हस्त्यायुर्वेदः - १

विकिस्रोतः तः
हस्त्यायुर्वेदः - १
पालकाप्यमुनि
१८९४

आनन्दाश्रमसंस्कृतग्रन्थावलिः|

ग्रन्थाङ्गः २६

पालकाप्यमुनिविरकितॉ

हस्त्यायुर्वॅदः |

भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यापकेन संप्रति लाहो-

रस्थितसंस्कृतपाठशालाप्रथमाध्यापकेन काव्यमालासं-

पादकेन क दाधीचपण्डितबदरीनाथात्मजेन

शिवदत्तशर्मणा संशोधितः|

स च

महादेव चिमणाजी आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

॥॥

प्रकाशितः |

शालिवाहनशकाब्दाः १८१६

क्रिस्ताब्दाः १८९४ ॐ तत्सद्ब्रह्मणे नमः|

हस्त्यायुर्वेदप्रस्तावना |

गोपालसेवासततानुरक्त श्रीमाधवाधीशसुहृद् हष्टे|| लक्ष्मीसमुल्लास्सितकान्तिचन्द्रामात्यप्रसादेन निरन्धकारे|| दुण्ढारदेशे जयपत्तनॅ२स्मिन् नधीतिना संस्कृतशास्त्रसार्थे|| दाधीचधीमच्छिवदत्तनान्ना प्रयत्यते शोधनभूमिकार्थम् ॥ २ ॥ । ‘धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयसंपत्तिर्हि शरीरस्थित्यधीना' इत्यत्र न केषामपि निप्रतिपत्तिः । शरीरस्थितिश्चाऽऽयुर्वेदज्ञानाधीना । आयुर्वेदश्च मनुष्याणां ब्रह्मसनत्कुमाराश्विनीकुमारादिर्बिहुभित्रीििभविगजाश्चादीनां तिरश्वामपि पालकाप्यशालेहोत्रादिभिर्महत्या कृपया निर्मितः । तत्र मनुष्यायुर्वेदे चरकमुश्रुतवाग्भटादिग्रन्थानां प्रसेिहुत्र मुद्वितत्वाच गजायुर्वेदे कस्यापि ग्रन्थस्यामुद्रणेनाप्रसिद्धत्वाइहुत्र टीकान्थेषु ‘इति पालकाप्यः' इत्यस्यैव प्रायशो दर्शनेन पालकाप्यविरचितहस्ययुर्वेदस्यैव प्रकाश्यत्वं मन्यमानेन ‘आपटे’ इत्युपाख्यचिमणाजीतनूजेन महादेवशर्मणाऽऽनन्दाश्रनॄ्रपकेण प्रोत्साहितोऽहमिमं ग्रन्थं चतुर्भिः पुरतकैः संमेल्य्.शेोक्षयित्वाऽऽनन्दानौमुद्रणय समर्पतवान्। * '. वैिदनिमीणदेशकालज्ञानस्याप्यावश्यकंत्वमिति कृत्वा तद्विंदेऽ१ि यथाचिद्यथामति प्रयत्यते । . - ‘अङ्गराजो महाप्राज्ञश्चम्पायां पृथिवीपतिः । महामभावमासीनं पालकाप्यं स्म पृच्छति’ । । इत्यादिना तत्र तत्र समुपलभ्यमानेनाङ्गदेशे चम्पानगरीरूपो व्यक्तमत्रैव निर्णीतः । ‘ इष्वाकूणां कुले जातो भविष्यति सृषामैिकः । नाम्ना दशरथो राजा श्रीमान्संत्यमतिश्रवः ॥ * " " भीमन्मद्वाराजाधिराजश्री१९८युतसवाईमाधबार्सहजी (G. 0.S: I.) वमैयाँ सौम्यर क्ला इतेि । २ राषवहादुरबाबुसाहेक्श्रीकान्तिचन्द्रमुकुरजी (C. I.B.) शर्मचाँ प्रसन्नतय 駕感"贊灣議發° & (२) अङ्गरामेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ' ।। इत्यादिना रामायणबालकाण्डकथानकेनाङ्गाधिपरोमपादस्य दशरथस्य च सख्यवर्णनेन समकालवृत्तित्वनिश्चयेन रोमपादमहाराजप्रश्नोत्तरदातृपालकाप्यमुनेरपि दशरथसमकालवर्तित्वमेव निश्चीयते । अत एवाग्निपुराणे भगवता व्यासेनापि षट्सप्तत्यधिकद्विशत(२७१)मितेऽध्याये गजायुर्वेदः पालकाप्योपदेशरूप एव दरैिीतः । आनेिपुराणस्य भगवद्वेदव्यासारचितत्वमावेदयन्त आधुनिकास्तु ‘अष्टादशपुराणानां कर्ता सत्यवतीसुतः' इत्यापामरप्रसिद्धिप्रतिकीलिता एव न श्रद्धालुभिरादरणीयाः । दशरथमहाराजप्रादुर्भावसमयस्तु चतुर्वैिशास्रेतायुगः' इति “चतुर्विशे युगे रामो वसिष्ठेन पुरोधसा । समो रावणस्यार्थे जज्ञे दशरथात्मजः' । इति मत्स्यपुराणीयसप्तचत्वारिंशाध्याये ( २४२) लोकतोऽवगम्यते । ༈ཁའ།༽ गतातिप्राचीनत्वस्यास्य ग्रन्थस्य पुस्तकचतुष्टयमस्माभिरासादितम् । तत्र- \ (क) संज्ञकम्-जयपुरमहाराजाश्रितायुर्वेदाध्यापककच्छवंशादिकाव्यकवयितृश्री ’ ‘कृष्णशार्मणाम्। い、“ & (ख) संक्षकम्-पुण्यपत्तनीयराजकीयपुस्तकागारस्थम् । (ग) संज्ञकम्–कलकत्तानगरीयराजकीयपुस्तकांगारस्थम् । (घ.) ཡོད་ན་རག་ལྟར་ན་ད་ལྟ་གང་དག་ད་ལྟ་ཨོཾ་ཧཱ་དེ་ཝ་ཏི་ལིའུ་ཨམ་༣ शर्मणाम् । बहुकालभ्रष्टपठनपाठनकेऽस्मिन्ग्रन्थेऽशुद्वित्रुटिबाहुल्येऽप्यभिप्रायस्त्ववगम्यत एव । ईति निवेदयति भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यापकः संप्रति लाहोरस्थसंकृतपाठशालाप्रथमाध्यापकः काव्यमालासंपादकश्व पण्डितशिवदत्तशमो । अथ ह्रस्यायुर्वेदाध्यायविषयानुक्रमैः । तत्र प्रथमं महारोगस्थानम् । विषया: अ० ! , . विषया: 會蠢 हस्यायुर्वेदाध्यायविषयानुकमे— विषया: " Зfo ए, आगन्तुकरोगाणां नैमसंख्याकथनं मिष्टयङ्ककथनं साध्यासाध्यकृच्छ्रसाध्यरोगाणां नामकथनं, च ... ज्वरोत्पत्तिकथनम्, प्रसङ्गद्देवदानवयोर्युद्धकथनम्, देवानां स्वरक्षणार्थे शिवविष्णू। प्रति गमनवर्णनम्, शिवविष्णुसृष्टज्वरप्रज्वरपीडितदानवानां स्वरक्षणार्थं ब्रह्माणं • प्रति गमनं स्वस्य ज्वरप्रज्वरपीडाविमुक्ति-. प्राथैना च । प्रसङ्गाज्ज्वरप्रज्वरयोः स्वरूपवर्णनम्, ब्रह्मकृतदैल्यविज्वरत्वकथनं मृत्युलोकं प्रति ज्वरप्रज्वरयो: श्रेषणं च। ज्वरप्रज्वरपूर्वरूपलक्षणकथनम्... ... ... ज्वरस्य नरहयखरादिस्थान विशेषभेदेन ज्वराभितापखारेकादिनामविशेषकथनम्,ग थैकथनं मनुष्यभिन्नासह्यत्वकथनं च। ज्वरस्य मनुष्यसह्यत्वगजासह्यत्वयोर्हेतुकथनम्,पाकलस्य शुद्धबालादिदशभेदकथनम्, शुद्धबालादिदशविधपाकलस्य प्रलेकमुत्पत्तिहेतुलक्ष स्कन्दरोगस्य शोषणर्मिंतेनामान्तरान्वर्थत्वान्तरायामाद्विभेदत्रयकथनम्, अन्तरायामस्कन्दस्योत्पत्तिनिदानविकसितकृच्छु- . साध्यत्वकथनम्, बहिरायामव्याविद्धस्कन्दयोरुत्पतिनिदानासाध्यत्वकथनम्... ... १० पुराणकृशरोगस्य पाण्डुरोगइतिनामान्तरकथनं बातपित्तकफसंभवात्रैविध्यकथनं च। पित्तजूपुराणकृशनमान्तरपाण्डुरोगस्योत्पत्ति नामान्तरपाण्डुरोगस्योत्पत्तिनिदानविकेसि \} 象 發 尊 曝 参 象 & ९ विषया: Зfo प्रदुष्टानाहृस्य दुश्चिकित्स्यतमत्वकथनं च । मृत्तिकाजग्धानाहस्योत्पातिानेदानाविकित्साकथनं संनिपातानाहस्योत्पत्तिनिदानासाध्यत्वकथनं च... ■ 線 緣 •. १२

