रपालं शतयोगिनी संवृतं ।
वसंतत्वाकहत्यर्थ यावभैरवशाशनं ॥

दंतुराभैरवभाषाणि यज्ञभागाकुलिविका ।
रलजिह्वाग्र नेत्रा चतुष्टांगा कालिका प्रिये ॥

खादकी रूपनाशा च संहारी रक्षयांतिका ।
कृष्ण खट्वाङ्गधारिणी अतयोन्यल धरा शुभा ॥

इति श्रुतिधरक्षेत्रपालध्यानं ॥

४८ब्)

ज्वलनदहनकांतिर्मेघनादांगरुढो ।
जटीलकपोलकेशो दण्डधृक्तोनवासा ॥

अचलदुहितृ पुत्रहारकस्यांतकारि ।
भवतु वटुकनाथः सिद्धिदः साधकानां ॥

दक्षिणहस्ते । इति वटुकध्यानं ॥

गजवदनमहात्मानं सर्पयज्ञोपवीतक ।
पृथुतर गजनादस्तुं द्विर्लोद्ध स्वमूर्तिः ॥

करधृत जपमालो मूललडुकवाश ।
हरतु दुरित वृन्दं मूशे नाथ गणेश ॥

गजमुद्रा । इति गणपतिध्यानं ।

रक्तपद्मासनासीनं रक्तवर्णं सुतेजसं ।
वरदाभयहस्तं च सौम्यरूपं महौजसं ॥

सर्वालंकार संयुक्तं स्वगुरुं प्रणमाम्यहं ।

इति स्वगुरु श्रीतूष्णीसानंदध्यानं ।

स्वेतपद्मासनाशीनं श्वेतवर्णं सुतेजसं ।
वरदाभयहस्तं च सौम्यरूपं महौजसं ॥

सर्वालंकारसंयुक्तं परमगुरुं श्रीचर्यानन्दं नमाम्यहं ॥

इति परमगुरु श्रीचर्यानन्दध्यानं ॥

कृष्णपद्मासनासीनं व्योमवर्णं सुतेजसं ।
वरदाभयहस्तं च सौम्यरूपं महौजसः ॥

सर्वालंकारसंयुक्तं परमश्रीगुरुं ।
श्रीमैत्रीसानन्दं नमाम्यहं ॥

इति श्रीमैत्रीसानन्दध्यानं ॥

पद्मासनं सवस्थं च दशवक्त्रं त्रिलोचनं ।
षप्तवर्णं च महादीप्तिं सर्वलक्षणसंयुतं ॥

षट्वर्णं पूर्ववक्त्रं तु दक्षिणं कृष्णशोभितं ।
उत्तरं कृष्णवर्णं स्यान्तदूर्द्धं रक्तरंजितं ॥

रक्तस्यं दक्षिणं धूम्रं स्वेतमुत्तरमेव च ।
तदूर्ध्वं पीतवर्णं च पीतं स्याद् कृष्णदक्षिणे ॥

रक्तमुत्तरमित्याहु तदूर्ध्वं स्वैतमुत्तमं ।
अष्टादशभुजोपेतं कवंधाहारभूषितं ॥

खड्गफेटकधरं देवं त्रिशूलमंकुशं तथा ।
शूलं कमण्डलुं श्रेष्ठं डमरुं खट्वाङ्गमेव च ॥

वाणं धनुं सुसंयुक्तं डमरु घण्ठा सुशोभितं ।
चक्रं चैव गदां पाणिं वरदाभयहस्तकं ॥

४९अ)

बिंदुपात्रं तथा शोभा नानालंकारशोभितं ।
सर्वंपीतं भवेद्वर्ण सासने सुखसंस्थिते ॥

एवं रूपं नवात्मानं मण्डलं गुरुमण्डलं ।
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिद्ध्यति मानवः ॥

दंष्ट्रा करालवदना मुण्डमालाविभूषिता ।
व्याघ्रचर्मपरिधाना सर्वालंकारभूषिता ॥

इति नवात्म ध्यानं ॥

स्यामवर्णं महातेजां सर्वालंकारभूषितां ।
वरदाभयहस्तं च सौम्यं रूपां सुशोभनां ॥

पीतवर्णं महातेजां सर्वालंकार भूपूजितां ।
वरदाभयहस्तां च सम्यरूपां सुशोभनां ॥

नमामि श्रीशक्तिकां देवीं मर्त्यमण्डलवासिनीं ।
धूम्रवर्णामहातेजा सर्वालंकारपूजिता ॥

वरदाभयहस्ता च सौम्यरूपी सुशोभना ।
प्रचण्डकारसंयुक्ता गुरुमण्डलयाम्यगा ॥

नमामि परमेष्ठादि वाग्देवी परमेश्वरी ।
रक्तवर्णामहातेजा सर्वालंकारपूजिता ॥

वरदाभयहस्ता च सौम्यरूपा सुशोभना ।
म्लूं इकारसंयुक्ता गुरुमण्डलसौम्यगा ॥

नमामि श्रीज्ञानदेवीं स्वर्गानन्दानु संयुतां ।
स्वेतवर्णं महातेजां सर्वालंकारपूजितां ॥

वरदाभयहस्तां तां सौम्यरूपां सुशोभनां ।

इति पंचरत्नध्यानं ।

अकारेण च संयुक्ता गुरुमण्डलपश्चिम ।
आनमामि श्री आज्ञादेवीं गगनलोकनिवासिनी ॥

इति खसर्पणध्यानं ॥

शिवतत्वापरां देवी स्वेतवर्णं चतुर्भुजां ।
त्रिशूलकपालहस्तां च वरदाभयपाणिनीं ॥

शिवतत्वं ।

विद्यातत्वा परादेवी श्यामवर्णचतुर्भुजा ।
शंखचक्रगदाधरा पितांवरविभूषिता ॥

विद्यातत्वं ।

आत्मतत्वा परादेवी रक्तवर्ण चतुर्भुजा ।
कमंडलुदंडमालाय पद्महस्ता च रूपिणी ॥

आत्मतत्वं ।

आज्ञाश्रीकुसुमादेवी नीलवर्ण चतुर्भुजा ।
वरदाभयपाणि च नीलोत्पलकुशासना ॥

आज्ञाकुसुमं ।

प्रेतासनी रक्तवर्णां खड्गफेटक धारिणी ।
अक्षमालां च खट्वांगं नागपुष्पं सकायकं ॥

यौवनस्था त्रिनेत्रा च सर्वालंकारभूषिता ।
प्रणमानि जयादेवीं सर्वकामार्थसिद्धिदां ॥

४९ब्)

जया ।

कुंकुमारुणवर्णाभा त्रिनेत्रा चारुहासिनी ।
सर्वालंकारभूषांगी प्रेतस्था विजयाशिवा ॥

खड्गफेटकपात्रं च दन्डमुण्डचक्रधराशुभा ।
मम शत्रु विनाशाय अत्रागछ महेश्वरी ॥

विजया ।

हिमकुन्दनिभादेवी खड्गफेटकधारिणी ।

(* * *? माला च खट्वांगनागपुष्पं स पात्रकं ॥

प्रेतोपरिस्थितं ध्यायेत् यौवनस्थां त्रिनेत्रकां ।
अजितादेवी महाम्नाया दुर्गादेवी नमोस्तुते ॥

अतसिपुष्पसंकासा खड्गफेटकधारिणी ॥

अजिता । टोप् ओf पगे)

खट्वागं मुण्डशूले च विनुपात्र सुशोभितां ।
यौवनस्थां त्रिनेत्रां च सर्वालंकारभूषितां ॥

अपराजितां विकां देवी नमामि प्रेतसंस्थितां ।

अपजिता ।

शांतातीतमहंवंदे दाडिमी कुसुमोपमां ॥

चितारत्नाभयकरा चन्द्रार्द्ध कृत शेखरां ।

शांत्यतीत ऊर्ध्वं ।

श्वेतवर्णां शांतीदेवी वज्रघण्टावराभयां ॥

चतुर्भुजां विशालाक्षी नमामि शुभकारिणीं ।

शांतिः ।

धूम्रवर्णां महादेवीं पाशांकुशधरां समां ॥

वरदाभयहस्ता च देवीतातु नमाम्यहं ।

विद्या ।

पीतवर्णां चतुर्भुजां ध्वजांकुशधनुर्धरीं ॥

वरदां च प्रतिष्ठां च नमामि शुभकारिणी ।

प्रतिष्ठा ।

नमामि देवी निर्वृत्तिं श्यामवर्णां सुरूपिणीं ॥

चतुर्भुजां शूलवरदा घण्ठाकपालधारिणीं ।

निर्वृत्तिः ।

खड्गफेटत्रिशूलांकुश वरदाभया धारिणम् ॥

श्वेतवर्णां विशालाक्षी बिन्दुपात्रां कुलेश्वरीं ।

कुलभैरवी ।

कृष्णवर्णं महावीरं शूलहस्तकमण्डलुं ॥

कुलनाथमहं वन्दे वरदाभयपाणीनं ।

कुलनाथ ।

पीतवर्णं महातेजं डमरुखट्वाङ्गधारिणं ॥

वरदाभयहस्तं च वंदे श्रीकुलतुंवुरुं ।

कुलतुंवुरुं ।

श्यामवर्णं महावीरं धनुर्वाण कलांकितं ॥

वरदाभयहस्तं च कुलकपाटं नमाम्यहं ।

कुलकपाटः ।

चन्द्रार्कवह्निसंकाशं वसुघंटा वराभयं ॥

कुलज्ञं भैरवं वन्दे पात्रविन्दु धरं शुभं ।

कुलज्ञः ।

कालानलनिभां देवीं खड्गफेटकधारिणीं ॥

चक्रहस्तं गदाहस्तां वरदाभयधारिणीं ।
विन्दुपात्रधरां देवी कुलाज्ञां परमेश्वरीं ॥

कुल आज्ञा ।

खड्गफेटकहस्तां च विन्दुपात्रवराभयां ।
कुलभैरवमाद्यां च पंचाननां भुजाष्टकां ॥


व्याघ्रचर्मपरीधानां मुण्डमालाविभूषितां ।

५०अ)

दंष्ट्राकरालवदनां वर्वरोद्ध शिरोरुहां ॥

कुल आज्ञादेवी ।

मुण्डमालाधरे देवी खड्गखट्वाङ्ग काद्यकं ।
फेटकाकरशोभितं विद्युत्कोटि समप्रभं ॥

त्रिनेत्रं रौद्ररूपां वीजसर्वतवामनं ।
क्षेत्रपालमहं वदे सर्वत्रस्थानवासिनं ॥

क्षेत्रपाल ॥

लम्बोदरं महाकायं तुन्दिलं ह्रस्वरूपिणं ।
अक्षसूत्रकुठारांक मूलमोदकधारिणं ॥

गणेशन्तमहं वंदे नीलजीमूतसंनिभं ।

गणेश्वर ।

विद्युत्कोटि सदावन्दे मयूरासनसंस्थितं ॥

रक्ताम्वरधरं वंदे दण्डिनं शक्तिधारिणं ।
वटुकनाथमहं वन्दे बालं कल्याणसंपदं ॥

वटुक ।

कौमारीं वरदां देवीं मयूर रथ गामिनीं ।
रक्तांवरधरा देवी *?नितां गुह्यरूपिणीं ॥

कौमारी ।

गुरुमण्डलमहं वंदे भैरवं श्रीनवात्मकं ।
सर्वपापहरं देवं सर्वसिद्धिप्रदायकं ॥

गुरुमण्डलस्तवं पुण्यं यः पठेत् शृणुयादपि ।
सुसिद्धिभाजनो नित्यं सर्वलोक सुपूजितः ॥

इति गुरुमण्डलस्तवः ॥

वन्धूकपुष्प सदृशीं गोधांगोपरिसंस्थितां ।
वरदाभयहस्तां च ग्रंथिन्यासेश्वरीं नमः ॥

ग्रंथिन्यास ध्यानं ।

द्वादशांगमतः परं धातु कालापहारकं ।
वरदाभयहस्तं च ग्रंथिन्यासेश्वरी नमः ॥

ग्रंथिन्यासध्यानं ।

क्षै& श्री& शंभुरुदितं दिव्यमेखलपौरुषं ।
कूर्म पूतनां काली च अंविकादी पति चतुः ॥

इन्दुगं गगनोर्द्ध्वन्तं श्यामनात्माव्ययां तदुद्भवा ।
गजवक्त्रकृष्णरूपाखड्ग पुस्तकधरासवे ॥

मुण्डमालाधरा घोररूपा सर्वकामिका ।
ते नैव अंगं पुराकृत्वा दिव्यन्यासं न्यसेत् ततः ॥

इति द्वादशांगन्याश ध्यानं ।

षडांगन्याश उच्यंते धनरौद्रमंत्रवहासजं ।
चतुर्मुखं परशंभुं परमं च चतुर्मुखं ॥

कूटमंगं पुरा कृत्वा श्याममेरुं सितोद्भवं ।
प्रेतोपरिस्थितं देवं मुण्डमालाधरं परं ॥

महारौद्राति भीमं च रौद्रद्रव्यसमायुतं ।
कृष्णवर्ण सुतेजोस्कं ज्वालामाला समाकुलं ॥

५०ब्)

कपालं दक्षिणे तस्य त्रिशूलं वामकेकरे ।
इदृक्मूर्तिं पुराकृत्वा ततो न्यासं समाचरेत् ॥

इति षडङ्गन्यासध्यानं । ततो मालिनी ।

श्यामं वामांगके देव्या दक्षांगे रक्तवर्णकं ॥

मध्ये शुक्लं विजानियात् त्रिवर्णाललितविग्रहा ।
षट्वक्त्रा मालिनी देवी सुरूपा यौवनोत्तता ॥

अर्कभुजारत्नमालिनी नानारकारशोभिता ।
वह्नितंतु समाक्रान्ता ज्वलद्रश्मि प्रवर्त्तनी ॥

प्रहसंति महासौम्या नेत्राष्टा दशमण्डितां ।
शूलजाप्यशरधूपांकुशपाशांश्च दक्षिणे ॥

पद्मसर्प धनुः घण्टा चामणं तर्जनी परे ।

इति मूर्तिं ।

ततश्चिंत्यश्लोघं?ते त्रितयवर्णान्न्यसेत् ॥

भयस्थायी च संहारी मालिनी त्रिविधामता ।
मालिनी ध्यानं शब्दराशीः ॥

चतुर्भुजपरावर्त्तं तथा प्राणहुताशनं ।
मम सावित्रीं दुपरं विद्ध्वंसीकलसमाकुलं ॥

उद्धृतं कूटपूशब्दं शिरोविवरमाश्रितं ।
ध्यायेत् तदुद्भवां मूर्तिं हिमकुन्देन्दु सन्निभां ॥

शान्त्यतीतां त्रिनेत्रां च जटाखण्डे वाहिनीं ।
वनमालाविचित्रांगी वृषपद्मोपरिस्थितां ॥

त्रिशूलंडिंडिमंश्चैव ध्वजाकुण्डीन्निदण्डिकां ।
खर्वपंचकपालं च अभयं दक्षिणे करे ॥

नीलोत्पलं च रत्नं च पुस्तकं परशुमेव च ।
शंखचक्रगदांश्चैव वरदं वामकेकरे ॥

इति ध्यात्वा स्वदेहे तु न्यासं कुर्याद्यथोदितं ।
कूटान्त्यकं पुराकृत्वा पश्चाद्भेदोपभेदकं ॥

भवस्थायी च सांकृतिः शब्दराशिस्त्रिधामतः ।
संबोधनं चतुर्थी च स विसर्गक्रमो भवेत् ॥

आदौ तस्य भवेन्न्याशं मुक्तकेत च रक्षिते ।

शब्दराशि देवी ध्यानः ।

मालिन्यादि शब्दराशि क्रमेण विजानीयात् द्वयं ॥

षडदूति ध्यानं ऐं ५ ।

नीलवर्णां महारौद्रा अंधपर्यंकताद्यशा ।
वर्वरोर्द्ध्वकवचा नेत्र त्रयाकेन्दु हुताशना ॥

वामे कपालकं धत्ते खट्वाङ्गं च नृमुण्डकं ।
दक्षिणे लांगुलं धत्ते द्विभुजो व्याघ्र निकृंतनी ॥

हृदयदूती ।

५१अ)

उदितार्के निभाखर्वालम्बोदरा त्रिवक्त्रिका ।
रत्नसर्पास्थि भूवांगी दंष्ट्राकरालभासुरा ॥

सड्वक्तमुण्डमालिनी व्याघ्रचर्मांशुकावृता ।
कृष्णशुक्लमुखं मध्यहीनद्वितीयकण् पुनः ॥

वामे कपालं खट्वांगं द्वाभ्यां मुद्रां च योगजां ।

शिवदूती २

मूर्तिकृष्णां खड्गतर्जनीं त्रिनेत्रां सवपंकजे ।
वामे कपालं खट्वांगं द्वाभ्यां मुद्रां च योगजां ॥३॥

पीतपंचमुखां रौद्रां खर्वलम्बोदरासवे ।
खड्गशरांकुश कर्त्रावरं च विभ्रतिरवेः ॥

फूलचापपाशकार्द्धाभयं वामेन विभ्रति कवचदूती ॥४॥

नेत्रदूतीमतो वक्ष्ये रक्तां ललितविग्रहां ।
धनुशरशूलघण्टा वामदक्षिणविब्रति ॥

नेत्रदूती ॥५॥

सुरक्तावज्रखट्वांगं वामकरेणविभ्रति ॥

उल्लालयंती वज्रं च दक्षिणे मूर्तिकेशिनी ।
क्षीणादिगम्वराक्रांत पदाग्नि परसंवृता ॥

अस्त्रीसरणभूषांगी दंष्ट्राकरालभासुरा ।
त्रिनेत्रा सर्वदा चैषा गुह्य प्रत्यंगीरामता ॥

अस्त्रदूती ॥६॥

खादकाष्ठितशिरसिविभ्रमण । इति षट् दूती न्याशः ध्यानं । रत्नपंचकं ॥

गगनानन्दनाथः श्वेतवर्णोवरदाभयपाणिकः ॥

शक्तिरूपी सुयौवनं सालं कातद्रूपा वागीश्वरी ॥ १ ॥

स्वर्गानन्दनाथो रक्तवर्णो वरदाभयपाणिकाः ।
शक्तिरूपी सुयौवनसालं काराव्रतद्रूपामाया ॥ वै ॥ २ ॥

पवनानन्दनाथे ध्रूम्रवर्णोवरदाभयपाणिकः ।
शक्तीरूपी सुयौवनः सालं कासवतद्रूपा ॥ मोहिनी ॥ ३ ॥

मर्त्यानन्दनाथः पीतवर्णों वरदाभयपाणिकंः ।
शक्तिरूपी सुयौवनः सालकारञ्च तद्रूपा ॥ ज्ञानादेवी ॥

वागानन्दनाथवरदाभयपाणिकंः ।
शक्तिरूपी सुयौवनः सारंकालाव्रतद्रूपा ॥ गायत्री ॥ ४ ॥

श्वेतवर्णो अनन्त नाथं वरभयपाणिकंः ।
श्यामवर्णो ॥
शक्तिरूपी तद्रूपा सालंकार सुयौवना ॥ इन्द्रनीलः ॥ ५ ॥

५१ब्)

मूर्द्ध्नि ॥

भ्रूमध्ये वक्त्रे हृदिनाभौ गुह्ये । न्यासः ।
नीलमेघ समं देवं वर्वरोर्द्ध्वशिरोरुहं ॥

दंष्ट्राकरालवदनं चतुर्विंशत् भुजान्वितं ।
अष्टाननं ललितांगं चतुर्विंशति नेत्रकं ॥

जन्ममृत्युजराक्रांतं हसन्तं भैरवेश्वरं ।
शूलखड्गगदाकूंतखड्गेषु ध्वजधारिणं ॥

चन्द्रसूर्यफलकर्त्री क्रमनीरं यजद्रवा ।
खट्वांगमुद्गरशोकपाशाभयधरं ततः ॥

धनुःशक्तिस्तर्जफलाचेत्य मुखरकादिकं ।

नवात्म ध्यानं ।

चतुर्वक्त्रं चतुर्वाहुं कालांजन समोपमं ॥

सूर्यकोटि प्रतीकाशं नयनद्वादशभीषणं ।
चतुर्वर्गप्रदं देवं महामृत्युनिकृंन्तनं ॥

खड्गं शक्तिं च शूलं च दधानं मुद्गरं करे ।
स्फुरन्तडित् सहस्राभं सूर्यद्युति समप्रभं ॥

कपालाभरणं देवं दिव्यमानं नभस्थलं ।
सर्पकुण्डलभूषाङ्गं च सर्वाभरणभूषितं ॥

व्याघ्रचर्मपरिधानं जटामुकुटमण्डितं ।
दधानं पट्टिशंसे दक्षिणे खड्गमुत्तमं ॥

वामहस्ते नृमुण्डं च त्रिशूलं दक्षिणेकरे ।
परचक्र प्रमथनं स्वपक्षरक्षणं सदा ॥

शरणं सर्वसौम्यानां भिन्नांजन समप्रभं ।
ब्रह्मादि कारणं त्यागात् नित्यमंत्रीसनापदं ॥

कुसुमांजली गतां कृत्वा मूर्तिमेतद्गतां न्यसेत् ।
मूर्तिमूलेन संपूज्य मुद्रा संदर्शनेन च ॥

अष्टपत्रं लिखेत् पद्मं केशरालं सकर्णिकं ।
षोडशारं च तद्वाह्ये द्विगुणं तत्ततो वहि ॥

एवं मण्डलकं कृत्वा पूजयेत् सुसमुत्तमं ।
पुनर्वैनायकं कृत्वा मूलांते च षडंगकं ॥

गुरूं गणेशं च संपूज्य आधारे वस्तु पूजयेत् ।
प्रेतासनं ततो दत्वा मूर्तिमावाहयेत् सुधीः ॥

तद्यथा

ऐं ह्रा& ह्री& हू& ह्र& प्रस्फुर इत्यादि ।

इति अघोरास्त्र ध्यानं ॥

एकाक्षरध्यानं ॥

आसनान्तं समुद्धृत्य सविप्रं? मर्म संयुतं ।
योनि मध्यगतं ध्यायेत् पीतवर्णं तदुद्भवं ॥

मूर्ति शुक्लावहिं स्थिता व्यालाशूलाक्षधारिणी ।
तत्व त्रयमयी देवी जटाखण्डेन्दु शेखरा ॥

५२अ)

कुक्कुटमुखं दीर्घखड्करानिनी विन्यसेत् ।
त्रिविद्या पंचाशवर्णा तु विलोमो द्विरीता तनौ ॥

ब्रह्मकारूण्यदो न्यास ॥

मालेयं शब्दराशिवत् त्रिविद्या न्यास ध्यानं ।
शिवतेजोरफेत्कारी सौम्यतेजोरविप्रभं ॥

दृश्यते हृदिमध्यं च रक्तवर्णं सुजाज्वलं ।
अंगमेन पुराकृत्वा ध्यायेत्मूर्तिं तदुद्भवां ॥

सिंहोर्द्ध्वासित पद्मस्था त्रिदेवी भरणार्चिता ।
रक्तवर्णा महासौम्या एकास्या अष्टबाहुकां ॥

श्रुतिं दंडं तथा जाप्यं कुंडिं चैव तु दक्षिणे ।
गदां चक्रं च शंखं च मणिं वामेन विभ्रति ॥

इति मूर्ति शिवपदं ध्यात्वा न्यासं तु कारयेत् ।
इति घोरिकाष्टक न्यास ध्यानं महाकालध्यानं ॥

महाप्रेतासनारूढं कृष्णवर्णं सुतेजसं ।
एकाश्यं त्रिलोचनं भीमं वर्वुरोर्ध्व शिरोरुहं ॥

पिंगाक्षभ्रुपिंगकेशं महाकायं महोदरं ।
व्याघ्रचर्मपरिधानं सिंहचर्मोत्तरीयकं ॥

रक्तसर्पास्थिकंकार नूपुरादि विभूषितं ।
खड्गफेटकहस्तं च पात्रं बिन्दु खट्वांगकं ॥

विद्युत्कोटि महातेजः कवंध हारभूषितं ।
एवं ध्यात्वा महाकाल भैरवं भुवनेश्वरं ॥

इति महाकालध्यानं ॥

मुण्डमालाधरं देवं खड्गखट्वांगधारिणं ।

फेट्काररव शोभितं ।

विद्युत्कोटि समप्रख्यं त्रिनेत्रं रौद्ररूपिणं ॥

क्षेत्रपालमहं वंदे सर्वत्रस्थानवासिनं ।

क्षेत्रपालः । गणेशध्यानं ।

श्वेतवर्णं द्विवाहुं च दक्षिणे जपमालिकां ।
वामहस्ते भिक्षापात्रं केतकी परिधाननं ॥

शिरटुटुपरिधरं च कृष्णाजिन चर्ममेव च ।
पद्मासनस्थितं कक्षं दंडधरं तथा देवं ॥

सर्वत्र प्रतिमर्चतुतं नौमिगंगणेश्वरं ।
श्वेतवर्णं पूर्ववत्सालं कारं २ ॥
रक्तवर्णं पूर्ववत् सालंकारं ३ ॥
श्वेतवर्णं पूर्ववत्सालंकारं ४ ॥
श्वेतवर्णपूर्वभुजालंकारं ५ ॥
कृष्णवर्णं पूर्ववत्सालंकारं ६ ॥
पीतवर्णं पूर्ववत्सालंकारं ७ ॥
कृष्णवर्णं पूर्ववत्सालंकारं ८ ॥

५२ब्)

कृष्णवर्णं पूर्ववत्सालंकारं ९ ॥
श्वेतवर्ण पूर्ववत्सालंकारं १० ॥
श्वेतवर्णं पूर्ववत्सालंकारं ११ ॥
कृष्णवर्णवत् भुजवस्त्रा औसनगगनानंददेव आदि इत्यादि द्वादशमूर्ति
गुरुपंक्ति ध्यानं १२ ॥

इति गुरुपंक्तिः ॥

पद्मासने सुखासिनं श्वेतवर्णं त्रिलोचनं ।
त्रिवक्त्रं रक्तश्वेतं च पीतमुत्तरशोभितं ॥

भुजाष्टकं महावीरं दर्दभं खड्गतर्जनी ।
डमरुं त्रिशूलसूत्रं च नीलोत्पलं स नालकं ॥

पात्रबिन्दुकरं श्रेष्ठं पीनोन्नतपयोधरा ।
ओषधीकर्म ध्यातव्या व्याजीविचीरजीविनं ॥

ओषधी ध्यानं ॥

प्रेतासना रक्तवर्णा पाशांकुश वूधारिणी ।
बिन्दुपात्रकराश्रेष्ठ त्रिनेत्रा यौवनोन्नता ॥

क्षोभिणी ॥

निलांजन निभां देवी खड्गफेटकधारिणी ।
जाप्यमालां स खट्वाङ्गं नानापुष्पं स काद्यकं ॥

त्रिनेत्रं प्रेतमारूढां मोहनीं च नमोस्तुते ।

मोहिनी ।

पूर्णचन्द्रानिभादेवी खड्गफेटकधारिणी ॥

जाप्यमालां स खट्वांगं नागपुष्पं स काद्यकं ।
आकर्षणीं सदानौमि प्रेतस्थाय नमो नमः ॥

आकर्षणी ॥

नीलोत्पलनिभां देवीं जंभनि शुभकारिणीं ।
खड्गफेटकखट्वांगगदामपि तथैव च ॥

वरदाभय हस्तं च महादेवीं निजंभंती ।
सर्वकामवरां देवी नमामि दैत्यघातिनीं ॥

जंभनी ।

तप्तकांचनवर्णाभां खड्गफेटकधारिणीं ।
खट्वांगमुण्डहस्तां च वरदां पात्रधारिणीं ॥

सर्वालंकारभूषांगीं स्तंभिनीं च नमाम्यहम् ।

स्तंभनी ॥

प्रेतासन समारूढा नीलांजन समप्रभा ॥

पाशांकुशधरादेवी बिन्दुपात्र करां शुभां ।
सर्वालंकारसंपन्ना तमः क्षुद्रा तु घादती ॥

क्षुद्रा तु छादिनी ॥ इति औषधि विधिः ॥ श्रीकण्ठनाथः ॥

वृषसिंहासनं देवं हिमकुन्देन्दुसन्निभं ।
एकवक्त्रं त्रिनेत्रं च दिव्यरूपं महोज्वलं ॥

चतुर्भुजं महेशानं त्रिशूलं चाक्षधारिणं ।
देव्याकण्ठं भुजालिग्य मयाल पूर्णपात्रधा ॥

५३अ)

देव्याया चिवुकं ध्यात्वा शब्दं हस्तेषु धारिणं ।
वामोरुस्थां गता देवी श्यामांगा नवयौवनी ॥

वराभयकरादेवी त्रिनेत्रां दिव्यरूपिणी ।
दिव्यरक्तांगभूषांगी दिव्यवस्त्रोपशोभिता ॥

एवं ध्यात्वा महादेवं श्रीकंठं परमेश्वर ।

श्रीकंठ ॥

ब्रह्माण्यादि हंस स्थितासनि कमंडले इत्यादि ॥

भगवती ।

उग्र चण्डां महादेवीं ध्यायेद् भगवतीं शिवां ।
तप्तचामी कराभासां विद्युत्कोटि समप्रभां ॥

पीतवक्षः स्थलां शोभां त्रिनेत्रां चारुहासिनीं ।
किरीटिकुण्डलां काली केयूरं मणिकन् पुरां ॥

रत्नमाला विचित्रेण हारमाला वलंवितां ।
अष्टादशभुजाक्रांतां दिव्यवस्त्रांगभूषितां ॥

खड्गं वाणं तथा चक्रं चक्राकुशवरांधरां ।
डमरुशूलपात्रन्तु दक्षिणेषु विराजिता ॥

फेटकधनुर्हस्तां च गदाघण्टा सुशोभितां ।

पाशं तर्जनी खट्वांगकं ।

दैत्यस्य केशपाशं तु बिन्दुहस्तं तु वामके ।
सिंहासनसमारुढां महिषांग पदार्पितां ॥

महिषासुरहंत्रि च सर्वदैत्यविनाशिनी ।
देवीं सर्वात्मना सर्वं सर्वकामफलप्रदां ॥

अभीष्टफलदे श्रीमद् उग्रचंडी नमोस्तुते ।

उग्रचंडी ।

खड्गं वज्रं शरं चक्रमंकुशं च तथैव च ॥

वरदं त्रिशूलपात्रं च दक्षिणेन विराजितं ।
फेटकं च तथा घंटां धनुर्गदां च पाशकं ॥

तर्जनीं दैत्यकेशं च विंदुं मुद्रां च वामके ।
सिंहमहिषमारूढालोपन रूपशोभिता ॥

ध्यायते च महादेवी रुद्रचण्डी नमोस्तुते ।
खड्गं शक्तिं शरंचक्रं वज्रं च वरदं तथा ॥

त्रिशूलं च तथा पात्रं दक्षिण हस्तेषु विभ्रति ।
फेटकं दक्षिणे चैव धनुर्गदां च घंटके ॥

तर्जनीं दैत्यकेशं तु बिन्दुं मुद्रां च वामके ।
सिंहमहिषसमारूढा अरुणारूपसंनिभा ॥

एवंरूपां महादेवी प्रचण्डी च नमोस्तुते ॥२॥

खड्गं दण्डं शरं चक्रं वज्रं वरदशूलकम् ॥

पात्रेण च करं ध्यात्वा दक्ष हस्तेषु विभ्रति ।

५३ब्)

फेटकं च धनुः पाशं गदां घण्टां च तर्जनीं ।
दैत्यकेशं बिन्दुमुद्रां वामहस्ते च धारिणी ॥

सिंहमहिषमारूढा कृष्णवर्णांगभूषणा ।
एवं रूपामहादेवी चंद्रोग्रा च नमोस्तुते ॥ ३ ॥

खड्गं च रत्नं ज्वालां तुशरं चक्रं च वज्रकं ।
अकुशं च त्रिशूलं च पात्रं दक्षेण विभ्रति ॥

फेटकं तर्जनीं धनुर्गदां घण्टां च पाशकं ।
दैत्यकेशबिन्दुमुद्रां वामहस्तेषु विभ्रति ॥

सिंहासन स्थिता देवी महीषासनगामिनी ।
धूम्रवर्णा महादेवी नमस्ते चण्डनायिके ॥ ४ ॥

श्वेतवर्णा त्रिनेत्रा च यौवनी च सुरूपिणी ।
खड्गं पाशं शरं चक्रं वज्रवरं त्रिशूलिनी ॥

पात्रं दक्षिणहस्तेषु रत्नालंकारशोभिता ।
फेटकां कुशेधनुश्च गदां घंटां तु तर्जनीं ॥

दैत्यकेशं बिन्दुमुद्रां वामहस्तेषु विभ्रति ।
एवं रूपा तु सा देवी यैव नमोस्तुते ॥ ५ ॥

स्यामवर्ण महादेवि सिंहमहिषगामिनी ।
खड्गं ध्वजं शरं चक्रं वज्रं वरदमेव च ॥

त्रिशूलपात्रे हस्तेषु दक्षिणेषु च धारिणी ।
फेटकं पाशं धनुश्च गदां घंटां स तर्जनीं ॥

दैत्यकेशं बिन्दुमुद्रां वामहस्तेषुधारिणी ।
सर्वरत्नांगभूषांगी चंडवती नमोस्तुते ॥ ६ ॥

सिंहासना महिषमास्थावर्णपीतारुण प्रभा ।
खड्गं गदां शरं वज्रं अंकुशं वरन्तथा ॥

त्रिशूलं पात्रं दक्षेषु नानालंकारभूषितं ।
फेटकं च चक्रधनुर्घंटां पाशं च तर्जनीं ॥

दैत्यकेशं बिन्दुमुद्रां वामहस्तेषु विभ्रति ।
त्रिनेत्रा यौवनी देवी नमस्ते चंडरूपिणी ॥ ७ ॥

श्वेतवर्णा त्रिनेत्रां च भुजाषोडशसंनिभा ।
खड्गं शूलं शरं चक्रं वज्रमंकुशं हस्तके ॥

वरदं पात्रधारी च दक्षिणे चैव विभ्रती ।
फेटकं दैत्यकेशं च धनुर्गदां च घण्टके ॥

पाशतर्जनी बिन्दुमुद्रा वामहस्तेषु विभ्रति ।
एवं ध्यात्वा महादेवी अतिचण्डा नमोस्तुते ॥ ८ ॥

इति भगवती नवचंडी ध्यानं ॥

वृद्धमहत्तारिका उत्तुंग पीनकु च शोभित ।
हारमालापद्मे स्थित भयकरावरदा त्रिनेत्रा ॥

५४अ)

वन्धूकवर्ण रुचिरांवरधारयंती वागीश्वरि ।
हरतु नः कलुयंत्रकामं क्रमदेवताध्यानं ॥

नीलपंचनशो नृत्यमूर्द्ध्वपर्यङ्कसंस्थितं ।
द्विरष्टवर्षदेशियोरत्न सर्पास्थि चर्चितं ॥

वन्हिनाभिस्थितांभोजे कृष्णांगुष्ठे भैरवं ।
कर्त्रारालाट व्याघ्रासु कांचीकटीस्तु हास्यवान् ॥

विभ्रम च शूलं चक्रं तु ध्वजं वाणं च वाहुभिः ।
पारिजातजाप्यमाला पुस्तको भयदाः करे ॥

अन्य वाहु द्वयाभ्यां च कवर्सावृतविग्रहे ।
देवावृत श्मशाने च स देवेश स्थितो नव ॥

प्रसंगादस्त्र ग्रामाना अर्थानह क्रमाद्ध्रुवेत् ।
शूलात् सर्वत्र लाभं च चक्रेशो पापक्षयो भवेत् ॥

ध्वजायां लोकमानिभ्यांदानासर्वज्ञता भवेत् ।
लक्ष्मीलाभः पारिजाते मंत्रसिद्धिस्तु जायते ॥

यावत्सर्वज्ञता पुस्तेत्व भये निर्भयत्वकं ।
अंतरायतिरोधानं स भवेद् ब्रह्मवर्मणी ॥

मुक्तये ललितं देवालक्ष्मीः स्थूलाप्रशस्यते ।
शेषकायायदेवेशो यथाभीमतसंमतः ॥

पीतवर्णे भवेत् स्तंभे वामः कुंकुमसंन्निभं ।
उच्चाटे धूम्रवर्णाभो विद्वेषाख्ये धवच्छविः ॥

मोहने पत्रवत् ज्ञेयो मणीर्वशीध्यतो मतः ।
इन्द्रनीलनिभे सर्व कर्मेनेष्वनवेश्वरः ॥

शीतः शांतौ मुक्तिपदे शुद्धस्फटिकसन्निभः ।
रक्तगौरश्रिते प्रोक्तं पद्मवर्णस्तु क्षोभके ॥

चिन्तयेत् परमेशानं नवके वर्गसाधने ।
शान्ते वृषभस्कन्धस्थं पद्मारूढं यजेद् द्वेषे ॥

उच्चाटे वृषभारूढं मोहने द्वीपवाहने ।
मेषारूपं यंतेद्देवेसु? कम?वसकर्मणी ॥

सेनास्तंभेन वेशानं शारंगे रस्मि संनिभं ।
तीक्ष्णातीक्ष्णतय कार्यां मृदो धयनिनित्तये ॥

स्थिरवाद्यं? च विद्यां च सिंहासन गतं जयेत् ।

देवी ।

नीलांजनसमप्रख्या कुब्जिका रूपमहोदरा ॥

षड्वक्त्राद्वादशभुजा सर्पास्थिरत्नचर्चिका ।
मुण्डमालाधरा रौद्री दंष्ट्राकरालवदना ॥

अष्टादशांविकादेवी वर्वरोर्द्ध्वशिरोरुहा ।

५४ब्)

व्याघ्रचर्मपरिधाना सिंहचर्मोत्तरियका ॥

दिव्याभरणभूषांगी अट्ट अट्टाहासिनी ।
तस्याः पीतं जलं वक्त्रं मुत्तमं श्यामसंनिभं ॥

दक्षिणे कृष्णवर्णं च यत्संमुखात् प्रदर्शितं ।
पूर्ववक्त्रं भवेद् रक्तं ईशानं स्फटिकोपमं ॥

सहस्रसूर्यसंकाशं ऊर्ध्ववक्त्रं पराचिते ।
वीरकूपे च वामे च दक्षकर्णे सुतिष्ठति ॥

नाशाग्रे वीरचूली च?तले तु विक्रमात्मकं ।
शिलाचित्रं दारुलेपं गतवक्त्रं व्रवीम्यहं ॥

जलं सौम्यं च वामांगे पूर्वा च दक्षकर्णिके ।
परवक्त्रं मूर्ध्नि देशे त? मस्तके च पराविधं ॥

सर्वदंष्ट्रो करालानि वक्त्रानुक्तानि संतुरां ।
अस्त्रंन्यस्त्वा प्रवक्ष्यामि कुब्जिकायां महांति च ॥

दक्षिणे च प्रयोगेन वामे चैव विजानतः ।
त्रिशूलचक्रवज्राणि अंकुशं शरकर्तिके ॥

दक्षिणे वामतोदद्यान्नीलोत्पलं स तारकं ।
अन्यत्तु मुंडंखड्वांगं घण्टां पुस्तकं धनुस्तथा ॥

कपालं वामके प्रोक्तं सिंहासनं शवासना ।
तत्वप्राप्तिर्भवेछूले चक्रे मायात्मको भवेत् ॥

वज्रते सर्वरोगनाशाहं कुत्रे कर्षणोमतः ।
शरेशत्रुविनाशं च कर्तिन्मष्त? वर्जितम् ॥

लभती लाभोत्पले च खट्वांगाद्वृष सिद्धये ।
यावत्मंत्रार्थभृतत्वं घंटातः संप्रजायते ॥

यावच्छास्त्रार्थ बोधत्वं पुस्तेन पवितोवशः ।
कपाला महासिद्धिरस्त्राणां च महामते ॥

ब्रह्मापादतले तस्या जपने विष्णुरुच्यते ।
हृदये वसते रुद्र ईश्वर कण्ठमण्डले ॥

सदाशिवे ललाटेस्या शिवस्योपरिसंस्थितः ।
चन्द्रार्कऽग्रयो नेत्रं सतारा ऋक्षमण्डले ॥

स्वर्गमष्टविधं पद्मं प्रेतसों परिकल्पयेत् ।
स्वाधिष्ठाने धरातत्वं तोयं नाभौ विचिंतयेत् ॥

तेजो हृदय मध्ये तु वायुं कण्ठे? प्रकल्पयेत् ।
आकाशं च ललाटके तेषु सर्वं व्यवस्थितं ॥

कुलकोटि सहस्राणि आरूढा कुलशाशने ।
तस्याः पिण्डविचारस्तु देवानामपि दुर्लभ ॥

अनन्तपादयो तस्या नूपुरं परिकीर्तितः ।

५५अ)

कर्कोटो मेखलां बंधः कटिबन्ध प्रकीर्तितः ॥

तक्षनागोपवीतं तु गलेहारे तु वाशुकी ।
कुलिकं कर्णयोः प्रोक्तं कर्णकुण्डलमण्डितः ॥

भ्रूमध्ये संस्थितः पद्मो महापद्मस्तथैव च ।
वाहुदण्डेषु सर्वेषु सहस्रफणिर्मण्डितः ॥

ततस्त्रिकोण शृंगस्य चतुस्पीठि प्रपूजयेत् ।

आवाहनस्थापनसंनिधान संनिरोधचंदनाक्षत
सिन्दुरपुष्पधूपदीपनैवेद्यपादुकां ॥

इति कर्मदेवी ध्यानं ॥ ओड्डियान ध्यानं ॥

पंचवक्रं महाकायं त्रिनेत्रं महातेजकं ।
श्वेतवर्णं महाकायं वीरं योगिनी समप्रभं ॥

अनन्तस्थं चाष्टवाहुं व्यालयज्ञोपवीतिनं ।
अर्द्धचन्द्रजटाजूटं नानालंकारभूषितं ॥

हस्तेशूलं तथा वाणं कंकटीं पाशमेव च ।
तथा चैवाभयं संख्यचापं कर्तिं तथांकुशं ॥

वरदं च तथैवाहं संसारोदरतारणं ।
ओड्डियानं तु तं पीठं ईदृशं कथितं प्रिये ॥

इति ओड्डियानो ।

मध्ये पंचवक्त्रं त्रिनेत्रं च वंधूककुसुमोपमं ।
तडित्कोटि प्रतीकाशं तेजःस्थं चाष्टवाहुकं ॥

नानारत्नैर्महोग्रैश्च नानावर्णैर्विभूषितं ।
विकृतं लेलिहानं तु षडकाना भयप्रदा ॥

खड्गं पुरुषसव्यादि दिग्भागे तु च खेटकं ।
धनुः शरवरदाभयं मार्जारोधरणादितं ॥

जकाराक्षं महापीठं कथितं वीरवन्दितं ।

जालंधरः ।

दक्षिणे पंचवक्त्रं महातेजं त्रिनेत्रं चाष्टवाहुकं ॥

नागाष्टमंडिततनुं नानारत्नविभुतं ।
कूर्मस्थं पूर्णवपुषं पीतवर्णं सुशोभितं ॥

वाणा *?दंदुपाशं च तथाचापंमनिव्रजं? ।
दक्षिणे वामके प्रोक्तं अंकुशं चाष्टवाहुकं ॥

पूर्णपीठा महादेवी कथितं कुलतंत्रके ॥

पूर्णगिरि ॥ उत्तरे ॥

कामाख्यं च ततो देवं त्रिनेत्रं च सुवाहुकं ।
भूताक्रणं वरंदेवं महाव्यालविभूषितं ॥

खेटाभयं त्रिकायं मेखेन परिकीर्तितं ।
शूलं वाणमिश्रश्चैव वरदें दक्षिणेन तु ॥

५५ब्)

द्विपानं दहनोचापं लालयंतं शतं ततः ।
श्यामवर्णां तु पद्मस्था कामाख्या परमेश्वरी ॥

देवी तद्रूप वर्णा च प्रथमं वरदाभयं ।
द्वितीयं कर्तृकपालं तृतीयं बिन्दुपात्रकं ॥

चतुर्थं सव्यमालिंगं वामहस्ते पात्रधारिणी ।

कामरु? पूर्वे ॥

तत्र पीठे परादेवी संपूर्णविधिसंनिभं ॥

मातंगं सं यजेत् तत्र मातंगी शक्तीसंयुतं ।
रौद्रत्वात् स महाकायं शुद्धस्फटिकसन्निभं ॥

षट्वक्त्रा द्वादशभुजो खर्वलम्बोदरं पतिः ।
नानाभयकरस्था च मुण्डादिजंवृ? पंचकैः ॥

काको मध्यै द्विषयांके वेष्टितं वीरनायकं ।
सर्वतंद्रीश्वरं शूलं पाशेष्टमुद्गराय च ॥

वीरं विभ्रति वामे च खट्वांगांकुशवामके ।
धनुतर्जपुष्पपैस्तधरं विञ्चधजांतिकं? ॥

महाप्रेतोपरिसंस्थमेवं श्रीकुलनायकं ।
विन्दुपात्रकरं श्रेष्ठं त्वद्रूपं परमेश्वरी ॥

चन्द्रपीठम् पश्चिमे ५ ॥

इति पंचपीठम् ॥ परापर पीठम् ॥ तत षट्कोणस्य अष्टाविंशति क्रमध्यानं
ओड्डीशनाथः पीतवर्णो ललितो व्रजहस्तः प्रणतार्तिहरं शक्तिरपि तद्रूपा
जालन्धरनाथ श्यामवर्णः पाशहस्तः शक्तिरपि तद्रूपा २ ॥

पूर्णेश्वरनाथः पिंगलवर्णो वह्निरूपः शक्तिरपि तद्रूपा ३ ॥

वामेश्वरनाथः ४ ॥ इति पीठ चतुष्कं ॥ मध्ये । नै-ऋत्ये वायव्ये
अवतारपीठे इत्यादि । श्वेतवर्णोवरदाभयपाणिकः शक्तिरपि
सुयौवनाशालंकार तद्रूपा १ ॥ रक्तवर्णः २ ॥ धूम्रवर्णः ३ ॥ हरितवर्णः
४ ॥ कृष्णवर्णः ५ ॥ स्वेतवर्णस्फटिकसमः ६ ॥ पीतवर्णः ७ ॥ श्वेतवर्णः ८ ॥
रक्तवर्णः ९ ॥ हरितवर्णः १० ॥ कृष्णवर्णः ११ ॥ श्वेतवर्णः १२ ॥
पूर्वोक्तध्यानं मालिन्यादि द्वादश षट्कोणं वेष्टयेत् ॥

शाकिनी कृष्णवर्णा च नग्ना च कर्तृकपाल हस्ता ।
वर्वरोर्द्ध्वशिरोरुहाशिवा च तद्रूपा ॥ १ ॥

काकिनी श्वेतवर्णा च नग्ना कर्तृकपालधराः ।
वर्वरोर्द्ध्वशिरोरुहा शिवा चैव तद्रूपा ॥ २ ॥

राकिनीरक्तवर्णा च नग्ना कर्तृकपालधराः ।

५६अ)

वर्वरोर्द्ध्वशिरोरुहा शिवा चैव तद्रूपाः ॥ ३ ॥

लाकिनी श्यामवर्णा च नग्नाकर्त्रिककपालधरा ।
वर्वरोर्द्ध्वशिरोरुहा शिवा चैव तद्रूपा ॥ ४ ॥

डाकिनी पीतवर्णा च नग्ना कर्त्रीकपालधराः ।
वर्वरोद्ध्वशिरोरुहा शिवा चैवेति तद्रूपा ॥ ५ ॥

हाकिनी तेजो वर्णा च नग्नां कर्त्रीकपालधराः ।
वर्वरोर्द्ध्वशिरोरुहा शिवा चैवेति तद्रूपा ॥ ६ ॥

याकिनी धूम्रवर्णाभा नग्नाशक्ति कपालधरा ।
वर्वरोर्द्ध्वशिरोरुहा शिवा चैवेति तद्रूपाः ॥ ७ ॥

इति षट् डाकिनी ॥

षट्कोणस्य पश्चिमकोणे त्रियं देवी पीतवर्णावरदाभयपाणिनी । मनोनुगादिनी
ध्यात्वा ३ । वायव्यकोणे त्रियं देवी श्वेतवर्णावरदाभयपाणिनी ३ । ईशान्यां
रक्तवर्णाय वरदाभयपाणिनी ३ । पूर्वहरितवर्णा च वरदाभयपाणिनी ३ ।
अग्निकोणे कृष्णवर्णा वरदाभयपाणिनी ३ । नै-ऋत्ये श्वेतवर्णा च
वरदाभयपाणिनी ३ । षट्कोणस्य शृंगाग्रे त्रिकदेवीं च वेष्टयेत् ।
स्वस्वदिशावर्णं । इति मनोनुगादि अष्टादश देवी १८ ।

विशुद्धं पूर्वकोणे तु नै-ऋत्यां तु अनाहतं ।
मणिपूरकं वायव्यां स्वाधिष्ठानं च ईशके ॥

आधारमग्निकं चैव आज्ञा पश्चिम उच्यते ।
पीतवर्णा ललिता वयो हस्तां शक्तिरूपी सुयौवना ॥

सालंकारा तद्रूपा मित्रादि च प्रकीर्तिता १ । श्यामवर्णाललित हस्ता २ ।
पिंगलवर्णा वह्निरूपधरा ३ । धूम्रवर्णा ध्वजांकुशहस्तां ४ । मित्रादि
चतुष्कम् । श्वेतवर्णा च वरदाभयपाणिनी शक्तिरूपी सुयौवना सालंकारा
तद्रूपा १ । रक्तवर्णा २ । धूम्रवर्णा ३ । पीतवर्णा ४ । श्यामवर्णा ५ ।
पंचकम् ॥

श्वेतवर्णा वरदाभयपाणिका । शक्तिरवितद्रूपा १ ।

५६ब्)

रक्तवर्णा २ । पीतवर्णा ३ । श्यामवर्णा ४ । चतुष्कम् ॥

आवाहन स्थापना ध्यान चन्दनादि वस्त्रालंकारपादुकां । पूर्वस्थान
श्रीप्रयागक्षत्राय अकारवर्गाय गौरवर्णाय महाप्रेत समारुहाय
खड्गफेटक त्रिशूलखट्वांग वज्राभयकाद्यविन्दुमुद्राधराय
महाकपालमालाभरणाय विद्युत्कोटि सूर्यप्रभाय इत्यादि पूर्वपश्चिम
उत्तरदक्षिणांतं ध्यायेदिति । ततौ द्वार देवता ध्यानं ।

अथ वक्ष्ये द्वारदेवता ध्यानं तंत्रेषु गोपितं ।

देवद्वारं द्वारदेवाः स्वयमुच्चाटयंति ये ।
पाशांकुश फलाभोजपानिं पाताल तुण्डिलं ॥

वीरं विघ्नेश्वरं वन्दे गजवक्त्रं त्रिलोचनं ।

इति विघ्नेश्वर ध्यानं ॥

पद्मद्वयवराभीति लसत्पाणि चतुष्टयं ।
नि *? धहेमगौरांगीं महालक्ष्मीं त्रिलोचनां ॥

महालक्ष्मी ध्यानं ।

अक्षस्रक् पुस्तकाभीति वरहस्तां त्रिलोचनां ।
श्वेतपद्मासनां शुक्लां श्वेतवस्त्रां सरस्वती ॥

सरस्वति ध्यानं ॥

तप्तकार्तस्वराभासा दिव्यरत्नविभुषिता ।
द्वार श्रीरूर्द्ध्वपद्मस्था वराभयकरांवुजा ॥

सितं गजास्यं परशुं दण्डं पाशं त्रिशूलकं ।
भुजैश्चतुर्भिर्विभ्राणं मूषकोपरिसंस्थितं ॥

कपालशूलं विभ्राणं कृपालुं कृष्णविग्रहं ।
त्र्यक्षं तीक्ष्णं भावयामि क्षत्रपाक्षतविद्विषं ॥

वसुधरां दशभुजे नालिंगंतं सुतुण्डिलं ।
आलिंगं तं वसुमति ललाटे पद्मचिह्नितं ॥

वरांकुशाभिती पाशहस्तां संसारमूलिकां ।
त्रिनेत्रां श्यामवर्णाभां स्यामां मायामहं भजे ॥

पाशांकुश वराभीति दधानामरुणप्रभां ।
त्रिनेत्रां चित्कलां वन्दे गौरीं रक्तांवरो ज्वलां ॥

वराभयकरां सौम्यां सोमकोटिसमप्रभां ।
भजेगंगां महादेवी परांदेव तरंगिनी ॥

वराभयकरां वन्दे कालींदिकालविग्रहां ।
कृष्णकच्छपद्मारूढां कण्ठे नीलोत्पल प्रभां ॥

५७अ)

कर्तारं जगतां वन्दे शंखचक्रगदांवुजं ।
विभ्राणं गरुडारुढं धातारं कृष्णविग्रहं ॥

रक्तंरक्तारविन्दस्थं वराभय कमण्डलुं ।
हंसारुढं विधातारं वंदे त्र्यक्षे समन्वितं ॥

सिंहारूढां श्यामवर्णां खड्गखेटकधारिणीं ।
अधःस्थां देहलीं वन्दे पश्चिमाश्यां सुदक्षिणां ॥

इति द्वारदेवताध्यानं ।

यंत्रमध्ये चतुषष्ठी योगिनी आवाहनं ।
जया च विजया चैव जयंती चापराजिता ॥

नन्दाभद्राजयाभीमां कला चैवाष्टकास्तथा ।
दिव्ययोगि महायोग्नि सिद्धयोगिनी गणेश्वरी ॥

शाकिनी कालरात्री च ऊर्द्ध्वकेशी निशाचरी ।
गंभीराघोषणी स्थूला यंवनांगी उलिसिका ॥

भीषणा च महानन्दा ज्वालामुखी तथैव च ।
पिशाचि हस्तिनी चैव यक्षिणी धूर्जटि तथा ॥

विषभक्षा सर्वसिद्धिः स्तुति ईच्छा तथैव च ।
हु&कारी भास्वरी दीर्घा धूम्राक्षी कलहप्रिया ॥

मातंगी काकदृष्टि च तधा च त्रिपुरांतकी ।
राक्षसी घोरनादा च रक्ताक्षी विश्वरूपिणी ॥

भयंकरी रौद्रविभत्सी शुष्कांगा नर भोजिनी ।
वीरभद्रा महाकाली कंकाली विकृतानना ॥

क्रोधनां भीमभद्रा च वायुवेगाभयानना ।
ब्राह्मी च वैष्णवी रौद्री चर्चिका ईश्वरी तथा ॥

वाराही नारसिंही च शिवदूती चतुष्टिका ।
इदं देव्या महायोगीना बलिंगृह्नन्तु सर्वदा ॥

श्रीभैरव उवाच ॥

शृणुदेवी प्रवक्ष्यामि चतुषष्टीकरूपकं ।
महाभाग्य विशेषेण धनधर्मसमन्वितं ॥

पूजयेद्विजया देवीं शूलपद्माक्षधारिणीं ।
वरोघतां सिंहसंस्था सर्वसिद्धि प्रदायनी ॥

मंगला पूजयेद् देवी सर्वसिद्धि प्रदायनीं ।
सिंहपद्मासनां सौम्यां जटामुकुटधारिणीं ॥

शूलाक्षसूत्रवरदामभयंदक्षिणे करे ।
भद्रां तु पूजयद् देवीं भद्रासन व्यवस्थितां ॥

नीलोत्पलकरांशूलाक्षसूत्रवरदधारिणीं ।
धृतिं संपूजयेद् देवीं चण्डासनव्यवस्थितां ॥

पद्मदर्पणधारिणीं सर्वाभरणभूषितां ।

५७ब्)

शांतिः शांति प्रदाकार्या पद्मासनव्यवस्थिता ॥

अक्षसूत्रधरा देवी वरदाभयपाणिना ।
शिवावृषासना कार्या त्रिनेत्रा वरपाणिका ॥

डमरूरगधारिणी सशूला चाभयप्रदा ।
जटामुकुट खण्डेन्दु वाशुकी कृतकंकणा ॥

क्षमापद्मासनस्था तु प्रतिसूर्योपपाणिका ।
मेखं वा शूलसंयुक्ता योगपट्टोत्तरीयकाः ॥

सिद्धिश्चंडी समाकार्या सिद्धार्थ कवरप्रदा ।
अथ पद्मासनस्था तु प्रतिसूर्योपशोभिता ॥

तुष्टीं च पूजयेद् देवीं कलशोपरिसंस्थितां ।
पाशांकुशधरां सौम्यां पद्मस्वस्तिकधारिणीं ॥

उमापद्मासनाकार्या मृगसिंहपरावृता ।
योगपद्येत्तरासंगाकमण्डलुकराशुभा ॥

वरोघता त्रिशूलाख्या जयाद्यैः परिवारिता ।
ग्रहमालाविराजंती पत्रकुण्डलधारिणी ॥

शिवार्चनरता देवी पुष्टी कार्या यथा शृणु ।
खड्गहस्ता महारूपा चर्ममुद्गरधारिणी ॥

अश्वारुढा सरूपाद्या पुष्टिश्चैवं विधा भवेत् ।
श्री च पद्मासना कार्या पद्मश्रीफूलधारिणी ॥

गजैर्गृहीतकलशैः स्त्री?प्यमाना सुशोभना ।
ऋद्धीं पूजयेत् पद्मस्थं वरदाभयपाणिकां ॥

दानोद्यतकरां देवी व्याहरंती शुभानि च ।
विना वाद्येन पद्मस्था रतिः कार्या सुलोचना ॥

दीप्ताचण्डासनाकार्या किरणोज्ज्वलधारिणी ।
सिंहासन गङ्गावापि पद्महस्ता शोभना ॥

नीलोत्पलस्थिता कांति नीलोत्पलधारिणी ।
खड्गमालाभूषिता देवी सर्वाभरणचर्चिता ॥

पर्यंकोदरसंस्था च यथाकार्या सुशोभना ।
शंखपुस्तकधारि च सृङ्मालाभरणोज्ज्वला ॥

लक्ष्मीपद्मासना वीर्या पद्मश्रीफलधारिणी ।
ईश्वरी वृषभस्था तु जटामुकुटधारिणी ॥

चंद्रार्द्धशेखरा देवी त्रीशूलोरगभूषणाः ।
कलशस्था भवेद् वज्र वीजपूरकधारिणी ॥

योगपट्टोत्तरासंगा रत्नताला धरा शुभा ।
शाक्तीगजासना कार्या वज्रहस्ता सुशोभना ॥

जयावती सिंहसंस्था शरभृंगधरा शुभा ।

५८अ)

खड्गखेटककराकार्या वरदाभय पाणिका ॥

अपराजिता तु कर्तव्या सिंहारूढा महावला ।
पिनाकशरहस्ता च खड्गखेटकधारिणी ॥

त्रिनेत्रा सजटाजूटा कृत वाशुकी धारिणी ।
पद्मांकुश करादेवी अजितामकरासना ॥

रथस्थामानसि कार्या घण्टामुद्गरधारिणी ।
वज्रांकुशधरा देवी सर्वाभरणभूषिता ॥

श्वेतपंकजसंस्था तु दंडाक्षसूत्र धारिणी ।
दितिर्द उधराकार्या सर्वाभरणभूषिता ॥

फलनीलोत्पल वरा उत्संगे वालकान्विता ।
मायापाशांकुशवरामाया चामरधारिणी ॥

सूकरस्था महामाया मोहयंती चराचरं ।
मोहती मृगयारूढा ध्वजशूलाक्षधारिणी ॥

वेणुहस्ता सुरापा ग्रहा ते केयूरभूषिता ।
लालसागजसंस्था तु मालादर्पणधारिणी ॥

ताराशवकमारूढा विमला हृद्यवर्च्चसा ।
मुक्ताक्ष सूत्रधारि च कमण्डलु कराशुभा ॥

गौरीपद्मासनस्था तु वरदाभयपाणिका ।
अक्षसूत्रकरादेवी कमण्डलु धराशुभा ॥

शरण्यासिहमासीना वरदा भयपाणिका ।
कौशिकी कौशिकारुढा त्रिशूलमुण्डधारिणी ॥

कपालकर्तृकाहस्ता घोररूपा महावला ।
मतिर्मनस्था कर्तव्या सर्वाभरणभूषिता ॥

वीणावादनशीला च नृत्यमान सुशोभना ।
दुर्गादिरस्य मस्तारि वृषुगारि प्रसूदनै ॥?

पिनाकसर चर्मासिधारिणी महिषापहा ।
तच्छीर्षोत्थ महकायै स्वद्भटैः परिवारिता ॥

रक्तसुरक्तनेत्रैश्च तर्ज्जितात महावलैः ।
वेष्टिता नागपाशेन केचिच्छिन्य गताशवः ॥

देवीशूलगता कार्या सवेत संमुखाननाः ।
पादिपद्मासने चैकमेकं सिंहे निवेशितं ॥

एवं विधेन रूपेण दुर्गाकार्या न चान्यथा ।
पट्टोपरि समासीना क्रियाकार्यासुशोभना ॥

पुष्पमालाविराजंति प्रभामण्डलभूषिता ।
सर्पमेखलधारी च सर्वशोभासमन्विताः ॥

व्रतस्थारुंधति कार्या पुष्पोदककराशुभा ।

५८ब्)

घण्टां तु पूजयेद् देवीं घण्टाहस्तां त्रिशूलिनीं ॥

कर्णस्वरूपा कर्तव्या स कर्त्तु? सुशोभना ।
पद्माक्षसूत्रधारि च महाव्रतधरा शुभा ॥

कपालिनी सदा कार्या कपालशूलधारिणी ।
रुद्ररूपा तथा रौद्री वृषसंस्था सुशोभना ॥

जटामुकुटसार्धेन्दु कृतवासुकि कंकणा ।
रथस्थां पूजयेत् कालीं कपालशूलधारिणीं ॥

मयूरी शिखिसंस्था च पाशशक्ति धरा शुभा ।
त्रिनेत्राशक्ती कर्तव्या सर्वाभरणभूषिता ॥

दण्डासन समारूढा पद्मस्वस्तिकधारिणी ।
स्वरूपां पूजयेद् देवी हारकेयूरभूषितां ॥

शूलखड्गधरादेवीं वहुरूपा नरासनां ।
त्रिनेत्रां पूजयेद् देवीं शूलपट्टि स धारिणीं ॥

जटोरगसिरश्चन्द्र भूषितां शिवरूपिनीं ।
रिपुहा शत्रुनाशार्थं वज्र चक्र धनुर्धरा ॥

अश्वारुढा तथा पूजा सर्वाभरणभूषिता ।
अंविकां शूलसूत्राक्ष धारिणीं पूजयेत् तथा ॥

पद्मासनस्थां देवेन्द्र चर्चिकां सांप्रतं शृणु ।
प्रेतारुद्रां महादेवीं नागाभरणभूषितां ॥

ऊर्ध्वकेशीं करालि तु मण्डकर्तृकधारिणी ।
सुरपूजिता तु कर्तव्या गजारुढा महावला ॥

वज्रांकुश धरां देवीं तथा वैवस्वतीं शृणु ।
कपालदण्डहस्ता तु शूकरास्था यमासनां ॥

कौमारी पूज्यते देवी मयूरासन शक्तिभृत् ।
त्रिदंडीवाणरूपा तु रक्तमाल्या सकुक्कुटा ॥

माहेश्वरी वृषारूढा त्रिनेत्राशूलधारिणी ।
वीणावादनशीला च हारकेयूरभूषिता ॥

शंखचक्रगदापूज्या वैष्णवी गरुडासनां ।
वनमालाधरादेवी महालक्ष्मीस्तथा शृणु ॥

गगणोभासी शूलां च नृत्यमानां कपालिनीं ।
सौम्याननां सुसंपूर्णां त्रिनेत्रां मुण्डभूषितां ॥

तस्याः सन्मुखगा कार्या कार्तिकि प्रेतसंस्थितां ।
शिवदूती च कर्तव्या यौवनाभरणोज्ज्वला ॥

शिवावज्रांकुशधरा निर्मांसाकोटरेक्षणा ।
अविरलौ तथैवोष्टौ विकेशानागवन्धना ॥

मुद्रालंकृतकर्णा तु वामोरूकरसंस्थिता ।

५९अ)

पीठसंस्थे तया स्येत तथाथविकृतानना ॥

चामुण्डा पूज्यते देवी ऊर्ध्वकेशी भयानका ।
प्रेतासनस्था निर्मांसा मालाखट्वांगधारिणी ॥

कपालशूलहस्ता च कर्णिकाभरणोज्ज्वला ।
मुद्रावस्थे धरेवौष्ठे संस्थिता वामकांगुली ॥

गजचर्मसुरारौद्री नागाभरणभूषिता ।
चतुषष्टे च तु देवीनां रूपर्ककथितं तवः ॥

सांप्रतं च सुराध्यक्ष्य महाभाखं वदाम्यहं ।
यथा शिवस्य नैवांतो विद्यते देवी पूजने ॥

तथा चांतं न पश्यामि चतुःषष्ठे तु पूजने ।
सुवर्णभूमिदानस्य गोदानस्य च यत्फलं ॥

फलं तदधिकं देवी चतुःषष्ठी स्मृतेरिह ।
प्रासादे मण्डपे गेहे चित्रे वस्त्रे चलार्थता ॥

चतुःषष्ठी महाभाग पूजिता राज्यदा शुभा ।
चतुःषष्ठीं प्रतिष्ठाप्य द्वात्रिंशषोडसाथवा ॥

वसुसंख्यामथा देवी सर्वंतरति दुःकृतं ।

इति चतुःषष्ठीयोगिनी ध्यानं ॥

मातृणां लक्षणं वक्ष्ये यथा वदनु पूर्वशः ।
ब्रह्माणी ब्रह्मशदृशी चतुर्वक्त्रा चतुर्भुजा ॥

हंसाधिरूढा कर्तव्या साक्षसूत्रकमण्डलु ।
महेश्वर स्वरूपेण तथा माहेश्वरी मता ॥

जटामुकुटसंयुक्ता वृषस्था चन्द्रशेखरा ।
कपालशूलखट्वांग वरदाऽथ चतुर्भुजा ॥

कुमाररूपा कौमारी मयूखवाहिनी ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिधरा मता ॥

हारकेयूरसंपन्ना कृकरा कूटरा तथा ।
वैष्णवी विष्णु सदृशी गरुडासनसंस्थिता ॥

चतुर्वाहुश्च वरदा संखचक्रगदाधरा ।
सिंहासन गता वापि वालकेन समन्विता ॥

वाराही च प्रवक्ष्यामि महिषोपरिसंस्थितां ।
वराहसदृशी देवीं घण्टाचामुरचक्रधारिणीं ॥

गदाचक्रधरांतद्वशतवेन्द्रविनाशिनीं ।
इन्द्राणिमिन्दु शदृशीं वज्रशूलगदाधरां ॥

गजारुढांस्तुतां देवी लोचनैर्वहुभिर्वृतां ।
तप्तकांचन वर्णाभां वस्त्राभरणभूषितां ॥

तीक्ष्णखट्वांगधरां तद्वद्वक्षो योगीश्वरी मिमां ।

५९ब्)

दीर्घजिह्वामूर्ध्वकेशीमस्थि खण्डैश्च मण्डितां ॥

दंष्त्राकरालवदनां कुर्याच्चैव कृशोदरीं ।
कपालमालिनीं देवीं मुण्डमालाविभूषितां ॥

कपालं वामहस्ते तु मांशशोणित पूरितं ।
स केशं च शिरो न्यस्मिं सस्रिकां? दक्षिणे तथा ॥

गृद्धस्था वासवस्था चानिर्मांसा विगतोदरी ।
करालवदना तद्वत् कर्तव्याशा त्रिलोचना ॥

चामुण्डा वद्धघण्टा च द्विपी चर्मधराशिवा ।
दिग्वासा कालिका तद्वद्रासभस्था कपालिनी ॥

सुरक्तपुष्पाभरणा वर्द्धनी ध्वजसंयुता ।
विनायकं च कुर्वीत मातृणामन्त्री? तथा ॥

वीरेश्वरश्च भगवान् वृषारूने जटाधर ।
विनाहस्तहवी?शूली च मातॄणां पुरतो भवेत् ॥

इति मातृकाध्यानं ॥

अथवाह्यमातृका ध्यानं ॥

पंचाशष्णिपिभिर्विभक्त सुखदोयन्मध्यवक्षिः? स्थलां ।
भास्वमौलिनिवद्ध चन्द्र सकलां आपीन तुंद्रांस्तनी ॥

मुद्रामक्षगुणं सुधाढ्य कलशं विद्यां च हस्तां ।
व्रतैर्विभ्राणां विसदप्रभां त्रिनयणां वाग्देवतामाश्रये ॥

इति ध्यानं ॥ भुवनेश्वरी ध्यानं ॥

उद्यद्दिनद्युतिमिन्द्र किरीटां तुंगकुचां नयनत्रय
संयुक्तास्मरे मुखीं वरदांकुशपाशाभीति करां प्रभजे ॥

भुवनेशी ध्यानं च ॥

श्यामांगीं शशिशेखरां निजकरैर्दानं च रक्तोत्पलं ।
रक्ताढ्यं चषकं परं भयहरं संविभ्रतिं सास्वतीं मुक्ताहार
हरवधूं रक्तारदिंदस्थितां ॥

ध्यानं तु वरांकुशौ पाशमभीति मुद्रां करैर्वहंति कमलासनस्थां ।
वालार्ककोटि प्रतिमा त्रिनेत्रां भजेहमाद्यां भुवनेश्वरीं तां ॥

रक्तां विचित्रवसनां नवचंड्रचूडामत्रा प्रदा न
निरतांस्तनभारनम्नां ।
नृसन्तमिन्दुशकलीभवनं विलोक्यहृष्टां भजे भगवतीं
भवदुःखहंत्रीं ॥

इति ध्यानं ॥

पारिजातवने रम्ये मण्डपे मणिकुट्टिमे ।
रत्नसिंहासने रम्ये पद्मषट्कोणशोभिते ॥

अधस्तात् कल्पवृक्षस्पति षण्णां देवतां स्मरेत् ।
चापं पाशांवुजसरसिजान्यंकुशं ॥

६०अ)

पुष्पवाणं विभ्राणां वै करसरसिजै रत्नमौलिं त्रिनेत्रां ।
हेमाब्जाभां कुच भरनतां रत्नमंजीरकां चींग्रैवेयांद्यैर्विलसिततनुं
भावये शक्तिमाद्यां ॥

इति ध्यानं ॥

श्यामां वर्हिकलापशेखरयुतामावद्धपदांशुकां
गुंजाहारलसत्ययोधरभरामष्ठ हि पाद्विभ्रतिं ।
साटंकांगंदमेखलागुणन्दृणमजिरताकैतवां विख्यातां च
वराभयोघतकरां देवीं त्रिनेत्रां भजेत् ॥

इति ध्यानं ॥

अर्द्धेन्दुमौलिमरुणाममराभिवंघामं भोजपाशशूलपूर्ण
कपालहस्तां । रक्तांगरागवसना भरणां त्रिनेत्रां ध्यायेत् ।
शिवस्य वनितां मदविह्वलांगी ॥

इति ध्यानं ॥

रक्ताऽवेष्णपोतेरविंदलकमलाभ्यंतरे सन्निषस्मां
रक्तांगीरलमौलिस्फुलितशशिकलांस्तेरवक्त्रां त्रिनेत्रां ॥

वीजापूरेषुपाशंकुशमदनधतु सत्कपालानि
हस्तैर्विभ्राणामानतांगींस्तनभरनमितासंविकामाश्रयामः ॥

इति ध्यानं ॥

सिंहस्थाशशिशेखरामरकत प्रख्यैश्चतुर्भिभुजैः । शंखं
चक्रधनुशरांश्च दधती नेत्रैस्त्रीभिशोभिता ।
आमुक्तांगहारकंकणरणकांचीकणन्नूपुरा दुर्गादुर्गति हारिणी भवतु
नोरत्नोल्लसत्कुण्डला ॥

इति ध्यानं ॥

गरुडोपरसं निभां मणिकुण्डलमण्डितां नौमिभालविलोचनां
महिषोत्तमांगनिषेद्रषीं ।
शंखचक्रकृपाणखेटकवाणकार्मुकशूलकां तर्जनीं संविभ्रतीं
निजवाहुभिः शशिशेखरां ॥।

इति ध्यानं ॥

कालभ्राभाकगक्षरैरिकुलभयदां मौलिवधेनुरेखां ।
शंखं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहंती त्रिनेत्रां ॥

सिंहस्कंधाधिरूछंदद्वात्रिभुवनमखिलं तेज सा पूरयंति । ध्यायेद्
दुर्गां जयारथं त्रिदशपरिवृतां सेवितां सिद्धिकामै ॥

इति ध्यानं ।

अध्यारूयं मृगेन्द्रं सजलजलधरश्यामलां हस्तपद्मैः ।
शूलं वाणां च कर्त्रीमरिवनजगदाचाप चशान? वहंती ।

६०ब्)

चन्द्रोत्तंसां (चंद्राभासां) त्रिनेत्रां शिरसि शिखिशिखां
खेटकं विभुतीभिः ।
कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥

इति ध्यानं ॥

तरुणसकलमिंदोर्विभ्रतिशंभु कांतिः कुचभरनमितांगी
सन्निषस्मासिताब्जे निजकरकमलोद्यल्लेखनीपुस्तक । श्रीसकलविभसिवद्व्यैपातु
वाग्देवता वः(नः) ॥

इति ध्यानं ।

शुभ्रं स्वच्छविलेयमाल्यवसनांशितां सुखंदोज्ज्वलां
व्याख्यामक्षगुणं सुधाव्यकलशं विद्यां च हतां? वज्रैः ।
विभ्राणां कमलासनां कुचनतां वाग्देवतां सस्मितां ।
वन्दे वाग्विभवप्रदां त्रिनयना सौभाग्यसंपत्करी ॥

इति ध्यानं ॥

वाणीं पूर्णनिशाकरोज्ज्वलमुखीकर्पूरकन्दप्रभां
चन्द्रार्द्धांकितमस्तकां निजकरैः संविभ्रतीमादरात् । वीणामक्षगुणं
सुधायकलशं विद्यां चतुंगखनिदिव्यैराभरणैर्विभूषिततनुं
हंसाधिरूढां भजेत् ॥

इति ध्यानं ॥

अव्जैर्नालभवैस्तथा जपवटी पद्म द्वयं पुस्तकं विभ्राणा तरुणेन्दु
वद्धमुकुटामुक्तेन्दुकुन्द प्रभा ।
भालो मिलित लोचना कुचभक्तांता भवभूतये भूयाद्वागधि
देवतामुनिगणैरासेव्यमानानिशं ॥

इति ध्यानं ॥

मुक्ताहारदातां शिरसिशशिकला कीर्तिताबाहुयुग्मैः स्वैर्व्याख्यां
वक्षमालां वर्णाख्य मालांमणिमयकलशं पुस्तकं चोद्वहंति ।
आपरिन्तन्तुं गवक्षोरुहभवविलसन्मध्यदेशामधीशां वाचामीडेचिराय
त्रिभुवननमितां पुण्डरीके निषणां ॥।

इति ध्यानं ॥

हंसारुद्धावरदहसितमुखीहार
दावदातावाणीमंदस्मितवरमुखिमौलिवद्धेन्दु रेखा विनाविद्या
वृतमयघटाक्षस्त्रजादिप्तहस्ता शुभ्राब्जस्थाभवदभिमतप्राप्तये
भारती स्यात् ॥

इति ध्यानं ॥

कांत्या कांचन संनिभां
हिमगिरिप्रख्यैश्चतुर्भिगजैर्हस्तोक्षीप्तहिरण्ययामृत

६१अ)

घटैरासिच्यमानां श्रियं विभ्राणां वरदाब्जयुग्ममभयं हस्तैः
किरिटोज्ज्वलां क्षौमावद्धति तंवविंवललितां वंदेरविंदस्थितां ॥

इति ध्यानं ॥

माणिक्य प्रतिमप्रभां
हिमनिभैस्तुंगैश्चतुर्भिर्गजैर्हस्ताग्रोद्धभुतरत्नकुम्भ-
kAMtAM kAkSitapArijAta latikAM vaMde sarojAsanAM ||

iti dhyAnaM ||

AsInAsarasIruhe smitamukhI hastAMvujairvibhrati dAnaM padmayugAbhaye ca
vapuSA saudAminI sannibhA |
muktAhAravirAjamAnapRthulottuMgastano bhAsinI
pAyAdvakamalAkaTAkSavibhavairAnaMdayaMtI hariM ||

iti dhyAnaM ||

vAlArkadyutimindukhaNDavilasat koTI na hArojvalAM ratnAkalpavibhUSitAM
kucanatAM zAlaMkarairmaMjarIM |
padmAM kaustubharatnamapyavirataM saMvibhratiM sasmitAM phullAMbhoja
vilocanatrayayutAM dhyAyet parAmasvitAM ||

iti dhyAnaM ||

sindurAruNakAMtimabjahasatiM sauMdarya vArAnnidhi
koTIrogadahArakuMDalakaTIsUtrAdibhirbhUSitAM |
hastAbjairvasupAtramabjayugalAdarzau vahaMti parAmAdInAM parivArikAbhirati
sadhyAyet priyAM zArghniNaH? ||

iti dhyAnaM |

iti guhyakAlikAparivAra dhyAnaM ||

punarguhyakAlikAyAH parivAra bhairavi dhyAnamAha ||

udyabhAnusahasrakAMtimaruNa kSaumAMziromAlikAM |
raktAliptapayodharAM japavaTi vidyAmabhIti varaM ||
hastAbjairdadhaMtI trinetravilasat vaktrAraviMdazriyaM devI
marddhahimAMsuvaddhamukaTAM vaMde stitAM ||

iti dhyAnaM ||

AtAmrArkasahasrAbhAM sphuraccandrakalAjaTAM kirITana
avilasaccitracitritamauktikAM sravadrudhiravaktrADhyAM muNDamAlAvirAjitAM |
nayanatrayazobhADhyAM pUrNendu vadatAnvitAM ||

61b)

muktAhAralatArAjasino vrataghanastanIM |
raktAMvaraparidhAnAM yauvanomattarUpiNI ||

pustakaM cAbhayaM vAme dakSiNe cAkSamAlikAM |
varadAM naratAM nityaM mahAsaMpatpradA smaret ||

iti dhyAnaM ||

udyabhAnusahasrAbhAM nAnAlaMkArabhUSitAM |
kumudAgulasaccaMdrarekhA muktAvarAM zubhAM ||

pAzAMkuzadharAM nityAM vAmahaste kapAlinIM |
abhayAvarazobhADhyAM pinonnatapanastanIM? ||

iti dhyAnaM ||

dhyAnamasyAM pravakSyAmi sarvabhUtanikRMtanaM |
bAlasUryaprabhAM devIM javAkusumasannibhAM ||

muNDamAlA vatIramyAM? bAlasUryasamAMsukAM |
suvarNakalAzAkAraM pInonnatapayodharAM ||

pAzAMkuzaM pustakaM ca tathA ca japamAlikAM ||

iti dhyAnaM ||

javAkusumasaMkAzAdADimikusumopamAM |
candrarekhA jaTAjUTAM trinetrAM raktavAzazi ||

iti dhyAnaM ||

udyabhAnu sahasrAbhAM candracUDAM trilocanIM |
nAnAlaMkArasubhagAM sarvavairinikRMtaniM ||

yamarudhiramuNDArikAritAM raktavAsinIM |
trizUlaM DamaruM khaDgaM tathA kheTakameva ca ||

pinAkaM ramarAdevI pAzAMkuzayugaM kramAt |
pustakaM cAkSamAlAM ca zivasiMhAsanasthitAM ||

iti dhyAnaM ||

javAkusumasaMkAzAM dADimI kusumopamAM |
candrarekhA jaTAjUTaM trinetrAM raktavAsinIM ||

nAnAlaMkArazubhagAM pInonnata ghanastanIM |
pAzAMkuzavarAbhIti dhArayaMtI zivAzrayAM ||

iti dhyAnaM ||

taptakAMcanavarNAbhAM vAlendu kRtazekharAM |
sarvateja prabhAdIpta mukuTAM kuMkumAruNAM ||

vicitravastraparidhAnAM kekarAkSIM trilocanAM |
suvarNakalazAkAra pInonnataghanastanIM ||

gokSIradhAmadhavalaM paMcavaktraM trilocanaM |
prasannavadanaM zaMbhuM nIlakaNTha virAjitaM ||

kapardInaM sphuTAt sarpabhUSaNaM kundalasannibhaM |
nRtyaMtamanisaMdRSTvA sarvAnaMda mayI parAM ||

62a)

sAnaMdamukhalolAkSAM mekhalADhyAM nitaMvinI |
annadAnaratAM nityAM sugrIvAlaM kRtAM zubhAM ||

iti dhyAnaM ||

bAlArkamaNDalAbhAvAM caturvAhuM trilocanAM |
pAzAMkuza sarAMzcApaM dhArayaMti zivA bhajet ||

iti dhyAnaM ||

tataH padmanibhAM devIM vAlArkakaraNojjvalAM |
javAkusumasaMkAzAM dADImI kusumopamAM ||

padmarAgapratIkAzAM kuMkumAruNasannibhAM |
sphuranmukuTamANikya kiMkiNI jAlamaNDitAM ||

kalAlIkulasaMkAza kuTilAlakapallavAM |
pratyagrAruNasaMkAzaM vadanAM bhojamaNDalAM ||

kiMcidarddhendukuTilalalATAM mRdupaTTikAM |
pinAkadhanurAkAraM bhunatAM paramezvarIM ||

AnaMdamuditollAsalilAMdolita locanAM |
sphuranmayUkhasaMkAzalasadandhendumaNDalAM ||

vizvakarmavinirmANa sUtrapuSTastanAM zukAM |
tAmraviddhamaviMvAbharaktoSThImamRtopamAM ||

kalaMzaM vrajanakhajyotirvitAnitanabhaHsthalAM |
muktAhAralatopeta samunnata payodharAM ||

trivalivalayAyukta madhyadezasuzobhitAM |
anargharatna paditakAM viyutanitaMbinIM ||

nibandhadviradalomakomalAMgIM kRzodarIM |
kadalInalinastaMbha zuddhamAlorUmIzvarIM ||

lAvaNya kusumAkArajAnumaNDalavaMdhurAM ||

lAvaNya kadalI tulya jaMghAyugalamaMDitAM |
gUDhagulphapadadvaMdva praparAjita kacchapAM ||

tanudIrghAgulIkacchana svarAji virAjitAM |
brahmaviSNuziroratna nirghRSTacaraNAMvujAM ||

zItAMzuzatasaMkAzAMkartisaMtAna hAsinIM |
lauhityajita sindUra javAdADimarAginIM ||

raktavastraparidhAnAM pAzAMkuza karodyatAM |
raktapadmaniviSTAM tAM ratnAbharaNabhUSitAM ||

caturbhujAM trinetrAM tu paMcavANadhanurdharAM |
karpUrazakanmizra tAMvUlapUritAnanAM ||

62b)

mahAmRgamadoddAma kuMkumAruNavigrahAM |
sarvazRMgAravezADhyAM sarvAbharaNabhUSitAM ||

jagadAhAdajananIM jagadraMjanakAriNIM |
jagadAkarSaNakarIMjagadAkArarUpinIM ||

sarvalakSmImayonityAM sarvazaktimayI zivAM |

iti dhyAnaM ||

javAkusumazaMkAsAM raktavandhUkasannibhAM |
rajasatvatamorekhA yoni maNDalamaNDitAM ||

madhye tu tAM mahAdevIM sUryakoTi samaprabhAM |
chinnamastAM kare vAme dhArayaMtI sUmastakAM ||

prasAritamukhAM bhImAM lelihAnogra jihvikAM |
pivaMtI raudhirIM dhArAM nijakaNThavinirgatAM ||

vikIrNakezapAzAMzca nAnApuSpasamanvitAM |
dakSiNe ca kare kartR muNDamAlAvibhUSitAM ||

digamvarIM mahAghorAM pratyAliDhapadasthitAM |
asthimAlAdharAM devIM nAgayajJopavItinIM ||

ratikAmopaviSTAMzca sadAdhyeyAM ghripallavAM |
sadASoDazavarSIyAM pInonnatapayodharAM ||

viparitaratasthAM ca dhyAye iti manobhavAM |
varNinIM DAkinIyutAM vAmadakSiNayogataH ||

devIgalocchaladrakta dhArApAnaM prakurvatIM |
varNinIM lohitAM saumyAM muktakezIM digamvarAM ||

kapAlakartRkAhastAM vAmadakSiNayogataH |
nAgayajJopavItAkhyAM jvalat tejomayI siva ||

pratyAlIDha parAM divyAM muktakezIM digamvarIM |
sadAdvAdazavarSIyAmasthimAlAvibhUSitAM ||

DAkinIM vAmapArzve tu kalpasUryAnalopamAM |
vidyujjaTAM trinayanAM daMtapaMkti balAkinIM ||

daMSTrA karAlavadanAM pInonnatapayodharAM |
mahAdevIM mahAghorAM muktakezI digambarAM ||

lelihAna mahAjihvAM muNDamAlAvibhUSitAM |
kapAlakartRkAhastAM vAmadakSiNayogataH ||

devIgalocchaladrakta dhArApAnaM prakurvatIM |
karasthita kapAlena bhISaNAnAni bhISaNAM ||

AbhyAM niSevyamAnAM tAM dhyAyed devIM vicakSaNaH |

63a)

iti dhyAnaM |

karAlavadanAM ghorAM muktakezIM caturbhujAM |
kAlikAM dakSiNAM divyAM muNDamAlAvibhUSitAM ||

sadyacchinnazirakhaDgavAmorddhvodhaH karAMvujAM |
abhayaM varadaM caiva dakSiNoddhorddhvapANikAM ||

mahAmeghaprabhAM zyAmAM tathA caiva digamvarAM |
kaNThAvazaktamuNDAlI gala rudhiracarcitA ||

karNAvataM zatAnItaM zavayugmabhayAnakAM |
ghoradaMSTrAM karAlAzyAM pInonnatapayodharAM ||

zavAnAM karasaMghAtaiH kRtakAMcIhaMsamukI |
zRkdvayagaladrakta dhArAvisphuritAnanAM ||

dantarAdakSiNaM vyApi muktAlamvIkacoccayAM |
zavarUpamahAdeva hRdayoparisaMsthitAM ||

zivAbhighorarAvAbhizcatudikSusamanvitAM |
sukhaprasannavadanAM smerAruNasamaprabhAM ||

evaM saMcitayed devIM zmazAnAlayavAsinIM |

atha guhyakAlI cakAgre kAlikApUjanaM ||

zrIbhairava uvAca ||

atha vakSye mahezAni vidyAM sarvaphalapradAM |
caturvargapradAM sAkSAnmahApAtakanAzinIM ||

sarvasiddhipradAM nityAM bhuktimukti pradAyanIM |
guhyakAlIM mahAvidyAM trailokye cAti durlabhAM ||

indrAdi rUDhaM vargAdyaM rati viMdu samanvitaM |
triguNaM ca tataH kRtvA huMkAraM ca samuddharet ||

SaSThasvarasamAyukto vindunAdakalAtmakaM |
dviguNaM ca tataH kRtvA IzadvayaM samuddharet ||

vAmAkSi vahni saMyuktaM nadavinduvibhUSitaM |
tadguhyakAlIkA proktA cAtha vA dakSiNA vadet ||

saptavIjaM tataH pUrva krameNa yojayet tataH |
vahnijAyA tataH proktA vidyA trailokyamohinI ||

atha vedni guhyakAlIkA dakSiNakAliketi vAnataH |
kAmavIjaM tathA kUrcaM tadaMte bhuvanezvarI ||

guhyakAlike cApi tathA vIja dvayaM bhavet |
svAhAMtA kathitA vidyA sarvataMtre yugopitA ||

eSA tu SoDazI proktA caturvargaphalapradA |

klIM hU& hrI& guhyakAlike klI& hu& svAhA |
klI& klI& klI& UM UM UM IM IM srIM svAhA ||

Adau nijavIjadvayaM tataH kUrcadvayaM tato mAyA dvayaM tataH |
saMvodhana dvayaM tato vIjadvayaM mAyAvahni vallabhA ||

kAmavIja dvayaM hitvA bhavedvidyA caturdazI |

asya maMtrasye nivizeSaH |

64b)

saptavIjaM purAproktaM guhyA ca kAlikA punaH |
svAhAMtA kathitA vidyA sarvataMtreSu gopitA ||

eSApi caturdazAkSarI ||

tathA ca | asyAnAmAdi padaM tyaktvA dakSiNe cettadA paMcadazAkSarI |
tathA ca | dakSiNe padamAbhASya bhavet | paMcadazAkSarI |

tathA kAmavIjaM parityajya athavA SoDazAkSarI |

etena SoDazAkSara vidyAyAH | kAmavIjAbhAve paMcadazI bhavati |

kAmavIjaM samuddhRtya saMvuddhyaMtaM padadvayaM |
punaH kAmaM tadaMte ca dadyAdvahnezca sundarI |

eSA navAkSarI vidyA guhyakAlyA samanvitA |
dakSiNe padayA bhASya bhaved vidyAM dazAkSarI ||

AsAM dhUnana tu tathaiva ||

pUrvavannyAsa vargantu pUrvavat pUjayeccrhrivAM |
pUrvavat pUjayed vidyAM sarvaM pUrvavadeva hi ||

validAna tathA mantrI pUrvavat parikalpayet |

valimaMtrastu ||

ehyehi jagamAtarjanani gRnha 2 mamavaliM siddhiM dehi zatrukSayaM kuru 2 hu&
2 hrI& hu& phaT | oM kAlikAyai namaH phaT svAhA | yadvAMguhya kAlyA ayaM
vA maMtraH | ehi 2 guhyakAli gRha 2 mamazatruMnAzaya 2 khAdaya 2 turu 2
spuru 2 siddhi dehi 2 hu& phaT svAhA | tathAyaM vA AsanamaMtraH | oM hu&
sadAziva mahApretAya guNakAlyai namaH guhyakAlyai hu& namaH |

bhadrakAlyAdayo maMtrAH kathyaMte zRNu sundarI |
kAmavIjAdikaM vIjaM sarvaM pUrvApare yajet ||

bhadrakAlI tathA GeM tAM vIjamadhye niyojayet |
svAhAMtA kathitA vidyA viMzadvarNAtmikA pare ||

catuvargapradAvidyA bhadrakAli zubhAnane |
saptavIjaM samuddhRtya zmazAnakAlikA tathA ||

punarvIjaM krameNaiva svAhAMtA sarvasiddhidA |
viMzatyekAdhikA vidyA zmazAnakAlikAmatA ||

vIjAnI coccaret pUrvaM mahAkAli padaM tataH |
tadante saptavIjAnI svAhAMtA sarvasiddhidA ||

viMzatparNA mahAvidyA mahAkAlyAH prakIrtitAH |

64a)

AsAMjapapUjane tu dakSiNAvat ||

punarguhyakAlikAmaNDale parivAra dhyAnaM |
mahAmeghaprabhAM devIM kRSNavastravidhAyinIM ||

lalajjihvAM ghoradaMSTrAM koTarAkSIM hasanmukhIM |
nAgahAralatopetAM candrArddhakRtazekharAM ||

AlikhaMtI jaTAmekAM lelihAnAM savasvaya |
nAgayajJopavItAMgAM nAgasayyAniSedusrI ||

paMcAzat muNDasaMyukta naramAlAM mahodarIM |
sahasraphaNasaMyuktaM manaMtaM sirasopari ||

caturdikSu nAgaphaNAveSTitAM guhyakAlikAM |
takSakasarparAjena vAmakaMkaNabhUSitAM ||

anantanAgarAjena kRtadakSiNakaMkaNAM |
nAgenarasanAbhArakalpitAM ratnanUpurAM ||

dvibhujAM ciMtayed devIM nAgayajJopavItinIM |
naradehasamArabdha kuNDalazrutimaNDitAM ||

prasannavadanAM saumyAM navaratnavibhUSitAM |
nAradAdyairmunigaNaiH sevitAM zivagehinIM ||

aTTahAsAM mahAbhImAM sAdhakAbhISTadAyinIM |
AlikhaMti jaTAmekAmiti dhArayaMtIti zeSaH ||

anaMtaMzIsApari guhyakAlItyupalakSaNaM |

iti dhyAnaM |

zmazAnaM tatra saMcitya tatra kalpadruma smaret |
tanmUle manIpIThaMzca nAnAmAlAvibhUSitaM ||

nAnAlaMkArabhUSADhyaM muni devaizca bhUSitaM |
zivAbhiraktamAMsAsthi modamAvAbhiraM tataH ||

caturdakSi savamuNDacitAMgAgArAsthibhUSitAM |
tanmadhye bhAvayed gaurIM yathoktadhyAnayogataH ||

iti dhyAnaM |

pratyAlIDhaparAMghorAM muNDamAlA vibhUSitAM |
kharvaM lambodararIM bhImAM vyAghracarmAvRtAMkaTau ||

navayauvanasaMpannAM paMcamudrAvibhUSitAM |
caturbhujAM lallajihvAM mahAbhImAMvarapradAM ||

khaDgakarti samAyuktAM savyetarabhujadvayAM |
kapAlotpalasaMyuktAM savyapANiyugAnvitA ||

piMgograika jaTAM dhyAye maulAvakSobhyabhUSitAM |

paMcamudrA vibhUSitAmiti ||

64b)

iti dhyAnaM ||

zuddhasphaTikasaMkAzaM caturvAhuM kirITinaM |
zUlaM kapAlaM dakSe tu vAme tu pAzamaMkuzaM ||

zUlapANarasAviSTasAdhakAdhISTadAyakaM |

iti dhyAnaM |

tato devIM paro dhyAyet sAdhakaH sthiramAnasaH |
zyAmAMgIM zazizekharAM ratnasiMhAsanasthA ||

vedairvAhudaNDairasikheTakapAlapAzAMkuzadharAM |

iti dhyAnaM |

savoparisamAsInAM raktAMvara paricchadAM |
ratnAlaMkArasaMyuktAM guMjAhAravibhUSitAM ||

SoDazAzaM ca yuvaMtI pInonnatapayodharAM |
kapAlakartRkAhastAM parajyoti svarUpinIM ||

vAmadakSiNayogena dhyAyet maMtra viduttamaH |

iti dhyAnaM |

vivarNA caMcalA duSTA dIrghA ca malinAMvarA |
vimuktakuNDalA rukSA vidhavAvirana dvijA ||

kAkadhvajarathA rUDhA vilaMvita payodharA |
pahastAtirukSArukSAdhRtahastA varAnvitA ||

pravRddhaghoNA tu sudRza kuTilAkuTilekSaNA |
kSutpipAzArditA nityaM bhayadAkarahAsyadA ||

iti dhyAnaM ||

tRptA vadaMti jagadakhilamidaM grAmamekaM karoti |
hastAbhyAM dhArayaMti jvaladanalazikhA saMnibhaM pAzamugraM
daMtairjaMvUphalAbhaiH pariharet bhayaM pAtu sAM bhadrakAli ||

iti dhyAnaM |

kuMkumodaragarbhAbhAM kici yauvanakAlinIM |
mRlAlakomalabhujAM keyUrAMgadabhUSanAM ||

tulAkoTi paribhrAMta padapadmadvayatvitAM |
mAnikya hAramukuTakuNDalAdi vibhUSitAM ||

nilotpaladRzaM kiMcidudyatkucavirAjitAM |
karAbhyAM bhrAmyat kamalAM raktavastrAMgavAsinIM ||

hemaprAkAramadhyasthAM ratnasiMhAsanopari |
dhyAyet kalpatarormUle devIMtAM dhanadAyikAM ||

iti dhyAnaM ||

aMjanAdi nibhAM devIM zmazAnAlayavAsinIM |
raktanetrAM muktakezIM zuSkamAMsAni bhISaNAM ||

pIgAMkSIM vAmahastena madya pUrNaM sarAvakaM |

65a)

sadyaH kRta zirodakSa hastena dadhatiM zivAM |
smitavaktrAM sadAvAmaM mAMsacarvaNaM tarpaNAM ||

nAnAlaMkArabhUSAMgIM tanmAMmattAM sadAsavaiH |

iti dhyAnaM |

madhye sudhAbdhi maNimaMDapa ratnavedi siMhAsane pariNatAM
coparipItavarNAM |
pItAmvarAbharaNasAlyaratnavibhUSitAMgIM devIM namAmi dhRtamudgara vairi
jihvAM ||

jihvAgramAdAyakareNa devIM vAmena zatruM parIpIDayaMtI |
gadAbhighAtena ca dakSinena pitAMvarA nyAM? dvibhujAM namAmi ||

iti dhyAnaM ||

raktAM kRSNavilocanAM trinayanAM kharvAMzcalaM vodarIM |
vandhUkAruNajihvikAMvaradharAbhIti karAmunmukhI ||

dhUmrArcirjaTilAM kapAlavilasat pANidvayAM caMcalAM |
sarvajJAM smarahRtkRtAdhi vasaMtI paizAcikitAM namaH ||

iti dhyAnaM |

zazadharamivazubhaM khagaM pustAGkapANiM suruciramati zAMtaM
paMcacUDaM kumAraM pRthutara varamokSaM padmapatrAyatAkSaM kumati
dahanadakSaM maMjudyovaM namAmi ||

iti dhyAnaM ||

savyena pANi kamale na japAdi pUjAM zRMgArazIlana vidhau khalu dakSiNena
rAkAzudhAkaramarIci tu vAragauraM dhyAtvA catuH patha taTe
vRSamastakasthaM ||

iti dhyAnaM |

dhyAnaM vakSye mahAdevI sarvasiddhipradAyakaM |

zazadharamiva zubhraM khaDgapustAGkapANiM suruciramatizAntaM
paMcacUDaM kumAraM |
pRthutaravaramokSaM padmapatrAyatAkSaM kumati dahana dakSaM maMjuzrIyaM
namAmi ||

iti dhyAnaM ||

kRSNAM lambodarIM bhImAM nAgakuNDalabhUSitAM |
muktakezI lalajjihvAM raktAMvaradharAM kaTau ||

pInonnatastanImugrAmahAnAgenaveSTitAM |
zavasthopari devezI tasyopari kapAlike ||

nAsAgradhyAna niratAM mahAghorAM varapradAM |
caturbhujAM dIrghakezIM dakSiNasyorddhavAhanAM ||

vibhutIM nalinImekAM vAmorddhaM pAnapAtrakaM |

65b)

varAbhayadharIM devI madhasyA dakSavAmayoH ||

pIvaMtI raudhirIM dhArAM pAnapAtraM sadAzive |
sarvasiddhipradsaM devIM nityaM girI nivAsinIM ||

locanatrayasaMyuktAM nAgayajJopavitinIM |
dIrghanAzAM dIrghajaMghAM dIrghAMgIM dIrghajihvikAM ||

candrasUryAgni bhedena trilocanasamanvitAM |
zatrunAzakarIM devIM mahAbhAsAMvara pradAM ||

vyAghracarmazirovaddhAM jagattrayavibhAvinIM |
sAdhakAnAM sukhaM kartAM sarvalokabhayaMkarIM ||

iti dhyAnaM ||

ratnasiMhAsanaM dhyAyed durgajyotsnA mayaM punaH |
tasyopari punardhyAyed devIM vAgIzvarIM tathA ||

muktAkAMti nibhAM devIM jyotsnAjAlavikAsinIM |
sAdhakAnAM sukhakartR sarvalokabhayaMkarIM ||

iti dhyAnaM ||

ratnasiMhAsanaM dhyAye durgA jyotsnA mayaM punaH |
tasyopari punardhyAyet devIM vAgIzvarI tathA ||

muktAkAnti nibhA devI jyotsnAM jAlavikAsinIM |
muktAhArayutAM zubhrAMzzikhaNDavimaMDitAM ||

vibhratiM dakSahastAbhyAM vyAkhyAM varNasya mAlikAM |
amRtena tathA pUrNaM ghaTaM divyaM ca pustakaM ||

dadhatIM vAma hastAbhyAM pItastanabharAnvitAM |
madhyekSINAM tathA svacchAM nAnAbharaNavibhUSitAM ||

Atmabhedena dhyAtvevaM tataH saMpUjayet kramAt |

iti dhyAnaM ||

savya pAdasarojena prAlaMkRtamRgAdhiyAM |
vAmapAdAgradalitamahiSArurunirbharAM ||

suprasannAMsuvadanAM cArunetratrayAnvitaM |
zavanUpurakeyUrajaTAmukuTamaNDitAM ||

vicitrapaTTavasanAmarddhacandravibhUSitAM |
khaDgakheTakavajrANi trizUlaM trizikhaM tathA ||

dhArayaMtI dhanupAzaM zaMkhaMghaNTAM saroruhaM |
vAhubhirlalitairdevIM koTicandrasamaprabhAM ||

samaM bhUtairdivisaMdairdevairAkAzasaMsthitaiH |
stUyamAnAM modasAvAMlokapAlAdibhiH sadA ||

iti dhyAnaM |

66a)

nIlotpalaiH sarojairvAhutvA vai zravaNAyate |
vyAghracarmaparidhAnAM muNDamAlAvibhUSitAM ||

raktavartulamImAMkSIM jihvayAlolayA'surAn |
carvayaMtIM mahAkAlIM kAlAnalamivAparAM ||

kSobhayaMtIM jagatsarvaM sasurasuraparvataM |

iti dhyAnaM ||

siMhaskaMdhAdhisaMrUDhAM nAnAlaMkArabhUSitAM |
caturbhujAM mahAdevIM nAgayajJopavitinIM ||

raktavastraparidhAnAM vAlArka sadRzIM tanuM |
nAradAdyairmunirgaNaiH sevitAM bhavasuMdarIM ||

trivallI valayopetAM nAbhinAla mRNAlinIM |
ratnadIpamaye dvIpe siMhAtasamanvite ||

praphullakamalAruDhAM dhyAyet tAM bhavagehinIM |

iti dhyAnaM |

dvibhujAmaMvikAM caMDi khaDgakharparadhAriNIM |
nAnAlaMkArazubhagAM raktAMvaradharAM zubhAM ||

sadA SoDazavarSIyAM prasannAsyAM trilocanAM |
muNDamAlAvaliramyAM pInnonatapayodharAM ||

zavoparImahAdevIM jaTAmukuTamaMDitAM |
zatrukSayaM karIM devIM sAdhakAbhiSTasiddhidAM ||

sarvasaubhAgyajananIM mahAsaMpatpradAM smaret |

iti dhyAnaM ||

hemAbhAM vibhrati dorbhikUrpanA svanasAdhane |
pAzAMkuzau sarvabhuSAMtAM gaurIM sarvadA bhajet ||

iti dhyAnaM ||

sakalazazirAjamauli nAvaddhapAzAMkuzarucirakarAM dhruvaM dhaji |
vAruNAM amaranikaraM vaMdyAM tIkSaNanAzAtule
yAzramakusumayutAsyAtsaMpade pArvatIvaH |

iti dhyAnaM |

paMcavaktrAM mahAraudri pratirakta trilocanAM |
zaktizUladhanurvANakhaDgakheTa varAbhayAn ||

dakSAMdakSabhujairdevIM vibhrANAM bhUribhUSaNAM |

iti dhyAnaM |

daMSTrA koTi viMzakaTo dhUradamA?zAMdrAdhakare sthitA |
khaTvAMgAni nirUDhadakSiNakarA vAmena pAzaM ziraH ||

zyAmApiMgalamUrdhvajAbhayakarIzArdUlacarmAvRtA cAmuNDA zavavAhanI
japavidhaudhyeyA sadA sAdhakaiH ||

iti dhyAnaM ||

66b)

dhUmravarNA mahAdevI trinetrA zazizekharA |
jaTAjUTasamAyuktA vyAghracarma paricchadA ||

devAMgAmasthimAMsA tu kartRkAM ca karAmbuje |
koTarAkSI sudaMSTrA ca pAtAla sa nibhodarA ||

iti dhyAnaM ||

pUrNacandrAnanAM gauri vicitrAM varadhAriNIM |
pInottuMgakucAMrAsI sarvajJAmabhayapradAM ||

iti dhyAnaM ||

kuraMganetrAM zaradinduvaktrAM viMvAdharAM candanagandhaliptAM |
vinAMzuMkAMpInakucAM manojJAM zyAmAM sadA kAmadhudyAM vicitrAM ||

iti dhyAnaM ||

prasannavadanAM gaurIM pakvaviMvAdharazriyAM |
raktAMvaradharAM vAlAM sarvakAmaphalapradAM ||

iti dhyAnaM ||

kAmezvarI zazAMkAzyAkhelakhaMjanalocanIM |
sadAlolagatiM kAntiM kusumAstrazinimukhIM ||

iti dhyAnaM ||

suvarNavarNAM gaurAMgIM sarvAlaMkArabhUSitAM |
nUpurAMgadvahArAbhyAM ramyAMzca puskare kSaNaM ||

iti dhyAnaM ||

padmAsanAM zyAmavarNAM pInottuMgapayodharAM |
komalAMgI smare mukhIM raktoparadalekSaNaH ||

iti dhyAnaM |

trailokya mohanIM devIM vicitrAMvaradhAriNIM |
vicitrAlaMkRtAM ramyAM nartakI vezadhAriNIM ||

iti dhyAnaM |

zuddhasphaTikasaMkAzAM nAnAlaMkArabhUSitAM |
maMjIrahArakeyUra ratnakuNDalamaNDitAM ||

iti dhyAnaM |

vAgIzvarIM mRt snAtAM nIlendIvaralocanAM |
vAgIzvareNa saMyuktAM devIM tAM praNamAmyahaM ||

iti dhyAnaM ||

aSTAdazabhujAM mudrAM caMdrAM vAM bhadrakAlikAM |
karaiH SoDazabhiryuktAmathodazabhujAmapi ||

ugracaMdrAtanurUpaM darzayAmAsadAnavaM |
jvAlAkarAlavadanaM aSTAdazabhujAnvitaM ||

divyazastrAstrakalitaM muMDamAlAbhayaMkaraM |
vidIrNazRkkayugalaM ghoradaMSTrAti bhISaNaM ||

calatsaudAmaNitulya rasanAM nAdadAruNaM |
tadrUpaMditijo vikSyatyamilayatalocane ||

iti dhyAnaM ||

67a)

aMbhoda syAmalAgImativikaTadatIM lolajihvAM jaTAlAM vAme puNDaM
dadhAnAM karakamalatale dakSiNe candrahAsAM |
zRnkradvaMdvAstracArAdvayadharavadanapretadorvallikAMcI
mAdhvIkonmattanetrAM zavahRdayagatAM naumikAlIM karAlIM ||

iti dhyAnaM ||

varAMkuze pAzamabhIti mudrAM karairvahaMtIM kamalAsanasthAM |
vAlArkakoTi pratimAM trinetrAM bhaje mAhAdyAM bhuvanezvarIM tAM ||

iti dhyAnaM ||

AdhAre taruNArkaviMcaruciraM hemaprabhaM vAgbhavaM vIjaM
manmathamindugopakIbhaM hRtpaMkaje saMsthitaM ||

raMdhre brahmapadasya zAMtamamalaM somaprabhaM bhAzvaraM |
sredhyAdyaMti padadvaya tava zive taM naumi zaivaM paraM ||

iti dhyAnaM ||

pItAMvaraparIdhAnAM pInonnatapayodharAM |
jaTAmukuTazobhADhyAM pInonnatapayodharAM ||

zatrorjihvAM mudgaraM ca vibhrati paramAM kalAM |

iti dhyAnaM |

devI SoDaza vArSikIM zarabhagAMdArvIrasA ghurNitAM zyAmAMgIMmaruNAM
varAM pRthukucAM guMjAvalI zobhitAM |
hastAbhyAM dadhaMti kapAlamamalaM tIkSNAM tathA kRtRkAM |
dhyAyenmAnasa paMkaje bhagavatIM ucchriSTa cAMDAlinIM ||

iti dhyAnaM ||

aSTAdazabhujAM devIM karNAnAyata locanAM |
trinetrAM dIrghaMtacaMgIM kAlAgni sadRzopamAM ||

iti dhyAnaM ||

evaM yaJcitayed devIM jAyate narapuMgavaH |
kSatriyesu yathA rAmo deveSu ca puraMdaraH ||

bhujaMgeSu yathA tArkSyaH krUrakArye yathA zaniH |
zaMkuteSu yathA senomaMtrajJo valavAM tathA ||

idaMte paramaMguhyaM saMkSepAt kathitaM mayA |
iyaMte kathitA vidyA sugopyAyAsamAcaraiH ||

tava snehena bhaktyA ca vaDvohaM paramezvarI |

iti zrIhAhArAvataMtre arthavarNasaMhitAyAM mahAkarmArcanapaddhatau
nAnAdevatAmaMtradhyAnakathananAmAni paTalaH ||


67b)

atha vizeSa prayogamAha |

zrIbhairava uvAca |

purAkailAzazikhare nAnAdhAtU vicitrite |
nAnAdrumalatAkIrNe nAnApuSpopazobhite ||

apsarogaNasaMkIrNe siddhacAraNa sevite |
zivabhaktaiH surairdevaH pannagaizca virAjite ||

yogadhyAnaika nipunaistatvacidbhiH samanvite |
AyudhaizcetanAvadbhiH rudIrita jayasvanaiH ||

ekanetrairdvinetraizca netrairapyanyanetrakaiH |
ekapAdairdvipAdaizca tripAdaizca sahasrasaH ||

mahAkrUrairmahAbhImaiH karAlaizca virAjite |
kaMvalAzca narairnAgairgItavAdyairvirAjite ||

indrAdyairlokapAlaizca vANAdyairasuraistathA |
durvAsAdyaizca munibhiH samaMtAtparisevite ||

evaM bhUte tu kailAse devadevaH svayaM prabhuH |
jyotirmayo mRtajapo yogiciMtyaM sadAzivaH ||

avyaktovyakta kUTosau yatrAste tu svayaM zivaH |
viSNunAstUyamAnastu prahRSTaH paramezvaraH ||

kadAcidupariSToyamekAnte paraM zivaH |
hRSTapuSTaprasannAtmA sRSTIsaMhArakArakaH ||

ekAMte devadevezaM dRSTvA devI zuci smitA |
upagamya zanairvAkyaM pravAca jagadaMvikA ||

zrIdevyuvAca ||

devadevajagannAtha karuNAkarazaMkara |
varNAzramAzca dharmAzca saMdehAzca mayA prabho ||

kautukAni sa kalyANi purANAdinI sa prabho |
zrutAsarvaM mayAtatva sarvajJastri yataH svayaM ||

maMtraNAM nirNayo yastu yaMtrANAM nirNayastathA |
AcAro viSame loke yogAbhyAsaH sudurlabhaH ||

anekadhyAnayogena vedAtkopi hi dRzyate |
tathaivAgamabhedeSu uditA hi na saMzaya ||

evaM dvijAzca saMtajajJA dRzyaMte klezabhAginaH |
pASaMDibhiH parAbhUtA nAstike vedanindike ||

vinAmaMtrairjapairhomairnaklezena mahAprabho |
tatkSaNAjjAyate siddhiH susiddhAsarvakAryadA ||