  1. िछलेतिनिदानचिकित्साकथनं विदग्धभो.

जनमूछत्पतिनिदानचिकित्साकथनं धान्यमूछेत्पतिनिदानचिकित्साकथनं स्नेहमूछे निदानचिकित्साकथनं पित्तमूछेत्पतिनिदान कथनं मार्गमूछेत्पत्तिनिदानचिकित्साकथनं • मयमूछत्पतिनिदानचिकित्साकथनं यवसमू 《 छेत्पत्तिनिदानचिकित्साकथनं च ... ... १३ ダ वातपित्तजादिसप्तविधशिरोरोगकथनम् पैतिकशिरोरोगोत्पतिनिदानाचेकित्साकथनं, कफजशिरोरोगोत्पत्तिनिदानचिकित्साकथनं 多漫哆 據 畿 蠍 象 卷 碑 綫粵 饑 ፃ\ १५ ।। द्वितीयं क्षुद्ररोगस्थानम् । विषया: " त्साकथनं धान्यव्यापदुत्पतिनिदानचिकेि अ० १६ 3\ף |. विषया, वापीभङ्गादिस्वेदस्य प्रखेकमुत्पतिप्रकारगु णादिकथनं च । पाकलरोगस्य हवनदेवताचनब्राह्मणभोजनगोदानादिभि: शान्तिकरणकथनं मन्त्रपठनादिभी राक्षसपिशाचादिभ्यो रक्षाकर्मकथनं नवग्रहाद्युद्देश्यकबलिदानकथनं भूतिकमैविधिकथनं च । नेत्ररोगाणां नामसंख्यास्थानादिकथनं नेत्रजातिकथनं दृष्टिजातिकथनमसाध्यनेत्रस्वरूपकथनं प्रावारक्यादिविंशतिनेत्ररोगाणां प्रलेकमुत्पत्तिनिदानचिकित्साकथनं च .

समाप्त चैतन्महारोगस्थानं प्रथमम् । विषया: वमथुरॉगस्य दोषजागन्तुकभेदद्वयकथनं दोषजवमथुरोगस्योत्पतिनिदानचिकित्साकथनं छर्दिप्रादुर्भावचिकित्साकथनमागन्तुकवमथुरोगस्योत्पत्तिनिदानचिकित्साकृच्छ्साध्यासाध्यत्वक्तथनं च ... ... ... ... अतीसाररोगस्य पक्वाशयसमुत्थामाशयसमुत्थभेदद्वयकथनं द्विविधातीसारस्योत्पातनिदानाचेकित्सासाध्यासाध्यत्वलक्षणकथनं च मदनजग्धकस्योत्पतिनिदानचिकित्सामू छापरिहारप्रकारादिकर्थनम् * तृणशेषीरोगस्योत्पतिनिदानचिकित्साक थनमुत्पत्तिसमकालं परिहारकथनं रिहारवकथनं व... ... . कर्मातिनीतरोगस्योत्पातिनिदानाविकित्सा हस्तिशालांप्रति जिगमिषोरज्ञातमान oK g to # @ 瓣 @

爱主 鸞 @ 象 } в अथ क्षुद्ररोगस्थानं द्वितीयम् । अ० विषया

3 o निदानचिकित्साकथनं विषस्य मूलजादिभेदत्रयकथनं च ... ... • * *

姆游瞻 \$ त्वङ्मांसादेिदशस्थानगतविषस्य प्रतिस्थानं लक्षणसाध्यासाध्यत्वकश्रनमू, प्रसङ्गा मनकथनं विषाभिभूतगजानां वेगत्रयागमनलक्षणकथनं साध्याविषाणां निदानमन्त्रौषधिभि: परिहारप्रकारकथनं च ... . ... zदिग्धविद्धस्य निदानचिकित्सादिकथनम् कोपादिकारणपञ्चककथनं च पन्नगानां भेद चतुष्ट्रयकथनं प्रखेकं स्वृरूंपकर्थनं च । चतुविंधपन्नगदंशनस्य ঘন দাড়ি मन्त्रपठनप्रकारादिकथनम्... ... ... १० स्फोटिकाया उत्पतिनिदानचिकित्साकथनं साध्यासाध्यलक्षणकथनं च । प्रसङ्गात्पशू t * * .تاسیس شد í. . चिकित्साकथनं च... ... ... ... '****ी अपवादबद्धस्योत्पातनिदानादिकथनम् पूर्वाबद्धस्य नामान्वर्थताकथनमुत्पतिकथन तादेिषड्ऋतुभेदेन सौन्दयैवर्णनं करण्वा |रकथनं च... ... ... ... ... ३२ सह गजकृतवन्यविलासादिवर्णनं च ... १३| उन्मादस्य निदानचिकित्साकथनम् .. ३३

.मसाध्यत्वकथनं व... ... ... ... १४|न्मादप्रचिकित्साप्रकारेण वर्षस्यान्तःप्रसा

हृदयस्फालीरोगस्योत्पत्तिनिदानकथनम- धनकथनं परतो निष्प्रातिक्रियत्वकथनं च... ३४ साध्यत्वकथनम् “ “ “ , “ १५| वातकुण्डलीरोगस्योत्पातनिदानाचेकि वालक्षाणीरोगस्यान्वर्थनामताया दोषंजा-. |त्साकथनमन्योक्तापरिहार्यत्वकथनं च ... ३५ गन्तुकभेदद्वयस्य च कथनम् , द्विविधवाल- ' भारोन्मथननिदानचिकित्साकथनम् ... ३६ प्रत्येकमुत्पतिनिदानचिकित्साकथनं राजय'ं क्ष्मादेिनामान्तरकथनं तदन्वर्थत्वकथनं प्रसहाइक्षदतचन्द्रोद्देश्यकशापकथनमस्य तजन्यत्वादिकथनं च ... ... ... ... ६० मदन्नावं प्रति वातादिचतुर्दशहेतूनां l समाप्तमेतद्वितीयं क्षुद्ररोगस्थानम् । .हस्त्यायुर्वेदाध्यायविषयानुक्रमे अथ तृतीयं शल्यस्थानम्ं। зfo विषया: धातूनां नामकथनं व ... ऋतुमतीलक्षणकथनं गर्भिणीलक्षणकथ विस्तरेण गर्भधारणप्रकारकथनमवयवेद्रियोс पंख्नोषण्ढेोत्पतिकारणकथनमवयवगतश्वेतकृष्णत्वादिहेतुकथनं वातपित्तकफप्रकृतिलक्षणकथनं भद्राद्यनेकजात्युत्पत्तिद्दतुलक्षणादिकथनॆ च ... ... शरीरस्थदन्तनखमर्मशिरास्थिसंध्यादीनां स्थानसंख्याकथनं वातपित्तकफरक्तादीनां स्थानकथन च ... ... ।। इास्रप्रणिधानप्रकारकथनमाग्नेिप्रणिधानप्र 象 魏 象 尊 艙 艙 بی "نمو o