68a)

mAraNoccATane kRSTe vidveSe staMbhanastathA |
mohane abhicAreSu kAryArtheSu ca sarvadA ||

vinode ca vivAde carinavairijayestathA |
etat sarvaM yathA deva siddhyate sAdhakasya hi ||

vicArya devadeveza rahasyaM paramaM vada |

zrIbhairava uvAca ||

vedAcAro mayA prokto munInAM ca mahAtmanAM |
siddhadharmazca muktAnAM vaiSNavAnAM ca vaiSNava ||

saurasAMkhyaM mayA proktaM vahUnAM siddhidAyakaM |
zAstraM ca vahudhA proktaM bhairavaH vahudhA priye ||

dharmArthakAmamokSANAM jJAnaM caiva prakAzitaM |
rahasyaM paramaM bhadre sarvatrApi na zaMzayaH ||

rahasyahInamaMtrastu dhyAnaM caiva vizeSataH |
na sidhyate varArohe kalpakoTi zatairapi ||

zrIdevyuvAca ||

prasAdaM kuru deveza sukhopAyaM vada prabho |
rahasyaM ca subodhaM ca sadyapratyayakArakaM ||

vinAhomena jApena purazcaraNa kena ca |
kalau tu siddhyate deva tathopAyaM vadasva me ||

zrIbhairava uvAca ||

sAdhusAdhumahAprAjJe lokAnAM hitakAriNI |
ida?marthanna kenApi pRSTohaM padmalocane ||

zRNu caikAgra cittAtaM rahasyaM kSaNasiddhidaM |
kalpaciMtA maNiM nAma guhyAdguhyataraM mahat ||

sarvAgamasyasAraM ca maMtrANAM sAramuttamaM |
arthavaNasya vedasya sArAtsAraturaM paraM ||

asmin kalpe bhaviSyaMti cintAmaNi mayaM zubhaM |
yaMtrANi vahudhA devI kAmAkarmakarAni ca ||

etatkalpaM sadA yasya likhitaM vidyate gRhe |
saMpUjyate pratidinaM prabhAvaM caiva jAyate ||

alpamRtyubhayaM nAsti nAsti caurabhayaM tathA |
bhUtapretapizAcAnAM prabhAvo naiva jAyate ||

etasya saMzaye nUnaM na zidhyati kadAcana |
avizvAso na kartavyaH sAdhakena varAnane ||

abhicAraM bhavet kalpamavizvAsairna saMzayaH |

68b)

saMzayena kRtaM yaMtraM viparitaM prajAyate ||

snAnaM kRtvA zucirbhUtvA pUjayet kuladevatAM |
lekhanIyaM prayatnena ekAnte yaMtramuttamam ||

yasya kasya prayogasya vidhireSaH prakIrtitaH |
dinatrayaM prakurvIta pUjAyogavidhAnataH ||

trirAtraM bhUmisAyI syAt brahmacaryarataH zuciH |
tridinAzrAyate svapnaM sAdhakasya zucismite ||

siddhiM sAdhyamarIM caiva susiddhamathavA dhruvaM |
svapnaM tu darzayeccaiva svapne maMtrAdhi devatAH ||

yadA na jAyate svapnaM tadA sAdhyaM vinirdizet |
no cedyayA zubhaM svapnaM tatvArthe ca vinirdizet ||

zrutvA deva mukhAt svapnaM phalasiddhirvidhAnataH |
yadA nivAritaM svapne tadAnyad yaMtramuttamaM ||

vilikheccaivaM yaH kuryAt siddhireva prakIrtitaH |
ata eva mAyA proktA yaMtrANi su vahUnI ca ||

yena yaMtreNa saMsiddhiryeSAM yo hi prajAyate |
tena te naivatad grAhyaM niSiddhaM bhuvanaM tyajet ||

vidhirekhaH prasiddho vai yaMtrANAM bhUtale kalau |
maMtrakoSThe tu pazyaMti siddhisAdhyAdi sAdhakA ||

na teSAM jAyate siddhiH kati doSaiH kadAcana |
na caika sAdhako lAkenaikaH prakRtikojanaH ||

na caikaM rAzi nakSatraM na caikA kuladevatA |
yaMtraM vIjaM tathA maMtraM caturdhA bhavati priye ||

siddhisAdhyaparizceti susiddhastu tathApara |
siddhaH siddhyati kAlena sAddhyaH siddhyati dAnavA ||

ariHSNaMteti? zUlena susiddhastatkSaNArthadaH |
tasmAdeva tathArAzI kAlalagnagrahodayaM ||

sAdhakasya manobhAvaM samyagjJAtvA samAcaret |
etadrahasyaM paramamuditaM riddhidAyakaM ||

zrIbhairava uvAca |

rAjavazyaM mahAyaMtraM zRNu devI suzobhane |
kAMzyabhAMjanamAni ca zuddhaM bhasmAdibhiH kRtaM ||

jAtikASTena vilikhet rocanA caMdanena ca |
sAdhyanAmalikhet madhye vartulaM veSTayet tataH ||

69a)

tasyoparidalAnyaSTau cakrAgre tatra nirdizet |
tato veSTayahasya ca vartulaM vA tathA priye ||

tasyopari prakurvIta padmaM SoDaza karNikaM |
akAdi svarA lekhyAH dale pUjyadi sa kramAt ||

tatastaM veSTayet samyak rekhAbhistisRbhistathA |
mallikAjAti kusumaiH zitAMbhojaiH prapUjayet ||

anyaizca zvetakusumaiH sugaMdhaiH zvetapatrakaiH |
saMpUjya yaMtrarAyatraM mahAmohana saMjJakaM ||

etatsaptAdinaM kRtvA trilohairveSTayet tataH |
yo dhArayet tu zirasi vAhau caiva gale tathA ||

yo siddhA purUSo vApi kRtanizcaya saMjJakaM |
kiMkarA dravate sarve vazIbhUtAM sadaiva hi ||

ataH paraM pravakSyAmi yaMtraM vai vIjasaMjJakaM |
rAjavazyaM karaM zreSThaM janavazya karaM tathA ||

ekapaMktau samAlikhyaM hrIMkArANAM catuSTayaM |
hrIMkArapuTitaM pazcAt sAdhyanAmalikhedadhaH ||

punazca carturo vIjAn hrI&kArAdyAnadhastathA |
rekhAdvayaM catuHkoNaM bhurjapatre likhedbuddhaH? ||

rocanAkuMkume naiva zrIkhaNDena tathaiva ca |
anAmI raktasaMmizraM likhedyaMtraM suzobhanaM ||

etadyaMtraM tadA kuryAd yadA kruddho narAdhipaH |
kRcchate nigaDairvaddhaM sarvasvaM cApi nAzitaM ||

tadA yaMtrarAjaM tu saMpUjyavidhivatsvayaM |
nAnApuSpaistu naivedyairmAMsaizca vividhaiH zubhaiH ||

yathAzaktyA tu saMbhojyAM kumAryo brAhmaNAstathA |
yoginyazca suvAsinyo namaskRtya sunizcitaM ||

tadyaMtraM muSTinAdAyaM gacchedvai rAjamaMdiraM |
tatkopaM samayatpAzuvazIkaraNamujamaM ||

prasAdastakSaNAdevI jAyate nAtrasaMzayaH |

zrIbhairava uvAca ||

ataH paraM pravakSyAmi svAmivazyaM manoharaM |
yaducchet svAminaM kartuM yAvajjIvaM vazaM naraH ||

tiryak rekhAdvayaM kuryAd dIrghaM dakSiNakottare |

69b)

aMte tu karNikAM kuryAd dakSiNe cottare punaH ||

praNavaM ca tathA zrIMca sAdhanAma tathaiva ca |
tadaMte zrIMpraNavaM ca likhenmadhye ca sAdhakaH ||

uparyapi dale zrIMca adhobhAge trayaM tathA |
dakSiNottara pUrve ca daleSu ca likhet kramAt ||

kSakArAH sa visargAMtA koNe zrIMkAravIjakaH |
evaM likhitvAtadyaMtraM rocanAbhUrjapatrakaiH ||

sarAvasaMpuTe kSiptvA pUTayedagninA tataH |
uddhRtyasvAMgazItaM tu yaMtrabhasmapivennaraH ||

yAvajjIvaM bhavet tasya sa vazornAtrasaMzayaH |
tRtIyaM tu samAkhyAtaM svAmi vazya karaM paraM ||

zrIbhairava uvAca ||

yadA kasyApi kenApi kAye niHzAsitaM bhavet |
tadA mahAbhiyogena divyakopaM prakArayet ||

tamodanAyApi tathA divyaM kuryAd vicakSaNaH |
rocanA kuMkume naiva SaTkoNaM bhurjapadmake ||

koNe koNe ca hrIMkAraM madhyadeze likhennaraH |
koNAMtepi ca hrIMkArAn vilikhet tu vadrevahi ||

sAdhyanAmalikhet madhye hrIMkAreNa ca saMpuTaM |
uparyadhastu madhye tu sAkArAMzcaturo likhet ||

sarAvasaMpuTaM kSiptvA pUjayed bhakti bhAva kRt |
dvitIye hrIM tadA kRSya yaMtrarAjaM supujitaM ||

divyakAle zikhAyAM tu vaddhA yaMtraM prayatnataH |
maunasye vilikhedbhAraM vegavegena mAnavaH ||

na dahyante tadA kiMcid yaMtrarAja prasAdanaM |
divyastaMbho bhavennUnaM sa loke sAdhutAmiyAt ||

rocanA kuMkume naiva likhed yaMtraM subhUrjake |
hrIM saH vaH sAdhyanAmA ca yaMtraM hrIMsaH tathaiva ca ||

pazcAdudveSTayet samyak catuHkoNaM tu lekhayet |
uparyadho madhyadale trikoNe kaM likhennaraH ||

hrIMkAraM ca sakAraM ca sakAraM hrI&kArameva ca |
evaM daleSu saMlekhyAM prativIja catuSTayaM ||

sarAvasaMpuTe kSiptvA saMpUjyavidhinA tataH |
duSTAnAM ca mukhastaMbhaM sa vazo bhavatI kSaNAt ||

rAjakopaharaM nAma duSTamohanakaM paraM |

70a)

evaM saptadinaM kAryaM yAvat kAryaM tu zoSayet ||

yadA kruddhaH prabhubhUtadyA kartuM hi vAMchati |
tadAtmajIvarakSArthaM yaMtraM mRtyuMjayaM likhet ||

ANiya bhUrjapatrANi likhettattadvayorapi |
madhye nAmalikhitvA tu catukoNaM tu rekhayA ||

evaM saptacatuHkoNaM likhelloha zalAkayA |
tasyopari dalAn triNi vilikhet tu caturdaza ||

IzAnAdau likhellAlAlilIlU dakSiNe lalau |
prAcyAMgAre tathA levalaM laH syAdathacottare ||

evaM dvAdazadale nyasya pratyekaM vIjamekakam |
trizUlaM tu catuHkoNe sa vinduM vilikhennaraH ||

tasyoparikSipennUnaM samAnIya mahAzilAM |
pazcAtatsanmukhaM gachet kopastasyottarAM mukhaH ||

mRtyuMjaya mahAyaMtraM prANarakSA karaM paraM |
yadA tasyopari krUddhaH kAlopi hi durAsadaH ||

tadApi yaMtrarAjoyaM rakSate ca na saMzayaH |

zrIbhairava uvAca |

vivAde vijayArthaM ca yaMtraM kuryAt manoharaM |
madhye nAmalikhitvA tu vartulaM veSTayet tataH ||

caturdalaM tataH kuryAd vIjayuktaM tu mAnavaH |
hrIyaM pratidale nyasya rocanA kuMkumena tu ||

bhurjapatre samAlikhya duSTamadhye kSipet tataH |
tato gacched vivAdArthaM vijayaM nAtra saMzayaH ||

vivAde vijayaM nAma yaMtraM devesu pUjitaM |
tadeyaM yasya kasyApi yadichet siddhimAtmanaH ||

yadA tu daiva taMtreNa dravyaM naSTa prajAyate |
dhaniko yAcate dravyaM vividhanodhamaMrnakaM ||

tasyadA manana? zaktirdravyAbhAvAt kathaMcanaH |
tadA tasyaiH pradAnArthaM yaM yaMtraM sAdhAraNaM mahat ||

70b)

rocanA kuMkume naiva bhUrjapatreti visRte |
SaTkoNasya tu madhye tu sAdhyanAma pratiSThitaM ||

koNAnaSTaiva saMlekhyaM kliMkArAMzcatuHsaMkhyakAn |
kliMkAramekaM vilikhet koNopari susaMsthitaM ||

tatastaM veSTayet samyak vartulaM yaMtramuttamaM |
paMcaviMzati hriMkAraiH cakravat pariveSTayet ||

punastadveSTayet samyagvartulaM pUrvavat tataH |
etat saptadinaM yaMtraM pUjayed vidhivat tataH ||

pratyahaM pUjayed devIM mahAmAyAM vicakSaNaH |
mArkaMDeya purANoktaM devI mAhAtmyamuttamaM ||

japet saptadinaM yAvat tato homaM tu kArayet |
ante pUrNAhutiM dadyAd bhojayet kalpakA dvayaM ||

pratizlokaM ca juhuyAt pAyasaM ca tataH paraM |
tasya homaM pradAtavyaM dhanikovazyatAmiyAt ||

na yAcate sa tu dravyaM vANijyArthaM dadAti ca |
yadA rAjakule duSTA bhavaMti paricAriNaH ||

paizUnyaM kAryavRttaM ca kurvate harnisaMsadA |
tadA kuryAt mahAyaMtraM duSTamohana saMjJakam ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
tatrAsyASTa dalaM kRtvA vIjAni vilikhet tataH ||

sakArAH sa visargAMtAstasya koNeSu sarvataH |
praNavaM mukhadik lekhyaM caturdikSu krameNa ca ||

tatastadveSTayet sarvaM catuSkoNaM dvirekhayA |
svaraktena saMlekhya bhUrjapatre manoharaM ||

etadyaMtraM ca saMpUjya prakSiped dugdhamadhyataH |
duSTAH sarve vinazyanti rAjyamAnaM bhavet tataH ||

ekaviMzaddinaM yAvat tAvat tatraiva yaMtrakaM |
athAtaH saMpravakSyAmi vivAde jayavarddhanaM ||

vyavahAre bhayaharamidaM yaMtraM prazyasete |
pUrvapaMktau samAlekhya hrIM syA hrIM tathaiva ca ||

tasyAdhaH sAdhya nAmAtha catuHkoNena veSTayet |
koNe koNe dalaM kRtvA madhya deze tathaiva ca ||

dakSiNe rodanaM vIjaM nauhRt pekSaM tathaiva ca |
pazcime staMbhavIjAni vAyavyekSaM tathaiva ca ||

71a)

uttare kSobha vIjAni IzAnekSaM tathA nyaset |
evaM cASTadale nyasya vIjAni dvAdazaiva hi ||

sarAvasaMpuTe sthAvya yaMtrarAjaM yathAvahaM |
abhyarcya gandhapuSpAdyairdIpaizcASTabhireva ca ||

lokapAlAMzca saMpUjya bhojayitvA kumArIkAM |
validIpaiH prapUjyAtha aSTadikSu krameNa ca ||

tAvat pUjyaM prayatnena yAvat kAryaM tu siddhyati |
vyavahAra jayaM nAma vivAde vijayastathA ||

rAjJAM kule vivAde ca jayennAtra saMzayaH |
mAnonnatirbhavet tasya yaMtrarAjaprasAdataH ||

zrIbhairava uvAca ||

yadicchedvazagaM kartuM yAvajjIvaM varAnane |
tadA yaMtraM prakurvIta gANapatyaM tu siddhidaM ||

bhUrjapatraM samAnIya vizRtaM chidravarjitaM |
anAmAraktasaMyuktaM dviradasyamadaM tathA ||

yAvakasya rasaM caiva rocanAM ca tathaiva ca |
etaccatuSTayaM yojya jAti kASThena vai likhet ||

hrIMkArAH saptasaMlekhyAH pUrvapaMktau varAnane |
adhaHpaMktau tu saMlekhyaM kro& hrI& klI& klI& tathaiva ca ||

sAdhyanAma tathAgaMdha tataH paMktau tRtIyage |
klI& hrI& karti vIjAni hrI& hrI& tathaiva ca ||

ekapaktau caturthaM tu hrIMkArANAM catuSTayaM |
evaM saMlikhya vIjAni dvAviMzati samAnakaM ||

pazcAntaM veSTayet samyak pUrvapazcima uttare |
prAGmukhAstu susaMlikhyA gakArAstrIzasaMkhyakAH ||

sukSetrAttu samAnIya mRttikAM kRSNavarNikAM |
tathA gaNapatiM kRtvA yaMtraM tasyodare kSipet ||

saMpUjyagandhapuSpAdyairimaM maMtramudIrayet |
imaM maMtraM mudAvazyaM yAvajjIvaM kuru prabho ||

idaM maMtraM samuccArya hastamAtraM likhatya ca |
kSiptvA tatra gaNAdhvasaM pUrayitvA ca mRttikA ||

yAvajjIvaM bhavedvazyo gaNarAjaprasAdataH |
athAtaH saMpravakSyAmi janavazyakaraM paraM ||

71b)

madhye nAma likhitvA tu IkAraM vilikhedadhaH |
oM namo namo lekhyaM pazcime pUrvake dale ||

oM ajite ajite caiva likhedakSiNa uttare |
rAjavazyakaraM nAma yaMtrarAjaM manoharaM ||

tridinaM pUjayennityaM brahmacarya ratonaraH |
hemaM ca rAjataM vApi paTTasUtraM vizeSataH ||

yaMtrasya dhArayet pRSThe vAhumUlegaletha vA |
sarveSAM caiva yaMtrANAM vidhireSa prakIrtita ||

zubhago darzanIyazca svajanAnAM ca vallabhaH |
yaMtrasya dhAraNAd devI sa bhavennAtrasaMzayaH ||

karpUrakuMkumairlekhyaM rocanA gurukezaraiH |

zrIbhairava uvAca ||

jagadvazyaM mahAyaMtraM zRNu devI suzobhanaM |
karpUro mRganAbhizca candano rocanA tathA ||

jAtikASThena saMlikhya yaMtrato vIjapaMcake |
paMktau tRtIye saMlekhyaM ThakAraM tadanantaraM ||

ukAraM ca jagannAma ThakAraM tadanantaraM |
hrIMkAraM ca tataH zAnte evaM vai vIjapaMcake ||

tasyApi vilikhennUnaM ThakAraM tu caturthake |
evaM vIjAni saMlikhya catuHkoNaM tu sthApayet ||

dvirekhAyA mahAkAyaM jagadvazyakaraM paraM |
triloha veSTitaM kRtvA dhArayed vAhu madhyataH ||

jagadvazyaM bhavet tasya yaMtraM yAvacca tiSThati |
saMpUjya nityamevAdau yaMtradevArcanAdiSu ||

yadAtabhRtyaH krUddhe syAt yata sarvaM prakAzate |
na zakyate nirAkartuM dezakAlavalena tu ||

tathA ca mohanArthoyaM svasyArthasya ca siddhaye |
yaMtra paizAcakaM nAma kartavyaM ca vicakSaNaiH ||

madhye nAma likhitvA tu vartulaM veSTayet tataH |
caturdalaM prayatnena vIjayuktaM manoharaM ||

hrIMkArAzcatvAro lekhyAdalamadhye caturdizaM |
lekhanyAbhUrjapatreNa rocanayA likhennaraH ||

tatastaM dadhimadhye tu kSipedyantraM varaM zubhaM |
sa vazo jAyate nUnaM yaMtrarAja prasAdataH ||

yaMtrapizAcikA nAma bhRtyavazyakaraM paraM |

72a)

na deyaM yasya kasyApi svayaM rudreNa bhASitaM ||

krUra prakRtikaH svAmI yadA saMsevyate janaiH |
sevyamAnopi hi sadA krudhyatyeva durAsadaH ||

kharaiH parivRto nityaM durAcAro mahIpatiH |
uttamo vAdhvamo vApi mleccho vA paTutAM gataH ||

yaMtraM kAlAnalaM kuryAt tasya vazya prasiddhaye |
sAdhyanAmAkSarA lekhyA hrIMkAraM garbhamadhyagAH ||

yAvat tasyA kSarAnAmnItA vRtta eva hrI& tathA |
ikAramaMtraM saMlekhyaM rocanA bhUrjapatrake ||

trirAvRtta catuSkoNaM dIrghagaM phUlavat kRtaM |
rAjikA pratimAM kuryAt tatpAdazya ca pAMzunA ||

hRtmadhye prakSipet tasyA yaMtraM kAlAnalaM mahat |
saMpUjya pratimAM tatra cUlhI pArzve nikhanya tu ||

ajAraktena saMmizraM bhaktadhUpaM tathaiva ca |
balidAnaM pradAtavyaM digpAla prItaye tadA ||

oM mahAkAlAya svAhA ||

iti maMtreNa juhuyAdaSTottarazataM tathA |
tadaiva bhaktaM sAjyaM tu rakta puSpaistu mizritaM ||

yaMtrakAlAnalaM nAma tridazairapi pUjitaM |
vANijyArthaM tu vANijya lAbhArthaM vAvatAmapi ||

teSAM madhye yadA kopi praduSTo jAyate janaH |
mAdeza prabhUrvApi tadA yaMtraM prakalpayet ||

hrIMkArodara madhye tu sAdhyanAmAkSaraM likhet |
upariSTAt tataH kuryAccaturdikSu krameNa tu ||

pazcAdveSTaya yaMtraM ca catukoNaM dvirekhayA |
koNe trizUlau dvau dvau tu caturdikSu prakalpayet ||

evaM yaMtravaraM kRtvA pUjayitvA tu prayatnataH |
svaraktena tu saMmizraM rocanAbhUrjapatrake ||

vilikhya yaMtravat kRtvA svarahasi kSipet tataH |
tatkSaNAjjAyate vazyaM mahAkrUropi mAnavaH ||

zrIbhairava uvAca ||

yadA mahAvalaH zatruH parikartu hi vAMchati |
tadAtatsAnu kUlyArthaM yaMtraM kurvIta kaMcukaM ||

72b)

sAdhyanAmalikhenmadhye caturdalena veSTayet |
ikArAzceti kArazca visagAMtaM caturdizaM ||

ekaM kAdyaM likhitvA tu vartulaM veSTayet tataH |
zmazAnabhasmanAlekhyamarkapatradvayopari ||

saMpuTaM melayitvA tu vedhayet kaMThakaistataH |
likhanyAt pUjaye yaMtraM zmazAne nizi pUjitaM ||

validAnaM pradAtavyaM bhUtale prayato naraH |
tatkSaNAjjAyate zatruH sAnukulo na saMzayaH ||

kaTukAkhyaM mahAyaMtraM duSTasya mohanaM paraM |
yathA zaktyA dakSiNA ca kAlarAtrizca priyatAM ||

suhRdvaMdhavako vApi zatrurvA kruddhate yadi |
tadA kopazAntyarthe kuryAdyaMtraM vicakSaNaH ||

madhye nAmalikhitvA tu vedhayet kaMThakairataH |
upayedhazcottare ca dakSiNe ca vizeSataH ||

viMducaryaM caturdikSu veSTayitvA likhet tataH |
huMkAraM tu likhed garbhe viMdu madhye tu yatnataH ||

dakSiNe cottare caiva prasAdhyaM nAmaveSTayet |
aMte huMkArasaMyuktaM madhyaM cedyaM prasAdataH ||

etadyaMtre tu saMlekhyaM tatra yaMtra suvistare |
kaMTake nAyasAne ca vilikhet somavAsare ||

kulAlamRttikA madhye yaMtraM kSiptvA tu gorakaM |
pUjAM kRtvA vidhAnena yasmAtkopaM prazAmyati ||

yAmadagdhaM mahAyaMtraM sadyaH kopa haraM paraM |
akrodhana satyavAdI jamadagnirdRDhavrataH ||

rAmasya janakaH sAkSAt satvamUrte namostute |
evaM maMtraM samuccArya pUjAMte nityameva hi ||

evaM saptadinaM kAryaM pUjopaharaNaM paraM |
saptame hanibhoktavyA brAhmaNAvedapAragaH ||

naivedyaM ca pradAtavyaM mAsamahAsvarNayet |
krodhastu hRdayAdi dvA prasanno jAyate kSaNAt ||

ekapaMktau tu saMlekhyaM hrIMkAratritayaM zubhe |
tasyAdhastAtsamAlekhyaM nAmavairamanasya ca ||

tataH paMktau tRtIye syAt hrIMkAra tritayaM punaH |
tatastaM veSTayet samyak catukoNaM tu lekhayA ||

tatazcASTadalaM kuryAdvIjamAsaM prakalpayet |
hrI& trayaM dalamadhye tu caturdikSu prakalpayet ||

73a)

koNe koNe dalaM nyasya hrI&kAraM ca vicakSaNaH |
rocanA kuMkumaM caiva mRganAbhiM tu candanaM ||

ekIkRtya likhedyaMtraM bhUrjapatresu vistRte |
dadhodasyAM zite pakSe sAdhakazcottarAmukhaH ||

tadyaMtraM pUjayennityaM rAtraurAtrau varAnane |
bhogairnAnauvidhaiH puSpairvastrAlaMkArabhUSaNaiH ||

evaM saptadinaM kRtvA tadaMte ca catuSTayaM |
striyaM saubhAgyasaMyuktA bhojayet saptasaMkhyayA ||

zaMkarasya priyA devI lalite priyatAmiti |
rUpaM dehi yazo dehi saubhAgyaM dehi vAMchitaM ||

etat maMtraM samuccArya tatazcAsya visarjayet |
tadyaMtraM cAtunAveSTA svakaNThe dhArayet tataH ||

zubhagArUpasaMpannA patipriyatarA bhavet |
lalitAkhyA mahAyaMtraM strINAM saubhAgyakArakaM ||

zrIbhairava uvAca ||

zRNu devI prayatnena yaMtraM tRtIyasAdhanaM |
yaM likhya priya nAmAni saMkIrapuTitaM zubhaM ||

adhopari tathA lekhyaM sAkAradvitayaM zubhe |
tatastaM veSTayet samyak vartulaM lekha ekayA ||

tasyoparidalAnyaSTau hrIMkArasahitAn likhet |
rocanA kuMkumeNaiva bhUrjapatre samAlikhet ||

tridinaM pUjayen nityaM rAtrau rAtrau tu pUrvavat |
tatasnAtvA caturthehni pUjayet zubhagAtrayaM ||

anaMga vallabheddevI tvaM mesaM priyatAmiti |
evaM priyamahAvazyaM kartuM me smara vallabhe ||

etanmaMtraM samuccArya pUjayitvA ca tAH striyaH |
tadyaMtraM dhAtu saMyuktaM kRtvA kaNThetha dhArayet ||

patirdAso bhavet tasyA yaMtrarAjaprasAdataH |
saubhAgyamatulaM tasyA jAyate nAtrasaMzayaH ||

sa patniM na gaNA yAti sarvasaubhAgyamandritA |
ekAsuvAsinI pUjyA caturdazyAM zite tare ||

pakSe pakSe rati prityai pUjyaM yaMtraM tu nityazaH |
yAsAM tAsAM na dAtavyaM yaMtraM saubhAgya vardhanIM ||

zrIbhairava uvAca ||

yoSidvazyaM pravakSyAmi zRNu devI suzobhanaM |

73b)

rocanA kuMkume naiva zrIkhaNDa mRganAbhinA ||

bhUrjapatre tu saMlekhyaM jAti kASThena yaMtrakaM |
ai& hrI& klI& ca tato nAma ai& hrI& klI& tathaiva ca ||

evaM saMpuTitaM kRtvA catukoNaM tu veSTayet |
uparyadhopi saMlikhya dve vIjAnya prayatnataH ||

ai& hrI& klI& ca tathAkSiM ca aiM cAMte ca punastathA |
koNepi dizya vIjAni ai& hrI& klI& ca tathaiva ca ||

dalAkRtistu kartavyA madanasya tu kASThakaiH |
tasya madhye tu nikSipya yaMtraM sarveSu pUjayet ||

bhogaizca vividhairgaMdhairdhUpairdIpaiH phalai zubhaiH |
rAtrau rAtrau prakurvIta dinAMte pratyahaM zubhe ||

evaM kRte tu sA nArI dAsI nUnaM prajAyate |
yaMtraM zrIkAmarAjAkhyaM yo vidvazyakaraM paraM ||

saMpUjyAzcandane nAtra rAjikA pratimAnaraiH |
kAmo naMgaH paMcazaraH kaMdarpo mInake tanaH ||

zrIviSNutanayo devaM prazanno bhava me prabho |
evaM maMtraM prakartavyaM yAvat sA vazyatAmiti ||

zrIbhairava uvAca ||

zRNu devI pravakSyAmi mAninAM mAnamardanaM |
yaMtraM pradurlabhaM loke mAninAM khyAti mardanaM ||

turaMgasya tu raktena rocanA bhurjapatrakaiH |
praNavaM ca tathA hrI& ca sAdhyanAmAkSaraM pRthak ||

nAmAkSarANi sarvANi hrI&kAra puTitAni ca |
aMtAdyaM praNavaM lekhyameka paMktau tathaiva ca ||

tatastadveSTayet samyak catuSkoNaM ca rekhayA |
uparyadhazca saMlekhya pUrvavadvIjasaMpuTaM ||

tiryag bhAge dvi paMktau tu pUrvavat taMtrasaMpuTaM |
koNe dalAkRtiM kRtvA madanot kRti madhyataH ||

evaM yaMtraM susaMlekhya madana pratimAM zubhAM |
mane desya tu kASThena kRtvA hRdi vinikSipet ||

sa raMdhra hRdayaM kuryAt tathA yaMtraM su tiSThati |
saMveSTya prakSipet nUnaM yaMtraM tasyorasi sphuTaM ||

raktacandanamAlyaizca pUjayetyahaM tataH |
ekaviMzati dinaM yAvat sA tasya vakSyatAmiyAt ||

ataH paraM pravakSyAmi rAjastrI vazyakArakaM |
yathA tat dRSTiM pAtena kAmavANa kRtA iva ||

74a)

pataMti sahasA dRSTvA maninyo mada vihvalAH |
rocanA kuMkume naiva bhUrjapatre likhennaraH ||

karpUreNa samaM yaMtraM jAtikASThe vidhAnataH |
SaTkoNasya tu madhye tu tasya nAma pratiSThitaM ||

krI&kAraM sarvato lekhyaM koNopari tu sarvataH |
pUrvakoNaM tarAle tu hrI&kAraM dvitayaM likhet ||

koNamadhye likheccaivaM hrIMkAraM pUrvasaMsthitaM |
tatsarvaM veSTayet tasya vartulaM lekhayAt zubhaM ||

dakSiNe tridalaM kuryAdI?zAnepi dalaM tathA |
hrI&kAraM dalamadhye tu krameNa pravilekhayet ||

evaM saMlikhyata yaMtraM pUjayed bhaktibhAvanaH |
gaMdhaiH puSpaiH sutai vedyaiH zuklAMvaradharaH svayaM ||

cintayet tAM striyaM rAtrau yaMtrasya purataH sthitAM |
evaM saptadinaM kuryAt tadante brAhmaNa trayaM ||

saMbhojya vividhairbhojyaiH kAmAkSA priyatAmiti |
zaktyA ca dakSiNAM dadyAd bhojayet sAdhakastrIyaM ||

trilohaveSTitaM kRtvA vAhumUletha dhArayet |
taM dRSTvA rAjaramaNI kaMdarpojjvalapIDitA ||

svayaM saMprAthayennityaM kAkathetara yoSiti |
ataH paraM pravakSyAmi nijamekaM mahAphalaM ||

taM yo dhArayate nityaM strINAM priyataro bhavet |
yA strI dhArayate bhaktyA sA saubhAgyavati bhavet ||

saubhAgya jananaM vIjaM nRNAM caiva vizeSataH |
etadvIjAkSaraM gopyaM na deyaM yasya kasyacit ||

sakAraM ca hakAraM ca kakAraM ca tathaiva ca |
rakAraM ca dakAraM ca ikArAntaM pratiSThitaM ||

evaM krameNa saMyojyaM akSarANAM ca SaTkakaM |
ikArasvara saMyuktaM bindunA parizobhitaM ||

rocanA nIrayuktena bhurjapatre likhennaraH |
tridinaM pUjanaM kRtvA hemena veSTayet tataH ||

puruSo vAhu mUle ca nArI ca galake punaH |
dhArayet vIjarAjAM yata sphuTaM daurbhAgyanAzanaM ||

mahAsaubhAgya jananaM zrIzivena puroditaM |

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi yaMtraM saubhAgyadAyakaM |
strInAmeva samuddiSTaM yaMtraM karaNasaMjJakaM ||

74b)

asyaivadhAraNAddevI vaMdhyA garbhavatI bhavet |
mRtavatsA tu yA nArI sApyenaM yaMtramuttamaM ||

dhArayejjAyate devI jIvaputrA na saMzayaH |
rocanA kuMkumeNaiva bhUrjapatre likhet tataH ||

praNavaM tu likhet pUrvaM hrIMkAraM tadanantaraM |
tato ramananAnAthaM hrIMkArAntaM pratiSThitaM ||

hakAraM ca caturdikSu dalamadhye vinirdizet |
uparyadhopi vilikhet krauMkAramekamekakam ||

hakAraM ca caturdikSu dalamadhyeSu vinyaset |
oMkAraM ca tathA hrIM ca yakAraM ca tathA likhet ||

dalamadhye punarlekhya metadvIja catuSTayaM |
koNe koNe dale lekhyaM madhyadeze tu sAdhaka ||

evaM yaMtraM ca saMlekhya pUjayecca dinatrayaM |
bhojayet mithunaM caikaM lokezaH prIyatAmiti ||

pazcAt taMtu sanAveSTana suvarNena vizeSataH |
vartulamavaniM kRtvA hAramadhye tu dhArayet ||

dhAraNAjjAyate devi saubhAgyamatulaH mahat |
jIvavatsA bhavennUnaM vaMdhyAtvaM ca prasAmyati ||

kAmalAkhyaM mahAyaMtraM sRSTaM tu brahmaNA punaH |
na deyaM yasya kasyApi sAdhakena varAnane ||

ataH paraM pravakSyAmi yaMtramAtrasya darzanaM |
raktacaMdanamizreNa svaraktairbhUrjapatrake ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
caturdalaM tataH kuryAd vIjaM yuktaM manoharaM ||

hu&kAraM dalamadhye tu pratyekaM vilikhet kramAt |
evaM yaMtraM suracyAtha valipuSpairmanoharaiH ||

prakSipet ghRtamadhye tu AkRSTistridinAd bhavet |
etadyaMtraM mahAgopyaM rakSanIyaM prayatnataH ||

na deyaM yasya kasyApi yadicchetsiddhimAtmanaH |
athAtaH saMpravakSyAmi yaMtraM traipurakaM mahat ||

rocanAnIrayuktena bhUrjapatre likhennaraH |
madhye nAmalikhitvA tu huMkAra puTitaM zubhaM ||

SaTkoNaM vilikhet tasya nAmagarbhamanoharaM |
saukArAt vilikhet koNe madhyena bindubhUSitAn ||

evaM yaMtraM susaMpUjya ghRtamadhye vinikSipet |
pratyahaM saMjapennityaM prArthayet tripurAM punaH ||

75a)

AkarSayen mahAvegA devadattaM mama priyaM |
tripure deva devezI stubhyaM vAsya prayacchatu ||

prArthayet manunAnena tripurAyaMtraM sAdhayet |
evaM kRte saptamehni AkRSTirjAyate zubhe ||

athAtaH saMpravakSyAmi mAninI karSaNaM zubhaM |
rahasyaM sarvayaMtrANAM tatkSaNAsiddhidAyakaM ||

na vAcyaM yasya kasyApi yaMtrarAjaM suduSkaraM |
dakSiNA nAmikAraktena vAme karatale likhet ||

praNavaM ca tathA klI& klI& etat paMktau likhennaraH |
tasyA hyeti tritayaM traMyaM bhUtasyAdho likhet kramAt ||

tasyApyadho likhennAma ramanyAzcaiva suvrate |
trikoNaM veSTayet pazcAd vIjAnAmuparo priye ||

evaM kRtvA tu saMpUjya tatraiva kusumai zubhaiH |
yAmamAtreNa sA nArI samAyAti na saMzayaH ||

yaMtraM zrIkAmarAjAkhyaM devAnAmapi durlabhaM |
athAtaH saMpravakSyAmi yaMtraM vai devamAtRkAM ||

karSaNaM naranArInAM zRNu devI mahAphalaM |
lAkSArasaM haridrAM ca maMjiSThAM bhurjapatrake ||

lekhanIyaM prayatnena ekAnte yaMtramuttamaM |
madhye nAmalikhitvA tu trikoNaM veSTaye tataH ||

taccApi veSTayet pazcAd vartulaM yatnataH priye |
tasyopari svarAlekhyA AkArAdyAzca SoDaza ||

tatastaM veSTayet sarvaM lekhayA netra saMkhyayA |
tasyaiva pAdadhUlyAtha prakuryAcchAlabhaMjikAM ||

tasyA yonau tu saMkSipya yaMtrarAjaM supUjitaM |
evaM kRte tu kRSTA sA samAyAti na saMzayaH ||

vahunAtra ki muktena patinAsamamA nayet |
yaMtrarAjaM mahAgopyaM deva mAtRka saMjJakaM ||

zrIbhairava uvAca ||

zRNu devI mahAyaMtraM stambhanaM sarvavairiNAM |
vivAde vyavahArANAM mukhastaMbhI bhaved dhruvaM ||

yadAkAla vazA devI kalahaH saMprajAyate |
tadA kuryAn mahAyaMtraM jihvAvedhanakaM paraM ||

rocanA bhUrjapatreNa sulekhyaM suvicarcitaM |
SaTkoSThakaM prakurvIta rekhAdvitayakena ca ||

75b)

koSThamadhye likhed vIjaM yAti kAmi sahaikakaM |
hakAraM ca sakAraM ca lakAraM tadanantaraM ||

vakAraM ca rakAraM ca yakArAMtaM pratiSThitaM |
ukArasvarasaMyuktaM mastake rephabhUSitaM ||

vindumAtrArddhasaMyuktaM saMyoge varNaSaTkakaM |
svaradvitayasaMyuktaM bindunA paribhUSitaM ||

evaM saMjAyate vIjaM mukhastaMbhanasaMjJakaM |
koSThe koSThe tu saMlekhyamekaikaM vIjamuttamaM ||

evaM vIjAni saMlekhya rekhA dvitIyake na hi |
vIjoparigatAM kRtvA koNazede caturdizaM ||

vAhyarekhorddhvato lekhyA trizUlA mastakoparI |
sarvato lekhayA cAnte trizUlAtvilikhe kramAt ||

evaM dvAviMza saMkhyakAstrizUlAgre pratiSThitAH |
zUlAMtarAle sarvatra tathopari likhet kramAt ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi yAtrA staMbhaM tu suMdarI |
zirA saMpuTe saMlekhyaM pItadravyena zobhanaM ||

rocanA haritAlaM ca haridrA ca manaHzilA |
kuMkumeNa samAyuktaM pItadravyaM pracakSyate ||

kuMbhamohani vIjAni ekapaMktau likhennaraH |
tasyApyadho likhennAma mohanAMte pratiSThitaH ||

tatastadveSTayet samyak catuHkoNaM tu lekhayA |
koNe koNe trizUlaM tu madhye madhye tathaiva ca ||

evamaSTha trizUlAni kRtvA yaMtroparisthitAn |
saMpUjyapItakusumaiH yaMtrarAjaM suzobhanaM ||

dhUpairdIpaizca naivedyairnAnAbhakti samanvitaiH |
evaM saMpUjyataM yaMtraM bhUmi madhye kSipet tataH ||

mRdApUryazame deze yaMtrasyopari yatnataH |
gamanaM staMbhayatovamiti kAryaM vicAraNAt ||

yathA ropita bhANDApi nAyatvavapi me sadA |
athAtaH saMpravakSyAmi vAcAMstaMbhan tu sundari ||

prativAdi mukhastaMbhaM yaMtraM khyAtaM tu bhUtale |
pItadravyena saMlekhya zilAsaMpuTa madhyataH ||

madhye nAmalikhitvA tu trikoNaM veSTayet tataH |
tatastadveSTayet samyag vartulaM lekhayA punaH ||

76a)

tasyoparidalAnyaSTau prakurvIta tataH paraM |
dalamadhye nyased vIjaM lakAraM bindubhUSitaM ||

evaM cASTadale lekhyaM pUjayet kusumaiH zubhaiH |
pItavarNaistathA dhUpa dIpanaivedyakaiH zubhaiH ||

brAhmaNaM bhojayeccaikaM pAyasena guDena ca |
tato niSanya bhUmau tu sthApanaM pUrvavat tataH ||

prativAdi mukhaM staMbho jAyate nAtra saMzaya |
etadyaMtraM mahAdevI sugopyaM kathitaM tava ||

karNikAraM kulatthaM ca caMpakaM svarNaketakIM |
dhattUraM pItavahidrAM nAgakezarameva ca ||

tadA yaMtraM prakurvIta sugamaM phalasiddhidaM |
khaTikapAtu saMlekhya svabhIttau vegataH priye ||

madhye nAmalikhitvA tu zatrostu vidhivat priye |
tasyopari sthitA rekhA vasusaMkhyAyate kramAt ||

lekhA tu trizUlaM tu tallikhecca digaSTake |
tatraiva tu susaMpUjya svetaM puSpaiH phalaiH zubhaiH ||

anyaizca “ svetagandhaizca zvetavastrairmanoharaiH |
brAhmaNaM bhojayeccaikaM sa zivaH priyatAmiti ||

vivAdepi sabhAyAM ca mukhastaMbhaM karotvayaM |
athAtaH saMpravakSyAmi vahnistaMbhaM manoharaM ||

divyakAle prakurvIta yaMtrarAjaM suzobhanaM |
pItadravyena saMlikhya bhUrjapatre varAnane ||

madhye nAmalikhitvA tu kroMplAmAdyaM tu saMpuTaM |
uparyadhopi vilikhet kroMkAraM sumanoharaM ||

tatastaM veSTayed devI catuSkoNaM tu lekhayA |
tasyopari caturlekhaM lekhanIyA prayatnataH ||

koNAntarAle saMlikhya lakAraM bindubhUSitaM |
evaM catuSTayaM lekhyaM lakArANAM tu vIjakaM ||

koNAMte tvaSTasaMlekhyA trizUlAssarvathA priye |
evamaSTatrizUlAni likhedatha prapUjayet ||

saMpUjya brAhmaNaM bhojya yaMtraM bhUmau vinikSipet |
vahamAnodayamAnena madhye yaMtraM vidhAya ca ||

yAvat tasyopariyAti salilaM trakhacaMDinI |
tAvaddagdho mahAstaMbho jAyate nAtra saMzayaH ||

divyasaM staMbhanaM nAma yaMtraM devaiH supUjitaM |

76b)

na deyaM yasya kasyApi yadicchetsiddhimAtmanaH ||

zrIbhairava uvAca ||

zRNu devI pravakSyAmi yaMtraM vahninivAraNaM |
yasmin gRhe sthitaM yaMtraM tatranAgni bhayaM kvacit ||

yasya haste sadA nityaM yaMtrarAjaM manoharaM |
svapnapyagni bhayaM tasya kadAcinnopajAyate ||

valAtkAreNa kartavyamagni grahaNakaM priye |
vidyamAne tathA yaMtre auSadhi vA valAdhike ||

pAdaspRSTo yathA sarpo dazatyevananyamati |
tathA staMbhopi devezi vatvAtkAreNa vA janaiH ||

apamRtyuM yadA devI haredvai vaidyako rasaH |
tathA yaMtropi devezi apAMtarabhayaM haret ||

zrIkhaNDarocanA himena tu leSanIyaM yaMtraM tu bhUrjevavidhivaccatu
suvisRtena | nAma svakIyaM pravilikhya madhye suveSTayedvarttulaM lekhayAthA |

tasyopari dalaM nUnaM cakAraM bindubhUSitaM |

pUrve ca dakSiNe caiva pazcime cottare punaH |
etatsarvaM tu saMveSTya catuHkoNaM tu lekhayA ||

trilohaveSTitaM kRtvA vAhumUlegalathavA |
athavA vAhumadhye tu kSIramadhye viniHkSipet ||

saMpUjya ca nityamevaM devavadvijayapradaM |
agneH sakAzAt bhItiryAsAsya kvApi prajAyate ||

brAhmaNaM bhojayedekaM yaMtrarAjasya tuSTaye |
athAtaH saMpravakSyAmi priya staMbhana kArakaM ||

yadA kopi valAyAti zaritopi varAnane |
tadA tat staMbhanaM kuryAd yadA hyasu smito bhavet ||

pIta draveNasaMmizraM yatphalaM kaSTa?saMbhavaM |
khaTikAyAM likhedyaMtraM karake kASThasambhave ||

yakAraM garbhamadhye tu sAdhyanAma pratiSThitaM |
tatastaM veSTayet samyak catuSkoNaM tu rekhayA ||

tasyopari catuSkoNaM dvitIyaM vilikhedbudhaH |
koNedalAkRtiM kuryAt madhyadeze kvacit kvacit ||

dalamadhye lakAraM tu vinduyuktaM likhet priye |
evaM vilikhyasaMpUjya vidhivadyaMtramuttamaM ||

77a)

adhomukhaM nibadhniyAt karakaM gRhamadhyataH |
tatra stambho bhaved devI nAtrakaryAvicAraNA ||

tathApi ca tato yattu gatvApi vasamAtyasau |
athAtaH saMpravakSyAmi vairiNAstaMbhanaM paraM ||

khaTikayAsu saMlekhya zilAsaMpuTa madhyagaM |
hrIMkAraM garbhamadhye tu sAdhyanAmapratiSThitaM ||

tatastaM veSTayet samyak catuSkoNaM tu lekhayA |
evaM yaMtraM catuSkoNaM likhitvA yaMtrakaM paraM ||

aMte koNe tu zUlAni caturdikSuH catuzcatuH |
vilikhet pUjayed yaMtraM vidhivat kusumaiH zubhaiH ||

saMpuTe vilikhitvA tu sthApayed yaMtrakaM zubhe |
tatkSaNAjjAyate zatrormukhastaMbhaM na saMzayaH ||

athAtaH saMpravakSyAmi yaMtraM picchUnamuttamaM |
zatrostaMbhayate vAcaM gatiM buddhiM varAnane ||

rocanA bhUrjapatreNa likhed yaMtraM suzobhanaM |
krokArai puTitaM kAryaM akSaraM nAmasaMbhavaM ||

hrIMkAra puTitaM pazcAdvitIyamakSaraM punaH |
nAmAkSarANi yAvanti tAvat saMpuTitAni ca ||

tatastaM veSTayet sarvaM catuSkoNaM tu lekhayA |
koNe koNe dalaM kuryAd dirghavIjena saMpuTaM ||

yakAraM ca makAraM ca rakAraM ca tathaiva ca |
ikAraM ca vakAraM ca yakAraM tadanantaraM ||

evaM krameNa saMyojyamakSarANAM tu SaTkakaM |
ukArasvarasaMyuktaM mastakoparibhUSitaM ||

bindunAdasamAyuktaM vilikheddala madhyataH |
evaM tu dale tu saMlekhya vIjaM vai surapUjite ||

dalAntarAle saMlekhyaM kroMkSazcaiva caturdizaM |
evaM saMlikhya yaMtraM tu pUjayed rakta candanaiH ||

raktapuSpaistathA vastraiH svaraktena ca sundarI |
yathA zaktyA pradAtavyA dakSiNAM brahmasaMbhave ||

brAhmaNAn bhojayet pazcAt vittazAThyaM na kArayet |
pazcAdyaMtraM likhanyAsu bhUmimadhye vinikSipet ||

buddhistaMbhaM gatistaMbhaM vAkstaMbhaM ca varAnane |
pizunastatkSaNAddevI jAyate nAtra saMzayaH ||

77b)

zrIdevyuvAca ||

tvaritAMtAna kIM dRSTyA nihataM rAvaNaM yuddhiH |
pUjitA rAmacandre sAtvaritAM tAM namAmyahaM ||

zrIbhairava uvAca ||

zRNudevI prayatnena yaMtraM daurbhAgya varddhanaM |
vivAde naranArInAM yena saMjAyate sadA ||

rocanA kuMkume naiva bhUrjapatre varAnane |
likhed yaMtraM mahAdevI nAnA saubhAgyanAzanaM ||

kuryAt tIryagAnA rekhAH pUrva pazcima saMsthitAH |
dIrghA vai koSTake kuryAdaSTasaMkhyA suci smite ||

tatmadhyoparibhAge ca ekaikaM vilikhet kramAt |
madhye nAsAkSaraM devI dvivAraM tu punaH punaH ||

tanmadhye cakrame naiva te naiva vilikhet tataH |
ajite tyuparilekhyaM svAhAntaM praNavAdikaM ||

evaM saMvilikhet yaMtraM gacheccaiva zarittaTe |
ubhayo kUlayorgrAhyA mRttikAmauninA zubhA ||

tayA gaNapatiM kRtvA yaMtraM tasyodare kSipet |
godugdhaiH stapanaM kuryAt gaNarAjasya sundarI ||

arcayedvividhaiH puSpairmodakairvahubhistataH |
saMpUjya vAlakAn bhakSyairgaNezaH priyatAmiti ||

evaM saMpUjya devezaM gaNarAjaM zucismite |
zarAvasaMpuTe kSiptvA saMpuToparivinyaset ||

aghoreti amogheti vinyaset saMpuTopari |
bhUmisthaM saMpuTaM kuryAnnikhanyAtha prapUjayet ||

daurbhAgyamatulaM prApya nArIsIdatyaharnizaM |
puruSeNa sahaitAMtu surUpAmapi suvrate ||

puMliMge yojitaM yaMtraM nArI na sahate bhujA |
daMpatyordveSaNaM devI rahasyaM paramaM sadA ||

nAnyatra saMprayoktavyaM yaMtrametanmama priye |
na deyaM yasya kasyApi viparitaM prajAyate ||

athAtaH saMpravakSyAmi zatru vidviSaNaM paraM |
paraspara mahAdveSaM zatrUNAM jAyate paraM ||

vidveSite na yuktena lekhanyA kAkapicchayA |
zmazAna karpaTe lekhyaM caturdazyAM varAnane ||

78a)

hrIMkAraM ca akAraM ca biMduyuktaM tataH paraM |
hrIMkAraM ca tRtIyaM ca ekapaktau likhet tataH ||

adhaH paMktau tato nAma caturdalaM veSTayet tataH |
caturdalaM tataH kuryAt dveSo dvitaya bhUSitAM ||

daramadhye tathA lekhyaM madhyadeze tathaiva tu |
ajAraktena saMmizraM raktaM naivedyakaM bhavet ||

valipuSpaiH prapUjyAtha yaMtraM rAtrau varAnane |
yoginIM bhojayeccaikAM guruM saMpUjya yatnataH ||

udveSe zivagehe ca sthApyaM yaMtra na saMzayaH |
zmazAnepyathavA sthApyaM gRhe na kadAcana ||

zatrUNAM jAyate dveSaM kramenaiva na saMzayaH |
sarvazatruM saMdveSaM na nAma yaMtrarAjaM mahAphalaM ||

ekAnte karaNAyaM vilokAntena kadAcana |
athAtaH saMpravakSAmi vandhuvidveSaNaM paraM ||

zmazAna karpaTe lekhyaM lekkhanyA kAkapicchayA |
meSasvarUdhire naiva ghRSTAMgAraM smazAnajaM ||

sAdhyanAmalikhitvA tu trikoNaM veSTayet tataH |
adhopari ca rephorddhaM saMlekhyaM bhUtarAtriSu ||

tatastaM veSTayet samyak catuSkoNaM tu rekhayA |
koNe koNe trizUlAnAM saMlekhyaM ca catuSTayaM ||

caturdikSu samaM lekhyaM caturlekhyoparisthitaH |
evaM saMlikhayedyaMtraM saMpUjya pUrvavat punaH ||

saptAGgulirlikhanyAtha pUrayedbhUmi madhyataH |
yAtrAsu teSAM mArge ca tatraiva prakSipet tataH ||

parasparaM mahAdveSo vandhunAM saMprajAyate |
yasya pAde patatyeva sApi daurbhAgya bhAjanaH ||

jAyate nAtra saMdeho yaMtrarAja prabhAvataH |
athAtaH saMpravakSAmi vidveSaM svAnibhRtyajaM ||

viSeNa raktamizreNa lekhanyA kApi kacchayA |
zmazane karpaTe lekhyaM caturdazyAM mahAnizi ||

sAdhyanAmalikhedgarbhaM vartulaM veSTayet tataH |

78b)

tasyopari adhobhAge rakAratritayaM punaH ||

yakAraM purato lekhyaM tIryagbhAgye dvivIjakaM |
yakAraM ca rakAraM ca visargAntaM pratiSThitaM ||

evaM saMlikhya yaMtraM ca vartulaM veSTayet tataH |
evaM yaMtraM tu saMlekhyaM teSAM mArge nikhanya tu ||

sa jAyate mahAdveSaH svAmi sevaka yoH sadA |
yAvat yaMtraM tu bhUmisthaM dvaya dveSaH pravarttate ||

zrIbhairava uvAca ||

zRNu devi pravakSyAmi jagadveSakaraM paraM |
yaMtraM bhayAnakaM nAma daurbhAgyasya vivarddhanaM ||

kAkolUkasya raktena rizabhuraktena vA punaH |
daurbhAgya lekhanAthazca lekhanyA kAkapicchayA ||

vilekhedbhUrjapatre tu sAdhyanAma nizi priye |
kRSNASTamyA caturdazyAM likhedyaMtraM manoharaM ||

sAdhyanAma likhenmadhye ThakAra pariveSTitaM |
ThakArANAM ca saMkhyAstri viSamaM veSTayet sadA ||

tatastu vartulaM veSTya durbhagASma? veSTayet |
etadyaMtraM susaMsthApya bhUmau vA tRNa madhyataH ||

yAvad gRhe hi tad yaMtre sopi tadgRhagaH sadA |
tAvadvisvazya zatruH saMjAyate nAtra saMzayaH ||

pUjAkramastu pUrvoktAM yaMtra devI nRNAM sadA |

zrIbhairava uvAca ||

ataH paraM pravakSyAmi yaMtraM zatru sumAraNaM |
etadyaMtraM susaMlekhya kapAle tu narasya ca ||

zmazAnaGgArakaM ghRcchA dhatUrakarasena tu |
zmazAne caiva saMlekhya sAdhakaH sthiramAnasaH ||

trikoNaM veSTayet pazcAdraSAdvitaya zobhitaM |
UrdhvarekhA tu kartavyA sarvatrApi varAnane ||

sarAva saMpuTe kSiptvA yaMtraM taM saMprapUjayet |
valimAMsaM toya hAraistu svaraktena vizeSataH ||

etadyaMtraM tu tatraiva nikhanyAdyatra prapUjayet |
krameNaiva mahAvyAdhistato vai maraNa bhajet ||

ekajIvaM valiM datvA uddhRte jIvate hi saH |
nocaidyamapuraM yAti nAtra kAryA vicAraNAt ||

zrIbhairava uvAca ||

79a)

athAtaH saMpravakSyAmi yaMtraM zatrupranAzanaM |
mAraNaM pravalasyApi zatrormRtyurna cAnyathA ||

viSeNa haritAlena bhUrjapatre likhennaraH |
sAdhyanAmalikhitvA tu lekhanyA kAkapIcchayA ||

lekhane vidhirekaiva pUrvoktamAraNe hitA |
vAraM vAraM kimuktena graMthavistArakAraNaM ||

hrI&kAraM garbhamadhye tu sAdhyanAma pratiSThitaM |
tatastaM veSTayet samyak trikoNaM pUrvavattriyA ||

koNe koNe trizUlena vilikhyAtha prapUjayet |
pUjane vidhiryaH proktaH sarvatrApi ca mAraNe ||

manuSyAGghri nali madhye kSiped yaMtraM supUjitaM |
kSiptvA zmazAna bhUmisthAM nalikAM tu sayaMtrikAM ||

akasmAt maraNaM tasya jAyate nAtra saMzayaH |
anugrahaM pUrvoktaH sarvatrApi ca mAraNe ||

zrIbhairava uvAca ||

ataH paraM pravakSyAmi mAraNaM dUradezajaM |
zmazAnAMgArakaM ghRSTA ajAraktaM tathaiva ca ||

viSaM caiva tu saMghRSya kSipennara kapAlake |
saMpuTe caiva saMlekhya lekhanyA kAkapicchayA ||

sAdhanAmalikhenmadhye hu&kAra puTitaM zubhaM |
tatazcASTadalaM kuryAd gRhe saMsthApayed yathA ||

caturdizaM tu saMlekhya hu& phaT dalamadhyataH |
tatastadveSTayet samyak vartulaM vai dvirekhayA ||

hu&kArairveSTayet pazcAd viSakteH sarvataH priye |
tatastaM saMpuTaM mele bhasmanA pUrayecchubhe ||

agre rUpari saMsthApyaM pUrayitvA yathoditaM |
dezAntara gatasyApi zatroH saMjAyate jvare ||

pratyahaM jvalanIye tu stokaM stokaM tu sundarI |
dine ekAnta viMzat ca sarvatra jvalayen nizi ||

tasmiMneva kSaNe zatrurmaraNaM jAyate priye |

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi mAraNaM sarvadehinAM |
rudhireNa manuSyasya zmazAnAMgAra vRkSayet ||

viSeNa ca tathA lekhyaM karpaTe vai zmazAnaje |
sAdhyanAmalikhitvA tu hu& phaT dyutitayaM tathA ||

79b)

evaM trivAraM saMlikhya tripaMktau tu varAnane |
tatasvadveSTayet samyak vartulaM tu trirekhayA ||

rAjikA pratimAM kuryAt zatrozcaraNapAMzunA |
hRtmadhye yaMtrakaM kSiptvA zanaistApya tu puta?lIM ||

zatroH kramakrameNaiva dAhaM zokaM ca jAyate |
ziro yathA ca mahati tRtIyehni prajAyate ||

hastapAdAM gadAhaH syAt maraNaM saptame dine |
jAyate nAtra saMdeho vimukto na ca saMzayaH ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi mAraNaM sarvadehinAM |

yaMtraM strIpuruSasya ca |

vibhItakasya tu patre tu zmazAnabhasmanA likhet ||

RturaktaM tu saMmilya lekhanyA kAkapicchayA |
sAdhyanAmalikhenmadhye stambhe sAbhani saMyutaM ||

tatastrikoNaM saMveSTya paMcakoNaM tathopari |
manuSyaM narake kSiptvA naraM saMpUjya sUtrayA ||

tatsUtra zaktyA yA devI tatastatpUjyapUrayet |
bhUmadhye'tha nikhanyAtha zmazAnetha yato nizi ||

tataH saMyatanAt pazcAt zatruH mitrasya vIkSaNAt |
mriyate saptarAtreNa mokSa pUrvokta eva hi ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi zatrohamuccATanaM paraM |
anAmAraktasaMlekhya bhUrjapatre varAnane ||

gaNapati vijAniyA prahitaM praNavAdikaM |
ekapaMktau samAlekhya huMgaM ca nAmameva ca ||

paMktau dvitIya saMlekhyaM tRtIya vilikhet tataH |
hu&gaMdhaH svAheti likhitvA kramaso naraH ||

tatastadveSTayet saMyak catuHkoNaM dvirekhayA |
raktAmbaradharo devI raktagandhA tu lepanaH ||

caturdazyAM sAdhakastu mahArAtrau likhet kramAt |
pujanaM raktakusumaiH raktagandhaiH phalaiH zubhaiH ||

kumArI bhojanaM rAtrau yathA zaktyA tu dakSiNA |
dhyAnastu deva devasya gaNanAthasya sundarI ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi sadya uccATanaM paraM |

80a)

viSeNatAlake naiva likhet kAkaM tu pannake ||

zmazAnajeM tu lekhanyA kapiccha samudbhavA |
sAdhyanAmalikhet pazcAd vAyasodara madhyataH ||

pUjane lekhane caiva pUrvoktastu vidhiH smRtaH |
adhomukhaM tu taMkAkaM lavamAtraM tu dakSiNe ||

vibhItakasya dakSeSu vandhayet prayato nizi |
evaM kRte tRttIye hrIM sthAnAduccATanaM bhavet ||

yAdayaMtraM tu tatrasthamudvignastAvaM deva hi |
naro ca na gRhe tasya sukhaM na labhate kvacit ||

videzagamanaM tasya saMzayena ca jivItaM |

zrIbhairava uvAca |

ataH paraM pravakSyAmi uccATanaM sarva dehinAM |
kAkolUkasya raktena bhUrjapatre likhennaraH ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
caturdalaM tataH kuryAt drekhatritaya zobhitaM ||

yakArodara madhye tu vizargAMtaM pratiSTitaM |
pUjAkramaM tu pUrvoktaM dhyAnAdeva vivarjitaM ||

khaNDaM kRtvA tu tadyaMtramucchiSTodana mizritaM |
dIyate bhakSaNArthaM ca vAyase dhyo dine dine ||

dezaM saMtyajya yAtyeva grAmaJcaiva tu kAkathA |
athAtaH saMpravakSyAmi yaMtramuccATanaM paraM ||

nimbapatrarasairlekhyaM lekhanyA kAkapicchayA |
bhUrjapatro parikSiptaM vidhiH pUrvokta eva hi ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
caturdalaM tataH kuryAt vIjayuktaM manoharaM ||

ravauha iti vIjAni dalamadhye pRthak pRthak |
saMpUjya pUrvavat pazcAn nikhanyAtha prapUjayet ||

adhomukhaM tu tadyaMtraM pUrvokta vidhinA tataH |
evaM kRte saptamehni uccATayati nAnyathA ||

bhrAmyadezaM videzaM ca tRNavat parIbhUyate |

zrIbhairava uvAca ||

zRNu devI pravakSyAmi yaMtramuccATanaMstriyaH |

80b)

gardabhasya tu raktena lekhanyAkAkapicchayA ||

phalake ca likhitvA tu vartulaM veSTayet tataH |
tatazcASTadalaM kAryaM vIjayuktaM manoharaM ||

khakAraM tu vizargAntaM hrI&kAraM tadanantaraM |
evaM yaMtraM susaMlekhya pUjayitvA vidhAnataH ||

nikhanya bhUmau saMpUrya pUrvavaccApyadhomukhaM |
uccATayati sthAnAt tu calate vAyu parNavat ||

zrIbhairava uvAca ||

zRNu devI pravakSyAmi trailokyoccATanaM paraM |
kRSNakukkuTa raktena bhUrjapatre likhennaraH ||

sAdhyanAmalikhitvA tu trikoNaM veSTayet tataH |
punastrikoNaM saMlikhya dvitIyantu varAnane ||

tatopari vibhAge ca hrIMkArANAM catuSTayaM |
etadvibhAgaM saMlikhya vIjAnAM ravisaMkhyayA ||

tato vartulaM saMlekhya pUjayet pUrvavat punaH |
evaM kRtvA tu tadyaMtraM vadhnIyAcca suto gale ||

yathA saMkhyAzca varjita tathA loke kSaNAta hi |
uccATayenna saMdehastatkSaNAt surasandarI ||

athAtaH saMpravakSyAmi yaMtra uccATanaM paraM |
nizAcara rasairlekhyaM bhUrjapatre na saMzayaH ||

sAdhyanAmalikhitvA tu vartulaM veSTayet tataH |
tasyAzcASTadalaM kRtvA vIjayuktaM manoharaM ||

tatazca lekhyaM phaT iti pratyekaM dalamadhyataH |
tatastaM veSTayet samyak vartulaM lekhayaikayA ||

saMpUjya vidhivat pazcAd yaMtraM saMcUrNayet tataH |
khAne pAne pradAtavyamuccATo jAyate dhruvaM ||

yaH pUrvaM jAnakAdezA daraNyaM samapadyataH |
nistIrya prAptavAn zItAMtaM rAmaM praNatosmyahaM ||

adhikAramahaM vakSye sarvopadravanAzanaM |
saptamyAM pIThikAyAM tu zAnti puSTikaraM sukhaM ||

zAntirakSAkaraM nAmA khyAtaM sarvatra durlabhaM |
na deyaM yasya kasyApi yadicchet siddhimAtmanaH ||

zRNu devI paraM guhyaM yaMtraM rakSAkaraM paraM |

81a)

vAlastrI puruSANAM ca mahArakSAkaraM smRtaM ||

kAMzya pAtretha yaM lekhyaM sutithau zobhane dine |
rocanA kuMkume naiva karpUreNa vizeSataH ||

mRganAbhi samAyuktairjAti kASThairlikhennaraH |
UrdhvaM aSTau rekhAsti yatra sthitAzcatAcasi ||

evaM bhavaMti cet koSThA ekona paktyA tu saMjJakAH |
akArAdi svarAlekhyA upalikhya tathaiva ca ||

vyaMjanAH kramato lekhyA te naiva kramataH kramAt |
evaM saMlikhya vIjAni trizUlAni likhet tataH ||

pratirekho pare nUnaM caturdikSu kramAllikhet |
kroMkArAH SaTdyaM lekhyAH pUrve caiva tu pazcime ||

evaM saMlikhya tadyaMtraM pUjayedbhaktibhAvataH |
puNDarIkairzitAM bhojaiH zatapatrairmanoramaiH ||

mAlatI yUthikAbhizca ketakairmallikaistathA |
vakulaizca yathA lAbhaM phalakeyai phalodbhavaiH ||

nirgandhaM raktavarNe tu puSpaM yatnena varjayet |
sa karpUraizca tAMvulairdhUpairgandhaiH zitotparaiH ||

evaM dina trayaM pUjya naivedyairvividhaiH priye |
japet saptazati nityaM brAhmaNaM tu dinatrayaM ||

saMbhojya pAyase naiva yatheSThena ghRtena tu |
tridinaM bhUmisAyi syAt bhojanAdgandhalepanAt ||

uddhRtya guTikAM kRtvA trilohairveSTayet tataH |
taccheSaM caiva pANiyaM pANiMzcaiva varAnane ||

vAlasya jAyate kSobho vidyayA vai niyojitaH |
guTikAM dhArayed devI vAhumUle galethavA ||

dhAraNAt tasya yaMtrasya upasargaH praNasyati |
alakSmIH kalahazcaiva daurbhAgyaM ca vizeSataH ||

yatpareNa kRtaM kiMcit tatsarvaM vipraNazyati |
zAntikaM pauSTikaM nAma devAnAmapi durlabhaM ||

prathamaM yaMtrarAjAkhyaM sarvapratyayakArakaM |

zrIbhairava uvAca ||

zRNu devI pravakSyAmi yaMtraM cauranivAraNaM |
sarpavyAghrabhayaM nAsti yaMtre karatale sthite ||

81b)

lekhanavidhiH pUrvokto dravyaM pUrvoktameva hi |
sarvatra zAMtike devI vidhiranyAna vidyate ||

pUjanaM caiva pUrvoktaM nijamasyApi tAdRzaH |
bhUrjapatre tu saMlekhya dvitIyaM yaMtramuttamaM ||

hrI&kAraM garbhamadhye tu sAdhyanAma pratiSThitaM |
tasyA devi tu saMyojyamakAraM tadanantaraM ||

lakAraM ca yakAraM ca yakAraM ca pratiSThitaM |
UkAraM svarasaMyuktaM zAnti vIja manoharaM ||

tatastaM veSTaye samyak catukoNaM dvirekhayA |
triloha veSTitaM kRtvA vAhumUle galetha vA ||

sarpavyAghrabhayaM hanti caurabhayaM haraM tathA |
vividhoya dravaM haMti nAtra kAryA vicAraNAt ||

zrIbhairava uvAca |

zRNu devI pravakSyAmi yaMtraM daurbhAgya nAzanaM |
nArINAM ca vizeSeNa narAnAM caiva sarvadA ||

lekhane vidhiH pUrvokto dravyaM pUrvoktameva ca |
lekhanI pUrvamuddiSTA bhUrjapatre likhennaraH ||

sAdhyanAmalikhitvA tu trikoNaM tu dvirekhayA |
tasyopari catuSkoNaM rekhAdhi traya zobhitaM ||

koNe koNe trizUlantu pUrvokta vidhinA tataH |
trilohaveSTitaM kRtvA vAhu mUle galetha vA ||

dhArayed vidhi pUrvantu nArI vA puruSotha vA |
vividhopadravaM haMti tasyAgarbhaM ca dhArayet ||

saubhAgyamatulaM poSyaM devavatmodate sadA ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi jvaravinAzanaM paraM |
bhUtajaM tu jvaraM hanti vidyate vaidikoditaM ||

kRSNASTamyAM caturdazyAM pUrvavannikhanet tataH |
zmazAne tu divaiva syAnnirAhArena mAnavaH ||

catuSkoNo parilekhet koNabhavamaSTadalaM yathA |
madhye nAmalikhitvAt narakArasya tu saMpuTaM ||

dalamadhyeMtarAle tu rakAraM saMpratiSThitaM |
evaM viMzanti? rephAH syuH sarvataMtra krameNa tu ||

saMpUjya bhUme saMpUjA valipuSpairmanoharaiH |
tatkSaNAdyAti tadbhUta jvararUpaM ca dAruNaM ||

82a)

athAtaH saMpravakSyAmi vAlAnAM zAntikArakaM |
yaMtraM rakSAkaraM zreSThaM sarvopadravanAzanaM ||

pUrvokta vidhinA lekhyaM dravyairpUrvoditaiH kramAt |
bhUrjapatro paridevI pUrvoktavidhinArcanaM ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
tatazcASTadalaM kAryaM vIjayuktaM manoharaM ||

sakArAnta visagAMtAH? dale pratyekasau nyaset |
saMpUjyavidhivat pazcAd vAhu mUle galetha vA ||

dhArayed yaMtraM jatunA lohatritaya veSTitaM |
zAkinyo cAtha DAkinyo vAlagrahAstathA pare ||

gachanti vAlakaM muktvA yaMtra rAjasya dhAraNAt |
athAtaH saMpravakSyAmi tRtIyaM jvaranAzanaM ||

pUrvokta vidhinA lekhyaM bhUrjapatre suzobhane |
sAdhyanAma likitvA tu yakArasya tu saMpuTaM ||

trikoNaM veSTayitvA tu nyased vIjAnI coparI |
evaM saMlikhya saMpUjya vadhnIyAdRkSi kare ||

jvaravAlesu kAryeSu valyArthe dadhi bhaktikaM |
vAlovApyathavA vRddho jvarAn mucyeta tatkSaNAt ||

athAtaH saMpravakSyAmi vAlajvaravinAzanaM |
pUjayitvA vidhAnena sarvajvaranivAraNaM ||

madhye nAmalikhitvA tu vartulaM veSTayet tataH |
UrdhvaM yonya gataH pRSThe vakArasya tu saMpuTe ||

tatazcASTadalaM kAryaM vIjaM yuktaM tu sarvataH |
pratyekaM dalamadhye tu nakAraM vindubhUSitaM ||

dalAkare tu hrI&kArAM * * * * *? vinyaset |
evaM saMlikhya saMpUjya sIta toye vinikSipet ||

mucyate tridinAd yogni jvarAd dvadvAnnasaMzayaH |
uSNodakena saMkSipta saMkSiptaM jvaraM nazyati ||

hastamUle tu tadvaddhaM jvaraH velAsamudbhavaM |
nAzayen nAtra saMdeho bhUtayaMtraM surasundarI ||

athAtaH saMpravakSyAmi vAlAnAM lakSaNaM sadA |
yaMtraM jvaraNarakSAkhyaM AyurvRddhikaraM paraM ||

82b)

pUrvoktaH vidhinA lekhyaM dravyaiH pUrvoditaiH zubhaiH |
bhUrjapatre tu saMlekhya sAdhyanAma tu madhyataH ||

tatastaM veSTayet samyak catuSkoNaM tu lekhayA |
tasyopari catuSkoNaM trizUlau koNato likhet ||

koNAntare likhed vIjaM vakAraM bindubhUSitaM |
uparyaH tarale tu hrI&kAraM vilikhedbudhaH ||

evaM saMlekhya tadyaMtraM pUjayitvA vidhAnataH |
trilohaveSTitaM kRtvA vadhnIyAt kaMThamadhyataH ||

tayopasargA ye kecid yogAH zarIramAnasAH |
IrSyA kopastathA rekhA dantanA saMbhavet punaH ||

na vAdhate vAlakasya stanyadoSaM kadAcana |
athAtaH saMpravakSyAmi bhUtA pasmAra nAzanaM ||

zAkinI bhUtavetAlairgRhIto vApi vAruNaiH |
tadAta mocanArthAya kuryAdyaMtraM manoharaM ||

svasthasya tu prakurvIt zatrudoSairna gRhyate |
dravyaiH pUrvoditairlekhyaM pUrvokta vidhinA tataH ||

madhye nAmalikhitvA tu bhUrjapatre varAnane |
vartulaM veSTayet saMlekhyaM tasyopari valASTakaM ||

hrI&kAraM garbhamadhye tu pratyekaM vilikhet punaH |
evaM saMlikhya saMpUjya lohatritaya veSTitaM ||

suvarNaM rajataM tAmraM trilohaM paricakSate |
vAlAnAMgalake dhAryaM yaMtraM tripurabhairavaM ||

mucyate vAlako rogairapasmArAdvarAnane |
athAtaH saMpravakSyAmi sarpAsaMrakSaNaM paraM ||

sarpAdibhiryathA vAlaH prauDho vApi vizeSataH |
na dazyaMte yathA devI pramAdAdaghriyati te ||?

pUrvoktavidhinA lekhya pUjayitvA vidhAnataH |
madhye nAma likhitvA tu vartulaM tu dvirekhayA ||

saMveSTya ca dalAnyaSTau haMsavIja yutAH pRthak |
trilohairveSTayitvA tu vAhumUle tu dhArayet ||

nazyaMti darzanAt tasya daMdazUkAzcaturdizaH |
pramAdAt patitAH pAde tiSThaMti staMbhitA iva ||

atha daMSTaH pramAdena viSaMnaivAdhirohateH |

83a)

sarpAnAM staMbhanArthAya yaMtraM garuDabhASitaM ||

athAtaH saMpravakSyAmi DAkinI trAzanaM paraM |
bhUtapretapizAcAdyai DAkinI brahmarAkSasaiH ||

yadA zatrurnaraH kopi nArI vA vIrakopi vA |
tadA yaMtraM prakurvIta nAzArthaM bhUtarAkSasAM ||

khaTikayA likhitvA tu karpaTe tu stAne? zubhe |
tIryagrekhA caturastu adhastAt paMktirekhayA ||

evaM bhavAM kAMti koSThA dvAdazaiva varAnane |
hrI&kAraM pratikoSThe tu vilikhya tu prapUjayet ||

valipuSpopahAraizca tato dhUlyAH prapUrayet |
saMsthApyAgrai cArUpANi jvalayet khadirA nale ||

rudantaM ca mahAbhUtaM copamAnaM palAyate |
tatkSaNAdvAlakaM muktvA dezatyAgena gacchati ||

athAtaH saMpravakSyAmi jvaravinAzanaM paraM |
tAmbUlapatre saMlekhyaM caMculasyeta kaMThakaiH ||

sAdhyanAmalikhitvA tu kroMkAra puTitaM zubhaM |
SatkoNasya tu madhye tu koNeSu praNavanyasyet ||

koNopari tu hrI&kAraM sarvato vilikhet kramAt |
tAmvulaM bhakSaNArthaM ca pUjayitvA pradIyate ||

yaMtrasya bhakSaNAddevI jvaro yAnti na zaMsayaH |
ekAntaraH kSaNAdeva nAtrakAryAvicAraNA ||

athAtaH saMpravakSyAmi garbharakSAkaraM paraM |
gajamaddena saMlekhyaM bhUrjapatre suzobhane ||

gajasya tu madAbhAvAt kaMThoSThaM sarvataH kSipet |
madhye nAma likhitvA tu catuSkoNaM dvirekhayA ||

saMveSTyakarNikAH kAryA vartulAttu caturdizaM |
yakAraM ca rakAraM ca visargAntaM pRthak pRthak ||

karNikA madhyato lekhyaM pUrvavat pUjayet kramAt |
lohaikena tu saMveSTya garbhinyAH kaNThato nyaset ||

sukhAtyu sUtirbhavati chalachidraM ca nazyati |

83b)

athAtaH saMpravakSyAmi antarvatnI surakSaNaM |
yaMtraM yoni yathA yAti cAraNaM bhUtanAzanaM ||

pUrvokta vidhinA lekhyaM dravyaiH pUrvoditaiH kramAt |
bhUrjapatre vidhAnaM ca madhyadeze vicakSaNaH ||

praNavaM ca yathA hrI& ca AdyaMtaM nAmato likhet |
vartulaM ca catuSkoNaM dIrghaM saMveSTya lekhayA ||

uparyadhopi tridalAtkoNekaika pratiSThitaM |
hrI& kSaM ca tathA hrI& ca koNe dala gataM likhet ||

evaM saMlikhitaM yaMtraM sarvakAryena saMzaya |
yonizUlaM zIraH zUlaM bhUtadoSaM pranazyati ||

sukhaM prasUtirbhavati vyathA varjena saMzayaH |
rahasyeyaM samAkhyAtaM yaMtrarAjaM mahadbhUtaM ||

athAtaH saMpravakSyAmi tRtIyaM jvaranAzanaM |
dravyaiH pUrvoditairlekhyaM bhUrjapatre varAnane ||

madhye nAmalikhitvA tu trikoNaM veSTayet punaH |
catuSkoNaM zikharAkAraM tasyoparilikhedbudhaiH ||

yakAraiH sa vizargAntairviSamairveSTayet tataH |
saMpUjya tasya velAyAM vadhnIyAddakSiNe kare ||

jvaro yAti na saMdeho bhUtajastu tRtIyakaH |
rogayonaivasamAyAtyeva vanaM yojyaMta caikadA ||

iti te kathitaM devI yaMtrasAdhanamuttamaM |
samAsena mahAdevI indrajAlamataH zRNu ||


iti zrIhAhArAvataMtre atharvasaMhitAyAM yaMtrasAdhano nAma paTalaH ||


zrIbhairava uvAca ||

athAtaH saMpravakSyAmi senAstambhanamuttamaM |
bherImRdaMgapaTahastaMbhaM nAnAM ca lakSaNaM ||

zilAyAMnvitamekhyAtaM tapanAyat svayaMbhuvA |
anurAdhA tripuSyArdrAnnatitrayajayAsu? ca ||

ravivindu? zukracandrAdervAsare zukrapakSake |
dhanatrikona kendrasthAH zubhAH pApAbhavatrigAH ||

bherImRda”ngapaTaha tADiteSu ca karmayet |

84a)

susuddhe nAyase lagne karmakArI vicakSaNaH ||

yatkuryAt sadRDhaM vRttaM nirmalaM jayavardhanaM |
gavAgnirAmanizithe muktakezi ca lagnataH ||

pArodivI dizaM gatvA carmakAri purAdvahiH |
samyak carmAvavaddha kuryAt sUrya svarodaye ||

taM maMdadhvani nAdena paraM zatru palAyanaM |
raktadhattUramUlaM vA kaMdaM vAlAgalo bhavaM ||

kadalIkaMdasaMyukta citi bhasma ca pezayet |
savItamarkaTI padmaM madalagnAmamadhyagA ||

kuryAddIrgha praNAdaM tu zrutvA senApalAyate |
lAMgalI gRhagodhA ca vAtAli yAtanaM zivaM ||

cUrNayet sarSapaiH sArdhaM svagAtraM tena lepayet |
taM dRSTvA dharaNIza araNyamAnaM parasparaM ||

iti para senAstambhanaM ||

atha khaDgastambhanaM ||

ketakI mastake netre tAluyUle mukhe kSipet |
khaDgena caraNe hRcche khaDgastaMbha prajAyate ||

etAni triNimUlAni cUrNitAni ghRtaiH pibet |
ahorAtrau tataH zastrairyAvajjIvaM na vAdhyate ||

zirISamUlaM puSpArkaM grAhayet peSayejjalaiH |
arddhAhAroddhRtaM pazcAjjalaM cArdhake pibet ||

yAvaddhitAni tatpAtaM tAvadvastrairna vAdhate |
tanmUlaM ca gale vaddhvA khaDgairmeSairna vAdhate ||

puMkhIpuSpoddhRtaM sUtraM varadAyodare kSipet |
TaMvarATaM karaM yasya phalaM madhye vinikSipet ||

tatphalaM mukhamadhyasthaM zastrastaMbhanakaM paraM |
graste ravau samuddhRtya zarapuMkhI samanvitaM ||

vaktreyo dhArayenmaunI na sa khaDgena bhidyate |
samUlapatraM zAkhAntu viSNukrAMtAM prapUrNayet ||

tailapakvaM tataH kRtvA tenAMgAni vimardayet |
khaDgAdi sarvazastrANAM bhavedyuddhe nivAraNaM ||

vajramAtrakakaM tApyaM kAMtabhasmasamanvitaM |
madyaMjaM vIrajairdrAvaiH saptakhaDge tataH punaH ||

84b)

brahmavRkSasya vIjAni karmamAtrAnirAjikAM |
vadhyA vayaM ca viMvAM ca piSTvAtaM maMgalaM kuru ||

pUrvaM yanmarditagolaM laghumattapuTaiH pacet |
taddhauraM dhArayedvaktre zastrastaMbhakaraM paraM ||

sarveSAmuktayogAnAM kumbhakarNaM smareddhRdi |
AyudhaM saMmukhaM zastraM samurddha ca nivArayet ||

oM ahokuMbhakarNa mahArAkSasakaikasi garbhasaMbhUta parasainya
bhaMjanaparasainya bhaMjana mahAsacAn rudrozApayati svAhA ||

sarvayogAnA anena maMtreNa aSTottara sahasre japte siddhiH |
atra sarvoSadhayaH uttarAbhimukhaH samutpATayet? ||

iti khaDga staMbhanaM ||

athAgni staMbhanaM ||

kumAryA kolavRkSasya raso meSavasAnvitaH |
liptamAtronaM? rasyene? vahni madhyena dahyate ||

nalukApATalI mUlaM rauvAlakusumaM samaM |
mandUkavasayA piSTvA liptagAtro na dahyati ||

zvetaguMjArasai naiva sarvAMgalepano na vai |
aMgArarAzi madhye tu bhramamAso na dahyati ||

athAgni staMbhaguMTikA ||

vAmapAdaM vAmahastaM kRkalAsasya pUrvavat |
saMgRhya siddhakai veSTaM vahnistaMbho mukhe sthitaM ||

pAdalepanAgni saMcaraNaM

udghAMtapannanirmAlyamaipyaM? paribhadrakaM |
maNDakaM vasayA sArddhaM pRSTvAmRdvagninApacet ||

tena pAdapralepana bhramedaMgAraparvate |
bhRMgarAja kalikaMrdamaMDUka vasayA pacet ||

mRddhagninA tato lepAt pAdayoH pAdake caret ||

gAlUvartitamasRsAjazaikasAhi? liptaye |
sparzena kRti jAyante tuSArakarazItalA ||

athAnna pAkastaMbhanaM

dagdhvAdau tulasI kASThaM zAlyAlyA vAtha secayet |
kharamUle tadaMgAraM jvala cUlyAM nivezayet ||

kASThabhArazate nApi annapAko na jAyate |

athAMgArabhakSaNaM |

pippalIM mariSTvaM zuNThI pitvA punaH punaH |

85a)

diptAMgAraM narobhuGkte na vaktre dahyate kvacit |

atha gRhadAhastaMbhanaM ||

saptadhA himavan maMtraM japtvA toyena tADitaH |
vahniH zAmyati raudropi dahyamAne gRhe sati ||

oM himAlayasyottare pArzve mArico nAma rAkSasaH |
tasya mantra purISAbhyAM hutAsanaM staMbhayAni svAhA ||

atha saptadIvya staMbhIni |

zirISamUlamAdAya ravivAre tu pUrvagaM |
udakenaM samaMghRSTvA lalATe tilake kRte ||

taptadIvyajayo bhavet |

kumArI sUtraNaM piSTvA lipta hastakaro bhavet |
diptAMgAraistaptalohairmantra yukto na dahyati ||

aSADhe navamaMDUkavasayAlepayet karau |
dhArayet tapta lohaM tu vahnistaMbhanamuttamaM ||

taptaghRtastaMbhanaM |

kAminI kuSumosIzrIkharajalaTTihibhadduHkhasamAsya bhaktaM |
karamUle spRzati kvAthitaM ghRtatailaM yatheSTaM spRzanna dahyate ||

tadanu viSadivyastaMbhanaM |

saMjAtamAtrago vatsa viSTA grAhyAtaro tataH |

bhakSayitvA viSaM khAde dviSadivya jayo bhavet |
putraM jIvaphalAmajjA niSkamAtre tu bhakSite ||

prAtasUptaviSaM khAde dviSadivya jayo bhavet |

atha tanduladivyastaMbhanaM ||

maricaMgadhircetvAM carvitvA gilite sati |
ravi tandulaje divya kRta doSopi zuddhyati ||

syAdvArAhi zikhi mUlaM kSIreNa saha pesitaM |
staMbhayet taMdulaM divyamavarohayavyadyadi ||

athAzanistaMbhanaM ||

ravivAre mRtA yAsauH kIlAstasyAH pravadhyate |
caturdikSu catuHkIlAn gRhItvA cihnayet svayaM ||

rakSayet nAt? prayatnena rudramaMtreNa maMtritAn |
caturNAM dApayeddhaste ye dhAvanti ca vegataH ||

azaniH zalabhAmedyAyAMti varyopalAH svayaM |
yAvad gachaMti te dUraM tAvad vAdhAna vidyate ||

85b)

gatyante saMsthite tatra vyAmamAtraM japet manuM |
kIlakAnnikhanet tatra pratyAga sasvamaMdiraM ||

kIlakAn prAtarAdvAya rakSayet svagRhaM sadA |
vajrapAtena tatrAsti tadgrAme nagarepi vA ||

vaddhaM yathA tathA yAvat tAvat kAryaM purazceteH |

asya prayogasya maMtraH ||

oM namo bhagavate rudrAya uDDAmare svarAya sarvaduSTAnme niSUdayA zaniM
nAzaya bhaMjaya svAhA | ThaH ThaH ThaH atha jalastaMbhanaM |

rAjiraziraH sthitvA tatmaniM ca samAharet |
tadvaktre nikSipeddhImAn jalastaMbhanamuttamaM ||

trilohaveSTitaM hRstaM kRMkalAzasya dakSiNaM |
sa maMtraM dhArayed vaktre svecchayA saMcarejjale ||

samudrepi na saMdeho narasto yena vAdhyate |

asya prayogasya maMtraH ||

oM agnaye udara svAhA |

kRkalAzasya pittena rocanenAM japedvRzau|
jAlAMtara sthitaM sarvaM dRzyate maNi zuktikaM ||

atha buddhistabhanaM ||

bhRMgarAjAyamArgai ca siddhArthA saha devikA |
tulyaM tulyaM vacA zvaitA dravameSAM samAharet ||

lohapAtre vinikSipya dvidinAMte samuddharet |
tilake sarvazatrUNAM buddhistaMbhakaraM bhavet ||

triniSkaM mRtanAgaM tu muMDaM vA kAMtameva ca |
pibedArdrastu payasA vacaH staMbhakaraM nRNAM ||

pUrvatrayeNa yogena jIvedmacaMdratArakaM |
samyak kAMsya maye pAtre dhAtR cUrNaM zitAMvunA ||

rAtrau palaikaM saMlehya prAtaruthAya bhakSayet |
vali palita nirmukto vatsarAn mRtyujId bhavet ||

brahmavRkSasya paMcAMgaM chAyAzuSkaM sucUrNitaM |
madhvAjyAbhyAM likhet karSaM kanajalAjalet ||

jIvedvarSasahasraikaM divyakAyo mahAvalaH |
brahmavRkSasya puSpANi chAyAzuSkANi kArayet ||

trizatpalaM tu taccUrNaM caturviMzat palaM ghRtaM |
ekIkRtya kSiped bhANDe taM ruddhvAya rAzigaM ||

86a)

kRtvA mAsAn samuddhRtya bhAgAn kuryAccaturdaza |
bhAgaikaM bhakSayennityaM bhuMjiyAt tAmra bhAjane ||

evaM mAsatrayaM kuryAd vajrakAyo bhaven naraH |
tasya mUtrapurISeNa tAmraM bhavati kAMcanaM ||

brahmavRkSasya vIjAni cUrNitAni pRtaiH sahaH |
pUrvavaddhAnya madhye tu kSiptvA mAsaM samuddharet ||

palaikaM tu sadA khAde dUnmarAn mRtyujid bhavet |
valipalitanirmukto jIvedbrahma dina trayaM ||

zveta pAlAza paMcAMgaM cUrNitaM madhunA sahaH |
varSaikaM bhakSayen nityaM mAsAmRtyujarApahA ||

brahmAyurjAyate siddho varSaikaM bhakSayet sadA |
zarIraM bhasmanAmargha SaTmAsA mRtyujid bhavet ||

jIvedbrahmayugaM yAvad divyakAyo bhaven naraH |

atha vIryastaMbhanaM ||

kavAlaMgamasi kRtvA padmasUtreNa veSTayet |
dhArayet kaTi deze tu vIryastaMbhana kRdbhavet ||

ekaliGgaM samAdAya chAyA zuSkaM tu kArayet |
apakva madhunAsArdhaM mardayitvA pradApayet ||

AtmaliMgaM tato marghaM ratikarma samAcaret |
atimAtraM bhavatyAsu mUrchA bhavati tatkSaNAt ||

kRSNamArjAravAlaM tu saMgRhItaM vicakSaNaH |
dhArayet kaTideze tu vIryastaMbhanamuttamaM ||

kanyAkartitasUtreNa vaddhaM kaTitaTe dRDhaM |
zvetaguMjA tato mUlaM vIryastaMbhanamuttamaM ||

dehadaM kAla mUlaM tu haridrAkuMkumaM zazi |
locanaM sahadevI ca sarvaM tulyaM vicUrNayet ||

viSamuSTyattha tailena cUrNaM mAloDya lepayet |
liMgaM tena ramedrAmAM cIraM vIryasthiraM bhavet ||

zvetArka tulikA karti divyasUkara me dazA |
yAvajjalati dIpoyaM tAvadvIryasthiro bhavet ||

iMdravAruNikA mUlaM puSpaM nagnaH samuddharet |
bhUSaNaizca gavAMkSIraiH piSTvA kuryAd dRTaMvaTIH ||

chAyAzuSkA sthitA vaktre vIryastaMbhakarI nRNAM |

86b)

raktApAmArgamUlaM tu somavArenimaMtrayet ||

bhaume prAtaH samuddhRtya kaTyAM vadhvA ca vIryadhRk |
duMdubho nAmasya suryaH kRSNavarNastamAharet ||

tasyAsthi dhAraNAt kaghAM? naro vIryaM na muMcati |
tanmuktA mucyate vIryaM siddhayogI udAhRtaH ||

saha devIya mUlaM tu tatsamaM padmakezaraM |
piSTvAmaG dhvAjya saMyuktaM lepAnnAbhau tu vIryadhRk ||

zleSmAnta tasya kulasya vIryaM yujyA samAharet |
ajAkSIreNa saMpiSTvA bhuktvA ca sarvavIryadhRk ||

sUraNaM tulasI mUlaM tAmbUlaM saha bhakSayet |
na muMcatI naro vIryaM karSakena pRthak pRthak ||

preSayedvAlikAmUlaM umantA yasya sUtrataH |
tena liMga pralepena naro vIryaM na muMcatI ||

karpUraM TaMkanaM sUtraM munipuSparasaM madhuH |
mardayitvA nipAtena liMgaM yAmaM tataH punaH ||

jalaiH prakSAlayelliGgaM bhavedrAmA yathocitaM |
vIryaM cetpuMsAyAmamAtraM na saMzayaH ||

kRSNadhattUramUlena pAradaM gharSayed dinaM |
trilohaM veSTitaM vadhvA kapAntaM vIryavad bhavet ||

pazupati jalaM piSTvA vAnarI mUla lepitaM |
kartitaM liMga nayati karakIra tasyatAditi ||

saptAhaM chAgasalila bhAvitaM karavAruNi |
goDhAvartanavidhinA karoti ratasAdhanaM ||

siddhaM kuzuMbha tailaM ca bhUmilatA varNamizritaM |
caraNAbhyaMgena ratIlau? karoti naraM varaM kharotsAhaM ||

nIlotpala sItapaMkaja na kesaramadhuzarkarA valikena surate ciraM kriDati
dRDhaliMgonAbhivivaraNe ||

atha vazIkaraNabhedAH ||

bhUtAla vaTamUlaM tu jalena saha peSayet |
vibhUtyA saMyuto maMtrI tilako loka vazya kRt ||

atha rAjavazyam ||

devadAru paripelavakuSTaizcandanAguru |

87a)

bhujaMga kezarai ||

kuMkumena madhunA ca nirmito dhUpa eva ca ||

kRte nRpa vazyaH ||

kuMkumaM candanaM caiva rocanA zazimizritaM |
gavAMkSIreNa tilakaM rAjavazya karaM paraM ||

cakramardasya mUlaM tu hasta RkSe samuddharet |
rAjadvAre bhaved vazyo haste vadhvA ca vAdajit ||

pUrvaphAlguNi nakSatre grAhaM dADima vIjakaM |
kare vaddhvA bhaved vazyo yadi rAjA puraMdaraH ||

azleSAyAM gRhItantu nAgakezaracandanaM |
vare vaddhe bhaved vazyo yo rAjA pRthivIpati ||

atha strIvazyakaraNaM ||

trizatyamAtmato(?) yena mardayitvA vilepayet |
pUgIphalaM pradAtavyaM vazyamAmaraNAntikaM ||

eNakoNaM svavIryeNa marddayitvA pralepayet |
saMmohanaM bhavet kSipraM yAvajjIvaM na saMzayaH ||

kapiliMgaM samAdAya mardayedAtmatejasA |
cUrNena sahadAtavyaM kAminIjanamohanaM ||

zaraTaM mithunibhUtaM hatvA tacchalyamAharet |
Atma toyena dAtavyaM kAminIjanamohanaM ||

Atma toyena saMdhRSya dadyAt paMca palaiH saha |
cUrNena saha dAtavyaM vazyamAmaraNAMtikaM ||

kapi pittamAtma vIjaM mRganAbhyAthamardayet |
guTikAMkArayet tena daMdyAduttama yoSitam ||

vazI bhavati sA sAdhyA zarIrena dhanena ca |
prANezvaraM vihAyAsau na jIvatI na saMzayaH ||

caTakAsthira cUrNena dadyAt mohana kRd bhavet |
tatmAMsamAtmavIjena mardayitvA pradApayet ||

SaNmAsakaM bhaved vazyaM kAmadaM harSakArakam |
pUrvoktamAtmano yena gharSayet pakSa varjitaM ||

yathA pUrvaM pradAtavyaM mohanaM maraNAntikaM |
tatpakSa cUrNapAnena tatpakSo vikalo bhavet ||

kaTu trayena tatmAMsaM bhakSayed goghRtena tu |
kAmasaMdIpanaM tasya bhave deva na saMzayaH ||

87b)

tastimAtmavIjena mardayitvA pradApayet |
khAne vA yadi vA pAne mohanaM maraNAntikam ||

atha TiTTIbhazalyena tatpittaM parimardayet |
enaM rocana yA sArddhaM dadyAt paMca palaiH sahaH ||

yoSito vasamAyAMti sAdhakasya na saMzayaH |
khaMjarITasya paMcAMgamantardhUpena dhArayet ||

aMjayannayane netraM lokaika vasamuttamaM |
bhAradvAjasya picchena svavIjaM dhUrta vIjakaM ||

mardayitvA pradAtavyaM cUrNena vazakRd bhavet |
gharAvatasya(?) hRccakSuH svaraktaM locanaM tathA ||

jihvAmalasamAyuktaM aMjane strI vasA bhavet |
zaraTasya vAmanetraM madhutailena cAMjayet ||

yAM pazyati narorAmAM tatkSaNAt sAvazA bhavet |
tasyaiva dakSiNaM netraM sauvIramadhunA sahaH ||

aMjitAkSasya sA vazyA yA strIrUpAbhi garvitA |
svetArkaM navanItaM ca ajAraktena mizritaM ||

aMjayet netra yugalaM rAmAvazyakaraM paraM |
manaHzilAM priyaMguM ca nAgakezararocanaM ||

aMjitAkSonarorAmAM dRSTvA * *? vati dhruvaM |
triMzatkanakavIjAni SoDazendu yavAstathA ||

godantaM naradattaM ca piSTvA zukrena loDhayet |
lalATe tilakaM kRtvA vazI kuryAt tilottamAM ||

kaMTakaM madhuyaSTIM ca rocanAMviti bhasma ca |
kAkajihvAM samaM kSaudraM tilake strI vazA bhavet ||

puSpe puSpaM tu saMgrAhyaM bharaNyAM ca phalaM tathA |
zAkhAM caiva vizAkhAyAM haste patraM tathaiva ca ||

mUle mUlaM tu saMgRhya kRSNonmattasya ca kramAt |
piSTvA karpUra saMyuktaM kuMkumaM rocanaM samaM ||

tilake strI vazaM yAti yadi sAkSAdaruMdhati |
indravAruNIkA mUlaM puSpe nagnaH samuddharet ||

kaTu trayeNa vA kSIraiH piSTvA tadgAlakI kRtaM |
candanena samAyuktaM tilakaM strIvazaMkaraM ||

88a)

karaviMkazirastu tulyaM svetArkasya tu mUlakaM |
maMjiSThA bhakSapAne ca dante romAM vaza nayet ||

raktamUtrapurISi ca zravaNAnnayanAtmalAM |
mizrikRtya pradAtavyaM bhakSapAne vazaMkaraM ||

zilAMtamAlapatraM ca kuMkumaM rocanAmapi |
piSTvA natikRte kRtvA liptadehothavAMjanaM ||

naranArI nRpAjJAnAM nityaM premAspadaM bhavet |
saMghRSya kalikAminI pittage rocanAmapi ||

vAmahastakaniSThAnta tilakasya vazA bhavet |
viSNukrAntA zvetagiri karNikA markaTI jaTA ||

sahamUlena devyAzca rocanA raMjitAvunA |
peSayitvA kanyakAyAtatmaye tilake kRte ||

vazI karoti nikhilaM jagannAstyatrasaMzayaH |
tamAlapatrAM janapadma candana priyaMgubhIrocanayA samAMzakaiH ||

kRtAMjanenAMjita locanaH pumAn yamIkSayentaM |
kurute vazaM janaM lAkSApAnaMjitavAso vahuzaH zukla cA sRjA ||

bhavitaM zoSayitvAzca tena kurvIta vartikAM |
saurAjanaM zuSkaM ca vicUrNaM gatA ca vartulAM ||

varAhasteha bharite dIpapAtrebhidheyatAM |
prajvAlya kajjalaM tasmAd gRhItvA tanayo naraH ||

aMjitA kSobhavet tasya sakarAH sarvazAstrayaH |
sa priyaMgu vacA kuSTaM sUkSmelA nAgakezaraM ||

sazarjarasasiddhArtha dhUpaH sarvArthasiddhidaH |
jaTAmAMsI bhRMgarAjenakhakuNDarUzIkalaiH ||

lAkSA kRSNAMgurU spRktA gandhapadmai samAsakaiH |
dhUpaH sugandha nAmAdau mAraNArAvasaMnibhaM ||

vazIkaroti trailokyAmiti pUrvamudAhRtaM |
karpUramadhUkallola zuklasaMlikasAdhanA ||

gAMbhIramatI hRdayaM tAsAM tiSThati saMtatam ||

iti strIvazyaM |

atha pativazyakaraNaM |

mAlati puSpasaMyuktaM kaTutailaM supAcitaM |
etalliptabhagA rAmA ratau mohayate patiM ||

88b)

khaMjarITasya mAMsaM tu madhunA saha peSayet |
anena yoni lepena patirdAsau bhavet punaH ||

karpUraM devadAruM ca sa kSaudraM pUrvavat phalaM |
saiMdhavena tilairbhAvyaM saptavAraM punaH punaH ||

tatpiSTA lepayed yoniM ratau dAsaH patirbhavet |
paMcAMga dADimaM piSTvA zvetasarSapa saMyutaM ||

yoni lepe patiM dAsaM karot pati sudurbhagA |
rocanaM matsya pittaM ca pRSThA tu tilakI kRte ||

vAmahaste kaniSThAyAM patirdAso na saMzayaH |
svayonau ratikAle tu rocanaM nikSipet punaH ||

svapuSpaM bhAvayet tena tilakaM pati vazyakaM |
sumetA? kaMThakAryazca mUlaM ca girikarNikA ||

tAMbUlena pradAtavyaM dAsavat kurute patiM |
samUlAM cUrNayet dhAtrIH vastre vaddhA nidhApayet ||

svayonau RtukAle tu tridinAnte samuddharet |
navanItena nikSiptaM taccUrNaM pAcayed ghRtaM ||

tatghRtaM bhojayedevaM patirdAso bhavat palaM |

atha gajavazyakaraM ||

uttarAyAM samAdAya prAtarasvattha candakaM |
pRthagevaM kare vaddhvA gajavazya karaM nRNAM ||

aMkolaM tailasaMmizraM kuryAddudrAnta cUrNikaM |
anena spRSTamAtreNa mahAhasti vazo bhavet ||

varAha karNi saMcUrNaM akAlItala bhAvitaM |
te naiva spRSThamAteNa mahAhasti vazo bhavet ||

atha vAjikaraNaM ||

svarase bhAvitaM dhAtri cUrNaM sItAjyapi madhumizritaM |
kRtvA tu piyadugdhena tRpyaMt strIzatairapi ||

gokSurakaM kSuraSTaH zatamUlI vAnarI nAgavalAti valA ca |
cUrNamidaM payasA nizIpeyaM yasya gRhe pramadAzatamasti ||

yavakalamamASa cUrNaistulyago madhUmamAgadhisahitaiH |
pAlikA ghRta pakvaM tu bhuktvA kSIraM sazarkaraM pItaM ||

89a)

ghRtamadhusahadevAnvita sarojakalipta nAmekavAraramamAnasyana tRpyaMti
manaH ||

tenApi ramatINAM vIjaM kSurakaMkakaM |

cUrNikRtena sakalaM ||

nipIya payasA rAtrau naraHsyA vurjayoratau ||

pippalilavanopetAcchAgade kSirasarpisA |
sAdhitAM bhakSayed yastu sa gacchet pramadA zataM ||

mocakasya phalaM tulyaM sarpiSA madhunA mamaM |
liTTAni pIyadugdhaM ca prApnoti ratimuttamA ||

yadyazca gandharividAri gokSuraM vArAhImASaM ca zatAvarI ca |
guJjAphalaM cAmalakaM sAlmalI niryAsamete tu sazarkarAnvitA ||

niSkatrayaMditamukhamalAlehyaM rAtrau pibet kSIrayutaM ca tadvarat |
mAsArddhamAtreNa sahasra yoSitAM dine dine bhogasamRddhidA bhavet ||

zuddhaM sUtaM samaM gandhaM vadIrI citra kaTTavaiH |
mahyakAM caurajaindrA vai stri dinaM tacca golakaM ||

sadyokSatAjamAMsasya piNDaH neSThaM vizeSayet |
tatpiNDaM tilatailena lohapAtre zanaiH pacet ||

yAvat mAsaM raktavarNaM tataH sUtaM samuddharet |
tridinaM muzalI kvAthe bhAvitaM zItayA yutaM ||

niSkaikaM bhakSayennityaM rasoyaM madanezvaraH |
vidAlI kandacUrNaM tU kSIrAjyena palaMlihan ||

ramestrINAM zataM nityaM ratyagA tatvamApnuyAt |
dhAtrI phalasya taccUrNaM bhAvayet tatphala dravaiH ||

ekaviMzati vArAcaiH zoSyaM pazya punaH punaH |
tatpAdAM saMtmRtaM lohaM madhvAjya zarkarAyutaM ||

palaikaM bhakSayen nityaM nizIkSIraM pivedanu |
dhAtrIlohaprabhAvena ramayet kAminI zataM ||

zuddha sUtaM samaMgandhaM karaktotpaladaladravaiH |
yAmArdhaM ca punargandhaM rasArdhaM tatra nikSipet ||

pUrvadrAvairdinaMmargha rasArdhaM gandhakaM punaH |
datvA taddinaM saMmarghakAca kuryAnnivezayet ||

89b)

dinaikaM vAlukA yaMtre suSkamuddhRtya cUrNayet |
bhUkuSmANDa kaSAyeNa bhAvayedvitasaptakaM ||

chAyAyAM tAsitAtulyaM niSkaikaM bhakSayet sadA |
valAmUla svavIjaM ca muzalI zarkarAsamaM ||

gavAMkSIraiH parArddha caira? tu rAtrau sadA pibet |
anantaM vardhate vIjaM rasoyaM madanodayaH ||

mRtaM tu pArada svarNaM tulyaM marghaM dina trayaM |
muzalI triphalA kvAthairvAjigandhakaSAyakaiH ||

kadalI kaMdajairdrAvaistadgolaM cAdine puTe |
bhUdhare dinamAtraM tu samuddhRtyAtha mardayet ||

dinaikaM pUrvavidrAvaistadvadhvAmapacet puTe |
punaH marghaH punaH pAcyaM evamaSTapuTaiH pacet ||

zalmalI gI?taniryAsairbhavazarkarasAsaha |
khAdenniSkasya nityaM dhArayedvyaya nizcitaM ||

gokSIraM markaTI vIjaM pAlArddhe pAcayedanu |
sarvo godharttanaM kuryAt saMpacaiH zAlmalI rasaiH ||

rasakAma kalAkhyeyaM mahAvIrya karI nRNAM |
prAraMbhe rajAsA strINAM mardayedbhasmasUtakaM ||

mRtaM tAmraM ca tAraM ca gandhakaM ca samArdataH |
zitAmadhvAjyasaMyuktaM niSkaMbhakSyAya yaH pibet ||

ratikAma ratI nAma kAminIramaNehitaH |
zuddhasUtaM samaMgaMdha ahaMkharjura tai dravaiH ||

marditaM cArditaM pazcAd yAmasaikata yaMtrake |
raktagastya dravairbhAvyaM dinaikaM tatsitA yutaM ||

niSkamAtraM sadAkhAdedrasomadanavardhanaH |
ajasya vRSaNaM kSIraiH pakvatilasitAyutaM ||

yathecchaM bhakSayedyotu ramayait kAminI zataM |
paladvayaM zuddhasUtaM gandhakaM ca rataH zubhaM ||

karSakaM mAritaM svarNaM palaikaM tu mRtAbhrakaM |
raupyaM bhasmaja tu niSkaM sarvaM paMcAmRtairdinaM ||

mardyarUdhvAdinaM pacyAdbhUdhare ca samuddharet |

90a)

piSTvA paMcAmRtaiH khAdairguTikAM vadarA kRti ||

anaMga sundarIkhyAtA rAmAnAramayecchataM |
zAlmalI mUlacUrNaM tu madhvAjya zarkarAyutaM ||

ekaikaM bhakSayeccAnu sItAkSIraM ca pAcayet |
zAlmalyubhya dravairmadyaM palaikaM zuddhapAadaraM ||

zuddhagandhaM trisaptAhaM mardayetta dravaiH pRthak |
samavetauH punarmadya ghRtairyAma catuSTayaM ||

tadgolaM vandhayedvastre ghRte yAmadvayaM pacet |
tatastaM zAlmalI drAvairmardayed divasa trayaM ||

nikSipet kAcakuryAt tat vAlukA yaMtrake pacet |
kSiptaM ca zAlmalI drAvaiH kupigarbhe dinAvadhi ||

sarvamevaM samuddhRtyamizrayet sItayAsamaM |
niSkamAtraM sadAkhoderasAyaM madanAyakaM ||

muzalIsazitAkSIraupalaika pAcayedanu |
kAminI vAM sahasraikaM kSobhayennimiSAMtare ||

zuddhasUtaMtrayo bhAgAH bhAgaikaM tAmravarNakaM |
kRtvA piSTAni rUdhvAdharaM bhAkaMdAvale punaH ||

mRttasaMcopitaM pazcAd dinaikaM karI cAgninA |
evaM saptadinaM paMcyAdekaM ekaM dinaM dinaM ||

uddhRtyavandhayedvastrairdRDhe caturguNe punaH |
kSudrasaMcUkamAsAnte chAgIraktagatAM pacet ||

olAyAM ca ahaM yathA evaM raktaM punaH punaH |
guDucyA kAka pippalyAM kadalyAH kokilAkSakaiH ||

gokSIrodvAnarImUlaiti mUlasya tvacondravaiH |
pAyasai tatkaSAyairtado?lA yaMtre dinaM trayaM ||

tataH kSIre sitA yukte tadvadvalyAdi nAvadhiH |
uddhRtya murAlI kvAthairmadyayArme catuSTayaM ||

rasapUrNe tu nAmoyaM khAdenmASasitAyutaM |
gokSIrI vAnarI vIjAM guDucIrgajapippalI ||

kokilAkSasya vIjAni marjAkArpAsa vIjakaM |

90b)

satAvarI caraM bhavA phalaM madhusamaM bhavet ||

sarvatulyAsitA yojyA madhunA lolitaM lihet |
palArdhamanupAnaM syAt tajaH peyaM gavAM payaH ||

kAminInAM sahasrAMte ramayestu mahAvalI |
bhUrje kUrmaM samAlikhya tArakena SaDAGgulaM ||

pRSThe tuSTAnsamAlikhya sAdhakaM madhyato likhet |
bhUrjapatre samAlikhya kuMkuMmena trizUlikAM ||

na pazyaM sa yathAM dhvastu buddhorno phalati dviSaH |
mAlAmaMtrodhunA vAcyo yathA sarvajJa bhASitaH ||

yathA pUrvamayAkarma yathAdho trihinAgaNAH |
nikSipya sannito corddhaM tathA tadyaMtritedhunA ||

kRtvA tu bhairavaM rUpaM mAlAmaMtraM samAlikhet |
oM zatrumukhastaMbhani kAmarUpa ADili karI ||

hrI& hra& phaTkAriNI mamazatrUnAM devadattAdInAM mukhaM
staMbhayavijRMbhaya mama sarvavidveSiNAM mukhastaMbhanaM kuru 2 hrI&
hreM phaTkAriNI svAhA |

idaM hi staMbhane zreSThaM sadya pratyaya kArakaM |
bhairavI rauravAmaMtrAdA kRSya viduSAmayA ||

iti mukhastaMbhanaM ||

pATalImUlamAgRhya puSpASTamyAM yathAvaraH |
abhimaMtre mahAmaMtre mAyAbhistaM trizUlakaiH ||

vAhuvandhaMstataM kRtvA khaDgai vai staMbhaye dhruvaM |
vajraM kaMkAriNI mAye variNI Ayekara khaDgaM tu khaMDini bhaMjanitADani
khukhulI ye svAhA ||

iti khaDgastaMbhanaM ||

trizUlaM ca kuThAraM ca jarAM caiva tu sarvaraM |
guTikAM vatturAM caiva sarvAstAn dhvaMzaye manuH ||

oM hrI& huM jalamaMkuThAramaM sarvalamaMtulAM maMguTikAmaM evaM
bhUrje samAlikhyaM paMca bIjena saMyutAH ||

pAMcAlyAH pUjanaM kRtvA dagdhAMvujAvunA pivet |
advaita cittamAlaMvya nirvizaM kona saMzayaH ||

japet sarvaM mahAdivyaM divyAjJAyAH prabhAvataH |
oM jalajalasamayI dhAtU dharaNIga aNanamayI ||