始攀 邸 漫 够像 發 澄 綾 剑 so e _

eTe \\ विषया: : 3 o विषयाः दन्तनाडीनिदानविकित्साकथनम् १७|थनम् ... ... ... ... दन्तचिकेित्साकथनम् ... ... ... १८ एकविंशतिलूतानां नामसंख्याकथूक-ा. शिराच्छेदप्रकारकथनं छेदयोग्यायोग्य- पठनादिपरिहारप्रकारकथनं च ... . शिराकथनं व ... “ * १*| विषकीटोत्पतिनिदानचिकित्साकथनम् । सप्तोत्तरषातमर्मकथनं तेषां स्थानप्रमाण- व्यालदष्टनिदानचिकित्सासाध्यासाध्यलक्ष कृथनं छविषट्ककथनं च । सद्यःप्राणह्ररम- णकथनं च ••• ••• ... ••• ••। र्मकथनं विलम्बप्राणह्ररमर्मकथनं तत्संख्या- । शरीरस्य हस्तमुखादिपञ्चदशभागकथनं कालावधिकथनं च । वैगुण्यकरमर्मकथनं प्रतिभागगतप्रदेशेन नामसंख्याकथनं शरी' तेषां लक्षणादिकथनं च •.. ... ००० २” |जातसंप्रददानां समष्टयङ्ककथनं च .. पुनः सविषत्वे कारणकथनं शुनो ब्राह्म- 衍 ी नं i ; णादितिचतुष्टयतलक्षणकथ्नं च ! वदः 1े' ं; ष्टस्य वेगत्रयागमनकथनं तभेिदानचिकित्सा ":"", 叙 t } & प्रल्येकं नामसंख्याप्रमाणसंस्थानकथनं व ... . कथनमसाध्यलक्षणकथनं व ... ... २१ t , विस्तरेण मर्मस्थानतन्नामचिकित्साकथनं क्षरयोगप्रकारकथनमु. ५ : * शन्नकमैयोग्यायोग्यत्वादेकथन च, २२ अस्थूिमङ्गस्य कारणमेदकथनं संज्ञापूर्वक पुनश्च प्रकारात्तोरण मर्मस्थानतमामवि. तदािनत्सािसाध्याप्तष्यलक्षणकयन व श्लेिौकथनम् ... ... . ... ... २५| ठतगर्भीयः लक्षणकथनं ऋतगर्भस्य बहिः । पुनश्व बालादिपाकलानामुत्पतिहेतुकथनं र्निष्कासनच्छेदनादिप्रकारकथनं च ... ... प्रसङ्गात्पतादीनां स्थानकथनं च ... ... २४| हवनपूर्वकदन्तोद्धरणप्रकारकथनं दन्तानां पुनश्वामिदग्धस्य सेकलेपादिचिकेत्साक- भेदसंभवादिकथनं च ... ... ... समाप्तं वदं तृतीयं शल्यस्थानम् । अथ चतुर्थमुत्तरस्थानम्ं। विषया: अ{० विषया: ಕಧಿಧಿ शालियवमाषगोधूमादीनां गुणदोषकथनं गात्रलपानयोग्यायोग्यकालकथनं विविध- सेचनाशेरोम्रक्षणयोर्गुणकथनं दन्तनेत्राभ्यङ्गपीनीनां प्रमाणकथनं घृततैलमात्रार्कथनं च १|योर्गुणकथने च ... * ... विस्तरेण पृततैलादिपानद्युर्दुषट्कभेदेन . पुनश्च स्नेहस्य स्वसंमतनंवभेदकपूं योग्यायोग्यकालतत्कारणादिकथेनं प्रतिदिनं गाग्यदिसंमतभेदकथनं स्नेहपानस्य कालप्रे

  • भूततैलादिपानस्य जात्यवस्थादिभेदेन गुण

दॊषप्रमाणादिकथनं च । ... ...

  • .

चतुर्थमुत्तरस्थानम्ं। कारादिकथनं वसामजाविधादीनां गुणकथनमृतुषट्कभेदेन लेहपानप्रकारकथनं सद्यःस्नेविधिकथनं बस्तिगुणकथनं पत्रभङ्गबलातिषलवज्रश्चतैलबिंधकथनं त्रिवृतविधिकथनं ब्र। नवविधबस्तीनां दानप्रकारादिकथनम् སཾསཱ། फ़करणकथनमुतमादिभेदेन तत्परिमा* वि ... ... ... ... fीर्यविपाककथनं वातपित्तकफादीनां हीपकरसकथुनं च ... ... ... धनं يتعي ों तद्बु

  • ... ... "... " ... नश्च वेस्तरेण नस्यदानविधिकथनम् त्ररोगम्नश्रोवेजयाभिधगुटेकानिर्माणप्रथने रक्तपित्तदादृशामकवर्तिकरणप्रथनं प्रपौण्डरीकादिरसक्रियाकथनं नी

हस्त्यायुर्वेदाध्यायविषयानुक्रमे— Se विषया: ५] क्षीरस्य सामान्यगुणकथनं गव्यमाद्दिषा1यष्टभेदकथनं प्रखेकं तद्गुणकथनं च ... ८ वरकथनमाषाढ्यां वैद्यकर्तव्यपूजाप्रकारक` |थनं गजारोह्णादेिकथनं व ... ... ९| विस्तरेण सर्पिस्तैलाद्यनेकद्रव्यदानस्य स्रिग्धान्निग्धातिस्रिग्धादीनां प्रलेकं लक्षणकथनं विरिक्तदुर्वरिक्तादीनां प्रलेकं लक्षणकथनं व ... ... ... ... |- यवूसस्य भेदद्वयकथनमाहारस्य भेदत्र१० |यकथनं देशस्य भेदत्रयकथनं प्रलेकं तल्लक्षणादिकथनं च ... ... ... ... ११ वातप्रकृतिकस्य सत्त्वशरीरायुरादिलक्षणकथनं पित्तप्रकृतिकस्य सत्त्वशरीरायुरादेि१२|लक्षणकथनं कफप्रकृतिकस्य सत्त्वशरीरायुरा१३ दिलक्षणकथनं च... ... ... ... गव्यमाहिषाद्यष्टविधमृत्रकरीषयोः प्रलेकं लशुनस्योत्पतिकथनं मूलबीजादिभेदेन मधुरतिक्तादेतद्रसभेदकथनमनुपानभेदेन तदुणदोषादिकथनं च ... ... .. १४>पिप्पलीकृङ्गवेरादिमिश्रितलवणदानप्रका “रिकथनं तद्रुणादेिकधनं च... ... ... गजानामारण्यकादिभेदचतुष्टयकथनं प्र ኳፃ २२ २३ ২৫ २५ २६ १७ १८

३१ ३३ 蠍 蠍 चतुर्थमुत्तरस्थानम् । विषया: 3o विषयोः वैिषभेदद्वयकथनं प्रत्येकमुत्पत्तिस्थानलक्षणाः दिकथनं गजशान्तियोग्यशुभतिथिनक्षत्रः देिकथनं च ... ... * “ ३*सावित्रादिमुहूर्तकथनं गजशान्तिविधिकथ गजशालायां इतन व्याधिरूपेण संवा विष्णुप्रजापलादिदेवतानां पूजाप्रार्थनाप्रका रंकथनं तद्धेतुकथनं रौद्रवैष्णवपाकलयो: स्व- रकृथनं हवनकालिकमश्रटनप्रकारकथनं रूपकथनं तद्दर्शने गजानां भीत्युत्पतिकथनं । गजरक्षणे विष्णुप्रजापल्यादीनां ਾਂ कथनं ज्वरंपरिहारार्थ शिवावेणुपूजाभूतवः , रकथनं हवनकालिकवधूिमस्वरूपभेदेनगज लेिदानादिकथनं च .. ... ३५|शब्दभेदेन च शुभाशु समाप्तमिदमुत्तरस्थानं तुरीयम् । इतेि हस्त्यायुर्वेदाध्यायविषयानुक्रम o o समानः । ہمم----محمد۔ اس سمت مسم--سم۔ ام----- ما ---------पालकाप्यमुनिविरचितो पालकाप्यापरनामधेयो गजायुर्वेद । ॐ तंत्सद्ब्रह्मणे नमः । हस्यायुर्वेदः । तत्र प्रथमं महारोगस्थानम् । तत्र प्रथमेी बनानुचरिताध्यायः ।। श्रीगणेशाय नमः ॥ पत्यूहव्यूहविच्छेढकारणं गणनायकः ॥ जयति स्थिरसंपत्तिगेजभंक्तनिदृशैनः ॥ १ ॥ आमोदश्च प्रमोदश्व मुमुखो दुर्मुखस्तथा ॥ ’ अविघ्नो विघ्नहृतो च हेरम्बो गणनायकः ॥ २ ॥ लम्बोद्रो गजमुखो धूम्रकेतुगजाननः ॥ सर्वकार्येषु हेरम्बनामान्येतानि संस्मरेत् ॥ ३ ॥ वनानुचरितमध्यायं व्याख्यास्यामः अङ्गानामधिपः श्रेष्ठः श्रीमानिन्दुसमद्युतिः ॥ वेदवेदाङ्गतत्वॆझः सर्वशास्त्रविशारदः ।। ४ ।। येनेयं पृथिवी सर्वा सशैलवनकानना ॥ चतुःसामरपयैन्ता भुक्ता इंमिततेजसा ॥ ५०॥ स रोम्पावो वपतिश्चक्रवर्ती महायशाः । मेधावी धर्मैवान्धीरो निर्जितारिः प्रतापवान् ॥ ६ ॥ •अङ्गदेशेष्वभूञ्छूीमान्रोमपादो महीपतिः । गजारोहणशाक्रेव(?) घृतबुद्धिर्जितश्रम: ॥ ७ ॥

  • अयमर्धलोकः कपुस्तके नास्ति । उत्तरार्धमात्रं लिखित्वा । ( ७ )स्तु लिखितः । * * -

.१ झ. “भाकिनि”। २ क, “स्वज्ञो वदान्यः सर्वशास्त्रवित् ।।' ग. “के च धू° । पालकाप्यमुनिविरचितो– । १ महारोगस्थानेआसनेस्काञ्चने र्दिव्ये नानारत्नविभूषिते । उपविष्ठो महीपालः मजाञ्छुस्वंहिते रतः ॥ ८ ॥ तपसा भावितात्मा वै राजा राजीवलोचनः ॥

  • ( अङ्गानाम् इत्याचेकान्वयम् )

गङ्गाया दक्षिणे तीरे ब्रह्मर्षिगणसेविते ॥ ९ ॥ स्वंगीरोहणसोपानकृततीर्थकृतापहे (?) ॥ मातेव मुक्तिजनूने पदन्यासकृताश्रमे ॥ १० ॥ शालतालतमालैश्च मियाळेर्वञ्जुलैश्चिते । पुंनागाशोकबकुलैर्भूषिते चारुचुम्पकैः ॥ ११ ॥ सह्वकारार्जुनाश्वत्थवरामलकजम्बुभिः । कदम्बोदुम्बरप्लक्षेनोनाद्वृक्षैश्च शोभिते ।। १२ ।। कमलोत्पलकह्लारपुष्पगन्धाधिवासिते । शुककोकिलसारीभिः कोककेकारवै रुते ॥ १३ ॥ ३ीतमन्दसुगन्धेन मारुतेनोपसंस्कृते ॥ * ।। यक्षगन्धर्वनिलये सिद्धचारणसेविते ॥ १४ ॥ सवैलक्षणसंपन्नं सर्वेविद्यामृशोभितम् । धर्मार्थज्ञानतत्त्वज्ञं तथां शक्रोपमं वपम् ।। १५ ।। > चन्दनागुरुकर्पूरदिग्धाङ्गाभिः सुकेशिभिः । दिव्याभरणभूषाभिमानिनीभिश्च मोद्वितम् ॥ १६ ॥ पीनोन्नतस्तनभरक्षामाङ्गीभिर्मृगाक्षिभिः”(?) । मुकङ्कणरवोपेतैर्वीज्यमानं तु चामरैः ॥ १७ ॥ महाबला महाकाया कुञ्जरा वनचारिणः ॥ कथं वक्ष्या भैवन्त्येते चिन्तपन्तं मुहुर्मुहुः ॥ १८ ॥ -इतिहासकथा: काव्यं श्रोष्यमाणं मनोरमम् । । श्रिंतं मुरगुरुपॆख्यै: पुरोधोभिश्च मन्त्रिभिः ।। १९ ।। मुखासीनं तु तत्रस्थं पौरजानपदैः सह । मेरिता भाविविधिनं व्याभरणभूषिताः ॥ २० ॥ जठामुकुटधतो रो मोक्षद्वारपथानुगाः । । कन्दमूलफलाहाराः कौपीनवसनादृताः ॥ २१ ॥ ग. °तीर्थे कृ°। २ गृ. °श्रमः ॥ १० ॥ ३ ख. ग. °लैर्युते ॥ ४ ख.

  • चं । * ग्न ग. , * प° । ७ क. °ना दिव्याभ° । o वनानुचरिताध्यायः } इस्लयायुर्वेदः, - - 竇