91a)

iti paMcAliya svAhA ||

evamutvA saptavArAn lAkSAM likhitvAkSarAM dahet |
staMbhanoyaM samAkRSTaH satvataMtrA tu bhairava ||

iti SaT divyastambhanaM ||

rAjAdistuSyate yena na bhayaM ca nRpAditaH |
siMhoragamahAvyAghra yakSavAta bhayantathA ||

uktAnuktaM ca yat sarvaM bhaya sadyo vinazyati |

oM hrI& staMbhanI sAvarI harasAranalikSA hu& phaT ThaH ThaH ThaH
sitakAkAlikAnetraM bhelasI ca tripatrikA |

mohannaguNa puSpA ca vicakSu RSa eva ca |
ekIkRtvA japeccakSustadA cakSurnivandhayet ||

indrajAlaM mayAkhyAtaM dRSTi stambhanamuttamaM |
naiva pazyati pazyantaM pazyaMte na tadyathA ||

yaM yaM darzayate bhAvaM taM taM loko hi pazyati |
iti cakSuH staMbhanaM kiM jalkaM sita padmasya vIjaM sAkhoTakasya ca ||

zApuMkhAzataM netre nAbhilepA sthiro haraH |
zukrasya staMbhanaM hyetat senaketu samAhRtaM ||

candraloke nirodhaM ca ye manasyaM ca vibhramA |

iti zukrastaMbhanaM ||

zitikAmayamAkRSya khuragopAthabhUlatA |
varatI deha cUrNaM tu tRNasya nalukA tathA ||

ekIkRtya kSiped yonau yonistaMbhanamuttamaM |
pittaM rohita mInasya tathA caitatpalUtikAH ||

kezarAjasamAyuktaM peyaM bhakSaM kriyAnvite |
staMbhayedviSasaMbhUtaM palitaM ca vizeSataH ||

iti valipalita staMbhanaM ||

vanamUlakamaMtrI ca tathA pAnAMgamastrakaM |
eSAM kRttiM samAdAya yathA lAbhena buddhimAn ||

pUjayet tu malaM mUtraM veSTayet kaMpi taMtutA |
nihite mriyate bhUmau nirodho malamUtrayoH ||

eSa yogavaro dRSTo guhyakAlikamaMtrake |

91b)

iti malamUtra staMbhanaM |

paTehanuM samAlikhya garjayaMtaM mahAvalaM |
nAgaM vai saMlikhed dakSe kare uccATite tava ||

tatra maMtra likhet ghoraM staMbhanaM hara nirmitaM |
saMgrAme darzayed rAjA dhvaje vijayamicchayA ||

staMbhayet sarvasainyAni nAtrakAryAvicAraNA |

oM hu& phaT mahAbhairava rUpiNI sarvazainyAni staMbhaya svAhA |

iti senAstaMbhanaM |

athAtaH saMpravakSyAmi mohanaM yogamuttamaM |
yena yojitamAtreNa mohayet sakalaM jagat ||

harapriyA sahadevI vIjamekaika eva ca |
madhvAjo na samAyojya tilakaM mohanAtmakaM ||

eSa yogavaro divyaH zaktivIjasamanvitaH |

iti naranArI staMbhanaM |

oM namo bhagavatI bhagamAlinI visphura 2 nityaklinne drava 2 hrI&
kArAkSarekSarakSaktI& hsau svAhA ||

anenaiva tu maMtreNa abhimatryatriH peSayet |
tilakaM kArayedvidvAn yadizenmohitaM jagat ||

mohayaMcAMgakaM piSTvA liptaliMga prayatnataH |
tatastu zukrassutaM sApita SaDet parikIrtitaH ||

pratyakSa niyato yogo bhagamAlinI saMjJakaH |
raktamohAhite catrI svAsazcAdhenu maMtrayet ||

iti jagatmohanaM ||

zitobhAnuH sitAguMjA gRhasya caTakastathA |
kuSThaM syAMgA sRjAyuktaM tilakaM mohanAtmakaM ||

puSpena yojayennityaM sadyaH pratyayakArakaM |

iti naranArI mohanaM ||

uktAmohAtmakA yogA dRSToyaM svayameva tu |
tilake bhakSaNe vApi lepane vApi yojayet ||

nArI RtumatI vAlA taruNI prauDhIkA tathA |
sImante cAtha sragdhupairgaMdhaistAMvUla cailakaiH ||

vIjane sthApayet tatra kRtvA tu snAna karma ca |
japet puSpa vihRdyAM sa Ahatasya golakaiH ||

mohayaM cAMgasaMyuktA vaTIM pranvitAM caret |

92a)

aSTottara zataM kRtvA paTTasUtreNa graMthayet ||

mohanIM ca tapentena nibhRto rAtrau nirAkulaH |
ayutena bhavet siddhiH kampate vasudhAtaMlaM ||

yakSagandharvakinnarya athonyA api yoSitaH |
garuDApsarasonAga hATakerzvara kanyakAH ||

mugdhAstatra samAyAMti muktakezAzca vihvalAH |
nagnA ghaTitasUnAH dhRSTAH kiM punarnarayoSitaH ||

gurusthAnena kurvItaM mAtrA yatrAvatiSThati |
balAtsaMgrAhayennityaM mugdhA vA mRyate vasA ||

gopanIyaM prayatnena pratyakSaM suparirakSitaM |
lakSaikena tu japtena kAmadeva samo bhavet ||

gajendra dravamadhupai nArIbhirveSTito bhramet |

iti mahAmohanarAjavasyam ||

meSazRMgI ajAzRgIkAkamAcItrizUlIkA |
dehajaiH paMcabhiryuktaM tilakaM mohanAtmakaM ||

kathyate ca mahAyogaH sadyaH pratyayakArakaH |
saMmohanaM bhayivide kuDera mohe mohaniye svAhA ||

evamabhimaMtritaM kRtvA saptavArAn vicakSaNaH |
dadAti pUgasaMyogaM vaTapatrakasaMyutaM ||

mohito niyate yatra tatra gacchati nAnyathA |
vikrezaM vamatiM dadyAt kropi hi na kupyati ||

iti mahAmohinI ||

svaziracchiyate? mugdhe naiva jAnAti vihvalaM |
eva dhUliM prayogA tu sarvarImahanirgataH ||

gopanIyaM prayatnena yadi checcirajIvinaM |
gopitaM sarvataMtreSu tatra vai kuhakArNave ||

yogasya satyatAM dRSTvA utsukena mayAdhunA |
nAgarANAM hitArthAya spaSTametadudAhRtaM ||

mugdhasya harsapAlasya svIkRtArAjyasaMpadaH |
dinai dvAdazI muktA svavAMchA casaMkakarSavaiH ||

suyoSita svayaM yogA mayA cAtra na gopitA |
latA harita varNAbhA atisUkSmA payonvitA ||

vaTapatra samaM patraM syAdrakta sannibhaM |

92b)

tasya laMghanamAtreNa diGmohotha prajAyate |
bhakSaNena mahAmUrchAM zaMkare yadi dIyate ||

vaTapatrI parijJAnaM vahubhiH parikIrtitaM |

iti mohanaM |

oM sAvarImAye puSpamUlasAnIye tu brahma pasAyeyaM nAmimAM mohamiti hu
aninayasayatva sa cAdi hi kiNi svAhA | anena maMtreNa vAhya dizo nivAsita ciMcinI
vRkSatalanI zabdena mayaM gRhyacauyaM saptAbhirmaMtrayet | tayA dhUlyAyo
hanyet | samohito bhavati | athavA yasmin gRhe nikSipe tatra sarve lokAH suptA
nizceSTAH saMmohitA bhavaMti | yadISTaM tat kriyate svecchayA | iti
mahAmUrchA ||

athAtaH saMpravakSyAmi vazIkaraNamuttamaM |
yena vijJAna mAtreNa trailokyaM kriyate vazaM ||

jAti mAtaMgIkA caiva tathA moha latAtmikA |
brahmakarparasaMbhUtA vazyagolaka nirmitA ||

bhItAmadhuratA vApi madhugolakamizritA |
cANDAlI rasasaMpUrNA vazIkaraNamuttamaM ||

nAgAbhelakAbhItAcAdha puSpI ca kroTikA |
haradaitya samAyuktA vaTI nityaM vazaMkarI ||

jAti caiva tu cANDAlI rudaMti kRtAMjaliH |
kAkamAcI samAyuktA vazya golakayojitA ||

dehajaH paMcabhiryuktaM gorocana samanvitaM |
haradaitya samAyuktaM pUMgaM dadyAd vazaMkaraM ||

iti kAle ca pAretonAryAvAsAGghriSu kSipet |
sa bhaved vallabhastasyA yAvajjIvaM na saMzayaH ||

mohani traya yaMtrAkhyA hastinIM caiva mohayet |
drAvaNaM ca sadA kuryAt madhukarpUraTaMkaNaiH ||

bhUrjati jyeSThakAyuktAM varAMgaM mardayet sadA |
yasya yasya hi yo bhAvA tena tasya samAcaret ||

hantakacchoditvayogAH sadyaH pratyayakArakAH |
bhallATakasya vIjAni tathAa vai gaja pippalIH ||

azvagandhA samAyuktaH sargasarpiH samanvitaH |
etairvimardayelliGgaM pakSaikaM liGgada?dvaye ||

hastinI vazyatAM yAti kiM punarvaDavA mRgI |
kathitA DAmare tantre tathA vai guhyakAlike ||

sadyaH siddhikarA yogA prapaMca sahitAH zubhAH |
kRSNakAkAli cakSurbhyAM golakena samanvitA ||

aMjalIvada saMyuktAmarkamaMtIni pUrayet |

93a)

kRSNapakSe caturdazyAM valiM datvA vidhAnataH ||

na lAkSamadhUnA yuktaM nirvANe tu samAhitaH |
cakSustenAM jayeddhImAn yadicche bhuvanaM vazaM ||

yaM yaM pazyati bhAvena yaM yaM prArthayate punaH |
taM taM saMsAdhayet kSipraM suparIkSA yathA kRtaM ||

valimaMtra samAveSTaM pheM pheM pheM kariNI namaH |
zaulipakSasamAyuktaM aligolakamizritaM ||

sarvadikSu valiM datvA sAdhayet kaMjjalaM sAdhanam |
pheM huM phaM phaT huM phaT phaTkAriNI hrIM jvala trailokyaM mohaya mohaya
svAhA ||

anena mantreNa svAMgalepaM golakena mukhAbhyaMjanaM tilakaM ca kRtvA
rAjagRhaM vizet |
vAdivarga kuryAd yUte kAryanyAyasaMgrAmAdi kRte jayaM kuryAt ||

asya prabhAvena | iti guhyakAlyAH prayogaH ||

coditA vahavo yogA maMtrataMtra mahAvalAH |
kintu siddhAnate sarve durbodhapaTTasaMvRtAH ||

tasyAdyogamahaM vakSye sapta taMtu vivarjitaM |
kharparasyamate dRSTaM yadRSTaM sAmalAmataH ||

prAvRti zUlinI gaMDIraktAkhyA ca pracoditA |
kRtAMjalI ca vAgezI etAM dhUlI kRtAMvarA ||

kurvaMti satataM mohamekatvena niyojitAH |
oM hrIM huM phaT phreM guMjarIt bhramarIkaike yo puSkasI lalajjihvI vetAli rAkSasI
madavAhinI he avatara raha 2 kaha 2 prasphura 2 sphu 2 khetaliha kici 2 phreM pravasI
AlI hu& phaT ThaH ThaH ThaH | iti kRtvA valiM datvA mAlAlaMvita zira
AnIyasthAlyAM prakSipya jvAlayitvA nirbhRtanidhAyayet tatra sthAne
paMcopacAravidhinA pUjayet | uktamaMtreNASTottarazatamabhimaMtrya
zRMgAlAsthI kIlakaM nidhApayet | tato valiM sarvadikSu dadyAt |

trisaMdhyAM nityaM samAhitaH kAryaM saptAhaM sAdhayet |
eSamaMtravaraH proktastatraivakharpare mate ||

93b)

etasyaiva prabhAvena kharpareNa ca dhImatA |
martye vai sAdhitaM sarvaM vazyaM kRtvA naraM nRpaM ||

na pazyanti narAH kepi sarvasva haraNe kRte |
deyA deyaM na jAnAti dadAti sakalaM dhanaM ||

svakAntAmarpayetmugdhaH svadehamapi cArpayet |
vihvalA jAyate nArI kuMjarI zivamohitAM ||

prayAti niyate yatra krayavikraya dAyinI |
atrasakAM na kurvIta mayAbhikSNaM parikSitaM ||

brahmayA malataMtre tu purAproktaM svayaMbhuvA |

oM hrIM staMbhAmAraNaM proccATaya hana hana raha raha hrIM sAravijanaje
caurAzimArastaMbhanaM nayati astra staMbhanaM anaM ThaH ThaH ThaH svAhA |

etatsarvaM staMbhayati zailasamUhadaM zudRSTaM tadarpyase gRhItvA |
vRMhanA Uphalasya ca araphalavijanaH naracarmavilepena jale bhavati nirbhayaM ||

iti jalanirbhayaM ||

kAkamAcI ajAzRMgI trizUlI meSazRMgIke |
dehajau paMcake raktaM kuryAt tamohanAtmakaM ||

tatasto mAMsamAdAya ubhayorvAkyasaMyutaM |
homaM tu kArayet sthAlyAM bhUtigrAhyA vicakSaNe ||

uttarIya samaM kuryAt pucchayormahiSazvayo |
devadattasya nAmnA ca siddhiM caiva vadhArayet ||

oM vidveSaNI kolamukhI ghoravadane kuru 2 vidveSa 2 troTaya 2 toDabhaya svAhA |
maMtreNAnena cakSuSIkAkAlayakASTAnihunet ||

oM hrIM svAM hAM oM tathA ayamaMtro yathA | oM hrIM hai haM te hraM hantu
mohanI svAhA | rasakoSA saha dadAti vA | iti maMtreNa tilakaM kuryAt mohini
bhavati na saMdeha |

puSpayogena kSiptvA mukhe jale nirudhasvo sadhAraNaM kapAlaM cUrNitaM |
kRtvA zrIvidyA sadyo bhavati nAnyathA | hastau pAdau krameNa pUgena saha
dAtavyaM mohanaM caiva kArakaM |

vyAghra tailaM vakSiptkA jagatmohanaM caiva kArayet |
viSNukrAntA phalaM caiva puSpanakSatre utpAdyayaM ghRtena sahitaM ||

94a)

kajjalaM sanmAdayutenAkallena sarvajana priyo bhavati |
kezarIM bhRMgarAjaM dhvajayAM cApya parAjitAM ||

pUSamUlasamaM kRtvA aMjayet sarvajana priyo bhavati |
bhRMgarAja gorocana tilakaM kRtvA mayUrazikhAM mUla utpAdyate
zirasidhArayet |

duSTo hi vaso bhavati saha devi bhramaM norjAta masimUlAstAsvaSakaM
samabhAgakRtaM cUrNaM kRtvA vazyaM bhavati mastake |
zveta dUrvAkRSNavidyAM mUlaM ca raktasya ca anAmikA raktaM
citrAnakSatrayA samaM ||

paranArI bhavet tasya bhakSite yadi dIyate |
viSNukrAntA bhaven mUlaM pitvA pitvA bhavennaraH ||

sUtidUSyA bhavennArI vazyA bhavaMti nAnyathA |

cAmuNDe 2 janaprajana svAhA ||

anena maMtreNa saptavAraM maMtrI japed vahudhA vAmA vazyA bhavati
dunducchiSTa cANDAlInI mAtaGgInI sarvavazIkaraNAya svAhA ||

iti maMtreNa saptavArAtmaMtritaM bhukto cchiSTadAnAt |

yasya dIyate sarva vazyo bhavati | oM vizvezvarI kAmezvarI amukIM vazamAnaya
svAhA ||

anena maMtreNa saptavArAn maMtrI jJena? yasyA dIyate sAvazyA bhavati
AkulA ca | oM hrIM namo bhagavatI cAmuNDAyaini zmazAna vAsinI amukI
mAnaya svAhA | iti maMtraM sakhAyAM ekaviMzati vAraM japitvA saMkhyAyAM
na vazyA bhavati | kRSNasvAnaM poSavAtri? pathe pAtayitvA dakSiNa
pAdasyAsthi khaM guru DaM ekAMgula pramANaM ravivAra AnayitvA saMkhyA
pArzve sthApayitvA saptAMgulasyA datvA AmaMtreNa | oM phreM phreM svAhA
amukaM amukI oM aphreM phreM sahe madala iti AkarSaH vazyaM |
dhattUraphalAMtare pUgaphalaM sthApayitvAH catuSpathe devabhakSyAM aMdho na
varjayet ||

94b)

tasapari maMgalavArAdArabhya mUtrayet | pratyahani aparamaMgalavAreNa cUrNa |
sahitaM dApayet | strIpuMso Ayata bhavati | mayUrazikhA mUlaM piSTAtAmvulena
saha khAditaM devaM cUrNaM saha vazyo bhavati | manuSaM choditaM vIyate yadi
syAnnityaM muSThikau hastAbhyAM dhArayitvA punaH saMgRhyatattilaM
khAditaM deyaM chuMchuMdarI zubhadine na cAnyathA yudhI deyaM tadA
siddhirbhavati | tasya viSThAM ca saMgRhya kajjalaM pAtayet kapAle tilakaM
kuryAd vIparIte tAmeti yudhitena vazyante skandaM zirasi varjitaM | AzcaryaM
kurute japtvA iti kavandhadaH ||

athAtaH saMpravakSyAmi vidveSakaraNaM paraM |
saMpratyayakaraM yogaM nAnAtaMtre vinirgataM ||

kAkakAkAripakSaM ca romacASaviDAlayoH |
dvijAtyajaziraH kezaM roma vA putailASTaviSasaMyutaM ||

ekIkRtya bhaved yogI siddhAnta hRdaye sthitaM |
nivenA pUritaM kRtvA vadanaM vA dveSa saMyutaM ||

ubhayorapi samAdAya nAmavAkyasamanvitaM |
sahasraikaM huned yogI muktakezo digamvaraH ||

homAMte saMgrahed bhasma viSayuktaM tu kArayet ||

hrI& tuMDe viMDe daMTe hu& ThaM tridveSiNI aiM devadattasya yajJadantena ca
ubhayorapi vA vicheSaNaM kuru 2 svAhA | eSamantraH samAkhyAto mahoDDizaH
prakIrtitaH ||

niyataM ca vahiH kuryAd ghoraM vidveSaNaM paraM |
niMvakAkAlayaMtItvA kicilladrana saMtyajet ||

rAjikAlavaNaM cAjyaM viSaM siddhArthakaM tathA |
ekIkRtya kSipet pAtraM trAhikA cAru sAdhite ||

tataH somaM samAdAya ubhayorvAkyasaMyutaM |
homaM tu kArayet sthAlyAM bhUtirgrAhyA vicakSaNaiH ||

uttarIya samaM kuryAt pucchayormahiSAzvayoH |
devadattasya nAmnA ca siddhizcaivAvadhArayet ||

95a)

oM vidveSiNI koSamukhI ghoravadane kuru 2 vidveSaya 2 troTaya 2 toDaya svAhA |

maMtreNAnena cakSuSikAkAlayakASTAni hunet |
vidveSa homazeSasya bhasma caiva tu saMgrahet ||

Asane zayane gAtre vastre vAsa gRhe tathA |
kSipedveSa samAkAMkSI ityevaM kAlikA mate ||

nirvisakaH sadAkuryAt saMdeho na ca vidyate |
mAtrA putrayostu vairaM syAt kimanyasya tu vismayaH ||

mukhasyAM sRjamA gRhya mArjAlasya tathaiva ca |
viSabhagasamAyuktaM vimbapatre samAlikhet ||

ubhayorapi nAmApi sahamaMtra samanvitaM |
pazcAt saMmohayet maMtrI viSasarpiryutaM punaH ||

svasthAne ca kurvIta kuryAnnityaM zmazAnake |
nibhRte vApta deze tu janasaMkula varjite ||

ubhanaM bhava ThaH ThaH |

anenaiva tu maMtreNa juhuyAda yutena ca |
muktakezazca digvAsA niMvalepita vigrahaH ||

paripUrNakapolastu nimvapatraiH sadArakaiH |
mukhe vai tatsamAsaSTa tadA homaM samAcaret ||

pazcime codayed bhAnuryadimerUH prakampate |
vahniH zItalatAM yAti sAgaro yadi suSyati ||

tathApyayaM na vai yogo mithyAtva mupagacchati |
harSabhairava maMtrasya vidveSaH kathyate dhunA ||

kathyate vApi saMpatyA sadA vistara sAdhanaM |
yasya yogAnu vandhena vidveSaH kriyate kSaNAt ||

asthisaMhAramAgRhyamatsodarI tathA punaH |
ASuviDAlayornetramekI kRtya tu peSayet ||

zayyAyAmAsane vastre vigrahe cAnulepite |
veSadveSo bhaved deyaM nAtra kAryA vicAraNAt ||

kuTajasya tu mUlAni zigru netra yutAni ca |
sapharI cakSuSA yuktaM lepanaM vairakAraNaM ||

durbhagasya rajo gRhyaM renuM mahiSagardabhAt |
mRtakasya tathA puSpaM nArI rajaH samanvitaM ||

95b)

athAtaH saMpravakSyAmi uccATana vidhikramaM |
mRtakasya ca puSpaM ca nirmAlyaM cailameva ca ||

pretAlayAt samAgRhya yasya gRhe nidhApayet |
aSTamyAM vA caturdazyAM tatrasyoccATanaM yataM ||

uddhRtya jAyate zAntiH satyametadudAhRtam |
rajvAvadhvAhninAtasya mRtakasya zmazAnake ||

rajjunitvAkSipedaGge gRhe tasya palAyatam |
ubhrAnta patramAdAya vAyu vIjaM tatolikhet ||

dveSThaM nAmalikheddharme mASI viSarasena tu |
uccATanakaroyogassatyastatra udAhRtaH ||

kSipecchatru gRhe dvAri dehalI mastake budhaH |
uccATAMgapaTaM govAnAvAkSiNaM ca mastakaM ||

etAni vandhayet pAde vAhau vA vidhRtaM tathA |
zatrunAmAGkitaM kRtvA AkAze prakSipedbudhaH ||

uccATana karasadyodyoga saMvartakoddhRtaH |
kiM na vai mastake pAde athavA khaMjarITake ||

nivandhayed bhUrjapatre saMpanna dveSa kezavaM |
tata palAyana kuryAt maMtreNAnena vA punaH ||

oM yaM yaM yaM yaM yaM yaH devadatta uccATayaH |
nimbapatra bhallapatraM puMnAgasaMbhavaH punaH ||

ekIkRtya gRhe kSipte sadya uccATakArakaH |
gopure ca tathA zRMge hayasthApiSure tathA ||

kRSNo ragaziraH kSiptaM gRhe zatroH punaH kSipet |
satyaM uccATayatyeSaH sa kuTuMvaM na zaMsayaH ||

homayogaM pravakSyAmi mahoccATanakArakaM |
ye noccATanamAtreNa dUradezAntare vrajet ||

rAjikAlavaNaM nItvA vIjakaraMjakasya ca |
udbhrAnta kAkapakSe ca ekIkRtya prayatnataH ||

hunedvyAsanake maMtrI tasya bhasma tu saMgrahet |
bhasmamuSTiM gRhe kSiptvA zIghramuccATanadvidhaH ||

oM phaT dhavalamukhI svAhA | patraM niMvasya saMgRhya ayutaikena saMyutaM |

96a)

tasya saMlepanaM kuryAdvayakoSTa sarirajaiH |
zatrornAma tato nItvA sa kule tanu bheditaM ||

tadbhasma tu samAgRhya kSiped vidveSi maMdire |
tasya coccATayedvAhyanaM kuryAtridinena na saMzayaH ||

oM hu&kUTayaH vAma vAhu ucche vichalacilliNikarahakaccorarajemokija iti ha ane
moha devarasaM tatage dezAntarasarge zazyed bhurate uccATaye svAhA | anena
maMtreNa villinipakSa sArdhaM zatadvayaM hunet agni nibhRtena etena
zatroruccATanaM bhavati |

athAtaH saMpravakSyAmi vidveSanAma saMnibhaM |
yena bhakSitamAtreNa tatkSaNAtmaraNaM vrajet ||

daMSTrA sA raktakatakhacchedAt pramadApayet |
atha bhallAtakI yuktaM dApayet madhusarpiSA ||

tatkSaNAt mriyate aMge zikhAgre viSasaMnibhaM |
nilamakSikamAgRhya pucchaM zRMgAlakaM tathA ||

ekIkRtya yagedattaM viSamArayate dhruvaM |
gomAyu gRdhrayorguMjA kSiptvA vaktre vidhArayet ||

pazcAduddhRtyatAM guMjAM bhakSaNe tu pradApayet |
jAyaMte sphoTakA ghorA viSamAviSasaMnibhAH ||

hanIguMjAphalA caiva taila siddhArtha saMbhavaM |
khAne pAne pradAtavyaM zatrormAraNamuttamaM ||

palAsImUlamAdAya kaTu tailena saMyutaM |
deva priyasya vIjena ekIkRtya pradApayet ||

mRyate nAtra saMdeho yadi zakraH svayaM bhavet |
karavIrasiphAsadya siddhArtha tailasaMyutA ||

mohavIjayutAM yogaH sadyomaraNakAraNaM |
sphaTikI vIja tailena bhakSayet kanako bhavaM ||

bhakSaNe dIyate yasya mRyate nAtra saMzayaH |
dugdhena dIyate yasya jihvA hAlAhalasya ca ||

puTakAlaM vizeSeNa sayAtiyamamandiraM |
vajrIkSIra yutaM kRtvA sUtikA piSitaM pacet ||

96b)

tatkSaNAt mRyate zatrurvahudhA jalpitena kiM |
pUtyaM u? kaTu tailena mizrikRtya pradApayet ||

sayo bhakSaNamAtreNa na zevai mRyate dhruvaM |
mANikyaM mAMsaM saMgRhya kaTutailena saMharet ||

bhasmabhakSaNamAtreNa mRyate nAtra saMzayaH |
kRSNA hi dantamUlena hemavIjAni bhAvayet ||

khAne pAne pradAtavyaM zatrumAraNamuttamaM |
raktacitrakamUlaM tu zaMkhaTaMkana cUrNakaM ||

ekIkRtya pradAtavyaM tasya vIkIra saMyutaM |
bhakSaNAt mRyate sadyaH puruSaH kAla coditaM ||

zavalAhiM samAyadApayet bhakSaNe sudhIH |
tatkSaNAt mRyate zatruH pratikAro na vidyate ||

vitasti kAmabhakSaNe dadyAn madhunA saha mizritaM |
sadyo mRtyumavApnoti bhakSako nAtra saMzayaH ||

taMtunA bhakSayed yastu mayUrajaTharopitaM |
sadya eva naro yAti anivAryAyamAlayaM ||

madhuSarpi samAyuktaM yo bhakSeredekakAlataH |
sadyastu mRyate sAkSAt asAdhyastridazairapi ||

viSakoTika tailaM tu lavaNena samanvitaM |
alpAyurbhakSayedyastu mRyate nAtra saMzayaH ||

sarpasya vadanaM nitvA vyAghrakuNDasupeSitaM |
khAne pAne pradAtavyaM mRyate nAtra saMzayaH ||

vyAdhasyaSTA vanaM gRhya chuchuMdaryAH zakRntathA |
karavIra samAyuktaM sadyo vai mAraNaM dhruvaM ||

ete yogAH samAkhyAtA nAnA maMtra samudbhavAH |
sadyaH siddhikarAH sarve gopanIyAH prayatnataH ||

iti zrIhAhArAvataMtre athavarNasaMhitAyAM nAnAmaMtraprayoga
indrajAlapaTalaH ||

zrIbhairava uvAca ||

athAtaH saMpravakSyAmi mahArogaharaMparaM |
sadyoroga prasamanaM triSu lokesu vizrutaM ||

Adau kuSThaharaM samyak kathayAmi samAsataH |

97a)

saraTaH SaTpadazcaiva tathA karpaTavRzcikaH |
cUrNi kRtya kiSipet taila pazcAdaMgaM tu mardayet ||

aMga sra?kSaNamAtreNa kuSThaM saM nazyate dhruvaM |
zirasaH kRmImAgRhyaH tAMbUlena tu pUrayet ||

mukharogo bhavet tasya hAhArAve prakIrtitaH |
saMkoca kaMTakaM gRhya yasya madhye nidhApayet ||

tasya saMjAyate zUlamati ghoraM sudAruNaM |
vanamUSikazca mlaviNI hi haMsI rUpitaM tathA ||

ajitenya parilekhyaM svAhAntaM praNavAdikaM |
aparAjite nyadhobhAge svAhAntaM praNavAdikaM ||

evaM saMlekhya yaMtraM tu gaccheccaiva zarittaTe |
ubhayoH kUlayo grAhyA mRttikA mauninA zubhA ||

tayA gaNapatiM hutvA yaMtraM tasyopari kSipet |
godugdhatarpaNaM kuryAd gaNanAthasya sundarI ||

arcayedvahubhiH puSpairmodakairvahubhistutaM |
saMpUjya vAlakAnbhakSairgaNezaH priyatAmiti ||

evaM saMpUjya devezaM gaNarAjasucI smite |
sarAva saMpuTe kSiptvA saMpuTo parivinyaset ||

aghoreti aghorati vinyaset saMpuTopari |
bhUmisthaM saMpuTaM kRtvA nikhanyA'tha prapUjayet ||

daurbhAgya maNDalaM prApya nArI sadityaharnisuM |
puruSo na sahetAM ca surUpAmapi suvratAM ||

puMliMga yojitaM yaMtraM nAnA tu sahate tu tam |
daMpatyordveSaNe devI rahasyaM paramaM sadA ||

nAnyatra saMprayoktavyaM yaMtrametat mama priyaM |
na deyaM yasya kasyApi viparItaM hi prajAyate ||

ataH paraM pravakSyAmi siddhimaMtramanuttamaM |

oM namo bhagavate rudrAya yamarUpine kAlasaMkSepAyaH ete saMhara 2 zatruM 2
nAzaya 2 amukaM hana 2 paca 2 ghAtaya 2 hu& phaT svAhA | anena maMtreNa
ghocaMtA? yatkiMcidvarNamabhimaMtrya zatravedayAtmAraNaM bhavati | oM
namo bhagavate rudrAya

97b)

sarvabhUta hitAya ca sarakSabhagavAn sarvabhagavAn devItmutAMta zIghraM kuru 2
mocaya 2 sarvarudrebhyo namostute svAhA | anena maMtreNa pUrvavadukta
pratyAnayanayogAnteSu prayuji tataH svastho bhavivati | oM namo bhagavate rudrAya
zivarUpine zikhAM vandhaya sarvAsAM sarveSAM zivamastu vaH nara 2 rakSa 2
sarvabhUtabhayaM kuru 2 muru 2 sarvabhayebhyaH svAhA | atha vidyA yogA prayoktI
tanauzI svAMvadhnIyAdrakSa bhavati | oM namo bhagavate rudrAya vyAghracarma
vAsaH saMniSasmAya muktATTahAsAya mana 2 satyaM kRt saMnidhiM kuru 2 sasa
2 dhara 2 svAhA | idaM maMtraM savotsAdana yogeSu prayogaM kArayennaraH |
evametena yogena zAntirbhavati nAnyathA | oM namo bhagavate rudrAya
karAlarUpiNe pracaNDAyoccATaya amukasya mUlaM vandha 2 mara 2 daha 2 paca 2
zighraM muccATayA hi hu& phaT svAhA |

anena maMtreNa aSTottarAvadhi zatena maMtritaM kRtvA sarvamuccATayati
kAkolUkasya pakSaM tu homena tatkSaNA muccATayati | oM namo bhagavate rudrAya
gara 2 dara 2 bhaMja 2 kuru 2 moTaya 2 nagaramaNDala patirAjJA pacati svAhA |
anena maMtreNa dUSitAyo hi malaSTa satAbhimaMtritaM kRtvA prakSiped
goroyacchamudakastaM bhavati | viSonirviSo bhavati | ataH paramaM janAni bhavati |

jaMvUkasya ca varAhasya netranAzA tathaiva ca |

eteSAM ca samAhRtya matrANi rudhiraM tathA |
AdyodyajanamevAsi samaM saMgRhya samuddharet ||

anenAMjita netrastu adRzo bhavati kSaNAt |
ulUkasya ca gRddhasya tathA mArjAra varAhayoH ||

eteSAM netramAdAya zrotAMjanasamanvitaM |
sUkSmacUrNaM kRtaM sarvamaMtraNe yoge cakSuSI ||

pazyate dirghamAraghonaM rAtrau pazyed yathA divA |
zRMgArasyAtha vA gRddhasya mahiSasya viDAlayoH ||

kAkazUkaraM yozcaiva netrANi tu samAharet |
srotAMjanasamAyuktamaMjayeccakSuSIvaraH ||

98a)

anenAMjita netrastu rAtrau pazyed yathA divA |

eteSAM yogAnAM maMtraH |

oM namo bhagavate rudrAya zivAya jyotiSAnan daso diza bhavatu svAhA |

ekarASito bhUtvA kRSNASTamyAM samAhitaH |
kRtvA pUjAM yathAvidhiM ekaliMgamAsthite ||

dyotamAna ca tasyaiva vA pAdena dAlapidvigAhayet |?
zmazAne nirdaheccaiva kharamUteNa nidhApayet ||

tamevAgAraM saMgRhya alaktaMka saMpuTa |
kAyo nAma ca likhet yasya satvareNa gRhyena vA ||

oM kAka kRSNAjinaM amukasya jvaraM nAzaya svAhA |
jaMvUkavRkSamAruhya ayutaM japet tat siddho bhavati || oM cAmuNDe kha 2 khAhi
2 amukaM gRhe na gRhApaya svAhA | anena maMtreNa mAnuSasya kapAlaM
gRhya cUrNI kRtya cAmuNDAyai dhUpaM dIyate |

yasya nAmnA saMgRhya gRhyate gugguladhUpena mokSaH |
ataH paraM pravakSyAmi pAdapracAraNamuttamaM ||

sitAyAkAkajaMghAyA mUlaM saMgRhya buddhimAn |
tasya rasaM tu saMgRhya tila tailena pAcayet ||

auSTacarma upAnAkhyaM kRtvA tamabhimaMtrayet |
te naivAbhyajA tailena yadhyo pAde vicakSaNaH ||

sarvasibhujavo bhUtvA gavAM sthAne nivartayet |
siddholUkavasA caiva auSTacarma upAnahet ||

paMcayojanaM gatvA tu punarasAMtAni vartate |
bhavate nAtra saMdeho uDDIsasya vaco yathA ||

oM namo bhagavate rudrAya nAnA vadacalena cala 2 svAhA |

caturbhuktodhito bhUtvA kRSNASTamyAM samAhitaH |
devamabhyarcamIzAnaM valiM dadyAd vidhAnataH ||

vAyavyadizamazrito tailAni abhimaMtrayet |
tatastu jAyate siddhi uDDisasya vaco yathA ||

aSTau sahasrameteSAM pUrvameva vidhiyate |

98b)

sarveSAmeva yogAnAM sAdhanaM samudAhRtaM ||

oM namo bhagavate rudrAya jJApaya velApathacAriNe aparimita parAkramAyakini
svAhA |

sauvarNagiri karpAsi kaTu tailasya saMkhayA |
vasAmAkSika saMyuktaM sarvamekatra kArayet ||

kaTukAnyasya saMgRhya alakSitaM tu sthApayet |
abhimaMtrA tatastailamAvartyASTa zatAni tu ||

abhyaMga pAdamukhAt sa gached yojanaM zataM |
punaH khekSipraMmrIte saravairo nivartate ||

mRtakRkalAsa cUrNaM kRtya sarAvasaMpuTe |
nidhUmata dahemagnau siddhArthaMsita cUrNaMdaM ||

mizrabhasmagRhItaM tu yasya gRhe vinikSipet |
tato mAnuSyanAM caiva mohitA bhavati sadA ||

tadeva cUrNaM yasya pAda pAMzumizritaM saptabhi maMtritaM pathe niSAnayet |
tadeva cUrNaM Atmendriya mizritaM yasmai dadAti sa vazo bhavati ||

tadeva cUrNaM gozRGge prakSipya nikhanedyasya SaMDho bhavati |
tadeva cUrNaM gorocana mizritaM tilakaM kRtvA rAjapriyo bhavati ||

oM namo rudrAya udyAdana hana 2 daha 2 paca 2 amukazIghraM vazamAnaya
svAhA |

kAsmaryAmUlasya gRhya savarakusumaM ketakI sa lakSaNaM piSTvA sa
bhRMgaM triphalA yuktaM sa tailamAcamya ca tasokSme lohaM pradadyA ImaM
valitalagasmA samakasthitaM | kezAkAsaprakAzaM bhramarakulanibhaM
tatkSaNAdeva kuryAt | aMjanaM padmamUlaM nIlotpalamathApi vA |
ayoraMjabhRMga rAjaM patraM savarasya ca | etattu kAyike bhaMge rasataM kAtha
saMyutaiH tailasya kuDavaM gRhya sasairmRdvagninA pacet | mAsArdhe
kRzarAhAronasyametat pradApayet | tataH pAda same divase niyataM
kRSNamUrdhvajaH | kumArazca kSumedhArvA mukhe notpala gaMdhinA |

99a)

jIvedvarSazataM sAgraM valIpalIta varjitaH |
AdAya tila puSpANi sarpirhayakSaraM tathA ||

madhunA saha saMyuktaM ziro lepaM pradApayet |
lepenAnena jAyante kezAhasta taleSvapi ||

utpalaM payasA yuktaM mAMsaM bhUmau nidhApayet |
snehena palitaptaM ca kezAnAM paramaMjanaM ||

utpalAni tilAH kuSThaM yaSTImadhukameva ca |
snehena palitaptaM ca kezAnAM raMjanaM paraM ||

nAgacUrNaM tataH kuryAt mukhtA? cApi rasAMjanaM |
anena kezA jAyanta cUrNaM pAda taleSvapi ||

nIlotpalamusIlaM ca candanaM nAgakezaraM |
zAli vA nakha kuSTaM ca ajakSIreNa pAcayet ||

tailameti vipakvantu romaraMjanamuttamaM |
triphalAnimva vIjAni vacAcotpala sAri vA ||

bhRMgamadhuka saMyuktaM lohacUrNaM tilasya ha |
AjamAhiSa gavyAdi navanItaM samAharet ||

lohabhANDe samAloDyamAsaM bhUmau nidhApayet |
anenamakSaNAcchIrSerdanAarddharoma saMbhavet ||

paritInikaromaM ca vadhirAM savRconnayet |
nIlakezIkasaMdhanya?taMDUlaiH sarvataM dahe ||

chiroveSTitayA taMtu kRSNataMDula sarvatu |
dahe chirovisthita pAtaM tu kRSNa taNDula sarvatu ||

dahecchrirovisthitapAta kRSNaH syAttriphalAkSikaH |
manazilA ca tailaM ca kezAni gukSayetmahaM ||

pRkArAnAsane zreSTaM kezAnAM ca vivardhanaM |
bhallAtakaM viDaMgAni rajasela mayorajaH ||

sauvaccalasamAyuktaM tilAn kRSNAstu dApayet |
kalkavAnavazirolepAnnirmale sthApayet tataH ||

mUrdhatazcaiva vadhvA tu kezAnAM raMjanaM paraM |
kAkahRdayA sa triphalA bhRMgarAjarasAni tu ||

tulyabhAgAni etAni lepanaM tu tathaikatA |
tailamebhirvipacyaM tu kezAnAM dIrghakArakaM ||

kuTilAkarAstathA kezAH karNotpala samaMnibhAH |

99b)

oM kSipanI utpathasya patha muMca 2 svAhA |

udakoparijApyasyedeyaM sukhena prasUyate |
bhuvanasya ca mUlAni zvetaguMjAyutaM tathA ||

samabhAgAni madhunA yoni lepAni sA mukhe |
sobhanaM janayet putraM balavIryasamanvitaM ||

nIlapuSpamayAmArgaM saunikaM cItrakaM tathA |
vacAkuSTasamAyuktaM pItvA nArI prasUyate ||

alAvuvIjagopitaMveta saMrajani dvayaM |
adho puSpI vacA vAsA candanAMzcaiva peSayet ||

etena yonimAlepya maithunaM ca nisevayet |
putraM janayate hRdyaM yAdRzaM manasaH priyaM ||

prasthaM pRthaga gomUtrasya tailasya kuDavazya cet |
Rtu snAtApi cennArI api vaMdhyA prasUyate ||

akSimahiSagarbhinyA avimUtrazatAvarI |
sama bhAgAni sarvANi ajasarpiH samanvitaM ||

RtusnAtApI cennArI api vandhyA prasUyate |
zuklapakSe vaTachukta puSpa yoga samanvitaM ||

RtusnAtAMbhasA pitvA nArI garbhavatI bhavet |
azvagandhakaprAyeta kvathitaM sItalaM payaH ||

pitvA SAtrA samAzleSAdapi vandhyA prasUyate |
vIjapUraka vIjAni cUrNaM vA nAgakezaraM ||

pitvA yenAmamAdagarbharatau yAhi samAzrayet |
zarkarotpalayaSTAMgI raktacandanazarivA ||

sravamAneSu garbheSu yojyaM tandula kAriNA |
padmotpalasya mUlAni madhukaM zarkarAstilAH ||

savamAneSu garbheSu garbhasthApanamuttamaM |

iti garbhasthApanam |

madhukaM candanaM caiva sarpiSamAmeva ca |
gUDha garbhApi cennArI kSiprameva prasUyate ||

AjarUDhasya mUlAni nAbhiM yoniM pralepayet |
liptamAtrA tu yA nArI kSiprameva prasUyate ||

puSpena cAturaM mUlaM pRSNiparNyAH samAhitaH |

100a)

visalpakaraNe harSe gUDhagarbhe prasazpte? ||

panasUrasya patrasya nAbhiM kalpena lepayet |
nAbhilepa prasiddhArthaM garbhasthasya prakarSaNaM ||

aparApAtane garbhe pippalyAdi rajaH kSipet |
zAlimUlAkSa mAtraM vA pUrvAdamlena vA punaH ||

kaluSasya ca mUlena lAMgulyA vA vRSena ca |
piSTena gRddha sabhAryA yoniM nAbhiM ca lepayet ||

paMcamUlasya nikvAthaM taptalohena saMyutaM |
sUtikAroganAzAya pivedvAtaditAluyA ||

sazarkarudhiraM pitvA pramadA tu prasUyate |
nisvakASTasya dhUpena dhUpayitvA bhagaM tathA ||

maithunaM yAnisaMvena sA prasUyeta mAnuSi |
palAzasyAMkuraM yAme peyatpuSpadazame dine ||

zravate garbhanArInAM nAtra kAryA vicAraNA |
lohitapittatagaramaricaM pipalI samaM ||

etAni samabhAgAni madhunA yoni lepayet |
divAlepamidaM kRtvA rAtrau mithuna gAminI ||

bhagena lubhate nArI poSInnityaM? prasUyate |
gozRMgaM vRhati bhogaM sahadevIM priyaMgukaM ||

mayUrANDarasAMzcaiva ekatra paripeSayet |
etena yonimAlepya maithunaM yAni secate ||

tAsAM dhArayataM garbha yadi parAkrama prajA |
vatigairikasyAkSamAtrapiNDamAlepya snApayet ||

tiSya nakSatrapAnena yoni gacchati prasUyate |
gairikaM ca haridrAM ca zUkSmalepA pradApayet ||

atikrAnta tRtIye tu garbhanAzanamuttamaM |
piSTaM lAMgalIkAmUlaM kulastho?dakasaMyutaM ||

pAnaM ca sahatIkSNena garbhanAzanamuttamaM |

iti garbhanAzanaM |

citrakasya tu mUlAni kvAthayet mRdunAgninA |
bhagaM prakSAlayet tena gADhatvamupagacchati ||

saurASTri khAdiraM cUrNaM kvAthayet mRdunAgninA |

100b)

bhagaM prakSAlitaM tena gADhatvamupajAyate ||

zaMkhapuSpIvacAmAMsI somarAji tathaiva ca |
navanIte mAhiSakalke gADhi karaNamuttamaM ||

tuMvA patraM ca lodhraM ca samabhAgAni kArayet |
dadyAllepaM bhagasyadaM prabhRtAdhyakSyatAM bhavet ||

yA purohakaM cUrNena bhagamAlepayet sadA |
maithunaM tu nisecetaH punaH kAmyo bhaviSyati ||

padmena tu tamAlena cUrNaM kRtvA vicakSaNaH |
ajAkSIreNa tatpiSTvA guTikAM kArayed budhaH ||

dazarAtraM prasUtA tu yonyAM prakSipyakanyavat? |
kaumAraM vrajate bhAvaM yogenAnena nityasaH ||

palAzoduMbaraphalaM tilataila samanvitam |
madhunA yoni mAlipya gADhikaraNamuttamaM ||

iti gADhikaraNaM |

mAtuluMgarasaMkSaudra aMjanaM kaNThakAlikA |
leparAjaM pacedena strI cittotmAdakAlikA ||

koSThikArakrimikuSTha viSThaM pArAvatasya ca |
madhuziriSavIjAni lepoyaM smaranAMtikaM ||

dvAvetau leparAjAnau pradyumne nAvatAritau |
garbhitA strINAmAjaMsinmikaM? vyugni sadA ||?

aMjanaM nAgapuSpaM ca devadAru ca zarkarA |
marIce dvevacAkuSThaM hastimUtreNa peSayet ||

etat pAnaM pradAtavyaM yA nArI garbhitA bhavet |
zatapuSpaM tathA kSaudraM ketakI vRhatI phalaM ||

eSaH lepaH prayoktavyo vazIkaraNamuttamaM |
sayyAdo priyaMguM ca tagare padmakezaraM ||

gomUtraM peSayed yena madhunA saha lepayet |
lepasvataM gADhAnAM vandhakInAM sukhAvahaH ||

pippalI saindhavaM kuSTaM sendhavaM lavanaM tathA |
manaHzilA samAyuktaM lepoyaM maraNAntitaM ||

101a)

pippaliM taMdulaM caiva madhumadhukameva ca |
kapikacchurasaMyuktaM lepoyaM maraNAMtikaM ||

kanakavIjaniryAsaM madhu pippali taMDulaM |
vArtAkarasasaMyuktaM lepoyaM maraNAtikaM ||

oM naTe kucaTe svakinI svAhA |

brahmadaMDI dadhirasapippalImarIcAnI ca |
eSalepaH prayoktavyAH nArInAM hRdayA kulaH ||

oM caMcabhA devIra namostute svAhA |

Atmanastu bhavedduktaM AtmakarNa malAstathA |
AtmanaM ca bhavet zukraM phenasyApi samaM bhavet ||

annapAnaphalapuSpaM gandhavastra tathaiva ca |
garbhitAyai pradAtavyaM vase tiSThati kiMkaraH ||

udbhAntapatraM bhramarasya pakSaM dvaurAjadaMttau mRtakasya mAlyam |
etana nArI sahacUrNi tAMgI pathe pathe tiSTati rodamAnA ||

puSkarasva tu vIjAni pippalI taMDulaM sadA |
aMjanaM dhAva puSpaM ca manu vA pAnamuttamaM ||

ajAmUtraM gatamadaM pippalIzAli vA madhuH |
garbhitAyai pradAtavyaM nArInAM pAnamuttamaM ||

gorocanAH kulatyaM ca vilvapezI manaHzilA |
etAH sarvAsamIkRtya prakSipettAmra bhAjane ||

saptarAtrasthitaM tatra tailamenajAcayet |
tattailaM bhagasAlipya bhaktIramanu gacchati ||

prAptamaithunabhAvA tu patiM dAsaM kariSyati |
kuMkumaM zatapuSpaM ca priyaMguM dve ca locane ||

azvamUtra samAyuktaM avasAnAM vazaMkarI |
mAttuluMga phalaM grAhya soSayitvA vizeSataH ||

lavanaM yacca sAmudraM cUrNaM tu tatra saMnyaset |
saptarAtraM caraccaiva AtmamUtreNa bhAvayet ||

sarAvasaMpuTaM kRtvA aMtardhUmena dAhayet |
catuSpathe zmazAne vA etallavanamuttamaM ||

yasya dIyate sa vazo bhavati nAtra saMzayaH |

101b)

oM namo bhagavati prItirI svAhA |

svAnajihvA vacAkuSTaM mRtanirmAlyameva ca |
etatmaMtrasamAyuktamavazAnAM vazaMkarI ||

oM vacakutrAya? svAhA |

aMjanaM haritAlaM ca vacAkuSThaM tathaiva ca |
sUkSmacUrNamidaM kRtvA vazIkaraNamuttamaM ||

oM kuTu 2 svAhA |

etaccUrNaM saptAhaM parijApya strINAM deyAcettonmAdakArakaM |
pAsvatapurISaM ca indragopaSkarasAMjanAn guggulu tvaktakhaM kuSThaM vIjAni
kanakasya tu |

eSa dhUpaM prakartavyaM guDena saha yojayet |
dhUpoyaM sarvabhANDAnAM lAbhaviMkraya kArakaM ||

oM cili 2 mili 2 puttalIke vazamAnaya svAhA |

indrayavaM vacAM kuSThaM tagaraM sarpapaMstathA |
sUlA nAgapuSpaM ca bhAgaM sarjarasasya ca ||

etena dhUpitA patyA zighraM gacchati vikriyAM |
durbhagAnAM ca nArInAM yA nArI na prasUyati ||

saMgrAme kalahe dhUte? strISu rAjakuleSu ca |
nityaM dhUpitamAtmAna yadicchedAtmanojayaM ||

pathyAM kRSNavidaMgayA dhAtR tailaM sazarkarA |
sarpi taila yutaM khAdaM jalayonAbhi bhUyate ||

lohacUrNaM sa vizveta tilAn kRSNayutaM yutaM |
dArvI lepaH kasoyaM syAttriphalAjorajastathA ||

vArAhI mUla cUrNasya zatamadhutattathA |
kSIreNamudgapUMpena jAMgalena rasena vA ||

rasAyaM nArthinA nityaM bhoktavyaM zAliSaSTike |
iSa kRSNasitopetAn yaH khAdyati tilAn svayaM ||

puMsAnasya bhavecchardI zukraJcApi na vekSayaH |
zatAvarI ghRtaM musta lehaM zarkarayA yutaM ||

rasamAnasya pavatI saMmRdutA yonettI yaH |
tilamASavidArInAM cUrNaM piSTvA suzobhanaM ||

rasairikSurasaikvApi ucAraNI hu& svAhA |
AtmasUtraJca jaTA kRtvA anAmikAkaMDa vAraNA ||

102a)

karNabhogAtadantA ca sarvametacca vardhate |
azvagandhaM tilacUrNaM caMdanaM caiva pISayet ||

sarSapaiH sahitaM kIklaM karNavandhaM na sUtakaM |
navanItaM vacAmUlaM pAsIsaM kuru vai pacet ||

padmapatragatAM kAMcalepayet pramadA tanuM |
atha parvata vidAraNa karmaNa kramamAjJApayAmi ||

oM mahAsenAya mahAvalaparAkramAya mahAvinAyakAya bhUmividAranAya
zaktidharAya vidArayan sarvayaMtraM matha 2 tarjaya 2 cUrNaya 2 pAtaya 2 svAhA |
anena mantreNa sarSapamAjuramaMDikAtiyaM vajra sUci rAkI? kRtvA
saptAbhimaMtritaM kRtvA parvataM tADayet | atha bhUmi vidAraNa karmakAra
anena maMtra vidhAnena bhUmiM tADayet vidArayati | prAsAdabhavyA na kartuM
kramaH ||

oM thaM lokAya svAhA |

mRttikAvalmikazcaiva sarveSAM sahitaM tathA |
saptavAramidaM jApyaM tADayet prAsAdaM tatra cUrNitaM bhavati ||

hAlAhalasya lAMgulaM karaviraM sa citrakaM |
mASikAmarkaTI caiva svetA ca gRhaghodhikA ||

athavA sarvazAstrANi pralepaM samudAhRtaM |
etaicchinnAnarAmUlaM tUrNaM gacchedayamAlayaM ||

chuchuMdarIM kRSNasarpaM markaTaM darduraM tathA |
hastAhela svatasanAbhaM kRkalAsaM ca lohitaM ||

tADalepaM pravaktavyaM hariNI laye tu mRte |
anena piSThamAnastR mRyate nAtra saMzayaH ||

sveta karavIrasya mUlaM patraM tvacaM tathA |
chuchuMdarI kRSNasahyaM ca madanasya phalAni ca ||

hAlAhalasya markaTasya tathA paTvindumeva ca |
etAni samabhAgAni lu?hIkSIreNa peSayet ||

eSaH kANDa viSaM proktaM zatrUnAzaM vimardanaH |
vidAyatena kAMDenadabhAnikhaMDasannipAtanepi saH ||