दण्डकमण्डलूपेता दीप्यमानाः स्वतेजसा ॥ यज्ञोपवीतसहेिंता अक्षमालाविभूषिताः ॥ २९ ॥ नाकवत्छ्वर्णधारा महीवश्च मुंमेखलाः ॥ , । पातालवत्तपोनन्तान्त्रिषु लोकेषु मध्यमे ॥ २३ ॥ रविबिम्बसमाकाराः षंत्रिंशन्नुपक्षोवेिदाः । *अपइयश्नागताश्चम्पां युनयः संशितव्रताः ॥ ९४ ॥ } गङ्गाया:’ इत्यादि कुलकम्'( سسسسسس 0000 S SS SS 00 TT 00TC TT TAAA AAAA AAAA AAAATT TTT AA AAAA AAAA AAA "ll * गोतमं बाग्निवेश्यं च राजपुत्रं चे बोष्कलिम् ॥ २५ ॥ 。やー ● . سپ۔ بہ- . -سستس۔ काश्यपं भ्रुगुशर्माणं भारद्वाजं च सोबळम् ॥ काङ्खायनं च ग्राग्र्पं च रैभ्यं चेव बृहस्पतिम् ॥ २६ ॥ । अरिमेदुं च *ाण्ड़ब्षं कुमुदं ते तथैवं चे । याज्ञवल्क्यं हिरण्यं च भ्रुणुं चाङ्गिरसं तथा ॥ २७ ।। पॅराशरमचूडं च मुतङ्गं चेोर्मिमालिनम् ॥ सारस्वतं सच्पृवनं पुलुस्त्यं पुलहं क्रतुम् ॥ २८ ॥ विश्वामित्रं वेशिथुं च जझिं च भार्गेवम् ॥ भेगुस्त्यं च त्रिंशुङ्कं च मरीच्पृत्रिमुपवॆणम् ॥ २९ ॥ रृीर्घे परिक्रं कांयं नारदं छ्रवन्दितम् । एतानन्यान्महाभागानागतान्सुरशासनात् ॥ ३० ॥ दृष्टॆव परमर्मातो राजा विस्मयमागतः ॥ , *श्रत्युत्थायाssसनात्तूर्णं स्थित्वा चाभ्यच्य तानृपः॥ ३१ fअघेणाssसनदानेन पाद्येन च परंतपः ॥ स्तूपमानस्तु राजा तैः कुशळं धर्मसंमतम् ॥ ३९ ॥_ * इतः पूर्वं ‘धनकार्याणि लेीकॆानां राजा सन्मृत्रिभिः सह' इति ग. धिकः पाठः ।। o & * पुस्तकद्वये लोकाधेत्तिरमेव लोकाङ्क( २९ )दानं कृतमतो ज्ञायते-‘प खुटेत; इति। + अयमर्धश्लोकः ‘क’ पुस्तके नास्ति । * अयमर्धश्लोकः ‘क’ पुस्तके, उत्तरार्धभूतः । १ ख. ग. समेखला: । २ ख. वाक्कलिम् । ग. वाक्पतिम् । ३ क. चाङ्गिरसं चैव पुलस्त्यं पुलहं त°। ४ ख. ग. पाराशरमरम्बूडं म°। १ ख. ग. ६ ख. ग. अगस्ति । पालकाप्यमुनिक्रिवितो- [ १ महारोगस्पाने विज्ञोरे तान्रोमपाव उपविष्ठो नृपस्तस्रा ॥ पप्रच्छ वदतां श्रेष्ठो सामात्पः सपुरोहितः ॥ ११ ॥ *मयकारानतिश्रेष्ठानभिबौचैवमबुवीत् ॥ पुरा मम सुरैः पीतैर्न्नरो तिो हेिं तोषितैः ॥ ६४ ॥ वाह्ननास्ते भविष्यन्ति वारंणा दिग्गजान्वपा: ॥ अहं जिघृक्षुद्धैिरविान्बैन्पोञ्श्रुतविशारवाः ॥ १५ ॥ fवर्शनेन यथोक्तेन पेष्यतf(न्त)ि हस्तिचारिणः ॥ अथ राज्ञो वचः श्रुत्वा विधिना गजचारिणः ॥ ३६ ॥ मेषपामासुर्वै धीरोस्ते राक्लो हितकांक्षिणः ॥ अन्वेषद्भिर्वने नागानथ दृष्ठं नु तेः पम् ि॥ ३७ ॥ अनुगन्तुं तदारब्धा मुदा परमया युताः ॥ वने यस्याssभ्रमपद्मं नानाहुमसमाकुलम् ॥ १८ ॥ मयूरैः कोकिलाभिश्च रुतं मधुकरैरपि । शैलराजाश्रितं पुण्यं लौहित्यं सागरं प्रति ॥ ३९ ॥ देवानां काननैस्तुल्यं क्रीडनं देवयोषिताम् ॥ यक्षगन्धर्वनारीणां तथॉ चोरगयोषिताम् ॥ ४० ॥ । आलयं सिद्धयक्षाणां दिव्यानां पक्षिणामपि ॥ सिद्धचारणसंजुष्ठं किंनरोद्गीतिनादितम् ॥ ४१ ॥ मृगास्तत्र समं व्याघैर्मैित्रवत्संवसन्ति च । त्दाश्रमं प्रविष्ठं हि तस्य यूथस्य तत्पक्षम् ॥ ४९ ॥ अपइयंश्च मुनिं तत्र सामगायनमाश्रमे । द्विव्यज्ञानसमायुक्तं तपसा जितकिल्बिषम् ॥ श्रीमन्तं सौम्पबनिं सर्वभूतहिते रतम् ॥ ४३ ॥ पुनस्ततो निनीषद्भिर्दृष्टं यूथर्मेदूरतः । भद्रमन्द्रमृगैर्नागैरुपेतं हि मनोरमैः ॥ ४४ ।। ५ अयमर्धश्लोकः ‘ग' प्ररूतके ‘अहं :' इत्यतः प्राग्दृश्यते । # ‘अयं श्लोकः ‘क' ཟླ་བ་ : hའི་ཀྱཱ་ इत्यत # ‘लौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे ’ इति मेदिनी । * क. ‘ज्ञातान्रोम° । २ ख. "वायेदम” । ६ ख. हितैषिभिः ।। ४ ख. हवमचारणः ॥ ३१ ॥ ६ क. "न्यान्मुरवि° ॥ १ ख. ‘राखवूौ हि*। ७ख. केश्’-८.ख. ग्र, “सुंतृष्टं ५९, क. “मथोऽप्रतः ।। ९० कि. "गैर्येयै” ॥ १ वनानुपतिाध्यायः ] इस्लायुर्वेदः ॥ ; ༣་ । चावॆङ्गीमेिवेंशाभिश्च पीतैश्च भिषर्शिनैः । । मध्येऽपृष्ठुषन्युं चैत्रे तूत्राक्षैतमतेजसम् ॥ ४९॥ तपसा नियमैर्युक्ते कृशदेई क्रियान्वितमू ॥ा ध्रुविक्षमाभ्यां युक्तं च तथाँ ६मपरायणम् ॥ ४६ ॥ *शरण्र्य सर्वभूतानां जटावल्कलधारिणम् ॥ युक्तं परेण हर्षेण क्रीडन्तं सह वारणैः ॥ ४७ ॥ कलभेर्धेनुकाभिश्च भ्रमरोद्गीतिशाखिषु ॥ नानापुष्पसमृद्धेषु हुमखण्डेषु तैः सह ।। ४८ ।। कमलोत्पलरम्येषु विगाहन्तं सरःसु च ॥ उत्पश्रेयं मतिस्तेषामनेनैतद्धि रक्ष्यते ॥ ४९ ॥ कालं तं मृगयामासुर्यस्मिन्विरहितं भवेत् ॥ अनेन मुनिना यूथमन्विष्यामो यथाहृस्वम् ॥ ५० ॥ अथ मध्याह्वकाले तु आश्रमं मुनिरागतः ॥ ऋषिस्तस्य प्रयत्नेन कर्तुं शुश्रूषणक्रियाम् ॥ ५१ ॥ सायाह्नकाले तु मुनियूथमध्यं पुनर्गतः ॥ ' एतत्सर्वं यथावतैरङ्गराजाय कीर्तितम् ॥ ५९ ॥ तस्मै नरो बहिर्भेगास्तथाऽऽर्गेम्य न्यवेदयन् ॥ मूर्ध्नि क्त्वाऽञ्जलुिं पीता महीमास्थाय जानुभिः ।। ५३ ॥ न द्रवन्ति महान्ति च । बहून्पदृष्टपूर्वाणि सत्त्वानि भुवि कानि च ॥ ५४ ॥ सर्वेसस्यविनाशं च राजन्कुर्वन्ति नित्यशः । । तेषां देशहितार्थाय मतियत्नो विधीयताम् ॥ ५९ ॥ ततस्तेषां वचः श्रुत्वा ग्रहार्थे कृतनिश्चयः । ,मस्थितो इति तं कृत्वां यः कालस्तैर्नृिवेदितः ।। १६ ।। गृहीत्वा महतीं सेनां नगर्या निर्ययौ तदा ॥ अचिरात्समनुप्राप्तास्तं देशं यत्र ते गजाः ॥ ५७ ॥ । 'ं * अयं श्लोकः ‘क’ पुस्तके नास्ति । १ क. “भिश्च वश्याभिः पो° । २ ग."व शतार्क” । ३ क. *था देवप° ॥ः ४ क. कषेस्त°, १ क.°गम्यावदंस्तथा । मृ” । ६ क. "णि भद्र" ॥ ७ स:म. विधीयते । पालकाप्यमुनिविरचितो– [ १ महोरागस्थाने © स तञ्शापर्वेश्ामाप्तान्गजाञ्जग्राह पार्थिवः ॥ तस्मिन्काले यथाख्याते यूथं बद्ध्वा नृपेण तत् ॥ ५८ ॥ चम्पासमीपमानीतं ततः पूज्याभिवाद्य च ॥ विधिना शास्त्रदृष्टेर्न नयकर्तॄंस्तथाsब्रवीत् ॥ ५९ ॥ स्तम्भेषु च यथोक्तेषु स्थैानग्रासे तथैव च । विधिना चें यथोक्तेन यूथमेतद्धि दम्यताम् ॥ ६० ॥ प्रत्यबुवन्नङ्गराजं सवै ते नयकोविदाः ॥ स्वकायेमिद्मस्माकं शेषे कार्यं विचिन्त्यताम् ॥ ६१ ॥ चम्पापवेशाः क्रियतां राजन्स्वस्थमना भव ॥ ते राजनि प्रविष्टे तु यूथं स्तम्भेष्वबन्धयन् ।। ६२ ॥ अथ श्वश्रूषणां कृत्वा स निष्क्रम्याssश्रमान्मुनिः । ते देशमभिसंपाप्तस्त्वासीद्यस्मिन्स्थितं तु तत् ॥ ६३ ॥ तस्मिन्नपश्यंस्तद्यूथं मनसा व्याकुलेन तु । क्षुोगतोऽन्वेषणं कर्तुं पुरा तिष्ठन्ति येषु च ॥ ६४ ॥ ते देशेष्ववगाहन्ते येषु चैव सर:मु च ॥ अपश्यंस्तेषु सर्वेषु चम्पामभ्यूागतस्ततः ॥ ६५ ॥ पदेन मुनिशार्दूलः शोचन्स्नेहेन हस्तिनः । अथ पूर्वेनिर्युक्तस्तु तस्य चेष्टाचरेर्मुनेः ॥ ६६ ॥ थुश्रूषणाद्या निखिलाश्चेष्टा राज्ञं s(ज्ञेs)नुकीर्तिताः ॥ तत्रIssसीना महात्मानो यूथस्य नयकोविर्दूाः ॥ ६७ ॥ । गौतूमुममुखाः संवै सेवॆभूतहिते रताः ॥ तपोनियमेसंपन्नास्तेन यूथुस्य मध्यगIः ॥ ६८ ॥ ददृशुयोंगपद्येन तस्मिस्तु गजमण्डले ॥ श्रीमन्तं ब्राह्मणं कंचिज्जटिलॆ साधुसंमतम् ॥ ६९ ॥ उग्रेणं तपसा युक्तं वेदवेदाङ्गपारगम् ॥ कृष्णाजिनधरं युक्तमृषिमुग्रेण वचैसा ॥ ७० ॥ अपश्यन्मीनसंपन्नं मविष्ठं हस्तिमण्डले ॥ अचिन्तयंस्तु तान्सर्वान्स दृष्टा वारुण्ान्मुनिः ॥ ७१ ॥