102b)

sarve te nidhanaM yAMti agnidagdhA ivadrumAH |
kRSNasarpaMsitAMpiSTaM pacAso valikA tathA ||

chuchuMdarI pade sASTau caSIgRhagodhikA |
kRkalA sa padAnyaSTau nvagrAhayet ||

lAMgalIkanavanaM daMDa phalAsaH prakIrtitAH |
etAsodhita kalkaM ca zrutvAnaka samanvitaM ||

gRhItvA sarvazAstrANi pralepoya padAhRta |
vidhAyamanujA zastre prayAMti yamamaMdiraM ||

kUpavApItaDAgAnAM jalame tena dUSayet |
yadi tasya ca dUSanIyaM tathA vakSyAmi tazRNu ||

yasthe kUpo pradAtavyaM vAcyoceva caturgulaM |

yaH pivet salilaM tasya sa gacchedayamadhAnikAM |
saraTaM vAyasaMkUTaM markaTaM cUrNayet tathA ||

etat yogaM pradAtavyaM bhakSayeta pradApayet |
tata suSyaMti gAtrANi sphuTaMti zataso hataM ||

pratyAnayanavarjitaM |

ulUkamastakaM gRhItvA lavanAtha pUrayet |
sthApayedbhAjane tAmre saptAhantu vicakSaNaH ||

vibhItakasya kASThena ardhUmena dAhayet |
tato lavanaM ca saMgRhya ripau dadyAdvicakSaNaH ||

unmatto bhavate kSipraM yadi na kriyate kriyA |
dhibhItakanicatyA jAyate cakSuSi ||

iti pratyAnayanaM ||

mAtulI mAtuluMgAnI vRzcikAni tathaiva ca |
hAlAhalaviSaM caiva cUrNaM kRtvA vicakSaNaH ||

yAne bhakSe pradAtavyaM sarvazatru vinAzanaM |
chuchuMdarI tilAMzcaiva kaTutailAMzca mUlaka ||

mAse naiva tu taM pakSA bhaved dadyAdripo naraH |
mAsakena navame gulmaM zUlaMzca jAyate viSAn ||

mayUraM karkaTaM mAMsinI tathA hariNameva ca |
pippalI zRMgaveraM ca higusau varcalaM tathA ||

103a)

dIpaM ca mUlasaMyuktaM kvAthaSecca vicakSaNaH |
etena bhuktimAtreNa zUlamutpAdya yojayet ||

vIjapUrakaH kastUrIkA puSkarameva ca |
sauvarcala samAyuktaM pratyAnayanamuttamaM ||

dadyAcca zatrave zIghraM jalodaravimardanaM |
caturbhirmAsai mriyate yadi na kriyate kriyA ||

dadyAt tasya surArthAya matsyaM virohitaM budhaH |
vIjaM puSkarasoyetaM tena saMpadyate sukhaM ||

bhojanaM ca pradAtavyaM jAMgale narasenaM vA |
kSIpokSItvAgasImUlaM sarSaka ca pasyakasya ca ||

tikSNe na sahapAtena garbhachidrakaraM paraM |
gairikaM mAtraM tu yuvatI puSpadaMsanaM pivet ||

yA nArI karSabhAnaprasUte kadAcana |

niMvakASThadhUpena dhUpayitvA kSauni tasya maithuna sauvasyAH |

sAnaprasUte kadAcana |

bhallAtakarasaMguMjA tathA maMDalakArikAM ||

gRhagodhAsamAyuktaM gandhaM dadyAcca yo naraH |
saptAhAjjAyate kuSThaM jAyaMte tIvra vedanAH ||

dhAtRpadi samAyuktaM zarkarAM nimbameva ca |
kSIreNa kvAthayitvA tu dadyAtprAsanakaM ripau ||

aSTame hanyatAt taM vaikuSThe nA chrIyate ripoH |

pUrvoktena pratyA nayanaM kArayet ||

kukuTamAMsaM godaMtanmatsyamAMsaMstathaiva ca |
ahinI mocakaM caiva tailatailena pAcayet ||

ahinIrmocakaM caiva tilatailasamanvitaM |
zasyomaM ca prayogaM ca tasya pAnena dApayet ||

hRdogajAyate tasya zUlaM caiva mudAhRtaM |
tasya zAntiM pravakSyAmi yena saMpadyate sukhaM ||

mayUraM kukkuTamAMsaM bhakSyaM tasya prapeSayet |
ghRtena sahasaMyuktaM purArogaM ca nAzanaM ||

jalA hi vadanaM gRhya zoSayitvA prayatnataH |
tasya muke nikSipeta sa nAbhaM ca mahAviSaM ||

103b)

dIyate yasyabho sarva viSaM cApi ca yodita |
tatkSaNAnmRyate zatruriti zAstrasya nizcayaH ||

prAsAda mRttikAM gRhya ahivaktre tu niHkSipet |
vadhniyAt kRSNasUtreNa tato mArganirodhitaH ||

pratyAnayanamicchaMti chAlayecca zanaiH zanaiH |
mRttikA sudhitaM mArkSakA pRSNuhalaM kurukasya ca ||

samabhAgAni sarvANi cUrNaMbhiSak pradApayet |
narAbhuktAmana chaMdayati vinasyeti vachurAdhayadi na kriyate kriyA |
kSIrazarkarAtre pivet carinimba patrANi bilvapatraSoDazapatra SoDazabhallAtakI
tathA nyaSTau viMzati tathA |

etaccUrNI kRtaM deyaM bhakSo na pAne vizeSataH |
mayUramAMsaM dahilAvya tathA bhRtIrekAkSinI ca ||

etaddeyaM bhakSaNe pAne pradApayet |
saptAhAd bhavedvyAdhistasyatIvrA vedanA ||

ulUkasya hRdayaM varAhasya jihvA samanvitaM |
ehibhili vipAcayet tene liMpet svagAtrANi yasya mardayet ||

tasya kimIti suprajAyate dinatrayena vinazyati |
ajAkSIraM gavAM sarpi jyaSThI madhu samanvitaM ||

etat pAne pradAtavyaM pratyAnayanamuttamaM |
zUkarasya tu mAMsAni zazakasya na kulasya ca ||

samabhAgaM tataH kRtvA gajamUtreNa peSayet |
varamAtraM pramANena guTikAM kArayed budhaH ||

teSAM madhye na guTikAM prAgIye ca nikarSayet |
sasya dadyAdimaM pAne paMcarAtre vyatikrAnte pANDurogena chAdyate ||

mAsaikena mRyate kriyate yadi na kriyA |
lohacurNaM ca gomUtraM saptAhAM chAdayet tataH ||

tena bhUSita mAtreNa tatra saMpadyate sukhaM |
sarpanirmocanA hiMgupittaM vai nakulasya ca ||

104a)

pAne yasya pradAtavyaM gala roge bhaveddhruvam |
amRtA IzvarI mUlaM vacAmaMkoca pratikApAnaM tasya pradApayet ||

kRSNazcApuriSaM ca mUlaM lAMgalikasya ca |
vatsanAbhaviSaM caiva zvetazvAnasya grAhayet ||

etad cUrNaM kRtvA sarveSAM prANinAM budhaH |
gajAnAM tathA vAdi mahiSagavAM spRSya mAtreNa nAtra kAryAvicAraNA ||

athAnAt saMpravakSyAmi sarveSAM viSanAzanaM |
yatra sthitaM kAritaM vA yasya cUrNaM prayacchati ||

gehagodhAyAmapUrasya varAhasya mAMsajaM |
etatsaMgRhyavasAM samaste candramAnotI parIpeSayet ||

puSpArke cattathA mUlaM hastArke vApi peSayet |
kanyAyAM ca gatA madhye zuci zukle ca vAsasA ||

peyamAnastatakalka maMtramena mudIrayet |

oM namaH puruSasiddhAya paviSTaye namaH |

sarvAdhipataye agadeza vidhAnAya kuru 2 AsurI tusAyadharmamadharatiSThati 2
svAhA |

anenaliptamAtreNarAnAM saMvAjinaM |
sarve te nirviSabhAtti uDIzasya vaco yathA ||

atha ziraH stusya sauvarNasya ca mAsata |
tayaM nyanatakte doguNAkSatena nArcayet ||

saptAhe ca tatotite Anayecca prayatnataH |
chAyAzuSkaM tataH kRtvA lepo yasya pradApayet ||

bhakSayet yastato zRMga tasya manayI bhavati |
visphoTaJca jAyate saptAhena mRyate dhruvaM ||

zirISapuSpa mUlaM ca phaMlaM ca tvak tathaiva ca |

ebhirdravyai vimizrayet |

candanapadmakezaraM deva dArugirIkarNikA |
siMdhuvAra tathA sainyaM karkaTIM ca pradApayet ||

etAni samabhAgAni chAgamUtreNa peSayet |

104b)

vadaramAtrapumAnena guTikAM kArayet tataH ||

pAne khAnet pradAtavyaM tena saMpadyate sukhaM |
bhojanasya pradAtavyaM zAlibhaktaM ghRtaM payaH ||

yaSTI madhughRtaM kSaudraM mAne tasya pradApayet |
saptarAtrAt pramucyeta purAbhairava kIrtitA ||

lUtAmarkaTaguMjA ca tathA puMchaM kRkalAzasyasitaM tathA |
vabhavA gRhagodhApi sUkSmacUrNaM kRtvA pradApayet ||

tASTAsta phalena vA bhaveta ||

guMjA markaTI kSA? caiva viSaM markaTakaM tathA ||
vAnarAsthi tathA zvetAzca vRzcikAH ||

etAni samabhAgAni naramUtreNa peSayet |
adhomukhaM mRtaM sarpaM yatra dazyeta mAnava ||

tasyAdhiSThatva guphalAM sthApayenmatimAM naraH |
saptarAtraM trirAtragandhaM vA tato pralepayet ||

eSa eva pradAtavyaM saptarAtreNa mariSyati |
pratyAnayana punaH kRtvA gokSIrasarpi rakSata ||

yutaM annapAne dAtavyaM svastho bhavati naraH |
varAha idAM gopItaM narasya zoNitaM ||

etaccurNaM samAyukta zirasthAna pralepayet | svastho bhavati |
matsyapIttaM gavAmasthi viSaM markaTakaM tathA ||

vAnarAsthi gRddhA caiva zveta vicchaM tathaiva ca |
etaccUrNaM peSayitvA pralepayet |

nocetazRgAlamalaM pAne tasya pradApayet |
kuzasya mAtraM samAlabdha pRSThaM yadi madhubhasmabhiH ||

tasvaiva tasya paMcarAtraM ca kuSThaM prajAyate |
pratyAnayanaM vakSyAmi zRNu caiva samAsataH ||

saptavarNAbhagAtraM SaDaM SaMDaM ca jAyate |

mRyate nAtra saMzayaH |

gopitaM madanaphalaM vacAM kUTaM ca candanaM |
zirISavIjaM mAMsIM ca sarSapANi tathaiva ca ||

samabhAgaM tataH kRtvA ajAkSIreNa peSayet |
tataH kuSThAdi bhUtAnAM kRSNAMjanaM pralepayet ||

tena saMpadyate mokSaM pratyAnayanamicchatA |

105a)

saptarAtraM prayogena tataH kuSThAdvimucyate ||

kukUTI caiva gojihvA mAMsaM kRSNo ragasya ca |
kAkamAMsaM mahAmAMsaM kRSNoragasya ca ||

haritAlaM manaH zIlA ajAkSIreNa peSayet |
tataH jra?guTikAM kRtvA vadaramAtraM pramAnutaH ||

AnaM pRca tataH sokSatAM madena payasA api |
pAnena sahadAtavyaM hRdrogaM tasya jAyate ||

chAgamUtreNa haritaM vyAdhAkSIrasameva ca |
evaM pAnaM pradAtavyaM hRdayarogavinAzanaM ||

odanaM ca ajAkSIraM saptarAtraM pradApayet |
zazakasya tu mAMsAni mAMsaM kRSNoragasya ca ||

samabhAgaM tataH kRtvA sahIkSireNa bhAvayet |
saptarAtraM sthite tasmiM deyaM gatvAnu lepamoM ||

gAtraM tasya samAtreNa tataH kuSThaM prajAyate |
devadAru haridrA devIrajanimadanatva ca ||

piSTvA mahISamUtreNa yasya lepaM pradApayet |
saptarAtra prayogena kuSTharogAt pramucyate ||

mAtuluMga sa vIjAni tapakarakasyAsumo? |
cUrNabhAgaM samaripau dadAti paraM ca sarveSAM yogAnAmutpAdakaraNaM mahat
|

kSIramArjya tathAgavyaM pAnaM tasya pradApayet ||

pratyAnayanametasya munmattI kRtanAzanaM |
mAMsaM vyAghradasyakSa kRkalAzasya tathA ||

ulUkamAMsasamAyuktaM sarvamekatra saMgrahet |
samabhAgaM tataH kRtvA ajAkSIreNa peSayet ||

etatpadiM pradAtavyaM guTikAM kArayet budhaH |
kSIrasaMyuktaM tena bhakSitamAtreNa saptarAtraM na saMzayaH ||

bhagaMdarAdi rogAni bhaviSyantiM vahuni ca |

etatprAtyAnayanavarjitaM |

vibhAlamalaM marIcAniNenitaM kRSNa sarpasya |
naramAMsaM tathA vyAghra viSamaMbhakameva ca ||

gRhagodhAzca paMcasavikAzcadaMtu usadvi saptAhaM sthApayed bhAjane
zubhe |

sarAnAM ca phalAgre ca deyaM zatru jighAMsayAH |
vidhAya puruSAkAraM sa yAti yamamaMdiraM ||

105b)

pratyAnayanaM vakSyAmi yena zAntiH prajAyate |
mayUrapittaM saMgRhya pittaM ca nakulasya ca ||

pippalI sAri vA drAkSA triphalA candanaM vacA |
teSAM dvedhAbhibhUtAnAM Adau yasya mahAsukhaM ||

matsyasya viSaM datvA mArayet tatkSaNAdbudhaH |
AtmanA tu gRhNIyAd dadyAdApayasyado phalaM ||

yazca bhakSayate nityaM mRyate tasya mAsAni mAranIyA bhaTaH |
saMyojayet payaH sarkarAmizca cUrNaM saptarAtraM samyak saMpadyate sukham ||

patrANi zatapuSpAni azvapuSpaM tathaiva ca |
zazanAbhi tathA caiva saMkocaM caiva parNikA ||

mUlaM girikarNikameva ca |

AtmavIjasamAyuktaM yasya dIyate budhaH |
sa tasya vazo bhavati kSipraM puSpaiH sarvavidhikriyA ||

mUlanakSatre mUlaM phalaM saMgRhya tathA rocana caMdanaM |
tripuSpasamAyuktaM tilakaM rAjapUjitaM ||

sa tasya vazyaH nAtra vicAraNA |
mohaye zatrusaMhAraM iti zAstrasa nizcayaH ||

mUlanakSatre mUlaM saMgRhya bharaNI nakSatre valkalaM citrA nakSatre yaMtraM
vizAkhA nakSatre puSpaM jyeSThA nakSatre phalamenAnnakSatre svetatsaMgRhya
sUkSmacUrNaM kArayet |

locanAlakSakAkarNaM prayogaM sarvazodhanaM |

puSpe vA AdrAyAM haste Aditye ca yadA tadA tilakaM kArayet prAjJo
naranArIvasaM kuru |

viSNukrAntAM ca sarpAkSIM bhAvayecca punaH punaH |
tena kRtvA tilakaM surAsuraM mohayet ||

oM trailokyamohani sarvabhUtavazaMkarINi hrI& svAhA |

aSTottara zataM paThaMti surAsuravazamAnayati |
narasya locanaM gRhya dviradasya madena tu ||

bhAvayitvA tu maMtreNASTottara zataM priye |
pAne vilepa dhUpAni sa vazo bhavati kSipraM dhanadaH prANado bhavet ||

priyaMgukalikAmizraM guggulaM dhUparodhitaM |
kRtvA aSTazataM caiva zubhagaM saMprajAyate ||

106a)

jAti kAlikA mizrANimadhvA jAtinAhuteH |
zubhagatvaM mavApnoti rUpaM hInopi yo naraH ||

aghoreNa kRtaM homaM lavaNe tilamizrite |
saptAhA ghAti sa dveSamAyAti yAtri kAyiNenagarvitAH ||

rAjikAlavane caiva madhukSIraM ghRtaplutaM |
gomayena samAyuktaM pUrvokta maMtreNa hunet ||

zarSapaMca kRte sAdhyaMmiti zAstrasya nizcayaM |
strIyAmaSTapuruSasya pAdapAMzuM samAharet ||

zazigrahaNe homayet |

aSTasahasraikaM hutvA yasya nAmnAya paurNAtazIghramAkarSayati ||

zmazAnAGgA rasaM gRhya caturdazyAM ca buddhi *? |
striyo vA puruSasyApi AkRtiM ca samAlikhet ||

tasya hRdaye ca ArUhya sahasraM parijapyate |
pUrvaM maMtraM mahAbhAga sAdhyanAmavidarbhitam ||

Aditya grahane tadvarjayitvA prayatnataH |
raktakaravIra kusumena tADayet ||

zirasAM bhUSivikezAdi kIrNaM ca strI ca nagnA caiva samAkulA ca dhAtu
maMtraM japyese karpitA rUpase viyutA ||
Anaye nitare tu svAmuM hRtAghana saMzayazapUrtajorIya raktA ca saha devI
tathaiva ca ||

sahadevA samAyuktaM grAhya somaparvaNi |
maMtreNAnena tajjapyaM rocanA yojitena ca ||

tilakaM kArayed vidvAn strIpumAn vazamAnayet |
somarAjIM vacAMkuSTaM zmazAnAMgArameva ca ||

cUrNIkRtya prayatnena guTikAM kArayennaraH |
puSpe phale ca mUle ca vazI kRtvA rAja pUjyo bhavati ||

pUrvokta maMtreNASTottara zata nAma japet |
athoccATanaM pravakSyAmi saMkSepAnna tu vistarAt ||

sUryagrahaNa saMprApte lAMgalImUlamuttamaM |
zmazAnAMgArasaMyuktaM devadhvajasamanvitaM ||

tasya bhAvI kSipravezma maMtreNAnena buddhimAn |

oM hu& phaT amukaM mohayastaM bhaya uccATaya hu& phaT svAhA ||

106b)

anena maMtreNa ekaviMzati vArANi abhimaMtrA yasya gRhe nikhanet sa
uccATayati sarSapaM | pretakezAsthi zivanirmAlyameva ca |

vibhItakAsthi saMyuktaM sthApayedyasya vezmani |
maMtraH tasya pravakSyAmi uccATana karaM paraM ||

oM hA& hu& hu& hu& phaT svAhA |

ayaMte rAjate maMtraM sugopitaM prakaTi kRtaM |
lakSajApena saMsiddhye sarvakarmAni kArayet ||

asiddha kurute karma kiM punaryastu sAdhayet |
AdityAdi mukho bhUtvA sahasraM parijapyate ||

saptarAtra prayogeNa zatrumuccATayeddhRtaM |
sakRtvAduritametaM ripunAma vidarbhitaM ||

uccATanakaraM jayaM saptajaptena saMzayaH |
siddhimaMtramidaM kAryamasiddhasya vidhismRtam ||

ripornAma samuccArya arcane maMtra saMpuTaM |
yajamAnasya krodhA viSTena cetasA ||

dakSiNAni mukho bhUtvA ripumuccATayaMt kSaNAt |
raktakaravIreNaM raktena kusumena homamAcaret ||

sahasrA uccATayati zatruM aptopi gacchati |
athAnyacca pravakSyAmi yogaM bhuvi sudurlabhaM ||

ye uccATayeta vA pravardha vAla darpitaM |
sadyomyo vAhane sArddha svajane parivArake ||

maMtrarAjaM purAproktaM rAjo nAma vidarbhitaM |
uccATanakaraM homaM lakSajApyaM prakartavyaM zmazAne vA vadhiradhiH |
dazAMzahomabhAveSTodyaguggulu rAjIkA | tataH prabhAta samaye sarveSAM
asthisaMyutAM caturdikSu dizi nyasya prakSipecca dizo dazaH ||

zIghramuccATayedrAjA vinAdravyeNa suvrataH |
pUrvokta maMtraM saMzodhyaM tataH karmasamArabhet ||

dakSanADI pravAhena uccATana kriyAM kuru |
athAtaH saMpravakSyAmi vizeSoccATanaM mahat ||

pUrvAmaMtreNa buddhijJA hi maMtreva samArabhet |

107a)

catuSpathe kuNDaM kRtvA kAkapakSa ulUkayoH ||

saMpUrNahomena tatkSaNe uccATanaM bhavet |
athavAtena siddhye taM upAyaM zRNu tatvataH ||

mahAputtalikA kAryArti nAmaM samAlikhet |
tasya putuyasthAni saMkSipya ripusaMkSaye ||

tanmaMtrezca dine zIghraM kuru uccATanaM dhruvaM |
athavA mAyet zatru pravRddha bala darpitaM ||

maMtro nyAsaM pravakSyAmi zRNuSva pArthivAtmaja |
karpAjanApitta saMgRhya ripornAma vigarbhitaM ||

adhomukhaM ca tat kRtvA bhasmanAtha prapUrayet |
nadI tIre samAsAdhya dedIM kRtvA vidhAnataH ||

vidyAdhvaka pAnasthApya tato homaM tu kArayet |
rAjikAlavanaM caiva viSaM nAgarameva ca ||

saptarAtra prayogena avasya mRyate punaH |
pUrvokta maMtrarAjena saptarAtraM ca homayet ||

aSTottarazataM pitta mAyUraM ca samArabhet |
sahasramaSTottaraM dattaM AyasA nirmitAya ca ||

saptarAtra prayogena avazya mRyate punaH |
pUrvokta maMtrarAjena saptanAbhaM ca homayet ||

aSTottarazataM pitu maMjulaM ca samArabhet |
sahasramaSTottare datta AyasA nirmitAya ca ||

dakSiNAbhimukho bhUtvA muktakezaH kRSNavAsA svadakSa nADI pravAhena
homavidhimAcaret ||

tatparortho sthAtavyaM mAyUraM kuNDapArzvataH |
anenaiva tu maMtreNa mArayecchatru dAruNAn ||

oM hu& hu& kSA& rAM amukaM mAraya rAM kSAM hu& hu& svAhA |

eSA saptadazI vidyA akSare samudAhRtA |
mAraNe sarvabhUtAnAM maMtre trailokyaM sa carAcaraM ||

AdApadaM ca duSTAtmA deva brAhmaNa dUSakaH |
mAtRhApi tRhA caiva nityaM sA parAyanaH ||

zazakamAraye rAja na vidviSTovasadAjane |
anyathA naiva kartavyaM aparArdha zatairapi ||

prathame mohitaM caiva dvitIye mayUraNaM |

107b)

uddhRte tRtIye uparISThastu caturthe ca dhRti ||

paMcame bhagnakaMdastu SaSThe mUrdhita retasaH |
saptame mRyate bhUmyAM mRyate nAtra saMzayaH ||

atha prayogaM pravakSyAmi yatsurairapi durlabhaM |
staMbhane sarvabhUtAnAM saMkSepena vadAmyaham ||

viSNukrAntA ca sarvAkSI nAgaparNI valA tathA |
utpAdyat puSpanakSatreNaM maMtrena na sAdhakaM ||

kAryANi kRSNapakSe ca Aditasya dine tathA |
nikSipedari gehe sarvamauSadhI maMtra saMyutAnAM nAzeSiyena vadAmyahaM
viSNukrAntA |

oM Sajya hu& hu& hu& amukaMstaM bhaya 2 hu& hrI& ThaH ThaH phaT |

anena maMtreNa staMbhayati na cAsyadi ekodeya na caika pravivodhakaM |
svaninIdhau mahAmaMtraM staMbhayed vilvayoni vA ||

paThite siddhizuddhiM ca sadyaH pratyayakArakaH |
mAhiSaM navanItaM ca sindUrakanakaphalaM ||

sudarzano nIlapuSpI nAgItyA ca mahekamAyAMti nizcalo yate mahI
pratyAyanavimaH malakAkSIraka na bhavati |

sarpAkSi jJAna jihvA ca madanasya phalAni ca |
godhAkapinAkalaSAsthi kRkalAsaM ca lohitaM ||

etatsarvaM vasA gRhya sUSkaM cUrNaM tu kArayet |
mahAtailena saMmizraM yasya lepaH pradIyate ||

pUrvokta maMtrasahite narasya staMbhanaM bhavet |
pratyAnayane ca ye maMtrA na buddhyate sadA ||

mAmahISI yatsusAnAM staMbhanaM yadi kArayet |
tadAhaM kArapiSyaMti krIDArthaM maniSibhiH ||

gojihvA sAlaparNi ca tathA saMkoca patrikA |
vajrI kSIraM tu ruskaM ca zatruparNI tathaiva ca ||

saMgRhya samabhAgAni suSkaM cUrNaM tu kArayet |
zisumArasya tailena mizrayecca prayatnataH ||

taile naiva ca saMziktA proktaM maMtrayojitaM |

108a)

staMbhanaM sarvago mahiSAdi catuSpadAM samaM tataH ||

uSNodakena prakSAlya pratyAnayanadariNa |
evaM ca svastha mAyAMti gomahiSapazujAtayaH ||

trizUlakA ca tathA gaurasarSapau vibhItakA |
sthi sindUraM tiktAlAvukameva ca ||

uSNodakena sAdhyasya maMtreNAnena sAdhaka |

oM hu& kra& hastaMbhana svAhA |

anena maMtreNa hastau pralipya divyaM staMbhayati |
sarSapA zveta guMjA ca jalakuMbhI tRtIyakA ||

kRtAMjali samAyuktA sUkSmaM cUrNantu kArayet |
maNDuke jalasarpAbhyAM carmasaMgRhya bhAvayet ||

sarAtodhatuSakAyamaMtraM caiva vivodhayet |
oM jalayAsi sarvalokavidhAraNI maMtra staMbhanastaMbha svAhA ||

jale yathA svecchayA jala calavarttiSvIti |
mAMsIkanakapuSpAni saptaparNI vacA tathA |

makarapittasaMyuktaM zuSkaM cUrNaM tu kArayet |
saralepamedhAvi saMvizeSacca hutAsane ||

oM namayopanidIyani staMbhani rIM rIM rUM rUM hu& svAhA |

pUrvadvevAyutaM japet tataH siddhimeva ca |

karpAsAsthi haridrA ca zaMkhapuSpI suvatsalI |
nAgArImUlakAyuktA sarpasthApi mukhe kSipet ||

sasarpaH staMbha pAyAti prasupta vatiSTati |

oM hu& koTarAkSi vagalAmukhi dayadIrgha sApini gatiM staMbhaya svAhA |

kumArI varjanI mUla zarapuMkhI sahaikatA |
eSa dhUpa prayogena sarpANAM kuNDavandhanam ||

iti sarpastaMbhanaM |

devadeva namastubhyaM bhairavaM bhairavAnanaM |
senAnI staMbhanaM vakSye ca bhairavena yathoditaM ||

108b)

svayaMbhu jantuke liMge devAle kezavethavA |
tatra sthitvA japellakSaM dyekaM vibhuH samAhitaH ||

navAkSaraM mahAmaMtraM pravakSyAmi nibodhataH |

oM saM raM kSaM saM laM vaM dhaM krIM svAhA |

eSa te maMtrarAjoyaM duSTazatrunivAraNaH |
bhaMjakazca prasaMtyevaM svasainyaM parirakSati ||

japitavyaM prayatnena sadA vijayavardhanaM |
smaraNAt maMtrarAjasya bhayarogAvivarjitaH ||

mahAbhaye samutpanne pIlIgAya mayaM zubhaM |
tato gRhyaparigRhya pralipedvasudhAtalaM ||

aSTapatraM svaitapadmaM Alikhecca tathAmunA |
caturdikSUtha kalasaM sthApitavyaM matimAnnaraH ||

paMcaratna samAyuktaM dviroSaddhi samanvitaM |
jayati vIjasaMtA ca tathA vacA parAjitA ||

sahadevI lakSmaNA caiva zaMkhapuSpI ca saptamI |
aSTau ca soma rAjI ca kalazAbhyantare kSipet ||

zvetavastra paricchannaM divyagandhAnu lepayet |
bhUtapallavasaMyuktaM tatramaMtraM ca vinyaset ||

maNDale pUjaye devaM tattan maMtraizca pUjayet |
jApya tasyAgrataH kAryo home caiva niraMtaraM ||

raktapuSpai ca tato devaM saMpUrNa bhairavaM vibhum |
devaM devIM namaskRtya rajasArdhanaM ||

akSetrAnudakazaramizrAM snAstu sarvAn visecayet |
athA gajAMstathAlokA udakenApi siMcayet ||

dhanuSaM varjarIM khaDgaM gadAM kRSNaM ca muttamaM |
abhiSIcya mahAtmAnaM zatrusainyakSayaM bhavet ||

anena vidhinAyasturavAgaM kuryAttu mAnavaM |
saMbhave ativArAjJA zatrukSayaMkarA ||

parasainyaM staMbhayati yadi indra samoripuH |

atha vetAlasAdhanaM |

mRtakasya ca sAMgRhya rocanAM bhasma eva ca |
kAkolUkasya pakSAni dahitvA bhaMjanaM budhaH ||

109a)

kartavyaM caiva medhAvI maMtreNAnena maMtritaM |

oM kSA& kro& svAhA |

aMjanaM ca prakartavyaM vetAlaM pazyate dhruvaM |
mahAbhISaNarUpeNa Agasya paramojjvalaM ||

vada teSAM prakartavyaM mayAtava mahAtmanaM |
sAdhakena yathA svecchA yatkiMcitmanasIpsitam ||

sarvaM siddhyati te sarve nAtra kAryA vicAraNAt |
ekaliMge samAzritya manurAjaM ca tryakSaraM ||

japitaM ca jitakrodho jitendriyaH arddharAtreyati krAMte ete Agachati tu saH ||

aSTapadma likhet padmaM kezarAlaya karNikAH |
madhye ca Alikhet maMtraM jJeyaM patre niyojayet ||

rocanA kuMkumakastUrI kAcavapArArasena kAlika |
bhUrjapatre ca nAma hrIMkAra viveSTitam ||

vaddhvA caiva kare kaNThe sa naraH zubhago bhavet |
vicaret pRthivI sarvAM kAmadeva ivAparaH ||

mohani saMpravakSyAmi trailokyeSu suvizrutAM |
yA jJAtvA sarvasatvAnAM zubhagatvaM prajAyate ||

oM krI& hrI& hrI& saH eSAvidyA parA rakSA paThitA sati siddhyati |

oM klA& hRdayaM oM hI& ziraH oM suzikhA | oM haH kavacaM | oM hrIM
pAdau | oM krIM jAnau | oM lI& uru | oM rIM kaTIM | oM sa liMga | oM oM
maNipUrake | oM vAM udare | oM vAM hRdayaM | oM hrIM vAhU | oM hrIM
kaMThaM | oM hu& cakSuSI | oM krAM ziraH | iti nyAzA sAkSAM vAgIzvaro
bhavati | eko doSo hi vidyAyA | jApyamAne vijAyate naranArIjanA sarve kRtatyeva
phalau budhaH |

uktAnuktaM ca yatkiMcit sakRjjApena sAdhakaH |
nAthasya zadRzo maMtro maMtra koTi zatairapi ||

athAnyat saMpravakSyAmi paramaM mUlalakSaNaM |
yena vA jJAtamAtreNa Atmapratyaya jAyate ||

109b)

subhagaH sarvalokaiko naronArI pravartate |
zatru ca mitratAM yAti kiM kurvanna vidhiyate ||

duSTa caureSu rAjasu sarpavyAghra vRthakAdiSu |
sarve te vazamAyAMti AjJAM kurvaMti nityasaH ||

oM bhave bharokSa bhUkSo bhayamohaya sarvasasvaM vazamAnaya kuru me hIM
mohinIye svAhA |

idaM mUlamaMtraM | asya jAni bhavaMti | oM bhUte iti hRdayaM | oM bhUge bhaga
iti ziraH | oM khaM bhakSau bhayazikhA | oM sarvatva ca mama kuru kavacaM | hrI&
mohinIye netrAbhyAM svAhA | astrAya phaT ityarthaH | iti SaDaMganyAzaM
kRtvA japet |

ekaliMgajapellakSaM sUcirbhUtvA samAhitaH |
raktatamAlapuSpANi trimadhubhAvitAni ca ||

homenA yute naikena siddhirbhavati IpsitA |
khAne pAne sahate kAmAn karoti karmasiddhyati ||

tasi acirAt sidhyaMti sAdhakasya na saMzayaH |
siddhArthAt maMtrayitvA tu maMtritvA sammataMstrIyA ||

zirasi saMvidhAtavyaM puSpe mUle punarvasau |
vazI bhavati sA nArI AtmanA ca dhanena ca ||

athavA puruSe kuryAn maMtranAmnorabhedataH |
trisaptaka prayogena dAsatvaM puruSaM nayet ||

rAjJAMstu purato rAjAppazalyocAri sAdhakaH |
aSTottara zate jApye vazo bhavati nAnyathA ||

athAnya ddhamamAnasya rasyAdau samupAharet |
svAmi padena tilakaM sarvopadrava nAzanaM ||

athAsya prayogAni bhavaMti sarvasiddhayaH |
duSTAnAM caiva nArInAM madagarvena garvitaH ||

vazIkaraNa hetvarthaM zRNuSvAM mimAM sudhI |
vAmapAdodbhavAM pAzu vAmahastena vAharet ||

saptAbhimaMtritaM kRtvA tilakaM kArayennaraH |
zAstrI bhavati vasyA yatpAdAdha tata samudbhavaM ||

sugopyaM ca imaM yogaM na dadyAdyasya kasyacit |

110a)

satyaM satyaM punaH satyaM bhairavamaMtranaM tathA ||

na deyaM duSTa satvAnAM Agame gopayet sadA |
zAstra bhaktAya pradAtavyaM anyathA naiva kArayet ||

puruSavazIkaraNe dakSiNa pAdapAMzu gRhItyASTAdArAgnAkarA varAgnau
mahAmadyamaSTottarazatahomAvasAne svAhAM tena kRtvA siddhimavApnuyAt ||

oM kroM hu& hrIM hIM hrIM hoM eSAmaMtrarAjJI vidyAzatroruccATane
dhruvaM |
ayutaM japitvA siddho bhavati kuryAn nAtra saMzaye dhruvaM |

uccATayeta ripuM duragataH samIpasthaM tu kA kathA |
Adau sthAnaM prakartavyaM pazcAjjApye samArabhet ||

oMkAraM pItavarNaM mUrddhnisya viciMtayet |
kroM?kAraM hRdaye cintyaM raktapAradasaMnibhaM ||

zikhAyAM ciMtayed hu&kAraM pAMDuraM |
oM varvasanabhyAtyagni varNAbhaM hrIMkAraM cintayet tataH ||

hoMkAraM sarvagAtrANi kRSNavarNaM viciMtayet ||

evaM dhyAnaM purA zaMbhoH kRtvA sarvaM samArabhet |
homAvasAne punaH sthAnaM dvitIyaM ca nivodhataH ||

zatroH saMcitya kRSNavarNaM muktakezaM cAtmAnaM |
vaddho vai kAlapAsena tAdyaM mAno mahAvalaiH ||

puruSai sarvasadRSTastasthAnAnnipate vahiH |
sanitvA puruSa dvAraM saMkSipto giriM madhyataH ||

evaM dhyAnaM prakartavyaM zatrutulyo viyoripuH |
SaTpiMDadhvaM sanatsthAnAt kiM punaH smAnaM vAnapi ||

oM SAdU? pUjyaM tu mahAkAlaM kAbhISama paramahAvikArAlaM
amusArUmArUSaSaH ||

oM lavalA amisItiSNosIdaMdAgrIdehRdayemasyadahagAtrAni dahanaga tathAni
uSTasthinI asthisya majakadahahatilakAlavanaM chidati lavanAvibhatilavana
paMcatrizoNitaM lavanastu kuto nidrA kutorati |

yadi vasati yojana zataM nadInAsatItare |

110b)

vaddho ye nAgaprAkAre kRSNasarpa kRtA vedve tatraiva zIghramAne hi
lavanavadha purakRtaM ||

oM ciTi 2 vikrAni 2 amukaM sAdhaya saparivAraM va zamAnaya svAhA |
oM karNapizAci parNasavarI sarvopadrava nAzanI svAhA | oM namaH zivAya |
SaMjarITa sIto ziva nirmalya saMyuktaM vRkSamUla vadAtavyaM sa vRkSaM
patanatyajaMti | SaMjarITaM rudhireNa guTikA kArayet spRzati sa vazo bhavati |
SaMjarITa hRdayaM guhyamudakena tailena vA gAtraM samAbhyukSya yudhi
parAjito bhavati | SaMjarITasya ziroroma ca yoni maleSu raya vazo bhavati |
SaMjarITasyAMkikamalesu vA manaHzilA cUrNaM kRtvA yasya dIyate sa vazo
bhavati | karaMjavIjaM vAlakaM kormapI tathaiva prItyA vandhyA prasUyate |
mRtakasya puSpaM ca etaccUrNaM pradAtavyaM adRzo vazI bhavati yoSitA | oM
cAmuNDe dU? amukaM vazamAnaya svAhA | anena maMtreNa saptavAraM
parijapya yasya dIyate vazo bhavati | mRgasthi dvaMdvayoH kIlakaM kRtvAyaM
cAGgUla pramANaM yasya nAmnA nikhanet tasya mRtavat pari bhavati | oM
vaTadahi svAhA | api ca | oM kAmezvarIye svAhA | anena maMtreNa
tAMvUlapuSpaM vA ekaviMzati japitaM yasya dIyate sa vazo bhavati | chuchaMdarI
tailena kajjalaM kRtvA tadaMjanena nayane drAvayedyasya dRzyati tasya vazo
bhavati | anenAMjanena tilakaM kArayet | rAjapriyo bhavati | haridrA haritAlau samaM
cUrNaM kRtvA strInAM zirasi dApayet vazo bhavati puruSasya pradAtavyaM
haritAla gorocanA nAmikA rudhirena tilakaM kArayitvA | yamicchatitaM labhet |
aMgare aMgavANi svAhA | tagaraM saiMdhavazcaiva uzIraM yeSThI madhustathA |

111a)

madhumupadhImAn strINAM rAjayoSitAM sa priyo bhavati | vAtAri uttaramUlaM
hastanakSatre utpAdya taddine sUkSmaM cUrNaM kRtvA vATikAM kArayet |
strINAM mastake deyaM vazo bhavati | oM namo bhagavAnAya amukavazo bhava |
oM hu& phaT svAhA | anena tAMbulAdi japatimaSThottaraM saMjapya
saptAbhimaMtritaM vA yasya dIyate tadA vazo bhaviSyati | oM raladAya oM ali 2
kalivala dhUlI cauraghra yogaMDa sarpAvinAvaddhnAmiva svAhA | caturaMgula yuta
kASThaM saptAbhimaMtritaM kRtvA dakSiNakarNe
dApyagamanAccoravyAghradinAM bhayaM na bhavati | oM rAmanijamme?
sthaubhaniM staMbhane mohanI mohe andhanI andhe amukasya hRdaye cakSuH
zirasarvAMgaM mohaya he phaT astrA na vide saptavArAn cAryagacchedvidyA
kevalikeyaM | rocanAyA'STa sahasrANi abhimaMtritaM tilakaM kArayet yasya sa vazo
bhavati dRzyate | ayaM maMtraH rAjakule gaccha mahApriyo bhavati | oM
maMtranAthAya trailokya vijayaM strIpuruSasya hRdayaM asAdhitasya karma bhavati
| aMjanenaH prAtarutthAya udakaM saptAbhimaMtritaM kRtvA prakSAlyamukhaM
yasyA dRSTaM tava svaM evaM tailaM daMtakASThaM saptAbhimaMtritaM bhakSet
mAtrAM vazo bhavati | oM hA& vadha svAhA | oM hili 2 mAnupI phaT svAhA
dinAnta kAmaM vRSa? | oM kla& rakSame hu& phaT svAhA | eSA vidyA
paThitvA siddhidA hrIrakSAya namaH | asya Aditya dine AdityAbhimukhaM
sthitvAyananasi kRtvA japaM kurumArSa dhruvaM | oM cUrNaparNenaktaM haH
ThaH ThaH yannAmnoccArye ekaviMzati parijapya sarpirmadhumadaMpradagarvitA
ca yA ca nArINAM lepo ye snehavardhanaH | uddhRtasya vijAni hi pippalItaMdulena
ca |

111b)

pArAvatapurISAni madhunA sahayojitaM |

lepoyaM snehavandhanaM |

AtmazoNitaM satapuSpAkSodakaM karavIra vRhatI phalaM | strIvazakAritaM
sarSapapriyaMgu tagarapadmakezaragomUtraM piSTvA madhunA sahatulA mAtraM
yAkIniM pradAtavyaM vazIkaraNamuttamaM |
gRddhapurIyamAMsAmarbhakamasdhimAtmazatru samAyuktaM lepanaM
maraNAMtaka vazyaM karoti | oM hrI& hrI& sa anena
vIrabhavAmaMguSThAnAmikaM yA japya gRhItvA lalATe tilakaM kRtvA
trailokya vasayalayeM | ataH prayogaMdhA sa ucyate |

samudhvajo na jAnAti bhramate yo mahItale |
vRSabhayaM bhavet tasya vijJAnaM vetti yo naraH ||

oM hrI& vijJAnazakti gurunAtha pAdukebhyo namaH | oM hrI& staMbhana sAvarI
hara ArAhasanabhivA hrI& phaT 2 hana 2 hara 2 vasanIye ye rArImArastaMbhaniye
staMbhaya ThaH ThaH ThaH svAhA | staMbhane gavAditaskarAhi
vyAghrAriSTabhayaM nAzayati |
paThatu mahAsiddhi sisirAvatIti nizcitaM | punaranenamaMtreNa siSiyIsisvAM
samAgRhya zikhAyavaMdhyayataH | puSpArkazaMyoge tathA sUryagrahepi rocana
yA tilakaM kArayetyA sarvakAryeSu staMbhayati atha khaDgastaMbhana ucyate | oM
pAtulaMthe kalikamalaku apretalalitaM ya | bhUratasaruvadhamotasilaM sarvanAzaye
SaDete taM kavarigrahanumaMte yaha hanayA udyAvatAnepi ca | aSTottarazataM
maMtrI vayaM abhimaMtrya udakaM japya punaH pibet | ApaM me muttamaM |
gandhaM suvarNavat dRSTvA avalokayecchudhA | divyastaMbhanati kathyate | oM
hrIM hrIM bhagavate divyayoginI divyAni staMbhaya agne manu kUThAramatelamatuH
mAra Tha jalamaH aSTadivyAni maTha oM siddhizvarI bhagavatI mama divya
staMbhaniye svAhA |

112a)

sitalIpatratI siMhalayAnAmaH |

paThitA siddhidA mahAmaMtraiH sarvasiddhipradAyakaH |
anenaiva maMtreNa jahajAni maubadhayAM tathaiva ca ||

kASThaM vahutagrahamaMdukaM vasayA sajyAsitanI patrasaMyuktaM peSaye
dalavArinA | tenaikaro tAnipyastaMbhaya jalaM kRtvA nAdikaM || tena pAdau
samAhRtya agnau parivahet tataH | oM namo narasiMhAya asurakulaghAtakara hu&
phaT kAlI kachulInAya eti vImazAnaM ca ivImazca eyizikara zubhitaiH | sneho
hanna uttArade vahni kaTi AjJA na kalaze pAnIyamabhimaMtrya aSTottareNa pAdau
prakSAlayet | taptalohAdi stabhanaM | lohita pIta mAdAya raNDaM e tathaiva ca |
vyAghrIrUpaddASu prakSipya vacuke samanvitaM | padanena veSTayet | puSpe
prakSipya etajjalastaMbhanaM kArayet sudhImAn | rAjAdi sAmyAdiSu AkarSaM?
yat? zabde mekaM kathayet sAramuttamaM | vidveSa nAni kathyaMte | puraM
mUle vidhUli dhAnya prApte | yadi UrdhvaM vAhu tataH | kRtvA vA nAnu vartena
bhrAmayet | yasya gRhe ca kSipet dhUli anyonyaM vidveSayet | gRhe ca kakhaho
nityaM nikSiptaM yatra tiSThati | oM SaradhIranI 2 vidveSanI dhUlanIye svAhA |
amukAM amukayorvidveSaM kuru uccATana karinIye svAhA | AkRSya jvAlinI tat
kathitaM yugathano ubhau svAnau paraspara virodhimau tayordhUliM samAdAya
prasipedvayohi prati niMvakASThAMgAre nAnyonyaM vidveSayet | zatrUnAtra kArya
vicAraNA | oM kAlI karAlinI mahiSAsura vAhinI | amukA'mukavidveSini svAhA |
kailAza SISare ramya devagandharva seviteH | nAnAdrumalatAM kIrNe
nAnApuSpopazobhite sukhAsInaM

112b)

jagannAthaM bhairavaM bhairavI priyaM |

lokAnAM ca hitArthAya bhairavI pRcchate haraM |

zrIbhairava uvAca ||

bhagavandevadeveza sarvajJa paramezvara |
nAnya bhrAtA ca lokesmin trailokye sa carAcare ||

tvaM bhrAtA sarvabhUtAnAM lokAnAM caiva zaMkara |
teSAM samupakArAya ca saMkSepena surezvara ||

atha nAnA valokesmin janAye dviT? prapIDitAH |
pItiDitA vahubhirmukhairnityaM rodvigna cetasaH ||

vahuklezA yadA svalpa buddhi parAkrame |
evaM sarve klisya mAnA vidyamAne * * zvare?||

tvannAma guNa 2 gAyantaH kaMpate kleza bhAginaH |
bhItA? satyadharAni tyaMye? devatithi pUjakAH ||

kena sadyena na teSAM siddhirna vidyate sadA |
tvayA deva pratijJAtaM anuSThAnaM na nazyati ||

tatkathaM ca mahAdeva anuSThAnopi nazyati |
saMzaya ca mahAdeva kathayasva mahezvara ||

devAnAmavadhUtAnAM klISThAnAM ca surezvaraH |

zrIbhairavovAca ||

kathayAmi mahAbhAge lokAnAM hitakAriNI |
na vistaraM ca saMkSepAt kathayiSyaM samAsataH ||

yanna kasyacidAkhyAtaM sArAtsArataraM priye |
DAmareti vikhyAtA tasya nAma hi durlabhaM ||

tasya sArataraM sAraM kathayAmi samAsataH |
trilokAnAM hitArthAyamidRMzAstraM suzobhanaM ||

dinAya dukhItAye ca kuleSu ca rAjakSare ghRtA |
bhagnAnAM hatatejAnAM samupAyaM vadAmyahaM ||

saMkSepeNa varArohe pravakSyAmyanu pUrvazaH |
kartavyaM ca prayatnena gopanIyaM vadAmyahaM ||

satyamidaM prayogAni vakSyAmi zRNu bhairavI |
kRSNASTamyAM caturdazyAM sucirbhUtvA samAhitaH ||

ekAnte nirvikalpena kartavyaM ca prayatnataH |
gomayenopalipyAtha catuHkoNaM tu maNDalAn ||

gandhaM puSpaM ca dhUpAni samabhyarcya nivedayet |
AnayitvA paTTasUtraM sindUre na vilepitaM ||

nirAlaM svenataM dhAryA yathA saunamasIyate |

113a)

maMtracAsya pravakSyAmi yena tatparimaMtrayet |

oM namazcaMDikAyai girIM turI Tha Tha anena maMtreNa abhimaMtrayet |
zatamaSTottaraM yAvat | tena kumArikAM pUjayitvA proktavidhinA paTTaM
darzayet | yasye nizciMtitaM naSTaM hRtaM jIvitaM maraNameva ca | iti
vastraprasannam | athAtaH khaDgaprasannAM bhavati | tasya ca pUrvokta vidhinA pUjA
kRSNacaturdazyAmupavAsI bhUtvA tu mayaM caMDikAgratadUda manusmaret |
oM caMDikAyai kliM 2 ThaH ThaH idaM maMtraM kRSNacaturdazyAM
sahasramAvartayet | tataH prabhAte samaye devIM paMcopacAreNa vidhinA
pUjayitvAkSu sarve upaviSTAsana zata puSpamAnayitvA | ekaikena puSpena
abhimaMtritena devIhaMtavyAH | tatra pUjayet khaDgaM alikena vilipyamAyA agrato
darzayet | te zubhA zubhe pRcchanti khaDgaM dhAryate |

athAnyat saMpravakSyAmi sadyaH pratyayakArakam |
kartavyaM nirvikalpena siddhirbhavati nAnyathA ||

kRSNacaturdazyAM aSTamIMzcaivazcitile tuSTArayet? |

atha vatya? gRhaM kuryAdvasete tasya vai punaH |
tailagandhaipuSpai samabhyarcya puSpebhya zobhite ||

mAtuH pArzvamutaM kRtvA raktasUtre yA vandhayet |
pUjayitvA vizeSena sa pIta vasudhA tale ||

maMtreNAnena pUjyai tadvAraM tasya na tarkayet |
tato sau nirvikalpena pravised gRhamuttamaM ||

tatastaddarzaye darzayet sarvaM yatkiMcin manasepsitaM |
idaM maMtraM smaret tatra pUjaniyaM prayatnataH ||

oM namo mahezvarAya umA pataye sarvArthasiddhaye |
namo uSNISe mahAkaraMbhrAyavikarahITha strIya ThaH ThaH ||

113b)

kanyAlAbhAdikaM caiva gamanAgamanameva ca |
prItimeta ca lAbhaM ca bhUtaM bhavyaM tathaiva ca ||

jIvitaM maraNaM vyAdhimArogyaM priyameva ca |
yuktaM samIpsitaM caite tataH sarvakathAya ca ||

evametadumAM devI vArAhindriyena gAmini |
mAtA ca sarvabhUtAnAM hitAhitanidarzinI ||


iti zrIhAhArAvataMtre atharvaNasahitAyAM prayogakhaMDaM samAptam |


zrIdevyuvAca |

devadeva mahAdeva paramAnandanandana |
prasIdaguhyavaktrena kathayasva priyaMvada ||

sarvataMtreSu maMtreSu guptaM yatpaMcavaktrataH |
tatprakAzayaguhyAkhyaM yathA haMtava vallabhA ||

zrIbhairava uvAca ||

kathaM te kathayiSyAmi guhyayacca calAtmike |
strI svabhAvAt mahattatvaM jAnAsi ca sukhapradaM ||

susthirAhaM bhaviSyAmi na vaktavyaM kadAcana |
tadA tava bhaviSyaMti bhAvanA maMtrasiddhagA ||

zrIbhairava uvAca ||

devatAguru maMtrAkhyamekabhAvanamucyate |
maMtro yo guru devA ste? yo guru sa ca devatA ||

kAlI tArA mahAguhyA SoDazI bhuvanezvarI |
bhedavicchinnamastA ca vidyAdhUmAvatI tathA ||

vagalAsiddhi vidyA ca mAtaMgI kamalAtmikA |
etAdaza mahAvidyA mahAdevI prakIrtitAH ||

kAlikarAlI cAmuNDAcchinnamastA ca bhairavI |
harasiddhAsiddhilakSmI bhrAmarI vAtavI tathA ||

mahAmArI tAmasI ca mAtaMgI zavarezvarI |
carcikA zivaruNI ca mahAmahISamardinI ||

ugracaNDA kulikA ca phetkAri ca guhyakAlApi |
etAste mUrtayo ghorA yAzca saumyA surezvarI ||

atyanta durlabha loke SaDAmnAya namaskRtAH |
etAzca paramAvidyA striSu lokeSu durlabhAH ||

sukhadA mokSadA nityAM klezasAdhyA na tAdRzAH |
yena yena prakAreNa siddhiryAsyati bhUtale ||

114a)

sarvaMte kathayiSyAmi tava bhAvena kevalaM |
nAtrasiddhAdyapakSAsti na RkSAdi vicAraNA ||

kAlAdi zodhanaM nAsti na cAmitrAdi dUSaNaM |
siddhividyA mahAvidyA sugamaiva parizramaM ||

nAsti kiMcit mahAdevI duHkhasAdhanaH kadAcana |
yA kAli paramA vidyA saivatArA prakIrtitA ||

yA tArA paramAvidyAzcaturdhA kathitA purA |
etayorbhedabhAvena namAmaMtrA bhavaMti hi ||

uktaM yatkAlikA kalpe tArA kalpe ca te mayA |
SoDazI yA mahAvidyA caturddhA kathitA purA ||

lakSmI vIjAdi bhedena paMcamI sA bhavediha |
ekAkSarI mahAvidyA vIjahinA bhavatpurA ||

bhuvanezvarI tryakSarI tu mahAdevI prakIrtitA |
 
zrIdevyuvAca |

iSTavidyA ca devazaH kathitA na prakAzitA |
dadAtizca? dayAbhAvAt kathayA nandasuMdara ||

zrIbhairava uvAca |

bhuvanezI mahAvidyA devarAjena vai purA |
ArAdhitA ca vidyeyaM vajrena nAmamohinI ||

ekAkSarI vIjahInA vAgbhaveno jvarAparAH |
kAmarAjAkhya vidyAyA siddhAsA puSpadhAvinA ||

zakreNa pUjitA pUrvaM bhuvanezI prakIrtitA |
kumArI yA ca vidyeyaM tvayA satyavatI cyutA ||

kevalaM zivarUpena zaktirUpeNa kevalaM |
mAyApratiSThitA vidyA tArAzcandra svarUpiNI ||

bhairavI tu mahAvidyA mahAsaMpatpradAyinI |
chinnamastA surAmAMsa priyArakta svarUpiNI ||

dhUmAvatI mahAvidyA mAraNoccATane ratAM |
vagalAvazya staMbhAdi nAnAguNasamanvitA ||

mAtaMgI tu mahAvidyA trailokya vazakAriNI |
kamalA trividhA proktA ekAkSarA tathA sthitA ||

kevalA tu mahAsaMpadAyanI sukhamokSadA |
guhyakAlI mahAvidyA trailokye cAti durlabhA ||

devyuvAca |

114b)

akSamAlA ca kathitA yatnato na prakAzitA |
akSamAleti kiM nAma phalaM vA kiM vadasva me ||

zrIbhairava uvAca |

akSamAlA tu devezI kAmvabhedAdanekadhA |
bhavaMti zRNu tadbheda vistarA ucyate mayA ||

anulomavilomasya kSiprayA varNabhASayA |
AdikAMtakSarI kAnta krameNa paramezvarI ||

kSakAraM merusaMrUpaM talaM payet kadAcanaH |
merU hInA ca yA mAlAmekala *? ca yA bhavet ||

azraddhAniH prakAzA vasAmAlA niHphalA bhavet |
vizinI vizatattvAbhA brahmanADI gatAMtarA ||

tayA saMgrathitA madhye sarvakAmaphalapradA |
aSTottarazataM japtvA dadau klIvaM samAcaret ||

kSatrivarNa trayaM taMtutA ca klivaM pracakSate |
vargAnAmaSTamo vApi kAmabhedA kramena tu ||

akacaTa tapayaza hetyevaM cASTavargataH |
sphATike mokSalAbhaH syAt padmAkSe vahu putradA ||

putrajIve tu dhanadA pASANai sarvabhogadA |
zuddha sphaTikamAlA tu mahAsaMpatpradA priye ||

zmazAna dhUkSaraiH kASThairmAlA dhUmAvatI vidhau |
narAMgulyasthibhirmAlA grathitA parvabhedataH ||

sarvasiddhipradA mokSa dAyinI varavarNinI |
nAnA Asagrathane kArye rakte nAbhA samApriye ||

sadA gopyA prayatnena mAtuzca jAravat priye |
paMcadhA kathitA mAlA sarvasiddhiphalapradA ||

mauktikairgrathitA mAlA sarvaizvarya phalapradA |
maNiratna pravAlaizca hemarajatasaMbhavA ||

mAlAkAryA purAgraMthA sarvamokSa phalapradA |
nADibhirgrathitA mAlA mahAsiddhi pradApriye ||

triMzadaizvarya phaladA paMcaviMzastu mokSadA |
caturdazamayi mokSa dAyinI bhogavardhinI ||

paMcadazAtmikA devI mAraNoccATane sthitA |
staMbhane mohane vazye nirodhAnejjanemanau ||

115a)

pAdukAsiddhisaMge ca tAraM saMkhyA prakIrtitA |
aSTottarazataM kuryAdathavA sarvakAmadaM ||

japaM nityaM kare kuryAnna tu kAmyadhano vidhAnAt |
kAmyamapi kare kuryAdyA mAlA vai priyaMvade ||

atrAMgulI japaM kuryAt sAMguSThAMgulibhirjapet |
aMguSThena vinA karma kRtaM tadaphalaM bhavet ||

anAmikA dvayapUrvaM kaniSThAdi krameNa tu |
tarjanI mUlaparyantaM karamAlA prakIrtitA ||

meruM pradakSINI kurvan anAmAmUla parvata |
merUlaMghanadoSAttadanyathA jAyate phalaM ||

ArabhyAnAmikAmUlAt prAdakSiNya krameNa tu |
madhyato mUlaparyantaM meru kRtvA na laMghayet ||

tarjanyagre tathA madhye yojayet tatra mAnavaH |
catvAri tasya nazyaMti AyurvidyA yazobalaM ||

aMguliM na vipUjita? kiMcitsaMkocayedvalaM |
athAto graMthanaM vakSye mAlAnAM tatra bodhanaM ||

pUjAM vidhAya bhaktyA tu zuci pUrvamupoSitaH |
vijanagraMthaye maunI svayaM mAlAM sasAdhakaH ||

kRtanitya kriyaH zuddhaH zuddhakSetre ca maMtravit |
yathAkAlaM yathAlAbhaM * * *? niyayatnataH ||

anyonya samarUpANi nAti sthUlakRzAni ca |
kITAdibhiraduSTAni na nirNoni cAni ca ||

gandhaizca paMcabhistAnI prakSAlya ca pRthak pRthak |
tato dvijendra puNyastrI nirmitaM graMthi varjitaM ||

triguNaM triguNI kRtya paTTasUtramathApi vA |
zuklaM raktaM tathA kRSNaM zAntibhasmAni cArake ||

azvasya patrairNavakai padmAkAreNa sthApitaiH |
zubhramanizca gandhAmukSAlitaM tatra nikSipet ||

zmazAnavAriNA vA pIThaprakSAli tena ca |
zuddhodakena raktena kastUrI kuMkumena ca ||

tArazaktiM mAtRkAM ca sUtre caiva maNiM tathA |
vinyasya pUjayedAjyairjuhuyAccaiva yatnataH ||

115b)

homakarmanya zaktazced viguNaM japamAcaret |
maNimekaikamAdAya sUtre saMpAtayet sudhIH ||

mukhe mukhaM tu saMbhojye pucche pucche niyojayet |
gopucchazabdazIkAryAtha vA sarvAkRtirbhavet ||

tatsaMpAtAvamekAkSaM merutve cAgrato nyaset |
ekaikamaNi madhye tu brahmagraMthI prakalpayet ||

japamAlAM vidhAyetta tataH saMskAramAcaret |
kSAlayet paMcagavyena sadyojAtena tajjalaiH ||

oM sadyojAtaM prapadyAmi sadyojAtAya vai namaH |
bhave bhave nAti bhave bhavazca mAM bhavodbhavAya namaH ||

GeM tAM taM praNavAdyamenaM namo tena kramAmbujata? |
candanA gurugandhAdyairvAmadevena paryayet ||

oM vAmadevAya namo? balapramathanAya sarvabhUta damAya nalemanAdve?
करविकरणाय नमो वलवीकरणाय नमो वलायः । नमो वलप्रमथनाय
नमः । सर्वभूतदमनाय नम उन्मनोन्मनाय ।

धूपयेन्नामघोरेण तथा तत्पुरुषेन वैः ।
ओं अघोरेभ्योथ घोरेभ्यो घोर घोरतरेभ्यः सर्वेभ्यः सर्वसर्वेभ्यो
नमस्तेस्तु रूपेभ्यः ।

ओं तत्पुरुषाय विद्महे महादेवायधिमहि ततो रुद्रः प्रचोदयात् । मंत्रोयं
पंचमे नैव प्रत्येकं तु शतं शतं ईशानः
सर्वविद्यानामीश्वस्सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिं
सदाशिवोमेस्तु ब्रह्मा सदासर्वोस्तु ।

प्रणवाद्यो महामंत्रं सदाशिव इति क्रमात् ।
मेरुंस्तु पंचमे नैव मंत्रेण मंत्रयेत् ततः ॥

संस्कृत्यैवं बुधोमालां तत्प्राणां तत्र स्थापयेत् ।
भूतमंत्रेण देवेशी संपूज्य भक्तिभावतः ॥

गुरुं संपूज्यतद्धस्ताद्गृह्णीयाद्वक्षमालिकां ।
अशुचिर्न स्पृदेशे नां गुरोरपि न दर्शयेत् ॥

भुक्तौ मुक्तौ तथा दुष्टौ मध्यमां वा जपेत् सुधीः ।

११६अ)

अंगुष्ठानामिकाभ्यां तु जपेदुत्तरकर्मणि ॥

तर्जन्यं गुष्ठयोगेन मारणोच्चाटने जपेत् ।
कनिष्ठांगुष्ठयोगेन जपेत्मारणकर्मणि ॥

जपांतकाले तां मालां पूजयित्वा सुगोपयेत् ।
जपकाले सुगोप्तद्या जपमाला वशा शुभा ॥

गुरुं प्रकाशयेद्विद्वान् न तु मंत्रं कदाचन ।
अक्षमालां च मुद्रां च न कदाचित् प्रकाशयेत् ॥

भूतराक्षसवेताल सिद्धगन्धर्व नारणाः ।
हरंति प्रकंपंयत् यस्मात् तस्माद् गुह्यां समाचरेत् ॥

जीर्णे सूत्रे पुनः सूत्रं ग्रंथयित्वा शतं जपेत् ।
प्रमादात् पतिते हस्तात् शतमष्टोत्तरं जपेत् ॥

तावन्निषिद्धसंस्पर्शे क्षालयित्वा ततोर्पितं ।
जपमाला मया देवी कथिता भुविदुर्लभा ॥

सदागोप्या प्रयत्नेन यदित्वं मम दुर्लभा ।

श्रीदेव्युवाच ॥

स्थानासने देवदेव कथयानंदसुन्दरः ।
यदाचार्याविलंवेन सर्वे मंत्राः सुसिद्धिदाः ॥

श्रीभैरव उवाच ॥

नदीतिरे बिल्वमूले श्मशाने शून्यवेश्मनि ।
महारण्ये पर्वते वा यत्र वा स्यान् मनोलयः ॥

स्थानन्ते कथितं देवी आसनं कथ्यते धुना ।
व्याघ्राजिनं सार्द्धं सिद्धौ ज्ञान सिद्धौ मृगाजिनम् ॥

वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्धनं ।
कोशेयं पुष्टिदं प्रोक्तं केवलं सर्वसिद्धिदम् ॥

शुक्लं वा यदि वा कृष्णं विशेषाद्रक्त कंवलं ।
मृदुकंवलमास्तीर्णं संग्रामे पतितं हि तत् ॥

जंतुव्यापादितं चापि मृतं वा नारमासनं ।
गर्भच्युतत्ववं वापि नारीणां योनिजं त्वचं ॥

सर्वसिद्धिप्रदं देवी सर्वभोगसमृद्धिदम् ।
त्व च वा रौरवं स्थानं कुर्याद्वीतस्ति कासनं ॥

श्मशान काष्ठघटितं पीठं वा यत्तु दारुणं ।
नादिक्षितो वीशेज्जातु कृष्णशाराजिते गृही ॥

११६ब्)

तदासनं च नासीत जातक ब्रह्मचारिणः ।
कुशाजिनां नरे नाखं चतुरसं समंततः ॥

एकहस्तं द्विहस्तं वा चतुरंगुलमुच्छितं ।
विशुद्धे आसने कुर्यात् संस्कारं पूजनं ततः ॥

सदासनं भोगकरं योगदं कौर्ममासनं ।
पद्मासनमिति प्राहुः सर्वैश्वर्य फलप्रदं ॥

एकं वीरासनं देवी आसनं सिद्धिदं नृणां ।
ऊर्ध्व पादे स्थितो देवीं विशेषपरिमण्डितः ॥

सर्वासनं वाय श्रेष्ठं देवेरमि? सुदुष्करं ।
पद्मासनेन देवेशी पाताल गृहसंस्थितः ॥

रात्रौ यो वार्चयेद्देवी धनवान् पुत्रवान् भवेत् ।
पीठानां देवि सर्वेषां चतुर्धापीठमुत्तमम् ॥

जालन्धरं महापीठं तथा पूर्णा च वलं भवेत् ।
ओड्डियानं महादेवि कामरूपं तथा महत् ॥

कृते जालंधरं ज्ञेय त्रेतायां पूर्णपर्वतम् ।
उड्डियाने द्वापरे तु कामरूपं कलौयुगे ॥

महाफलप्रदं लोके भक्षणात्सिद्धिदं महत् ।
पंचाशत्पीठ मध्ये तु कामरूपं महाफलं ॥

जपपूजा फलं तत्र देवी लक्षगुणो भवेत् ।
वहुधा कथ्यते देवी किं तस्य गुणवर्णनं ॥

योनिरूपेन यत्रास्ते स्वयं कोटि गुणात्मकं ।

देव्युवाच ।

केवलं वलिदानेन तुष्ठा भवतु चण्डिका ।
कथितं पूर्वमस्मभ्यं प्रकाशकुरुशंकर ॥

श्रीभैरव उवाच ।

अत्यंत गुह्यदेवेशि विधानं वलिपूजनं ।
कथयामि वरारोहे सुस्थिरा भवसाम्प्रतं ॥

दधिक्षीरं गुडं सांन्नं पायसं सर्वसमन्वितं ।
पायसात् क्षौद्रमांसं च नारिकेलं स मोदकं ॥

रासकं भिक्षु खंडं वा सार्द्रकं सक्षाकरं ।
रंभाफलं लडुकं च निर्जिता तंतु पुष्टिकं ॥

कृष्णछागं महामांसं गोधिकाहरिणी तथा ।
जलजं मत्स्यमासं च गड?कीमांसमेव च ॥

शानमत्स्यं तु पावीनः स कुलंविकं तथा ।
मद्गुरु च निसंदद्यात् मांसं महिषमेव च ॥

पक्षिमासं वरारोहे डिंभनाना समुद्भवं ।
नानावीज नराधानि व्यंजनानि मधुनि च ॥

११७अ)

इष्टपीद्यं घृते नाक्तं निशायां दिवसेपि वा ।
वलिं दया विशेषेण कृष्णपक्षे शुभे दिने ॥

गच्छदन्त भव वापि मत्स्य दन्तकविध्रुवं ।
माहेषे धनसिद्धिः स्यात् मृगे भोगफलं भवेत् ॥

पक्षिदन्ते महर्धि स्यापि दुष्टसिद्धिरनुत्तया ।
ललाटहस्ति हृदयशिरोक मध्यदेशतः ॥

स्वदेह रुधिरे दने रुद्रदेह द्रवो परः ।
वांशनाल वलिदानेन महासिद्धिः प्रजायते ॥

सुरादानेन देवेशी महायोगेश्वरो भवेत् ।
सुरा तु त्रिविधा देवी स्फाटिकी डाकिनी तथा ॥

कालिकी स्फाटिकी दाने धनवृद्धिरनुत्तमा ।
डाकिनीदानमात्रेण सर्ववस्यो भवेत् ध्रुवं ॥

कामीकि सुरया देवी योर्चयेत् परमेश्वरीं ।
गुटिकांजन स्तंभादि मारणोच्चाटनादिभिः ॥

महासिद्धीश्वरो भूत्वा वसेत् कल्पायुतंदवि ।
अर्घोदत्ते महेशानि महासिद्धिरनुत्तमाः ॥

रक्तचन्दनविल्वादि जवाकुसुम वर्वरो ।
अर्पन्दत्वा महेशानि सर्वकामार्थ सिद्धयः ॥

सुरया चार्घदानेन योगिनीनां भवेत् प्रिय ।
महायोगी भवेद्देवी पीठप्रक्षालितेर्जलैः ॥

स्वयंभू कुसुमे दन्ते भवेत् षट्कर्मसाधन ।
सुसीतलजलैर्वापी कस्तुरी कुंकुमान्वितैः ॥

कुण्डगोलोत्थवांजैव सर्वसिद्धीश्वरो भवेत् ।
सायधवारति संभूतं कुण्डभूतमभूतिदं ॥

विधवारनिसंभूतं गोलं सिद्धि प्रदं भुवि ।
मूलमंत्रेण देवेशी आकृष्यनिर्भयः शुचि ॥

अर्पदपाद्विशेषेण(?) चक्रं वामेन पूजितं ।
स्वयंभु कुसुमं देवी त्रिविधं भुवि जायते ॥

षोडशादनढाया उन्तया(?) सर्वसिद्धिदा ।
वलात्कालेण ऊठाया मध्यमा भोगवर्धिनी ॥

राजयोग च शादन्या अधमा सुखदायिनी ।
कुमारी पूजने शक्तो क्रोणारी स्वप्नयी स्मरेत् ॥

११७ब्)

आकृष्य वंधयोगेन कुण्डगोलोत्थपुच्छकं ।
सर्वं कुर्यात् प्रयत्नेन निर्भयः शुचिमानसः ॥

ताम्रपात्रे कपाले वाणशान काष्ठनिर्मिते ।
शनिभीमदिने वापि शरीरं मृतसंभवे ॥

स्वर्णरौप्य तथा लोहं वा चक्रमर्च्य विधानतः ।
पुष्पाण्यपि तथा दद्यादुक्त कृष्णशितानि च ॥

श्वेतरक्तं तथा पुष्पं करवीरं तथा प्रिये ।
तगरमल्लिकातानिं वर्वरी यूथिका तथा ॥

धत्तूराशोकवकुला श्वेता कृष्णा पराजिता ।
रक्तपुष्पं बिल्वपत्रं चंपकं नागकेशरं ॥

मल्लिका किटीकाची रक्तं यत्परिकीर्तितं ।
अर्कपुष्पं जवापुष्पं च पर च प्रियंवदे ॥

अष्टम्यां च विशेषेन संतुष्टा तस्य पार्वती ।
पद्मपुष्पे न रक्तेन संतुष्टा सर्वदेवता ॥

कृष्णा वा यदि वा युक्तं कालिका वरदा भवेत् ।
श्मशान धतुरे नैव तुष्टा धूमायती परा ॥

श्मशान प्रीति पुष्पेन संतुष्टा कालि भवेत् ।
वनपुष्पै विविधैः संतुष्टा पार्वती पराः ॥

आमलक्या तु पत्रेण तुष्टा पुष्पेण पार्वती ।
अष्टम्यां च चतुर्दश्यां नानापुष्पै समर्चयेत् ॥

श्मशाने रात्रिशेषे वा शनिभौम दिने निशि ।

श्रीदेव्युवाच ।

रहस्याति रहस्यं मे पुरश्चर्या विधिप्रभो ।
वदस्व पट्टमुष्णासात् सर्वकामा भवंति हि ॥

श्रीभैरव उवाच ।

गृहीत्वा सद्गुरो दीक्षा शुभे काले दिवानिशि ।
उत्तमो वाममार्गश्च मध्यमः सैव दीक्षितः ॥

सुराया दीक्षितो यो वै स्वयंभूः परमो गुरुः ।
चतुर्दश सहस्राणि सेविते हरिशं भुजे ॥

ततो भवति देवेशीः प्रायपूजारतः पुमान् ।
कायेन मनसा वाचा सुरावर जटादिभिः ॥

संतोष्य परया भक्त्या गुरुदीक्षां समाचरेत् ।

११८अ)

पूर्वोक्तस्थानमाश्रित्य जपपूजा समाश्रयः ॥

प्रातःकालं समारभ्य जपेन्मध्यं दिनावधिः ।
प्रथमेहनि जप्तव्यं जप्तव्यं तद्दिने दिने ॥

न्यूनाधिकं न जप्तव्यं असमाप्ते सदा जपेत् ।
गते प्रथममासे तु तृतीयप्रहरावधिः ॥

निशायां च प्रजप्तव्यं रात्री शेषे जपेन्न च ।
हविष्यं भक्षयेन्नित्यं एकवीरः सु संयत ॥

सद्य? हारं प्रकुर्वीत युवती पूजने रतः ।
स्वस्त्रीमन्यस्त्रीयं वापि पूजयेत् पर्वपर्वसु ॥

नाधमे संगतिः कार्या सर्वप्राणि हितेरतः ।
यस्या वा यज्जपः प्रोक्तस्तद्वणं शमनु क्रमात् ॥

तत्तद्द्रव्यैर्जपस्यांते होमं कुर्याद्दिने दिने ।
होमजपदशांशेन तपन प्रोक्तमेव च ॥

तर्पणस्य दशांशेन शिरोमार्जारमीष्यते ।
तद्दशांशेन विप्रेंद्रान् युवती कुलकन्यकाः ॥

संयोजयेत् प्रीति युतैर्द्रव्यैर्नानाविधैरपि ।
होमाद्यशक्तो देवेऽसी कुर्यात् तावद् गुणं जपं ॥

यदि पूजाद्य शक्तस्याद्द्रव्याभावेन सुन्दरी ।
केवलं जपमात्रेण पुरश्चर्या विधियते ॥

दिधि वा यदि वाकाशे भुवि वा साधकोत्तमः ।
स्वेच्छाचार परोभूत्वा एकान्ते सर्वदापयेत् ॥

मत्स्यमांसादि नादेन शक्तः कुर्यात् पुरस्कृतिं ।
एकरात्रौ श्मशाने वा शवे वा प्रौढवालयोः ॥

मयोक्तं भैरवी कल्पं विधानं वरवर्णिनी ।
हस्तमात्रे वीरयाते कुण्डे वा विजने वने ॥

वीराणां कथितं देवी साधनं भुविद्दुःखहं ।
कुमारी पूजनादेव पुरश्चर्या विधिः स्मृतः ॥

नानाजाति भवाकन्या यस्य तारुण्यसंयुता ।
अत्यंत प्रौढवाला वा कोकिला वरवादिनी ॥

नानाद्रव्यैर्वरफलैर्भक्षभोज्यादिभिः शुभैः ।
पूजयेत् परभावेन नानारूप मनोहरा ॥

भगिनी कन्यका चापि दोहित्री वा कुटुम्विनी ।
मातृवर्ज्यं सदा पूज्या नानाजाति समुद्भवा ॥

११८ब्)

अथवान्य प्रकारेण पुरश्चरणमिष्यते ।
सूर्योदयं समारभ्य यावत् सूर्य क्षयं भवेत् ॥

सहस्रसैख्यजप्तस्तु पुरश्चरणमिष्यते ।
कृष्णां चतुर्दशी प्राप्य नवम्यं तं महोत्सवैः ॥

अष्टमीं नवमीं वादौ पूजां कुर्याद् विशेषतः ।
नवम्यां पारणं कुर्यात् मत्स्यमांसादिभिः प्रिये ॥

षट्सहस्रं जपेन्नित्यं भक्तिभावपरायणः ।
चतुर्दशीं समारभ्य यावदन्या चतुर्दशी ॥

तावज्जप्ते महेशानि पुरश्चरणमिष्यते ।
केवलं जपमात्रेण मंत्रः सिद्ध्यति नान्यथा ॥

विना होमादि दानेन विशेषात् पीठपूजनैः ।
योनि पीठसमं पीठं कामरूपं तथापरैः ॥

तयोरकतमं रुद्र देह एक इवापरः ।
तीर्थे तीर्थे विशेषेण ग्रहणे चन्द्रसूर्ययो ॥

गुरोवतुंग्रहं चैव दीक्षाकाले शुभः स्मृतः ।
अध देवी प्रवक्ष्यामि गुप्तं त्रिभुवनेश्वरीं ॥

याप्ताराध्यं पुरा सर्वो भूति राजां भवत्पुरा ।
ब्रह्मारुद्र सहस्राक्षो मायाशिव सवो भवाः ॥

शक्तिर्माया महेशानि विद्यावस्व क्षरा परा ।
ऋषीर्ब्रह्माविराच्छदो देवता लोकपावनी ॥

महामायेति विख्याता वीजलक्ष्मी प्रकीर्तिता ।
मयाशक्ति किलकं च शैव देहमुदाहृतं ॥

षडंगानि ततः कुर्यात् मायया दीर्घमुक्तये ।
ध्यानं देवी प्रवक्ष्यामि सर्वेश्वर्य फलप्रदं ॥

विद्युत्पुंजनिभां देवी रक्तपद्मासनस्थितां ।
त्रिनेत्रां वादभे वासां पाणि विंशति सौनितां ॥

पीतरक्त श्वेतकृष्ण धूम्रं कपालमौक्तिकं ।
नीलपिच्छं पवित्राणि वणाति? कथितानि वै ॥

खड्गं शूलं गदां चक्रं शंखचापः शरानि च ।

कर्त्रीमुद्रां तथा योगमुद्रां च दधतीं करैः ।
शूलशक्तिधरां देवीं सर्वसिद्धिफलप्रदां ॥

११९अ)

पूजायंत्रं प्रवक्ष्यामि षट्कोणं शक्तिसंयुतं ।
षडष्ठं षोडशदलै पद्मंवारसमन्वितं ॥

त्रिकोणं पूजयेद् देवी मायावाणिहरिम्रिते(?) ।
इति प्रीतिक्षमा पूज्या तुष्टि प्तके(?) मनो भवा ॥

योगनिद्रा महानिद्रा महामाया च सुंदरी ।
महामुद्रा महास्वप्ना षट्दलेषु प्रपूजयेत् ॥

विद्यापरमविद्या च महाविद्या वरप्रदा ।
सौम्या परमसौम्या च महासौम्या परायणा ॥

कालरात्री महारात्री महागात्री महात्मिका ।
प्रकृतिर्विकृतिर्मेधा विश्वरूपा क्रमादिपाः ॥

महामत्ता प्रगल्भा च उन्मत्ता मदगामिनी ।
महाप्रह्लाद विकला हर्षणा विह्वलां तथा ॥

विकटा वहुरूपा च महारूपा महिप्रदा ।
घोररावा महानित्या भंजभुंजलभाषिणी ॥

सर्वदा सुन्दरी पूज्या प्रवरप्रक्रमात् प्रिये ।
इन्द्रादया ततः पूज्या सर्वतो दिग्विदिक्षु च ॥

चतुर्द्वारे ततः पूज्या भगक्लिन्ना भगक्ष * ।
भगमेधा भगाख्या च विधिना वामवर्त्मनां ॥

एवं संपूजिता देवी चतुर्लक्षं जपेत्मनुं ।
होमादि विधिना कुर्याद् दशांश क्रमतः प्रिये ॥

अनवया विधिना देवी महासिद्धीश्वरो भवेत् ।
धनवान् पुत्रवान् सुधी भोगी महावलः ॥

राज्यलक्ष्मीमवाप्नोति देवीपुत्रः सदैव हि ।
भुवनेशी भगवती वह्नि जायार्चितो ममु? ॥

सप्ताक्षरो महादेवी सर्वसिद्धि फलप्रदः ।
स्वर्णवर्णनिभां देवीं सर्वालंकारभूषितां ॥

क्षौम वासां त्रिनयनां शैलशृंगसमन्वितां ।
अथवा शैलसिंहा च इंद्राणी रथ देवता ॥

एवं ध्यात्वा जपेत् पूर्वं समस्तं समासतः ।
तदा कालं तु तज्जाप्यं मंत्रं सर्वसमृद्धिदं ॥

शिवं वामेन संयुक्तं श्रोत्रेण द्वितयं प्रिये ।
ब्रह्मामुखेन संयुक्तो द्विरावृत्य मनुक्रमात् ॥

नयनेन समायुक्त शक्रान्वित तया गतः ।
दया युक्तो मनुरयं सर्वविद्या फलप्रदः ॥

११९ब्)

वीजं शक्ति किलकं च आद्यंत मध्ययोगतः ।
षट्दीर्घभाजा वीजेन षडंगानि प्रकल्पयेत् ॥

काली कराल वदनां नरमालाविभूषितां ।
चतुर्हस्तां त्रिनयना मत्स्यमांस करांवुजां ॥

कपालचित्र खड्वाङ्ग धारिणी भीमवादिनीं ।
कटीचर्मपरीधानां शुष्कमांसानि भैरवां ॥

त्रैलोक्य ग्रसमानास्यां जिह्वा द्वितय भीषणां ।
निमग्न वर्तुलारक्त नयनत्रय शोभितां ॥

एवं ध्यात्वा ततो देवी कुलपीठे मनोहरे ।
त्रिकोणं चतुरस्रं तु षट्कोणं नवकोणकं ॥

वृत्तं दलाष्टमर्थं च चतुरस्रं लिखेद्बुधः ।
त्रिकोणेष्ट यजेद् देवीं चण्डां चण्डविभाननाम् ॥

चण्डकाली च चण्डाली प्रचण्डाकालनायिकां ।
षट्वा मंत्रा क्रमो देवीं पूजयेद् विधिना यथा ॥

जपतुंड महोग्रा च भीमांभीमकपालिकां ।
अट्टहासिनी विद्या नित्यां प्रगल्भां घोररूपिणीं ॥

शुष्कभीमां यजेद् देवीं वसुकोटि परात्मिके ।
अतीकाली महाकाली महानित्यां महाफलं ॥

विचित्रां चित्ररूपां च भीमनादीनीनादिनी ।
अघोरां पूजयेद् देवीं दत्वांतदिग्विदिक्षु च ॥

इंद्रादयः ततः पूज्यां लक्ष्यमंत्रं सदा जपेत् ।
सर्वां कामानवाप्नोति दिव्यां भोगान् रसातलां ॥

शृणु देवी प्रवक्ष्यामि महाविद्या महाफलं ।
नादविन्दु समायुक्तं माया?वीजमुदाहृतं ॥

वीजं मंत्रेणसंयुक्तं पातेन सहितं प्रियं ।
नादबिंदु समायुक्तं द्वितीयं वीजमुत्तमं ॥

सर्वे सूर्यप्रदं वह्नि तायांते मनुरुत्तमः ।
ऋषी सदाशिवो स्यास्तु गायत्री छन्द उच्यते ॥

देवताशुंभमथनी सर्वदेवनमस्कृता ।
अथवर्जित देवेशि षट्दीर्घेण षडंगके ॥

अथात वीज योगेन वीजशक्ति शरीरकं ।
ध्यायेद्देवी त्रिनयनां पन्नैदी(?) वरलोचनां ॥

१२०अ)

पद्मविंवसमानांगी चारू चंद्रनिभाननां ।
अष्टादशभुजां नित्यं सिंहपृष्ठे समाश्रितां ॥

कोटि कोटि गुणैरर्च्यां(?) पाशांकुश धनुकरां ।
शंखचक्रगदापद्मघण्टामुद्गरपट्टिशां ॥

चर्मखड्गमहाषष्ठी कपालकर्कशाश्वरान्(?) ।
अथ धापाणि शतसंपूरणे रति संयुतां ॥

त्रिकोणान्तर षट्कोणे दलाष्ट परिशोभिता ।
पद्मे त्रिकोण मध्ये तु सिवादिकलालता(?) ॥

षट्कोणे पूजयेद् देवीं कालीचण्डां प्रचंडिकां ।
इच्छामूर्ति सदाभीमां शिवानि वासवर्त्मना ॥

अथाष्टदल मध्ये तु ब्रह्मादि मातरः क्रमात् ।
व्राह्मी माहेश्वरी स्कंदी वैष्णवी सांकरी तथा ॥

नरसिंही तथा चण्डी शिवदूती प्रभेदतः ।
यथावर्णं यथाशास्त्रं धारिण्यो योगिनी गणा ॥

इन्द्रादयस्तत पूज्या द्वारनंदी महावले ।
परमो विजयश्चैव पुष्पांजलि ययैर्यजेत् ॥

पंचलक्षं जपेन्मंत्रं तद्धोमादि दशांशतः ।
अनयासरशी विद्या त्रिशूलोकेषु दुर्लभा ॥

केवलं मप्नुयत्नेन कथितां कुलसुन्दरी ।
क्रमाद्विद्या महेशानि समस्ता या हि पूजयेत् ॥

न किंचिद्दुर्ल्लभं तस्य * * * * *? विद्यते ।

इहलोके सुखं सर्व देवी गणमतोन्यतः ।
गोप्तव्यं तत्प्रयत्नेन यस्मैकस्मै न विन्यसेत् ॥

इति श्रीहाहारावतंत्रे अथर्वणसंहितायां गुह्यकालिविधानपटलः ।


श्रीभैरव उवाच ।

ननमेज गुरुं विप्रं मातरं पितरं नृपं ।
षोढान्यास विहिनो य प्रणम्य परमेश्वरी ॥

सोचिरात् मृत्युमाप्नोति नरकं प्रतिपद्यते ।
आद्रास्य नन्यस्य न्यासान शुष्केन कदाचन ॥

सहस्रधान्यसद्गात्रे भजन्या वलिपूर्वकं ।
वामांगशक्तिसंनद्धा कटाक्ष स्नेह विक्षितं ॥

तांवूलमृगनाभं च जातिपचंदाद्राक्षाद्यनं ।

१२०ब्)

क्रमकलागलिदेवपुष्पं जातिफलं वातिमत्स्यं तथामियं वा ॥

कृत्वा मुखे स्वगुरुणोदितंवैत्या सराजकंनानया सदृशं ।?
मंत्रमीहब्रह्माण्डमण्डले यस्य मात्रेण राजराजोभवेद्ध्रुवं ॥?

चतुपंजर मध्ये तु तदेतद्वज्रपंजरं ।
त्रिपुरस्य वधार्थाय स्वयं देवेन निर्मितं ॥

त्रैलोक्यविजयी रुद्रस्तर्धासस्य प्रभावतः ।
देवेशीं कवच दिव्यं नास्तमात्रेण भैरवः ॥

महायोब्रह्मतव्यां वात्साक्षात्परः शिवो भवेत् ।
मम नवात्म संदेहो निग्रहानुग्रहे क्षमः ॥

वज्रषोढा महान्यासैर्ब्रह्मविष्णुशिवादयः ।
देवाः सर्वे नमश्यन्ति किमुतान्ये मुनीश्वराः ॥

कालीषट्क परन्याशं यः करोति दिने दिने ।
देवा सर्वे नमस्यंति नमामि न संशयः ॥

तिर्थानि यानी संतीहभूमिदिव्यमरिक्षगाः ।
तासु स्नानेन यत्पुण्यं न्यस्तमात्रेण लभ्यते ॥

किं कुरुक्षेत्रदानेन राहुग्रस्ते दिवाकरे ।
किं काश्यां मरणे नैव प्रयागे वा तनुं त्यजेत् ॥

किं गया पिण्डदानेन *? षोढान्यासमाचरेत् ।
किमुत्यागेन योगेन ब्रह्मज्ञानेन वाषिकिं ॥

तु ना पुरुषदानेन किं वा साणे यदासेत ।
महादानादिना सम्यक् श्रीकुर्याद्वहुसाधने ॥

अश्वमे पादिकं वापि षोडायान तुरीय वाक् ।
सर्वतीर्थेषु सस्नात सर्वयज्ञेषु दीक्षितः ॥

ब्रह्महत्यादि पापानि कोटिशोपि विलीयते ।
यानि कानि च पापानि मुनिभिः कथितानि वै ॥

तानि सर्वाणि नश्यन्ति षोढान्यास परांगतः ।
न षोढा सदृशो न्यासो न षोढा सदृशो जपः ॥

न षोढा सदृषी पूजा न सोढा शहशो जपः ।
सर्वकर्माणि संत्यज्य षोढान्यासं समाचरेत् ॥

इहैव प्राप्नुयात् सौख्यं राजराजो भवेद् ध्रुवं ।
धनदरपन सा भूतिर्याभूतिः साधकस्य तु ॥

१२१अ)

सर्वशत्रुर्विनश्यन्ति भूतग्रामं चतुर्विधं ।
ब्रह्मोज्ज्वलो भवेद् विप्र क्षत्रियो विनयी भवेत् ॥

वैश्यस्तु वहुरत्नाढ्याः शूद्रसुखमवाप्नुयात् ।
दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया ॥

वामदक्षिण योगेन महान्याशं समाचरेत् ।
सहस्रा वर्तते नैव पुरश्चरणमुच्यते ॥

तदेव संख्यया देवी आज्ञासिद्धिमवाप्नुयात् ।
अयुतेन खेचरन्यं लक्षेन भैरवो भवेत् ॥

मेलापत्वं च निर्वाणं द्विलक्षेन भवेद्ध्रुवं ।
एतत्परतरं नास्ति कौलिके कुल शासने ॥

सत्यंसत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
नानया शदृशी विद्या त्रिषुलोकेषु विद्यते ॥

एष एव परं तत्वं एष एव परं तप ।
एष एव परं ज्ञानं एतद् मोक्षस्य साधनं ॥

सर्वकर्माणि सत्यज्यं सर्वधर्मनि पार्वती ।
एषन्यासं परं श्रेष्टं कुरुष्वमदनुग्रहात् ॥

सर्वावस्था गतो वापि न त्याज्यं कालिकान्वये ।
सद्गुरोस्तु सुखोद्दिष्टं यदि षोढा तु लभ्यते ॥

मातापरतरं किंचिन् नाभोस्ति धरणी तले ।
संप्रदाय विहीनाय न दद्यात् शक्तीरूपिणे ॥

ब्रह्मविद्या स्वरूपा हि भुक्ति मुक्ति फलप्रदा ।
गोपितव्या प्रयत्नेन स्वयोनिरिव सर्वदा ॥

विना गुरु प्रसादेन काली षोढा कर्मं प्रिये ।
दृष्ट्वा प्रजप्यते यस्तु तद् भक्षी योगिनी गणः ॥

नरके नियतं वासो पातयेत् पूर्वजानपि ।
रिक्तहस्तं न गृह्नीयात् न्यासं भुवन वन्दितं ॥

न सिद्ध्यति परं तस्य कृत्वा वर्ष शतैरपि ।
वित्तसोढ्यं न कुर्वीत गुरुं संतोषयेत् सुधीः ॥

गजैरस्वैधनैर्वापि वस्त्रालंकारविस्तरैः ।
स्वात्म प्रियाभिर्वहुभिः प्रथमं गुरुं तोषयेत् ॥

मिथ्याचादं न कुर्यात् तु गुरुं नैव तु वंचयेत् ।
गुरौ संतुष्टमणि तु कालिका तुष्टिदा भवेत् ॥

१२१ब्)

विना गुरुप्रसादेन सिद्धिर्न लभते ध्रुवं ।
यं यं चिन्तयते कामं तं तं प्राप्नोति लिलया ॥

न वीरसा धरा नापि न चतुःपी सेवनात् ।
ननिशान्तनतः सिद्धि यथान्यासेन भैरवी ॥

साक्षाद्देवी मयो भूत्वा साधको विचरेद् भुवि ।
परकृत्यादि खाखादेदभिचार ग्रहादिकं ॥

सकृदेव विनश्यंति उग्रन्यासेन भैरवी ।
सहस्रावर्तने नापि साक्षात् परसितो भवेत् ॥

मंत्रे नैवात्र संदेहो निग्रहानुग्रहे क्षमः ।
नास्ति नास्ति समं तस्य कालिकास्र?यशासने ॥

भैरवोहं शिवोहं च भवयित्वा ततो न्यसेत् ।
महाधूपेन दीपेन अलिना योजितेन वा ॥

पुरुषंधीपुष्पयोगेन गुरु संतोषनेन च ।
स्वयंभू कुसुमे नैव कुण्डगोद् भवेन च ॥

नाभि कास्मिर चन्देन रक्तचन्दन हेतुना ।
शुष्की कृत्य तु गुटिकां तिलकं तेन कारयेत् ॥

ततः कृत्वा महान्यासं शिवशक्ति समागतः ।
आज्ञासिद्धिर्भवेत् तस्य सत्यं सत्यं महेश्वरी ॥

तस्य सिद्धिर्भवेत् सत्यं कौलिके कालिकान्वये ।
अतः परं प्रवक्ष्यामि प्रयोगं तं निबोधयः ॥

इति श्रीहाहारावतंत्रे अथर्वण संहितायां गुह्यकालिषोढा प्रसंसा पटलः



श्रीभैरव उवाच ।

कालिक्रमे कुलषोढा न्यासो भैरवि दुर्लभः ।
यः करोति महारात्रौ तस्याज्ञा भुवनत्रये ॥

कालिक्रममहाषोढा न्यासात्साक्षात् शिवो भवेत् ।
यं नास्ति तं न सिद्धिः स्यान्निग्रहानुग्रहे क्षमः ॥

यः कुर्यात् प्रतिपातेन कालिकुलक्रमप्रिये ।
विशिंचिः(?) केशवः शक्रस्तदाज्ञा कारिणो भवेत् ॥

प्रणवेत्यस्य श्रीकाली कुलक्रमषोढान्यासस्यपरमं क्रोधदुर्वासा ऋषिः
वृहति छन्द स्त्री फ्रें फ्रें गुह्यकालिका पंचक्रमात्मकः परमः शिवो
देवता आज्ञासिद्ध्यर्थ जपे विनियोगः ॥

१२२अ)

ध्यानं ॥

अथ वक्ष्ये महादेव्या ध्यानं योग क्रमेन तु ।
येन विज्ञानमात्रेण साधकः सिद्धिभाग् भवेत् ॥

नीलोत्पलदलश्यामा नीलरत्नविनिर्मिता ।
ज्ञानरस्मि छटाटोप ज्योतिर्मण्डलमध्यगा ॥

नववक्त्रा महाकाली सप्तविंशति लोचना ।
अष्टोत्तर शतार्धे च भुजदंडैर्नरानना ॥

ऊर्ध्वं सिंहासनं देव्याः श्वेतवर्णं शुभाश्वरं ।
तदध फेकवक्त्रं च कृष्णं त्रैलोक्य डामरं ॥

कपीद्रस्य मुखं वामे रक्तवर्णं महोज्वलं ।
भक्षवक्त्रं भवेद्रक्षे धूम्रवर्णं भयानके ॥

तार्क्ष वक्त्र च वामे च पीतवर्णं सुसीच्छकं ।
दक्षिणे मकरास्यं च हरितालं प्रकीर्तितं ॥

गजास्यं मेवाके प्रोक्तं गौरवर्णं महोत्कटं ।
हयास्यं दक्षिणे काल्याः स्यामवर्णं विचिन्तयेत् ॥

सर्वादंष्ट्रा करालास्या त्रिनेत्रा भीमनादिनी ।
भ्रूभंगकुटिला भीमा कालास्या श्रीमुखापरा ॥

पिंगलोर्द्ध्व जटा चंद्रार्द्ध कृते शेषरा ।
नानारत्नै किन्नराटिना(?) रीतिता(?) श्वेत कापालि
मौलिनी ॥

सप्ताविंशति मुर्धेश्च रक्त विशुषसंयुता ।
वज्रालि पुष्पसंयुक्ता शिरोमाला प्रकीर्तिता ॥

चिद्रत्न वलिकाकानिषड्गं(?) पाशं च शक्तिकं ।
खट्वांगं मुंडधनुषं वज्रं घंटां सुसुस्वरं ॥

वालप्रेतं च शैलं च कंकालं न कुलं तथा ।
सर्पं च कुट्टिनी च शंषडस्रं ओडिकां पुनः ॥

वह्निपात्रं त्रिदण्डं च श्रुवं मुक्तास्व अकेशरी ।
वस्त्रं मुद्गरं डमरुं विभ्रती वामवाहुभिः ॥

चिद्रत्नवलिकाकर्ती तर्जन्यं कुशदण्डकं ।
रत्नपूर्णं च कलशं त्रिशूलं इष्टनाशनं ॥

पंचपाशुपतं वार्ण पद्मद्वीपमतांगमः ।
कुंत च पारिजातं च छुरिकां तोमरं तथा ॥

पुष्पमालां डिंडिभ च गृद्धं स्वस्तिकवर्धनीं ।
कमण्डलुं श्रुवं चैव पांडुपुष्टिभयावहा ॥

नंद्यावर्तं कुण्डलं च मांस षंडं सुशोभितं ।

१२२ब्)

वीजपूरं फलं सूचिं विधति दक्षवाहुभिः ॥

व्याघ्रचर्मपरिधानां कालचर्मोत्तरीयकां ।
किंकिनीजालशोभाढ्यां वीरघंटानि नादिनीं ॥

नपरारावघोराश्रीघर्परारावभीषणां ।
कटकांगरकेयूरा महास्थिकृतशोभना ॥

मुण्डमाला गले देव्या आपादांता वलंविनी ।
रक्तपद्ममयीमाला शुष्ककापालिकास्तथा ॥

कांचिकट्टारकोपता कटि देव्या विराजिता ।
ब्रह्मसूत्रोज्ज्वलत्कंठ योग पट्टोत्तरीयका ॥

सौम्याग्रभूषणैर्युक्ता नागराजाद्यलंकृतां ।
रक्तकुंडलकर्णश्रीपंचकासनसंस्थिता ॥

ओं ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पीतश्यामरक्तध्रुव श्वेताभाः पंचकौलकाः ॥

दंडवक्त्र शक्तिशूलखट्वांगसायुधारकाः ।
तर्जनीमुपनिक्षिप्ता शिवाध * *? मोचना ॥

पिंगलक्त त्रिनेत्रा वै फेत्कारनरभीषणा ।
वज्रदंष्ट्रानखस्पर्शा पद्मपुष्टिशिवोत्तमा ॥

पद्मोपरि स्थिता देवी नृत्यमाना सदोदिता ।
मुक्ता हुंकारजिह्वाग्रे लालयंती विचिन्तयेत् ॥

इत्यधो या महाकाली *? द्भीमनवयौवना ।
भागाक्रमस्य मध्यस्था महोग्रा कालरूपिनी ॥

इति ध्यात्वा मनं सा पूजयित्वा ।

कालीकुलस्वकीयास्रं उग्रमातरपीठकं ।
मंत्रवर्गं क्रमायातं न्यासोयं षट्प्रकीर्तित ॥

ततः कालीक्रमन्यासः ।

ओं ह्री& हु& फ्रे& फ्रे& अख्फ्रें महाचंड योगेश्वरी श्रीपादुकां
पूजयामि । शिरसि । ओं ४ आं ख्फ्रें महाचंडयोगेश्वरी श्री० मुखे ५
इंख्फ्रें महाचण्डे योगेश्वरी श्री० दशनेत्रे ५ ईमूल श्री० वामनाशा पुटे
५ ऌं १ महाचंडयोगेश्वरी कीलकुलिश्री० दक्षगंडे ५ ऌं १
महाचण्डयोगि काली

१२३अ)

श्रीवामगंडे ५ ओं १ महाचण्डयोगिनीं सिद्धिकाली श्री० ऊर्ध्वोष्ठे ५ ऐ& १
महाचण्डयोगिनि सिद्धिकाली श्री ऊर्ध्वोष्ठे ५ ऐ& महाशंखयोगिनि काली श्री०
अधरोष्ठे ५ ओं १ महादिव्ययोगिनि सिद्धिकाली श्री० ऊर्ध्वदशने ५ औं
महापद्मयोगिनीका० अधो दशने ५ अं १ महाभक्षण काली श्री तालु ५ अं १
अस्य महारिणी काली श्री० मुखे ५ कं महारक्तकाली श्री० दक्ष वाहु मूले ५
खं १ महाकृतांतनाशनं काली श्री० कूर्परे ५ गं
महायमभक्षणकाली श्री० मणिवन्धे ५ घं महाकालरात्री काली श्री०
मंगुली मूले १ डं० १ महासंहारिणी काली श्री० नखे ५ चं १
चन्द्रचंद्रेश्वरी काली श्री० वामवाहु मूले ५ छं १ चण्डेश्वरी काली श्री०
कूर्परे ५ जं महाकालाग्नि काली श्री० मणिस्कन्धे ५ रूं १ रुद्रसंहारिणी काली
श्री० अंगुली मूले ५ ञं १ महाभैरवसंहारिणी अधोदशमे (५ अं १
महाभक्षणकाली श्री० जानूवी ५ अं १ महासंहारिणी काली श्री० मुखे ५ कं १
महारक्त काली श्री० दक्षवाहुमूले ५ खं १ महाकृतांज * *
पः १ महाकालरात्री काली श्री० अंगुलीमूले ५ छं १ महासंहारणी काली श्री०
नखे ५ चं चंडचंडेश्वरी काली श्री० वाहुमूल ५ छ १ महावीरेश्वरी काली
श्री० कूर्परे ५ गं १ महाकाग्रीं काली श्री० मणिवंधे ५ झं १
रुद्रसंहारिणी काली श्री० अंगुलीमूले ५ जं १ महाभैरवसंहारिणी काली श्री०
नखेषु) ५ टं १ महाशोणित काली श्री० दक्षकटीमूले ५

१२३ब्)

टं १ महाश्रुकाली० जानुनी ५ डं १ महायमदंडकालीश्री० गुल्फे ५ ढं १
महामृत्युनाशिनी काली श्री० पादांगुलीमूले ५ णं १ महाभद्रकाली श्री०
पादांगुल्फद्यं?षु ५ तं १ परर्ककाली श्री० वामोरू मूले ५ थं १
महामार्तंडकाली श्री० जानुनी ५ दं कालाग्नि रुद्रकाली श्री० गुल्फे ५ धं १
महामंत्रसिद्धिकाली श्री० अंगुलीमूले ५ नं महाहंसकालीश्री० नखेषु ५
पं १ महाकर्मकाली श्रीदक्षपार्श्वे ५ फं १ महाज्ञानकाली श्री०
वामपार्श्वे ५ वं १ महाडामरकाली श्री० पृष्ठे ५ भं १ महाक्रमकाली
श्री० नाभौ ५ मं १ महाज्ञान कालकाली श्री० उदरे ५ यं १
महाडामरेश्वर काली श्री० हृदिदं १ महाश्री चक्रकाली श्री०
दक्षवाहुदिपिरि ५ लं १ महारुद्रकाली श्री० वामवाहुशिपरे ५ चं १
महागगनकाली श्री० स्कंधौ ५ शं १ महाभासकाली श्री० हृदयादि
सव्यहस्तांतं ५ वं १ महाशब्दकाली श्री० हृदादि वामहस्तांतं ५ सं १
महावलकाली श्री० दक्षकक्षे ५ हं १ महारिद्धिकाली श्रीवामकक्षे ५ लं १
महाचन्द्रसूर्यकाली श्री० हृदये ५ क्षं १ महाचंडसृष्टिकाली श्री०
शिरशादि पादांतं ओं ह्रीं हुं फ्रें अं १६ क ३५ क्षं अख्फ्रें फ्रां
फ्रां महासृष्टीकाली कालग्रसनकाली श्रीपादुकां व्यापकं । इति काली
क्रमन्याशः ॥

ततः स्वकीयास्त्र न्यासः । ख्फ्रें श्री माहेश्वरी श्रीपादुका हृदये १
हंसेश्वरी श्रीशिरसि १ चंडेश्वरी श्रीशिखायां १ दंडेश्वरी श्री० कवचे १
योगेश्वरी श्रीनेत्रे १ गणेश्वरी श्री अस्त्रे १ चंडयोगेश्वरी औं सिंहवक्त्रे

१२४अ)

श्रीब्रह्मरंध्रे १ महाचंडकालि ओं शिववक्त्र श्री० ललाटे १
महाचंडकालकाली १ कपिलवक्त्र श्रीवामकर्णोपरि १
महाचंडकालग्रसनकाली १ रिक्षवक्त्र दक्षकर्णोपरि १ महाचंडकाली
तार्क्षावक्त्र श्री० वामनेत्रे महाचंडकालीकालग्रसन १ गजवक्त्र श्री०
दक्षनेत्रे १ महावटुकाली १ मकरवक्त्र श्री० वामकर्णे १ महाचंडकाली १
हयवक्त्रं श्री० दक्षकर्णे १ म एष फलमहाचंडयोगेश्वरी नरवक्त्र
श्रीमुखे ख्फ्रें हंकाराचिद्रन्स श्रीदंतागुष्ठे १ स कपालश्री०
दक्षतर्जन्यां १ खड्ग श्री० मध्यमायां १ आपाश श्री अनामिकायां १ ह्रीं
शक्ति श्री० कनिष्ठायां १ औ खट्वांग श्री० दक्षांगुष्ठमूलं ह्रै
मण्डल श्री० तर्जनीमूले १ धूंधनुश्री० मध्यमूले १ भ्रुंचक्र श्री०
अनामिकामूले ५ ह्रं घंठा श्री० कनिष्ठिकामूले १ हैंवालप्रेत श्री०
दक्षकरतले १ म्लिंगैलश्री० दक्षकरतलपृष्टे १ हैकंकालश्री०
दक्षकरांगुष्ठेन षे १ ह्रीं न कुलश्री० दक्ष तर्जनी नखे शैं
सर्प्यश्रीदक्षमध्यमा नखे १ ओं कुट्टनी श्री० अनामिका नखे ह्रीं वं स
श्रीकनिष्ठां नखे १ कटुषंस्त्र श्रीदक्षमणिवन्धे पृष्ठे १ आं
ओडिकाश्री० दक्षमणिवंधे १ ह्रीं वह्नि पात्र श्रीदक्षमणिवन्धोपरी १
हांत्रिदंडश्री० दक्षवाहुदंडे १ वौषट् श्रुवाश्री० दक्षकूर्परे १ अं
अष्टात्म श्रीकूर्पर पृष्ठे १ ष्ट्रीं सिंहश्री० दक्षस्कन्धे १ यौवस्त्र श्री०
दक्षवाहौ १ भ्रांमुग्दरश्री० दक्षवाहुशिखरे १ खंडमरु
श्रीदक्षवाहुमूलादि नवपर्यंतं ख्फ्रें श्रीकालाभय चिद्रत्न श्री०
वामांगुष्ठे १ फट्कर्तिका श्री० वामतर्जन्यां १

१२४ब्)

तर्जनीश्री० वाममध्यमायां १ क्रों अंकुशश्री० वामानामिकायां ०
दंडगुश्रीवामकनिष्ठिकायां १ प्लूकलशश्री वामांगुष्ठे मूले १ ह्सौं
त्रिशूल श्रीवामतर्जनी मूले हु& वाणश्री पादु० मध्यमा मूले १ भः
पद्मश्री० वामामीयेकामूले १ गं पुस्तक श्री० वामकनिष्ठामूले १
क्रूंकुंत श्री० १ वामपाणि १ स्त्रां पारिजातश्री वामपाणितल पृष्ठे १ फं
फूरिकाश्री० वामांगुष्ठ नखे १ धीं तोमरश्री वामतर्जनी नखे १ स्यं
पुष्पमालाश्री वाममध्यमा नखे प्लूं दिंडिम श्रीवामानामिकानखे १
क्लीं गृध्रश्री० वामकनिष्ठानखे १ भौं स्वस्तिकश्री०
वाममणिवंधपृष्ठे १ प्लुकमंडलश्री० वाममणि वन्धोपरि १
वषट्श्रुक्श्री० वामवाहौ १ क्रींकुंडलश्रीवामवाहुशिखरे १ ओं
माषखंडश्री वामकुष्ठे १ आंकुण्डलश्री० वामपार्श्वे १ श्री सूची श्री०
वामवाहुमूलादि नखपर्यन्तं ह्रांख्फ्रें हां महास्थिति
कालिकालग्रसनकाल्यं वा श्री० शिर आदिपादांतं इति स्वकीयास्त्रन्यासः । तत
उग्रन्याशः ख्फ्रें डां डीं डूं म्ल्व्यी डाकिनी कुलचक्रमकाली मां रक्ष २
नमं त्वग्धातु रक्ष २ सर्वराज्यलक्ष्मी प्रदेय सर्वजनवसंकरी आराछ २
ऐं फ्रें षों? हु& फट् परमघोरे नमः श्रीचण्डचण्डेश्वरी कालिका
देवी १६ विशुद्धपीठस्य श्रीविशुद्धपीठस्ये श्रीविशुद्धशाकिनी
श्रीपादुकां पूजयामि नमः तालनि? १ आं रां रीं रुं ल्म्र्व्यीं लाकिनी
महाकुलचक्रकालिकामां रक्ष २ मम माचुधा(?) तूत्रक्ष २
सर्वराज्यलक्ष्मीइ प्रदे सर्वजनवसंकरी आगछ २ ऐं फ्रें

१२५अ)

घोरे हुं फट् परमघोरे नमः । श्रीचंडचंडे कालिकालीकादेवी कट २
सर्वराज्यलक्ष्मी प्रदे सर्वजनवसंकरी अनाहत पीठस्ये श्री अनाहतराकिनी
श्रीपादुका हृदये आं लां लिं लूं ल्म्व्र्यूं लाकिनी महाकुल वक्त्र कालि
कोमां रक्ष २ मम मांस धातून् रक्ष २ सर्वराज्यलक्ष्मीजनवसंकरी
आगच्छ २ ऐं प्रें घोरे हुं हुं फट् परमघोरे नमः ।
श्रीचंडचंडेश्वरी कालिका देवी इ १० मनिपूरपीठस्थे मणिपूरकलाकिनी श्री०
नाभौ १ आं किं कुं क्म्ल्व्र्यू काकिनी महाकुल चक्र कालिके मां रक्ष २
मेमे(?) दोषान्(?) तु नक्षसर्वराज्यलक्ष्मी प्रदे
सर्वशत्रुवशंकरी आगच्छ २ ऐं फ्रें घोरे हु& फट् परमघोरे नमः ।
श्रीचंडचंडेश्वरी कालिका देवी वदस्याधिस्ति(?) न पीठे
स्वाधिष्ठानकाकि श्री लिंगे आं सां शिं भु इम्ल्व्र्यूई शाकिनी कुलचक्र कालिके ।
मां रक्ष २ महासिद्धधातू न रक्ष २ सर्वराज्यलक्ष्मी प्रदे
सर्वसत्ववशंकरी आगछ २ ऐं फ्रें घोरे हुं फट् परमघोरे नमः
श्रीचण्डचण्डेश्वरी कालिके देवी च ४ मूलाधार पीठस्थे मूलाधारशाकिनी
श्री० मूलाधारे व आं हां हीं हुं ह्म्ल्व्र्यू-ई हाकिनी महाकुलवक्र
कालिके मां रक्ष २ मम स्वाधातूत्रछः सर्वराज्यलक्ष्मी प्रदे
सर्वशत्रुवशंकरी आगय २ ऐं फ्रें घोरे हुं फट् परमघोरे
श्रीचण्डचण्डेश्वरी कालिके देवी हक्ष आज्ञापीडस्ये माता(?)
हाकिनी श्री० आज्ञाचक्रे १ आं यां यीं यूं स्म्ल्व्र्यी याकिनी महीकुल चक्र नायिके
मां रक्ष २ महाशुक्र धातून् रक्ष २ सर्वराज्यलक्ष्मी प्रदे आं
सर्वशत्रुवशंकरी आगच्छ २ ऐं फ्रें घोरे हुं फट् परममहाघोरे
नमः श्री०

१२५ब्)

चंडचंडेश्वरी कालीका देवी अं ५० ब्रह्मरंध्र पीठस्थे ब्रह्मरंध्रे
याकिनी श्रीब्रह्मरंध्रे इं ख्फ्रें फ्री& फां संहारकालग्रसन काली फट्
श्रीपादुकां पूजयामि शिर आदिपादातं न्यतत्(?) इत्युग्रन्यासः ।

ततो मातृकान्यासः ।

ओं ह्रीं हुं श्री& फ्र& अं आं असितांग भैरव ब्रह्मवती वेत्याये मंगला
फ्रें छ्रं हुं ह्रीं ओं श्री सिरसि ओं ४ कां रुरुभैरव माहेश्वरवती
रौद्रिती इत्यायी चर्चिका फ्रें प्रिं हुं हीं ह्रीं ओं श्री० मुखे ओं ४ चां
चंडभैरव कौमारवती इहापी योनापी कैवती फ्रें ४ श्रीकंठे ओं ४ ठ ठो
क्रोधभैरवविष्णुवतीरीशापीहरसिद्ध्यै षट्कि फ्रें ४ श्रीश्री हृदये ओं ४
तां ड?मत्तभैरवराहवती ऌणाभष्टापीकंदुकी फ्रें ४ श्री० नाभौ
ओं यां कापाली भैरव इन्द्रवती ऐलायी रजकी फ्रें ४ श्रीलिंगे ओं या भीषण
भैरव चामुण्डवती ओं सुरपीकालरात्रीक्षिपिनी फ्रें ४ श्री० स्कधे ओं ४ श्यां
संहार भैरव चंडीवती महालक्ष्मीवती अहलावभीषनी देवीनी फ्रें ४
श्रीमूलाधारे ख्फ्रें महाचण्डयोगेश्वरी अनाख्यां कालकाली फट् पादु०
सर्वांगे इति मातृकान्यासः ततः पीठन्याशः ह्रीं श्रीं फ्रें
अंदघानमहापीठे विपन्यं वा श्री० शिरसि ३ ओं जालंधरपीठे
पीठयं(?) वा श्री० मुखे ३ पूर्णगिरीपीठे पुरंध्री पंचा श्री०
१ दक्षनेत्रे ३ ईकामरूपपीठे ओं चित्पंचा श्री० वामनेत्रे ओं प्रयागक्षत्रे
चैत्यं वा श्री० दक्षकर्णे ३ वाराणसीक्षेत्रे सौत्रिण्यै वा श्री० वामकर्णे ३
ऋंकुलापुरक्षेत्रे केवल्यं पा श्री० दक्षनासापुटो शम्भू अट्टहास क्षये
प्रदूक्यं वा श्री० वामनासापुटे ३ ऌ& जयंतीक्षेत्रे कदुत्यं वा श्री०
दक्षगंडे ऌं

१२६अ)

चरित्र क्षेत्रे रजकीन्यं वा श्री० वामगंडे ३ ऐं एकां भुक्षेत्रे छिप्पिन्यं
वा श्री० उद्ध्वौष्ठे ३ ऐ देवी कोटक्षेत्रे कोद्यन्यं वा श्री० अधरोष्ठे ३ ओं
रुद्रमहोपक्षेत्रे अग्निवक्षां वा श्री ऊर्ध्वदशने ३ औविराजक्षेत्रे अंविकां
वां श्री० अधोदशने ३ अंहस्तिनापुरी क्षेत्रे पिंगाक्षं वा श्रीतालुणी ३ अः
एलापुर महाक्षेत्रे षरास्यं वा श्रीमुखे ३ कंगोकर्णमहोपक्षेत्रे
पिंगाक्षं वा श्री० दक्षवाहौ ३ खं मरुवक महाक्षेत्रे मंन्यं वा श्री०
कूर्परे ३ गं नग महाक्षेत्रे पिंगाक्षं वा श्री० मणिवंधे ३ घं
परशूवर्धनमहाक्षेत्रे चामुण्डां वा श्री० अंगुलिषु ३ ओं
नेपालमहाक्षेत्रे गुह्येश्वर्यं वा श्री० नखेषु ३ चं कास्मीर महाक्षेत्रे
सोरदांवा श्री० वामवाहौ ३ छंगार्दहरणक्षेत्रे पार्वत्य वा श्री० कूर्परे
३ अंकुरुभ क्षेत्रे जयेश्वर्यं वा श्री० मणिवन्धे ३ झं सिन्धुक्षेत्रे
कूलाल्यं वा श्री० अंगुलीषु ३ त्रंभोगपुरक्षेत्रे हेलीखं वा श्री० नखेषु ३
टं राजपुरक्षेत्रे अविकां वा श्री० दक्षकट्यां ३ ठं महेन्द्रपूरक्षेत्रे
महामायां वा श्री० जानौ ३ उं अनमवैद्यक्षेत्रे रक्तां वा श्री० गुल्फे ३
टंकूरवक्षेत्रे कंकाल्यं वा श्री० अंगुलीमूलेषु ३ नं एककोणपीठक्षेत्रे
त्रिकोणां वा श्री० नखेषु ३ षं एकवीरपीठक्षेत्रे मातंगीन्यं वा श्री०
दक्षपार्श्वे ३ हं हलक्षेत्रे शिवदुत्यं वा श्री० वामपार्श्वे ३ वं श्री
शैलपर्वते क्षेत्रे सत्यं वा श्री० पृष्ठे ३ भद्रोण क्षेत्रेशिक्यं वा श्री०
नाभौ ३ मंछायां क्षत्रपुरपीठे क्षेत्रे चामुण्डां वा श्री उदरे ३ यं
शैलजपीठे क्षेत्रे त्रिजटां वा श्री० हृदये ३ रं हकक उ क्षेत्रे त्रिशक्यं वा
श्री० दक्षवाहु सिखरे ३ लं देवी कोट

१२६ब्)

क्षेत्रे मातृकां वा श्री० वामवाहु शिखरे ३ वं महामातृ क्षेत्रे
मातृकाक्षेत्रे कापालिन्यं वा श्री० शिषायां ३ शंमच्छेद्रपुरक्षेत्रे
पुरमालिन्यं वा श्री० हृदीदक्षहस्तां *? ३ षं मलयंत्र
महापीठ क्षेत्रे मंत्रेस्वर्यं वा श्री० हृदादि वामहस्तां तं ३
समालवपीठक्षेत्रे उग्रकाल्यां वा श्री० हृदादि दक्षपादान्तं ३ हं
उद्यानपीठक्षेत्रे रक्तचण्डां वा श्री० हृदयादि वामपादान्तं ३ लं
जालंधरं पीठक्षेत्रे कामनाक्षा वा श्री० हृदये ३ क्षं पूर्णगिरीपीठे
महाग्रीवां वा श्री० शिरसि अं ५० कामरूपपीठे मनोद्भवां वां श्री०
व्यापकं । ओं ह्रीं हुं हां फ्रें मयेय हरमहाख्यादुय औष एषवरी अं
वा श्री पादुकां पूजायामि नमः सर्वांगे इति पीठ न्यासः ॥

ततो मंत्रवर्गन्याशः ॥

सहस्राक्षरी । ओं ह्रीं हुं फ्रें नमो भगवति चण्डभैरवी विकटोत्कट
दंष्ट्रा रौद्री हुं ३ फट् ३ संध्यस्थाने ऊर्ध्वकेशी लोलजिह्वे सहस्र
द्वयकर चरणे सहस्रनेत्रे स वा शेषं चूर्णय २ मांसरुधिरप्रिये गृह्न २
हन २ कर २ मारय २ भक्ष २ शोषय २ चोश्रय २ श्रीमहायोगिन्यै नमः ।
ब्रह्मरन्ध्रे महेश्वरी सर्वभावात् पुण्यापय २ हुं स्त्रीं २ हुं फ्रें छ्रें
हुं हुं नानारूपधरी ह्रीं २ ज्रीं २ प्रीं २ प्रीं २ श्रीं २ व्रीं २ त्रीं २ श्रीं २
ह्रीं मम महासिद्धिं दद २ रस २ क्षौ २ श्रौ २ स्रों २ प्रों २ ह्रौं २ क्रीं २
ह्रैं प्तां २ म्रां २ क्ष्रीं २ ह्रीं इच्छया मनसा वचसा सर्वं कुरु २ भ्रीं २
स्त्रीं २ छ्रीं २ हुं फट् सिरसि । श्रीगुह्यकालिके श्री २ ध्रीं २ स्त्रीं २ फ्रें २
महामाये इच्छे इदं दद सर्वकर्मकरी ह्रीं २ प्रीं २ फ्रीं २ भ्री २ ष्ट्रीं २
स्त्रीं २ प्रीं २ छ्रीं २ ह्रीं २ चित्ते पदकिरी २ आनय २ प्रविश्रय २ कुरु २ चुलु २ ख
२ कर २ स्त्रीं फ्रें फट् ललाटे महामृत्युकारिणी

१२७अ)

ह्रीं रक्षोभय २ महाविकटोत्कटे महाभयभयानके महाघूर्णितलोचने
किचि २ किलि २ टल २ कह २ गह २ गुरस्त २ विंध २ सर्वचतुःषष्ठी मार्मानहस २
गुल्मावय २ मर्द २ घाटय २ मोहय २ स्तंभय २ जंभय २ विद्रावय २
पूर्मावय २ पातय २ स्तोषय २ धर २ चू २ ष्ट्रं २ ष्ट्रं २ छ्रें २ क्रूं २
हुं २ फ्रें २ उद्गर २ हुं २ फ्रें वमं त्रैलोक्यं भक्ष २ मार २ गृह्न २
आनय २ खडुंजः यः ग्रः हुं हु अः सः महामारी
कपालहस्तरुधिराशलीरुधिरे पीव २ वुं २ हुं २ फ्रें २ कुरु २ स्व २ कर २
ज्वलं २ ज्वालाज्वलिन महाश्मशानवासिनी हुं ९ फट् भ्रूमध्ये ह्रीं २ ह?

तालुनी ह्सुं २ व्रुं ५ भ्रूं ५ *? ५ जुं टुं भ्रुं ५ स्मुं ५ भ्रूं ५
ष्ट्रं जू ५ ह्रीं हुं फ्रें फट् ५ कंठेः भक्ष २ मारय २ हरय २ हर २
हस २ चेतनी चेतनानि चेतनां कुरु २ ह्रीं २ प्रीं २ भिरि २ हुं फट् । हृदये ।

चंडिके युगाति भ्रम भ्रमे २ भ्रामय २ निपातय २ मुच्छावय २ क्रमावय
२ धरि २ सर्वे मरिय ह्रीं फट् । नाभौ ।

जीवहारी प्राणहारी मर्मे मर्माभिघातं हन २ हुं फट् । कण्ठे ।

फ्रें कालि कराली किलि २ ज्रीं २ स्त्रीं २ ह्रीं फ्रें फट् ५ वो को हुं फट् ५ ह्रीं
फट् मार्गे फ्रें फट् ३ छ्रीं फट् स्त्री फट् २ फ्रें फट् वामग्रीवे
महापर्वतसारा हुं फट् ५ गुह्ये महास्थि समाकुले सार्धनरचर्माष्ट न
शरीरे सदारुधिर प्रिये महाघोरे प्राणान् हन २ गृह्न २ मार २ भक्ष २
खाद २ ह्रीं फट् दक्षग्रीवायां हुं फट् स्त्री महाकालाक्ष रौद्री हुं ३ फट्
नमः ठः ३ स्वाहा । सर्वांगे ।

ह्रीं श्री चक्रयोगेश्वरी पीठे व्योम महाकाली मातंगीनी भीमकाली
कामरूपीणी सिद्धिकालि पूर्णगिरी

१२७ब्)

चन्द्रकाली जालंधरी चंद्रकाली उद्यानी रक्तकाली सर्वसमयलाभं कुरु २
सुसिद्धिसमयं शर श्री प्रसर २ हंस २ ख २ ह्रीं हुं वाही २ काही २ खे २
हुं लां खां खां छां हुं फां वां ह्रीं श्रीं हुं सौं ह्रः हुं
हुं हं ह्रें नमः स्वाहा । शिरसि ।

इति मंत्रवर्गसहस्राक्षरी न्यासः ।

दिवशतगुणं पुण्यं निशायां यो न्यसेत् मनुं ।
भुक्तावाप्यथ वा भुक्ता यं मासात् सिद्धिमाप्नुयात् ॥

आज्ञासिद्धिमवाप्नोति सर्वापद्विनिवारणं ।
यं नास्ति तं न सिद्धिः स्यात् कौले काली कुलार्णवे ॥

इति श्रीहाहारावतंत्रे अथर्वणसंहितायां गुह्यकालीकाषोढान्यासपटलं
समाप्तं ॥


अथ कौलिकार्चनम् ॥

श्रीभैरव उवाच ॥

शृणु देवी प्रवक्ष्यामि कौलिकार्चनमुत्तमं ।
(सार्धकस्य च पत्नि तु मुत्तमं )
साधकस्य च पत्नि च सा साक्षादीश्वरी भवेत् ॥

तस्या रमणमिच्छन्वै कौलिको नारकी भवेत् ।
एकासनेन विष्टायां भुजतश्चैक भाजने ॥

एकपात्रे पिबेद् द्रव्यं ते यान्ति नरकं ध्रुवं ।
साधारे चोद्धरेत् पात्रे आधारेषु विनिक्षिपेत् ॥

पात्रं न चालयेत् धानात्म कुर्यात् पात्र शंकरं ।
उच्छिष्टं न स्पृशेच्चक्रे कुलद्रव्याणि सुन्दरी ॥

वहिः प्रक्षाल्य न करकुलद्रव्याणि दापयेत् ।
पंचशुद्धि विहीनेन यत् कृतं न च तत्कृतं ॥

पंचशुद्धिं विना पूजा अग्निचाराय कल्पते ।
आत्मशु स्थान शुद्धिर्मंत्रस्य शोधनं तथा ॥

देहशुद्धिर्द्रव्यशुद्धिरेवं शुद्धिरितिरिता ।
विना मंत्रेण या पूजा विनामांसेन तर्पणं ॥

विनाशक्त्या च यत्पातं तत्सर्वं निस्कलं भवेत् ।
वा शब्देन पिवेद् द्रव्यं तं तथैव च न पूरयेत् ॥

अन्योन्य वंदनं कृत्वा पिवेद् दिव्या मृतं पुनः ।
यागं तु त्रिविधं प्रोक्तं दिव्यवीरपशु क्रमं ॥

दिव्यं देव्यग्रतः पानं वीरमेकाद्य वासिनं ।

१२८अ)

असंस्कृतं तु यत्पानं पाशुपानमिति श्रुतं ।
संस्कृतं सिद्धिजननं प्रायश्चित्तादि शोधनं ॥

सद्येनोद्धृत्यपात्रं तु मुद्रां कृत्वा पशव्यतः ।
विनायोगेन संयोगेन कुर्यात् व्यद्रेसंगतिं ॥?

यथा ग्राम्यते(?) तोयं नदीं गच्छं यथा शुचि ।
तथा म्लेच्छ गृहा द्रव्यं योगि हस्तार्पितः शुचिः ॥

योगी च नैव भोगी स्यान् भोगवन्नैव योगिनः ।
योगं भोगं च कौलं च तस्माद् योगी च कौलिकः ॥

एकेन शुष्कजनकेन घटं पिवामि कूपं पिवामि सहसा लवनोद्वकेन ।
वापी पिबामि यदि रोहित मुंडखण्डं गंगां पिबामि यमुनां सहसागरे
नामातरं भगिनीं वापि कन्यां वारमणि तथा ।

मधुमत्ता यदातव्यं तस्य पुण्यं नगन्यते ।

हालां पिवेदिक्षित मंदिरे सुसुप्ताः नशान्यां गणिका गृहेषु । गृहे गृहे
भोजनमाचरंति एवं भवेत् साधक चक्रवर्ति मीना येन नखादिता स वनखा
वेश्या च नालिंगिता भग्नायेन सहोदरात् जपितो मांसं न भक्ष्यं ततः ।

कन्यायेन न सेविता रतिकथा द्रव्यं न पीतं तथा ।
सर्वं व्यर्थ गुरु क्रमोप नियमं माहेश्वरं नैव च ॥

सम्यक् तत् क्रतु कृत्वा यत्फलं समवाप्नुयात् ।
तत्फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनं ॥

स वीजया प्रथमं श्रियं च द्वितीय पात्रं गुरुपावकैव ।
तृतीयपात्रं प्रथमं गणेशं चतुर्थपात्रं पथि दैवतेन ॥

पंचाल्य पान्नस्य तु भैरवेन षष्ठक्रमेनैव पितृमातृकेन ।
शशक्तिनामाक्रमशः कृतैव सप्तक्रमे विंशति साधकैव ॥

मातापिताभ्रातृषु गोत्रं च वमुं वत्तुलज्जां गुरुसाधकैव ।
गुरुश्च पत्निश्च तथा च सिद्धिर्लब्धोदय ज्ञान तथा च वृद्धिः ॥

स्वर्णरौप्य शिलाकूर्म कपालांवु समृण्मयं ।
नारिकेल च शंखं च मुक्तां सुक्तिसमुद्भवं ॥

१२८ब्)

पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद् विचक्षणः ।
नाति सूक्ष्ममति स्थूलं भिन्नं छिद्र विवर्जयेत् ॥

ताम्रकांश्यादिभिर्लोहैः काष्ठं च निःफलं भवेत् ।
सुवर्णरूप्य पात्राणि सर्वसिद्धिकराणि च ॥

शान्तिके च शिलापात्रं स्तंभने चैव मृन्मयं ।
नारिकेलं च वश्यादौ चाभिचारे च कूर्मजं ॥

शंखं ज्ञानप्रदं मुक्ता शुक्तिज्ञानप्रदायिनी ।
कपालांवुज पात्राणि योगसिद्धिकरानि च ॥

पुण्यवृक्षसमुद्भूतं सर्वपापहरं परं ।
उक्ते श्वेते युपान्तेषु एकं कुर्याद्विचक्षणः ॥

सुतीर्थदर्शनाद्यस्मिन् तत्कथा स्मरण प्रिये ।
तद्गुणं कोटिगुणितं कोटिशास्त्रस्य दर्शनात् ॥

दर्शनाद् दर्शनाज्जायं यदि स्यात् परमार्थिभिः ।
सहस्रकोटि कृत्कर्ता परमार्थस्य दर्शनात् ॥

गुरुरेव गतिर्येषां गंगागीताकर स्थिता ।
कायेन मनसावाचा सेवयेत् कुलगुरुं प्रिये ॥

दृष्ट्वा पूजां समाप्याथ न रक्त पूरध? व्रजेत् ।
दत्वा प्रणम्य पंचांगं यत्किंचिदात्मनः प्रिय ॥

यदिगच्छेदहंकारात् कामाल्लोभात् भविष्यति ।
तदा सर्वे विनश्यन्ति आयुर्विद्यायशोवलं ॥

शरिरं तंत्रविज्ञेय मंत्रं देहमयो भवेत् ।
तंत्रमंत्र समायोगात् साधयेद्गुरुमार्गिनः(?) ॥

यस्मिन् मंत्रे यदा चारस्तत्वधर्मस्तु तादृशः ।
भ्रान्तिस्तत्र न कर्तव्या सिद्धिहानिस्तु जायते ॥

गंगासागरसंगमे प्रतिदिने स्नात्वा पथा? मानसं ।
तत्रांतर्यजनं विधाय मनसाध्यात्वा मूर्तिमा ॥

द्रव्याद्रव्य समन्वितां वलि विधिं नानापशु छेदयेत् ।
धन्योक्तं विधिपूर्वक यदि कृतं भूतादिनाथ स्वयं ॥

गुरुं पिबति यत्पात्रे द्रव्यं नीत्वा स्वहस्ततः ।
स्वपात्रे पूरयेत् पीत्वा पुनर्जन्म न विद्यते ॥

पीत्वा पीत्वा पुनः पीत्वा पुनः पतति भूतले ।
उत्थाय च पुनः पित्वा पुनर्जन्म न विद्यते ॥

१२९अ)

नीलतोयदशंकासो नीलकुंजरशोभितां ।
नीलपुष्पविभूषाढ्यां नीलालंकारभूषितां ॥

नीलांगनांगसंस्थानां नीलवैडूर्यमालिनीं ।
इन्द्रनीलनिवद्धांशु महार्घमणिभूषणं ॥

नीलवाजीसमारूढां नीलखड्गायुधां परां ।
निद्रापटेन नीलेन भुवनानि चतुर्दश ॥

मोहयन्तीं महामायां द्रव्यनिदकभक्षिणीं ।
विरपानरतां वीरा पालयंतीं समन्ततः ॥

संकेत मण्डलं दिव्यं छादयंतीं स्ववाससा ।
परमानंदवपुषीं परमानंदभैरवीं ॥

परमानन्दजननीं प्रणमामि परांविका ।
पात्रं कृत्वा करे मंत्री सर्वकर्मणभेत्सुधी ॥

इहलोके श्रियंभुदका देहांते भैरवो भवेत् ।
देहस्थाखिल देवता गजमुखा क्षेत्राधिपा भैरवाः ॥

योगिन्यो वटुकाश्च पक्षपितरः पैशाचिकाश्चेटकाः ।
अन्ये भूचरखेचराः प्रतिखगावेतालभूतग्रहास्तृप्ताः स्युः कुलपुत्रकस्य
पिबतः पानं सदीपं चरुम् । अलिपिसितपुरंध्री भोगपूतापरीहं
वहुजनविभवाभारंभसं भावितोहं ।

पशुजनविमुक्तोहं भैरवी मातृतोहं गुरुचरणनतोहं भैरवोहं
शिवोहं ॥

सकलविबुध दीक्षामंत्र शुद्धात्मकोहं ।
विविधविबुधचर्या प्रार्थिमार्गोन्मुखोहं ॥

सकलविकल पूजानित्यदन्तांतरोहे जननमरणदुःखातीतभावं सदाहं ।
परमविमल नित्यानंदबोधान्वितोहं गुरुचरणरतोहं भैरवोहं शिवोहं
। ।

विमलं जरतरोहं सुंदरी तत्परोहं गुरुचरणरतोहं भैवोहं शिवोहं ।
सहजपदपरोहं पूज्यपूज्यात्मकोहं वहलसुखमयोहं सच्चिनंदितोहं ॥

शिवशरणगतोहं भक्तलोकार्चितोहं गुरुचरणरतोहं भैरवोहं शिवोहं


शिवोहं शक्तिरुपोहं देवोहंदनुजाप्यहं ।
यक्षोहमनुजश्चाहं सर्वोहं सर्वदोस्म्यहं ॥

१२९ब्)

मंत्रोहं मंत्रकल्पोहं मंत्रजाप्यहमेव च ।
मंत्रकृत् मंत्रविद्याहं मंत्रनंदात्मकोप्यहं ॥

पूजाहं पूज्यरुप्रोहं पूजकोप्यहमेव च ।
पूजा कृच्चापि पूजावित्पूजार समयोप्यहं ॥

वलिपात्रं योगिनीं च श्रीपात्रगुरुपात्रयो ।
गुरुपात्रं कुंभकं च वीरपात्रं च अग्रयोः ॥

शान्तिपात्रं महेशानि पात्राणिर्तव कथ्यते ।
तृप्ताश्च सर्वलोकानां भुक्तिमुक्ति प्रदायकाः ॥

कारण्यं सर्वशक्तीनां पूजाकर्मणि कारयेत् ।
विनाद्रव्याधि वासेन मंत्रं न स्मरणं भवेत् ॥

ये स्मरन्ति महामूढा तेषां दुःखं पदे पदे ।
शृणु देवी प्रवक्ष्यामिमिद्रवीं पूज्यं भवेदिह ॥

गौद्री पैष्ठी तथा धीषर्तुरीनारीकेलजा ।
तालजातं हुत्वा काष्ठाद्राक्षाश्चैव विधासुराः ॥

कवचं रक्तं गते मुक्ता प्रवालोत्थं च कांचने ।
स्फाटिकं नारिकेलाख्यं नरकापालतुंडयोः ॥

एतानि नय पात्राणि देवार्चन विधौ स्मृताः ।
नटीकापालिनी वेश्या रजकीनापीतांगना ॥

ब्राह्मणी शूद्रकन्या च तथा गोपाल कन्यका ।
मालाकारस्य कन्या च नवकन्यां प्रकीर्तिताः ॥

शृणु देवी प्रवक्ष्यामि द्रव्याभावादी *? चरेत् ।
दुग्धं दधीघृतं क्षौद्र तैलं सौवीरमेव च ॥

आर्द्रयुक्तं द्राक्षफलं नारिकेलं जलं तु वा ।
गोनरेभाश्व महिषवराहाज मृगोद्भवं ॥

शशकं च समायुक्तं देवता प्रीतिकारकं ।
लवनार्द्र कपिन्या कपालांडुं मांसपंचकं ॥

लसुनं च महादेवी मांस प्रतिनिधि स्मृतः ।
मत्स्या भावे तु क्रमुकं तांवूलं यद्यदास्त्रीयं ॥

मुद्रा भावे तंडुलं वा भक्तितं च न कादिकं ।
एतानि नवपात्राणि हाहारावे प्रकीर्तिताः ॥

तस्य पुण्यप्रभावेन यदि शक्रसमो भवेत् ।
देवायतन यात्रायां राजद्वारे महाभये ॥

समूहं पश्यतेमंत्री दूरगत्वा प्रयत्नतः ।
समूहे तु अहं साक्षात् समूहस्तु पितामहः ॥

समूहकेशवो देवी समूहस्तु पुरंदरः ।
नारोजनसमूहस्तु स्वभाव जन्तु सुंदरी ॥

त्वया साकमहं तत्र अविहरामि यथेच्छया ।
एवं स्तुत्वा ततो मंत्री कामक्लेशेन पूजयेत् ॥

१३०अ)

यथालाभानुसारेण पत्रपुष्पफलादिभिः ।
कन्याजनसमूहे तु महासिद्धिर्व्यवस्थिता ॥

तस्यैवार्चन पुण्यस्य लोपमा? दृश्यते क्वचित् ।
यस्त्वेवं पूजयेद् देवी सिद्ध्यते नात्र संशयः ॥

महेश्वरं समालोक्य पूजयेद् विधिपूर्वकं ।
यथानि भवरूपेण पंचतत्वं निवेद्य च ॥

सदातुष्टा भवेत् काली सर्वान् कामान् त्व भेदपि ।
अन्यथा नैव सिद्धिस्या युध्वा(?) भवति योगिनी ॥

मेदिनीं यस्तु संपूर्णं ब्रह्मणे वेदपारगे ।
दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने ॥

अश्वमेध सहस्राणि वाजपेय शतानि च ।
दृष्ट्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने ॥

मेरुतुल्य सुवर्णन्तु ब्राहमणे दानमेव च ॥

दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने ।
वापि कूपतडागादि कृत्वा यत्फमाप्नुयात् ॥

तत्फलाल्लक्षगुणितं कौलिकानां प्रपूजनात् ।
कपिलां चैवगां दत्वा यत्फलं लभते नरः ॥

तत्फला कोटिगुणितं कौलिकानां प्रपूजनात् ।
पुरुषेण विना किंचिन्न कृत्वा क्रियते न हि ॥

तथा शक्तिं विनादेवी फलं दातुं क्षमो न हि ।
तस्मात् पुंशक्तिसंयोगं कृत्वा मंत्रं प्रसाधयेत् ॥

कौलिका? मार्गे च पुमान् देवो न सिध्यति ।
आत्मानं तु शिवं ध्यायेद् देवतां शक्तिरूपिणी ॥

क्रीडेत् पंचमकारैस्तु सुप्रीता तस्य देवता ।
दक्षमार्गे मातृ बुद्धिः कौलिके च यथा पथि ॥

यस्य जाता दृढतरा तस्य तुष्टानु देवता ।
एतद्रहस्यमाख्यातं गोप्यं मातरिजारवत् ॥

शैवाः स्मार्ता याज्ञिकश्चितां न कुर्वंति पार्वती ।
कौलानामागमज्ञानां तांत्रिकाचारवर्तिनां ॥

१३०ब्)

अनुकल्प प्रदातृणां मध्यस्थानां तथैव च ।
देवीति बुद्धिर्योषित्सु येषां मतिरं चंचला ॥

तेषां काली शुभक्तानां सर्वदा निश्चितात्मनां ।
आवश्यकीं शक्तिपूजा पीठपूजावदीश्वरी ॥

काली बुद्धैव संपूज्या न कामाकुलयाधिया ।
चतुर्थाश्च मीणेमुक्तायें काल्यार्चन तत्परा ॥

कौलाषी वाप्यकौला वापे चैतत्सतवर्तिनः ।
तेषां नित्या शक्तिपूजा प्राहैवं मां पुरद्विषः ॥

शा शक्तिर्द्विविधा ज्ञेया स्वकीया च परांगना ।
स्वजाति संभवा या तु परिनीता भवेत् प्रिये ॥

शास्त्रकीया समुद्दीश्य तथानेयं प्रशश्यते ।
परकीया पंचविधा क्रमेण प्रवीम्यहं ॥

संजीवद् भर्तृका ह्येका तादृगेव मृतप्रिया ।
शशी वेश्या तथा नूढा प्रशस्ता चोत्तरोत्तरा ॥

अजातवत्सा युवती सास्याद्यैव प्रशस्यते ।
कदाचिज्जातवत्सापि सा सर्वरा दृढी मता ॥

अभावे पूर्वपूर्वायाः पराग्राह्याहि साधकैः ।
साधिकायास्तु कौलाया एवमेव पुमानपि ॥

न साधनं विनानार्यो न पुंसः साधिकाः स्मृताः ।
मंत्राः सिद्ध्यन्ति देवेशी कल्पकोटि शतैरपि ॥

परस्त्री संगमोमद्यो पशु वा प्राणिमारणं ।
स्वार्थे चेन्नरकायैव व्यर्थवसुकृतं ॥

पदिको हेतुर्न विजानामि देवी प्रीति करा इमे ।
न पाप जनकं तद्वत् तदर्थं पशुघातकै ॥

न किल्विषंश्चैव तद्वत् परस्त्रीसंगमादिकः ।
न न्यूनांग्यो नाधिकांग्यो न स्थूलानाधिक कृशाः ॥

न छिन्ननाशागुलीका न दीर्घा न च वामन ।
न मुंडिता न कुब्जा च मूढांश्च वधिरा न च ॥

न केकरा नखंजा विभिन्न योनिगलत्कुचा ।
वालापत्याश्च विलेभ्यो न कार्या शक्तयंस्त्विव ॥

वदामि योग्यां साधिक्यांयाभिस्तुस्यति कालिका ।
गौरांगी युवती रंभास्मेरास्या चारुविग्रहा ॥

विशाल लोलनपरा पिनोन्नत पयोधरा ।
विशालजघनाभोगा वलित्रयविराजिता ॥

सुपार्श्वा तनु मध्या च सुस्वराकुंचितालका ।
विचित्रं वेषाभरणा विचित्रांवर धारिणी ॥

१३१अ)

विचित्रस्रक्समाकीर्णा विचित्ररति दायिका ।
सदा प्रसन्नवदना देव्या भक्ति परायणा ॥

कौलिकाचाणतत्वज्ञा च साधके भक्ति तत्परा ।
भयहीना स्मरे मुखी सर्वदा प्रियवादीनी ॥

समयाचार संपन्ना मंत्रज्ञाभयवर्जिता ।
विदग्धा चा प्रसूता च धैर्यस्वातंत्र्यसंयुता ॥

एवंगुणसमायुक्ताः पूजयेत् सर्वयोषितः ।
सर्वथा कारयेद् देवी नान्यथा युगकोटिभिः ॥

न हि सिद्ध्यंति देवेशी दशपद्म जपेन वैः ।
तस्मात् सर्वप्रयत्नेन स्वस्वविद्या क्रमं चरेत् ॥

आत्मीयां च परा चैव शक्तिमात्रं महेश्वरी ।
मंत्राधि देवता बुद्ध्या पूजासर्वोपचारकैः ॥

विविधैः फलतांवूलै सर्वालंकार हेमभिः ।
संपूज्य विधिवद्भक्त्या वहु हेतुं प्रदापयेत् ॥

संभोगवासनां धृत्वा यः कुर्याच्छक्ति पूजनं ।
सदारिपुमवाप्नोति नारकी च भवेद्ध्रुवं ॥

वहुभिः किं वरोजालैः समासात् समयं शृणु ।
निर्दिश्यते शक्ति पूजा कौलिकानां दिने दिने ॥

प्रत्यहं च सुरादानं तत्स्वीकारोन्वहं तथा ।
नित्यतोक्तं जयोर्देवी कुलमार्गरतेषु च ॥

हेयाहेयविचारे हि विरलः शक्तिषु प्रिये ।
अनुकल्प प्रदातृणामपि नित्यत्वमेव हि ॥

विहायगर्हिताः शक्तिर्योग्या एव हि गृह्यते ।
इतरेषां शक्तिपूजा काम्या नैमित्तिकी तथा ॥

समाधिस्थित चित्तानामितराशां निराकृतिः ।
विधानं कलये दानि मंत्रानपि च पार्वति ॥

स्नातां दिव्यं वरधरां नानालंकारमंडितां ।
युवतीं पीनवक्ष्योजां तथा चा कृति भोजनां ॥

हस्ते गृहीत्वा वामोरौ स्थापयेच्छक्तिमुत्तमं ।
अशक्तवानवोढुं तां देव्यावार्मेथ वासने ॥

वामभागे समालिख्य त्रिकोणं पद्मवर्तुलं ।

१३१ब्)

श्वेतरक्तसमायुक्तं नालं सिंदूरचर्चितं ॥

साधकः प्राङ्मुखो भूत्वा देवीं प्रत्यङ्मुखो यजेत् ।
उड्डीयानं तु त्रेतायां कृते पुर्णगिरिं यजेत् ॥

जालंधरं द्वापरेषु कामपीठं कलौ युगे ।
तानि चत्वारि वक्ष्यामि गुह्याद् गुह्यतरानि च ॥

शक्तेः सर्वशरीरं यत्पीइठं पूर्णगिरं मतं ।
तस्याशिरश्चंद्रभागे उद्यानं कीर्तितं मया ॥

स्तनौ जालधरं प्रोक्तं कामपीठं भगं स्मृतं ।
प्राणायामत्रयं कृत्वा ऋष्यादि न्यासमाचरेत् ॥

ऋष्यादि च चरेदादौ ततः शोधनमाचरेत् ।
ऋष्यादिकं वचिद्दानी(?) एतस्य सुरवन्दिनी ॥

श्रीशक्तिपूजनस्थास्य गोनर्द ऋषिरीरितः ।
विकृतिछन्दमाख्यातं शक्तिरूपापदादतु ॥

महाकाली देवता च कामोवीजमुदाहृतं ।
शक्तिर्वधूर्भौवनेशी कीलकं समुदाहृतं ॥

शिवशक्तिसामरस्य प्रकाशे विनियोगतः ।
संसर्गा पंचदीर्घाढ्य वधूवीजै षडंगकं ॥

विधायात्मनि शक्त्यांग न्यासं वा व्यमथा चरेत् ।
स्त्रीश्चेच्छक्ति पदस्थाने भैरवेति पदं भवेत् ॥

योधि योनि पद स्थाने स्याल्लिंग पद कल्पना ।
गुरूपदेशं तच्चापि स्ववध्या वा सुरेश्वरी ॥

ऊहः सर्वत्र कर्तव्यो लिंगे तत्तत्पदेपि च ।
समासनः किंतु गायत्र्यां सा समानो भयत्र हि ॥

न्यासोद्धारमिदं नित्यं सावधानं निशामयः ।
त्रया कामोरमारामो योगिनीरोषयोषितौ ॥

डाकिनी प्रलयोहारः फेत्कारी कर्णिकापि च ।
प्रेतो नृसिंहकुलिकं चिच्छक्तिः सर्वशेषगा ॥

एकैकं परतो दद्याद्वीजं नाम्नां सुरार्चितं ।
नान्यथादौ कौलीकी च भगमालिन्यनंतरं ॥

रतिप्रिया तथाऽनंगां कुला समयपालिनी ।
मदनोन्मादिनी कामा वेशिनी तदनन्तरं ॥

चित्तोन्माथिन्यपि ततो यो हत्या कर्षिणी तथा ।
स्मरास्तुरानंगरूपा हृत्प्रमोदेत्यनन्तरं ॥

१३२अ)

संतापिनी ततः संक्षोभिनी च त्रिदशार्चिते ।
सर्वशेषे परिज्ञेया सामरस्य स्वरूपिणी ॥

एताः षोडश वै कार्या ङेंता पूर्वाणसंयुता ।
स्त्रीकत्वे पुंलिंगा भैरवार्चन कर्मणी नमः ॥

शेषेषु सर्वेषु स्थानानि कलयाधुना ।
शिरः कपोलौ च गलस्कन्धौ वक्षः कुच्यै तथा ॥

पार्श्वे कुक्षि नाभिश्च वलिर्वंक्षण एव च ।
ऊरुजानू च जंषे च पादौ योनिश्च शेषगा ॥

जीवन्याश वदे तस्याः सामरस्य मथाचरेत् ।
एतदेवेति संप्रोक्तं शक्तिशोधनमीश्वरी ॥

कृत्वा प्रहस्तं दुःकरं दत्वा तु हृदये जयो ।
कामपीठेथ वा देवी नाभौमीलियकी मते ॥

मनुं गृणन् वक्ष्यमातं वारैकं वात्रिवारकं ।
जीवन्यासात्मकमिदंशक्ति शोधनमाचरेत् ॥

अनेनशुद्ध्यति शक्तिर्नान्यथा मंत्रकोटिभिः ।
मायाकामो वधूर्लक्ष्मीः कूर्चः प्रासाद एव च ॥

शाकिनी डाकिनी चापि वीजान्यष्टौ पुरः स्मरेत् ।
भोगानंदकुलादोक्ति जीवात्मपरमात्मकाः ॥

प्रतिविम्वा द्वैतसंज्ञात्मनालं या निधानकं ।
दशकूटाः क्रमात् प्रोच्य ब्रह्मतद्वीपरीतकं ॥

द्वयं दशान्त उच्चार्यमेव ऊर्ध्वार्ध्वं संमितं ।
ततो ममानु हृदयं तवानु हृदयं वदेत् ॥

दधा तु ममवाच्युत्काते वाचं समुदीरयेत् ।
मर्मेंद्रियेषु तदनु प्रवदेत् कमलानने ॥

नेन्द्रियाणि च संभाढ्यं मम वाचं तु जुषस्व च ।
ततः सिद्धिकरालिनीत्वां मह्यं नियुत कुच ॥

येचत्वं वस एवाहं य एवाहमितिरयेत् ।
शैवत्वं संधिना युक्तमुभौतदनु कीर्तयेत् ॥

शिवशक्तिसमारभ्य मापन्नौ तदनन्तरं ।
तदैक्यमिति संकीर्त्य साधयाव इतिरयेत् ॥

स संधिस्तार हृच्छीर्षमस्त्रं तदनु सुंदरी ।
अयं मंत्रसमुद्दीष्टः शक्तिशोधनकर्मणि ॥

अष्टोत्तरशवार्णाढ्यो न न्यूनोनापि चाधिकः ।

१३२ब्)

ध्यानं पूर्वोदितं यत्ते भगवत्यामयातव ॥

शक्तिं च तादृशाकारां ध्यायेद्विक्ष्यांग संचयं ।
भैरव ध्यानसदृशमात्मानं च विभावयेत् ॥

तत आवाहयेद् देवीं शक्त्यंगे पीठसंनिभे ।
वक्ष्यमानेन मंत्रेण साधकोञ्जलिमुद्रया ॥

मायाकाम वधूराव कमलायोगिनीरुषः ।
डाकिनी वापि फेत्कारी न वैतान्यादिगान हि ॥

एह्येहि भगवत् युक्त्वा महाकाली समीरयेत् ।
शक्तिपीठे तु सांनिध्यमावेशय समुद्धरेत् ॥

ततस्त्वासहमुल्लिख्य वोहयामि च कीर्तयेत् ।
सर्वशक्तिसमाभाष्य स्वरूपिणीः ततो वदेत् ॥

तारं प्रतिष्ठशीर्षं च शक्तिमूलमनुं शृणु ।
मायारावः स्मरो नारी शक्तये ईरयेत् ततः ॥

मंत्रो नवाक्षरः प्रोक्तः शक्तिपूजनकर्मणी ।
ऋष्यादी नास्ति चैतस्या न छंदो वीज शक्तयः ॥

किंतु पाद्यादि नैवद्ये सर्वोपवारर्पण हेतवः ।
जप्तव्यो नैव चार्द्धं हि भैरवस्व वचो यथा ॥

सर्वोपचारान्ये तेन प्रदद्या किंतु शक्तये ।
पाद्यदानादि नैवेद्य दानां तं यद्यदिष्यते ॥

न चान्यमंत्रोभिन्नोस्ति मन्मते जगदीश्वरी ।
कूर्चं ते यत्तु कौलेया तदमूलं विभाव्यतां ॥

शक्तिपूजा वशिष्टं यत् पुष्प स्रनुं लेपनं ।
आत्मने दीयते यन्मत्सामरस्यार्चतं भवेत् ॥

तद मंत्रं प्रकर्तव्यमेवमीशानशासनं ।
ततो दत्वाकरं शक्ति योनि पीठे जपं चरेत् ॥

साधकः शक्ति गायत्र्याः शतमर्द्धार्धमेव च ।
योनिपीठे जपं प्रख्यो न जपः क्वापि विद्यते ॥

सत्यप्रभावजनको मंत्रानां पीठमुत्तमं ।
मंत्राणां वलहितानां प्रयोगक्षीण चेतसां ॥

अनुद्धृतानां सापेक्ष्यो न्यूनाधिक्यार्ण वायुषां ।
गुरुमिष्ठानामपी च प्रदानोनौजसां तथा ॥

अज्ञानविधि पूजानाम पात्रार्पणभागिनाम् ।
त्यक्तानां विस्मृतानां च तथा चैवा प्रभाविनां ॥

संधुक्षणार्थमुभयं प्रोक्तं त्रिपुरवैरिणा ।

१३३अ)

एवं निर्वाण मंत्रेण संपुटि कृत्य तज्जपं ॥

कौलासने नापरं च योनिपीठ जप क्रिया ।
कौलासनं योनि पीठे यः स्त्रीभ्यो मनु निग्रहः ॥

गुरुस्त्री शक्तितां वापि मिश्रीभूय जपेद् द्वयोः ।
अन्यैः समिंधनं मंत्रैर्वज्राधिक्यकरं परं ॥

अथातः शक्तिगायत्रीं शृणु देवी महाफलं ।
कामवीजाद्भगवतीं ङेंतांपुरत ईरयेत् ॥

विघ्नहे योनि मालिन्यै धीमहीति ततः परं ।
तत्र शक्तिरिति प्रोच्य सर्वशेषे प्रचोदयात् ॥

एषा हि शक्ति गायत्री सर्वागम सुगोपिता ।
एतान् वितान शक्त्याच्च निशक्यर्चांविना जपः ॥

यथाशक्ति जपित्वैनां तत्समर्प्य च शक्तये ।
वामो खवुपविश्यैवं कुर्यान्मूल जपं प्रिये ॥

पूजयेत् मदनागारं रक्तचन्दन चर्चितैः ।
भगे तदीये विज्ञे यानाङ्मस्तिसु प्रवाहिकाः ॥

एकान्तर्वाहिका चांद्री शौरी चान्यानु वाहिका ।
आग्नेयी चापराज्ञेया पूजयेत् तत्प्रसाधकः ॥

असृक्स्रवति चांद्री सा पुष्पं स्रवति भानवी ।
वीजं श्रवति चाग्नेयी तास्तुनामभिरर्चयेत् ॥

वाग्भवाद्यैर्नमो युक्तैः पूजयेत् सुप्रसन्नधीः ।
ध्यानं कुर्यात् महेशानि गह्वरे मकरानने ॥

ताम्रचूडशिखाकारं गजवक्त्र समप्रभं ।
तत्रस्थां चिन्तयेद् देवीं विद्यां भुवनमोहिनीं ॥

वाग्भवंगशब्दाते भगे भगिनि चालिखेत् ।
भगोदरी भगांते तु भगमाले भगावहे ॥

भगगुह्ये भगप्रांते योनिप्रांते भगांतके ।
योनिप्रांतिनि सर्वांते ततो भगवतीश्वरि ॥

भगरूपे ततोलेख्यं नीरजायतलोचने ।
नित्यक्लिन्ने भगप्रान्ते स्वरूपे सर्वमालिखेत् ॥

भगानि मेह्या नमोंते वरदेथ समालिखेत् ।
रते स्वरते भगवन् क्लिन्ने क्लिन्न द्रवे ततः ॥

१३३ब्)

क्लेदयद्रावयश्वाथ सर्वसत्वान् भगेश्वरी ।
अमोघे भगविच्चे चक्षुमक्षोभय सर्व च ॥

सत्वान् भगेश्वरी ब्रूयाद् वाग्भवं व्रूजमादिकं ।
भं व्लूं मौं व्लूं च क्लिन्ने च ततः परं ॥

सर्वाणि च भगान्यत्तेमेव संवानयेति च ।
स्त्रीवीजं च हरेत्प्रांते वलमांत्मकमक्षरं ॥

भुवनेशीं समालिख्य विद्येयं भगमालिनी ।
चतुर्थ्यंते यजेद् देवी भगे पुष्पं विनिःक्षिपेत् ॥

प्रक्षाल्य कुलद्रव्येन गंधपुष्पैसंमर्चयेत् ।
धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् ॥

इहाप्या वाहनं नास्ति जीवन्यासो महेश्वरी ।
अथैवं च विधानेन नैताः षोडसोपचारकैः ॥

इष्टदेवीं प्रपूज्याथ सर्वसिद्धिश्वरो भवेत् ।
अर्चयेद्गन्धपुष्पाद्यैः स्वशिवं तदनंतरं ॥

अथन्या संप्रवक्ष्यामि शिवात्मानं विभावयेत् ।
पंचवक्त्रं महादेवं कलायुक्तं न्यसेत् क्रमात् ॥

ईशानं सर्वविद्यानां शशिनी प्रथमाकला ।
ईश्वर सर्वभूतानामंगदा तदनंतरं ॥

ब्रह्माधिपति शब्दान्ते ब्रह्मणोधिपतिः पुनः ।
ब्रह्मेष्टदा शिवोमेस्तु मरीचि संपुटं न्यसेत् ॥

सदाशिवों समुच्चार्य अंशुमालिन्यथा परा ।
तत्पुरुषाय विद्महे कलातिक इति ईरिता ॥

महादेवायधिमही कलाविद्या तथैव च ।
तन्नो रुद्रः पदं पश्चात् प्रतिष्ठा कथिता कला ॥

प्रचोदयात् समुच्चार्य निवृत्तिः स्यात् ततः परं ।
पूर्वपश्चिम यामे तु उत्तरे स्वप्यनु क्र्मात् ॥

हृदये विन्यसेद् देवी अघोरेभ्यास्ततः कला ।
अथ घोरेभ्यो मोहां च ग्रीवायां विन्यसेत् ततः ॥

घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणांसे प्रविन्यसेत् ।
नमस्तेतु क्षुधां पश्चात् कलां पृष्ठे न्यसेत् क्रमात् ॥

रुद्र रूपेभ्य इत्यंते तृवतारनमोतका ॥

वामदेवाय नमो तेरजा स्यात् गुह्यदेशके ।
मुखसव्ये प्रविन्यस्य रक्षां ज्येष्ठाय वै नमः ॥

रुद्राय नमो रतिं पश्चाद् वाममुखकलामिमां ।

१३४अ)

कालाय नम इत्यन्ते पालिनी ऊरुदक्षिणे ॥

कलकामा च देवेशी वामे विकरनाय च ।
नमः पदं समुच्चार्यसंयमनि दक्षजानुनी ॥

वलक्रिया समुद्दिष्टावामे विकरणाय च ।
नमोंते वृद्धिमुच्चार्य दक्षिणेत्किचि? विन्यसेत् ॥

वलप्रथमनाय नमों रात्रिं वामे प्रविन्यसेत् ।
सर्वभूतदमनाय नमोंते ब्रह्मणी कला ॥

कटि देशे प्रविन्यस्य मनांते मोहिनी कलां ।
दक्षिणे पार्श्वके न्यस्य उन्मवाय नमोज्ज्वलां ॥

पादयोस्तननासासु मुर्द्ध्निवाहु युगे न्यसेत् ।
सद्योजातोद्भवा सम्यगष्टौ मंत्री कला क्रमात् ॥

अथातः संप्रवक्ष्यामि पात्राणां निर्णयं प्रिये ।
अष्टादश महापात्रं गुह्यकाली प्रपूजयेत् ॥

स्वशक्तिं वीरशक्तिं च दिक्षितां गुरुरूपिनी ।
पाययित्वा पिबेत् सर्पमिति शास्त्रस्य निश्चयः ॥

तस्मात् सुलक्षणां शक्तिं गन्धपुष्पक्षतादिभिः ।
अभ्यर्च्य देवता बुद्ध्या भोगपात्रं निवेदयेत् ॥

श्रीमत् भैरवशेखरामृतरसं संप्लावितं प्लावितं ।
क्षेत्राधीश्वर योगिनीजन सुसिद्ध्यैः समाराधितं ॥

आनं दार्णवकं नवात्मकमिदं साक्षत्त्रिखण्डामृतं वंदे
श्रीप्रथमं करांवुजयुतं पात्रं विशुद्धिप्रदं ॥ १ ॥

हैमंमीनरसावहंदयितयादत्तं च प्रेद्यादिभिः ।
किंचिच्चचलपंकज दृशा तस्मै समाराधितं ॥

वामे शुद्धिविशुद्धिशुद्धिकरणं पाणौनिधायात्मके वंदे पात्र
द्वितीयमधुनानन्दैकसंवर्धनं ॥ २ ॥

सवाश्राय कलाकलापकलितं कौतूहलद्योतकं ।
चन्द्रोपेन्द्रशशांकशंभुवरुणब्रह्मादिभिः सेवितं ॥

ध्यातं देवगणै सदा नवगणैर्मोक्षार्थिभिः सर्वदा
लोकानामभिवर्धनं सुखकरं पात्रं तृतीयं नमः ॥ ३ ॥

१३४ब्)

मद्यंमीनरसावहं हरिहरब्रह्मांदिभिः ।
पूजितं मुद्रा मैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयं ॥

आचार्याष्टक सिद्धि भैरवकलामांसेन संशोधितं ।
पायात्पंचमकारतत्व सहितं पात्रं चतुर्थं नमः ॥ ४ ॥

सवो धर्मकुलागमाधिकतरं वेदैर्मुखीभाषितं ।
इति यज्ञकुलाष्टमं भ्रमहरं गुप्तं रहस्यान्वितं ॥

आनंदोद्भववारविंदु सुलयायोगिरसं भैरवं पीतब्रह्मरसं न
मोदितमिदं पात्रं सुधापंचमं ॥ ५ ॥

छत्रं चामरभद्रपीठ परमानं दायितं दायितं रामाराज्यं
मनोहरसुखरसं सायुज्यसाम्राज्यदं ।
नानाव्याधिभवांधकारहरणं जन्मांतरं नाशनं
श्रीमत्सुंदरीनयनन्द्रवरुणं पात्रं च षष्ठं ॥ ६ ॥

जोग्रत्स्वप्न सुषुप्ति तुर्यपुरतो चैतन्य साक्षात्प्रदं विद्युद्भास्करवह्नि चंद्र
धनुष्ठे योतिः कथा भाषितं । इडापिंगलमध्यगा त्रिवलया स कुंडली
चोर्ध्वगा पात्रं सप्तमपूरणेन नुतंनानंदाधिकः पातुमां ॥ ७ ॥

खड्गं पादुकमंजनं च गुटिकां सारस्वतं सत्पदं
मृत्योर्वचनमुग्रकार्यगहनं देहस्थितेः कारणं पायात्
सिद्धिकरंमतस्थिरकरं वश्यं जगघोषितं पात्रं
चाष्टममष्टसिद्धिकरणं प्रौढप्रसन्नं सदा ॥ ८ ॥

सर्वानंदकरं सदाशिवपदद्वंद्वैकमुक्तिप्रदं साम्राज्यं सुखदं
मनोरथकरं त्वज्ञानविद्ध्वंसनं ।
आयुः कीर्तियशोविवर्द्धनकरं संसारमोहच्छिदं पात्रं
श्रीनवनाथशक्तिनवकं प्रौढप्रतायोदितं ॥ ९ ॥

ब्रह्मविष्णुमहेशानां देवीदीनां विशेषतं ।
दुर्लभंपावनं पात्रं दशमं प्रणमाम्यहं ॥ १० ॥

पापघ्नं शान्तिदं शुद्धंदतानंद स्वभावकं ।
पात्रमेकादशं वंदे गुरुसेवापरांगतिं ॥ ११ ॥

आश्रमस्थो न गर्भस्थो तीर्थसेचनमेव वा ।
स्मरणात् करणात् मुक्तिर्नमामि द्वादशं परं ॥ १२ ॥

धर्माधर्मं वहिः कृत्वा आत्मानं मानुषं ध्रुवं ।
संपूर्णमनुजो नित्यंमक्षवृत्तिर्जुशेम्यहं ॥ १३ ॥

१३५)

न योगक्ष्य करे पात्रं मुखे स्तोत्रं सदा स्मरेत् ।
स्वछंद भैरवं वंदे भुक्तिमुक्ति प्रदायकं ॥ १४ ॥

करे पात्रं मुखे स्तोत्रं आनंदो हृदयांवुजे ।
मूर्ध्नि श्रीगुरूपादाब्जं स्मरणात्कीर्तयेत् परं ॥ १५ ॥

पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ १६ ॥

आधारे भुजगाधीराज वलये पात्रं महीमण्डलं मद्यं सप्तसमुद्रवारि
पिशितं चाष्टौ च दिग्दंतिनः ॥
सोहं भैरवसर्वयत् प्रतिदिनं तारागणैरक्षतैरादित्य प्रमुखैः
सुरासुरगणैराज्ञाकरैः किंकरैः ॥ १७ ॥

वामेरामारमनकुशला दक्षिणे चारुपात्रं ।
अग्रे मुद्राचनकवटुकं सूकरं शुष्कमांसं ॥

स्कंधे वीनाललिशुभगा सद्गुरुणां प्रवृत्तेः ।
कौलो धर्मपरमगहनोयोगि नाप्यगम्यः ॥ १८ ॥

सर्वधर्मं परित्यज्य कुलधर्मं समाचरेत् ।
कुलधर्मं परित्यज्य रौरवं नरकं व्रजेत् ॥

उत्तमानित्य पूजा स्यात् मध्यमं पर्वपूजनं ।
मासपूजाधमा प्रोक्ता मासादूर्द्ध्व पशु भवेत् ॥ १९ ॥

मासे वाथ त्रिमासे वा षण्मासे वत्सरेपि वा ।
श्रीगुरुं पूजयेद् भक्त्या प्राप्नोति स्त्रीसुतादिकात् ॥

तत्रावेतेत्कुलिनं तच्छिष्यं चापि योगिनं ।
संतोषयेत् कुलद्रव्यैश्चक्र पूजापरः शिवः ॥ २० ॥

इति श्रीहाहारावतंत्रे अथर्वणसंहितायां
अष्टादशपात्रकालिकार्चणनिर्णयपटलं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=हाहारावतन्त्रम्&oldid=210766" इत्यस्माद् प्रतिप्राप्तम्