  • वशात्प्राप्ता° । २ क. °न नागनेतूंस्त° । ३ क. स्थानं ग्रा° ॥

ऽन्वे° ॥ ६ ख. देशेष्वथावगाहन्ते ॥ ७ क. °युक्तस्तु ॥ क. °ममश्रास्ते तेन । o १ वनानुचरिताध्यायः] हस्त्यायुर्वेदः.। w आसीढुद्विग्ननेत्रश्च दीनानुपजगाम च ॥ ज्ञातिवचं स ताभागान्व्रणितान्दुःखपीडितान् ॥ ७२ ॥ उपेत्य तान्सव्यथितान्संस्पृशन्परिनिश्वसन् । त्वङ्मूलभङ्गांश्च बहूनाहृत्प व्रणरोपणान् ॥ ७३ ॥ संक्षुद्य तेषां नाम्ानॆ सं व्रणान्लिम्पति स्म तान् । कुड्मलान्पल्लवांश्चैव त्वचो मूलफलानि च ॥ ७४ ॥ यवसानि विचित्राणि स तेभ्यः मौि मुनिः ॥ एकरात्रोषितं तत्र तैत्रिकारो यशस्विनः ॥ ७५ ॥ तं मुनॆि कर्म चैवास्य पमच्छुर्विस्मितास्तदा ॥ अनुकम्पसे गजान्केन कस्मादालिम्पसि व्रणान् ॥ ७६ ॥ इति तेः पृच्छधमानोऽपि न किंचित्पत्युवाच संः ॥ अनतिव्याहृतास्तेन तत्र ते विस्मितास्तदा ॥ ७७ ॥ तं मुनिं कर्म चैवास्य तद्राज्ञे मत्पवेदपन् । तेषां श्रुत्वा वचो राजा महर्षिमभिगम्य तम् ॥ ७८ ॥ अर्धेणाऽऽसनदानेन पाद्येन च महामुनिम् ॥ प्रणिपातेन चाभ्यच्र्य *:स्पृष्टांsग्रे स्तुतिकौशलम् ॥ ७९ ॥ सान्त्वयन्परिपप्रच्छ विनपेन कृताञ्जलिः । भगवञ्ज्ञातुमिच्छामि जन्म नाम श्रुतं च यत् ॥ ८० ॥ दृमनपतिरूपं च र्त्यां प्रीतिं च हस्तिषु ॥ इति तं परिष्टृच्छन्तं भूमिपालं कृताञ्जलिम् ॥ ८१ ॥ मीनसंपदमास्थाय न किंचित्प्रत्युवाच सः ॥ छष्टबॆान्पार्थिवश्चैवं ततो ब्राह्मणकाम्यया ॥ ८२ ॥ अथास्मे धर्मेंवित्साधुः शंशंसाssत्मानमात्मवित् ॥ पुरा हि वारणा राजन्कामगाः क्ामरूपिणः ॥ ८१ ।। चरन्ति मानुषे लोके देवलोके च पार्थिव ॥ अथोत्तरे हेिमवतो महाश्यग्रोधपादपः ॥ ८४ ॥ द्वे योजनशते राजचुच्छ्रितस्तद्वदायतः ॥ ऋषिर्दीर्घतपा नाम तत्राssसीत्सपरिग्रहः ॥ ८५ ॥ * ‘सृष्ट्रा' इति तूचितम् । १ क. °च्च मता° । ख. °च्च सुता° २ ख. °नां व्रणानालेिम्प° । ३ कं: तत्रकारो ।। ४ क. सः ॥ आन”। ९ ख. ग. “छ्राऽग्निस्तु” । ६ क. *वान्ब्राह्मणभै”। 6 पालसिनिरपिबसो- [१महारोग पिने न्यग्रोधं ते कदाचितु तयाजग्मुरनेकपाः॥ निपेतुस्तस्य शाखायां सर्वे ते संहिता गजाः ॥ ८६ ॥ अतिभारेण तेषां तु सा शाखा शतयोजना ॥ विदारयन्ती तं देशं निपपात महीतले ॥ ८७ ॥ ते चापि वारणाः सर्वे शास्त्रामन्यं समाश्रिताः ॥ ततः क्रोधसमाविष्ठस्तान्गजाश्वषिरब्रवीत् ॥ ८८ ॥ मददपाँच्छूपाघस्मान्मम भग्नः परिग्रहः ॥ विमुक्ाः कामचारेण भविष्यथ न संशयः ॥ ८९ ॥ नराणां वाहनत्वं च तस्मात्पाप्स्यथ वारणाः ॥ अथान्तरिक्षान्महँती राजन्वाणी विनिर्गता ॥ ९० ॥ येः क्षयं दानवा नीतास्तान्मुक्त्वा ऋषिसत्तम ॥ वोणीं श्रुत्वा शुभामेनामेवमाह महामुनिः ॥ ९१ ॥ अथ ते वारणाः श्रुत्वा शॉपमात्मापराधजम् ॥ परं देम्यमुपागम्य ब्रह्माणमुपतस्थिरे ॥ ९२ ॥ अथ तान्पूर्वेमेवाssह ब्रह्मा लोकपितामहः । मा कार्षुर्वारणाः शोकं न हि शक्यं तदन्यथा ॥ ९३ ॥ कर्तुं यत्तेन मुनिना वचनं समुदाहृतम् । एतद्वाक्यं ततः श्रुत्वा प्रत्यूचुस्ते दिशां गजाः॥ ९४ ॥ अस्मेोकयनुजानां तु गजानां प्रामवासिनाम् ॥ रोगाः प्रादुर्भविष्यन्ति विषमाद्यश्ानादिभिः ॥ ९५ ॥ दिग्गजानां बचः श्रुत्वा पत्युवाच पितामहः । न विषादे मनः कार्यं व्याधीन्मति मतङ्गजाः ॥ ९६ ॥ उत्पत्स्यत्यचिरेणाथ गजबेन्धुर्महामुनिः । आयुर्वेदस्य वेत्ता वै मत्कृतस्य भविष्यति ॥ ९७ ॥ तेषां रोगोन्समुत्पन्नान्हनिष्यत्पौषधीबलात् ।। " एवमुक्त्वा दिशो नागान्विससर्ज येथादिशम् ॥ ९८ ॥ ततस्ते पययुः स्थानं स्वं स्वमेरावतादृश्यः । दिग्वारणान्बपास्ते उ लोकं मानुषमागताः ॥ ९९ ॥ . १ क. मदीयाश्रयणे यस्मा° २ ख. "हता वाणी राजन्विनि°। ३ ग. वाणी मैर्ष शु° ४ क. शापमात्मपराजयम् ।। ९ क. °स्माकमन्वये नूनं ग° ख. ग.°स्माकं मदु' । १ ग. यथासुखन्। - . १ वनानुचरिताध्यायः ] । ईप्स्यायुषंवt ।।, ९ विचरन्ति महीं कृत्स्नां पद्भिः सागरशेखला । शतशो:यूथसंरूयाद्भिः श्रद्युद्धाश्च सहस्रशः ॥ १०० ॥ राजन्हिमवतः पार्षे महर्षिः सूामगायठः काः सागरं पति लौहित्यं तपस्तीव्रमत्यत ॥ १०१ ॥ तस्याऽऽश्रमपदाभ्यासमाजगाम पदृच्छया ॥ सवृद्धबालं सुमहद्गजयूथं सयूथपम् ॥ १०५ ॥ तं स्वप्ने धर्षयामास यक्षिणी कामरूपिणी ॥ का न्विपं शयनात्तूर्णमुत्थितः स व्यचिन्तयन् ॥ १०३ ॥ आश्रमाभिनिष्क्रम्य मुनिर्मूत्रं चकार सः । तेस्प मूत्रेण सैस्रष्टं तत्रेवेन्द्रियम्भ्र(स्र)वत् ॥ १०४ ॥ क्रुत्वा शौचं यथान्यायं मुनिधेर्भेपरायणः ॥ मविष्ठमात्रे निलयं तस्मिस्तमृषिसत्तमे ॥ १०९ ॥ रेवकारणेसंयुकं तत्तु तद्रेतसाsन्वितम् । अपिबद्धस्तिनी मूत्रं ततो गर्भमधत्त सा ॥ १०६ ॥ तस्य तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ॥ कथं करेणुस्तच्छुक्रं पीत्वा गर्भमधत्त सा ॥ १०७ ॥ को हेतु कारणं किं वा भगवन्घकुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालक्ाप्यस्ततोऽब्रवीत् ॥ १०८ ॥ शृणु सर्व महाराज शुक्रं पीतवती च सा ॥ गर्भं हँधे पथिं च सा भूदेवं हि स्तिनी ॥ १०९ ॥ ब्रह्मणा विहिता मूर्त रुचिरा नाम देवता ॥ आदिकाले भैजासर्गे विचिन्त्य भगवान्प्रभुः ॥ ११० ॥ ऐवानां मानुषाणां च गन्धर्वाणां च रक्षसाम् ॥ . ग्रहीत्वा सोsव्रजत्तेजः स्वयं स्वायंभुंवामिवं ॥ १११ ॥ तां दृष्ट्वा रुचिरां देवा ऋषयश्च तपोधनाः’॥ इत्यूचुरयितं प्राप्य विस्मयं सर्वेपारगाः ।। ११२ ।। रुचिरेत्यभिविख्याता लोकेधु रुचिता त्रिषु । . भचिन्तयित्वा सा देवान्मज्ञापतिपुरोगमान् ।। १११ । ... १ क. तत्र ॥ २. ख. ग. संघृष्टं । ३ ख. दधे ॥ ४ ग. प्रजासर्वे । ९ क. रुविरा । 必 * . . . ; ३ - te पालकाप्यमुनिविरचितो- [t महारोगस्थाने यौवनस्यैव गर्वाद्रा केवलं लीलयाऽपि वा ॥ तत्रैव मुनिभिः रूपातैः कीर्त्यमाना पपौ तवा ॥ ११४ ॥ तां रुष्टो भगवान्ब्रह्मा शशाप वसुधाधिप ॥ भविष्यसि करेणुस्त्वं कदाचिद्वसुधातले ॥ ११५ ॥ मम शापवशात्प्राप्ति हूहि‘नाथ क्षिती कदा ॥ हेत्युक्त्वा ब्रह्मणः सा तु पादपोरपतत्तदा ॥ ११६ ॥ तामुवाचाश्रुपूर्णाक्षीं प्रमदां विमदां शुभाम् ॥ करेणुभावो मेदिन्यां मतङ्गान्ते भविष्यति ॥ ११७ ॥ प्रभूय भार्गवाख्याते वसुवंशे सुकन्यका ॥ भेविष्यसि तविा भद्रे पुनः शापमवाप्स्यसि ॥ ११८ ॥ माप्तशापा वसुकुले जन्म कामयते यदा । उपायं चिन्तेयन्त्यत्र जन्मार्थे पश्विमां गता ॥ ११९ ॥ ततः शापाभिभूता सा पपात सहसा भुवि ॥ महर्षेर्भार्गवस्याथ मृगव्यालनिषेवितम् ॥ १२० ॥ आश्रमं मुनिभिः श्रेष्ठैः शोभितं ब्रह्मनिःस्वनैः । ब्रह्मसद्मनिभं चित्रं सिद्धगन्धर्वेसेवितम् ।। १२१ ॥ शैलराजस्य पार्श्वस्थं मणिराजिविराजितम् ॥ अप्सरोभिः समाकीर्णं किंनरोद्गीतिनादितम् ॥ १२९ ॥ आकुलं यह्नेर्धूपैश्च स्वाध्यंीयैः स्वरसंयुतेः ॥ पावकापीडसंकाशैरशोकस्तबकैरपि ॥ १२३ ॥ शोभितं दृक्षस्बण्डेश्च नीलधाराधरोपमैः ॥ कमलोत्पलनद्धेश्व सरोभिरुपशोभितम् ॥ १२४ ॥ नानारूपैर्मुनिचयैः क्रतूनां शॆोभितं शुभम् । दृशॆि तत्र धीमन्तं पावकोपमतेजुसम् ॥ १२९ ॥ मुवर्णस्तेम्भवषैमौणं जटामुकुटधारिणम्॥ तं मेरुशिखराकारं श्रिया विगतकल्मषम् ॥ १२६ ॥ उवाच रतिां 'श्रेष्ठं कृत्वा मूर्धनि सॆsञ्जछिम् ॥ ऋषीणां भागैव श्रेष्ठ क्रोधस्यान्तः कथं भवेत् ॥ १२७ ॥ • :.१ क. ख्याताः । २ क. इत्युक्ता ब्रह्मणा सा । ३ ख. °णीक्षां प्र° ॥ ४ ख. ग. *शेच क°। १ क. भविष्यति ।। ६ ग. °न्तयंस्तत्र। ७ क. °ज्ञभूमै*॥ ८ ख.°ध्यायख° । ९ क. शोभितां।। १० क.°रिणीम्॥तं।। ११ क.ख. श्रेष्ठ। १२ ख. सोऽञ्जलिम् । १ वनानुचरिताध्यायः ] ।। इस्लषायुर्वेदः , । ११ इत्युक्त्वा ब्रह्मणस्तस्प साऽपतत्पावपोस्ते ॥ः। सोऽब्रवीच्छोकसंतप्तामश्रुपूर्णायतेक्षणाम् ॥ १२८ ॥ मा भैषीः केन च त्रस्ता कडुषा वा ध्रुभानने ॥ बामुवाच महाप्राज्ञो झवस्थां चिन्तपंस्तदा ॥ १२९ ॥ र्शि सर्वे निर्धुञ्चं विब्पचक्षु(ः)समन्वितः ॥ वळूनामुत्तमे वंशे जालनं ते भविष्यति ॥ १३० ॥ तत्र वर्षसहस्रं तु नीत्वा शापमवाप्स्यैसि ॥ एतत्ते कथितं राजन्पुर्नश्चैनचिगद्यवे ॥ १३१ ॥ गर्भं धत्ते पर्थेि तु साऽभूद्येन च हस्तिनी ॥ वसूनां कन्यका राजन्नान्ना गुणवती किल ॥ १३२ ॥ देवगन्धर्वेकन्याभिः सस्त्रीभिः सह शोभना ॥ मातापितृमतेनैव विचचार महीतले ॥ १३३ ॥ दर्शनीयानि पश्यन्ती वनान्युपवनानि च ॥ निर्झरान्सरितः शैलान्पुष्पवन्ति सरांसि च ॥ १३४ ॥ अथाssश्रमं मतङ्गस्य कदावित्यविवेश सा ॥ मनोहरत्वात्क्रीडन्ती विस्मृता तंत्र सा सखी ॥ १३९ ॥ युक्ता देवेन विधिनॆा.विचरन्ती मतं स्रुताम् (?)॥ , दृष्ट्ा लक्षणसंपश्नां रूपयौवनशालिनीम् ॥ १३६ ॥ धर्मेविघ्नकरीं मत्वा शक्रेण भेषितf स्वयम् ॥ ततः शशाप संक्रुद्धोs*नागसां वयुकन्यकाम् ॥ ११७ ॥ अरण्ये विचरस्यैका पस्मान्मानुषवर्जित्वा ॥ तस्मारिण्यनिर्लेया करेणुस्त्वं भविष्यसि ॥ ११८ ॥ मा भूदरण्पवासेsपि(?) 'नाssप्स्यसे स्वस्य ’चेतसः (?) ॥ अथ शापभयत्रस्ता षायिोरपतन्मुनेः ॥ १३९ ॥ नापराधोsस्ति मे ब्रह्मन्किमर्थं शप्तवानसि ॥ ब्राह्मणो भवनाकारं सिद्धगन्धर्वसेवितम् ॥ १४० ॥ * *विस्मृत्य तत्र सा सखीः ’ इति पाठस्तूचितः । * ‘अनागसं' इति भवेत्। * ‘यथा ते खस्थचित्तता' इति पाठस्तूचितः । • - १ ख. वै । ९ क. कथिता । ३ ख. ग. ‘नश्वेदं निग° ॥ ४ ख. तरसा । १ ख. लुताम् ॥ ६ ग. °र्जिते ॥ त° ॥ ७ क. °लयी क° ॥ ८ क. चेतसा । ग. तेजसा । । १४ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने परं विस्मयमागम्य राजा माञ्जलिरब्रवीत् ॥ । अपूर्वा भगवंचपौमिमां श्रुत्वा तेपोनिधे ॥ १६९ ॥ जन्म चाद्य तव श्रुत्वा परं कौतूहलं हि मे ॥ कथं भगवता बीर्णं वने सह मृगद्विपेः॥ १७० ॥ नदीनां पर्वतानां च समेषु विषमेषु च । काननेषु च रम्येषु हस्तियूथैः समं विभो ॥ १७१ ॥ कालो वा कोsप्यतिक्रान्तः मभिषॆवैरवारणैः ॥ वने विचरतः सार्धं तप उग्रं च कुर्वत: ॥ १७२ ॥ एतदिच्छाम्यहं ज्ञातुं भगवँस्तह्रवीहि मे ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ।। १७३ ।। शृणु सर्व महाराज मया चीर्ण यथा वने ॥ हस्तियूथेन महता सार्धे धर्ममवेक्ष्य च ॥ १७४ ॥ कालश्वरति नो यावैच्छीर्णपर्णाम्बुभोजिनः । नमङ्घमुरसंघेषु बहुपुष्पेषु शांस्त्रिषु ॥ १७५ ॥ सह्वकारेः सतिलकैः पुंनागार्जुनकेसरैः ॥ अशोकैश्चम्पक्षैश्वापि कमलेन्दीवरैस्तथा ।। १७६ ॥ शालतालतमालैश्व परिशोभितराजिषु । अतिमुक्तकनद्धेषु तरुखण्डेषु नित्यशः ॥ १७७ ॥ स्थितिर्मे वारणेः सार्धं धुष्ठुह्णान्ते नवे विश्वा ॥ भसश्नशीततोयेषु क्रीडता पञ्चगन्धिषु ॥ १७८ ॥ सरस्वं कलभेः सार्धं पीतं च सलिलं, मया ॥ शाट्ट्वलानि वनान्तेषु मणिवर्णानि भूमिप ॥ १७९ ॥ पुलिनानि नदीनां च पर्वतानां च सानुषु ॥ निवातानॆि प्रवातेषु वनानि चरितानि च ॥ १८० ।। सेविताः पादपाः फुद्धा मेगिन्धाधिवासिताः ॥ अकर्दमा वनोद्देशा वर्षास्वल्पहुमास्तथा ॥ १८१ ॥ सेविता वारणैः सार्धे स्थलमायाः सुस्वं मया ॥ . दशा वर्षसहस्राणि दृशा वर्षशतानि च ।। १८२ ॥ १ क. तपोनिधेः । २ क. ख. °वत्सीर्ण” । ३ ख. शालेिषु । ४ ख. °पि क्रीडिता । ६ ख. मन्दग° । १ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः । १५ श्रीणि पञ्च च वर्षाणि मया चीर्णं सह द्विपैः। हृष्टेन मनसा राजन्मयाssख्यातं ततो हितम् ॥ १८३ ॥ अथ संपूज्य तं राजा मसन्नमनसं मुनिम् ॥ गृजार्थे चोदपामास विनयेन कृताञ्जलिः ॥ १८४ ॥ केऽरण्ये व्याधयो ‘नागानुंपघ्नन्ति स्पृशन्ति च ॥ ग्रामाणां व्याधयो येrच तान्ममाssख्याहि पृच्छतः ॥ १८५ ॥ इत्युक्तो भूमिपालेन पालकाप्यस्ततो मुनिः ॥ हेतुमत्पुष्कलार्थ च वाक्यं राजानमब्रवीत् ॥ १८६ ॥ वने निबोध मे हेतुमारोग्ये वनचारिणाम् ॥ मधुगन्धिष्वरण्येषु करेणुसहिता गजाः ॥ १८७ ॥ चरन्ति विविधं इाष्पं स्वच्छन्देन यथासुखम् ॥ त्वग्वल्लीफलेभङ्गांश्व पल्लवान्विविधानपि ॥ १८८ ॥ कषायं कटुकं चैव तिक्तं लवणमेव च ॥ अम्लं च मधुरं चैव रसानेतान्मतङ्गजाः ॥ १८९ ॥ यथतुं चोपसेवन्ते प्रविभागेनं पार्थिव ॥ वर्जयन्ति ह्यरण्येषु.दृक्षभङ्गं घनागमे ॥ १९० ॥ हेमन्ते चापि मातङ्गा.निदाघे भक्षयन्ति च । शल्लकीकर्णिकारं च कोविदारमुदुम्बरम् ॥ १९१ ॥ gक्षं न्यग्रोधहृक्षे वे पवसं चोदकं तथा ॥ वर्षीस्वरण्ये सेवन्ते जाङ्गलं स्थलजं च तत् । १९२ ।। हेमन्ते स्थलजं चापि भक्षयन्ति मतङ्गजाः । । ते स्वेरं तृणपुष्टास्तु सूवच्छन्दातपसेविनः ॥ १९३ ।। मझां चैव मनोज्ञायां रमन्ते धेनुकामुताः ॥ गच्छन्ति मैथुनं सैवैरं’गर्भे चैवाssदृधत्यपि ॥ १९४ ॥ संमेऽभिकामं चरतामुदकं पिबतां तथां ॥ स्वयूथजातेः सार्ध च विहारमुपसेविनाम् ॥ १९५ ॥ कामं च *सेव्यमानानां शय्यास्थानं तथाऽशनम् ॥ f निवौणं पांशुघातं च परिठ्यञ्जनमेव च ॥ १९६॥ *'सेवमानानाम्' इति तूचितम् । f‘निर्वाणमस्तंगमने निर्वृतौ गजेमजने इति मेदिनी । + १क, करण्यै। २ क.ख. "लभङ्गाश्च ग. "लभागाश्च। ३क.समभिकामं करता°। .१६ पालकाप्यमुनिविरचितो- [ १महारोगस्थाने स्वप्नजागरणाचैव न व्पाषिरुपजापते ॥ तेऽरण्याद्ग्राममानीता भयशोकसमन्विताः ॥ १९७ ॥ उद्विग्रा वधबन्धाभ्यां शोचन्तो धेनुभिर्विना ॥ तीक्ष्णाभिर्वाग्भिरुग्राभिस्तथैव भृशमर्दिताः ॥ १९८ ॥ अकामाशनयानेश्च पोज्यमाना मतङ्गजाः ॥ दुस्थानशपनाभ्पां च कर्मभिश्वातिपीडिताः ॥ १९९ ॥ स्वयोनिभ्यो निरोधाप भवन्ति भृशमानुराः ॥ साध्यैयोप्यैस्त्वसाध्यैश्च ब्याधिभिश्च शारीरजेः॥ २०० ॥ ततोऽहमिह संमामसूत्रपाsऽनीतेषु हस्तिषु । विज्ञानो गोरवैरर्थैस्तथैवाऽऽपत्रितस्त्वया ॥ ९०१ ॥ बन्धुस्नेहाच नागानां त्वपा द्देष्टोsस्मि पार्थिव ॥ ’ इति ब्रुवाणं तं वेिषं गजशास्त्रविशारम् ि॥ ९०९ ॥ विज्ञायागोचरेरर्थेन्र्यमन्त्रयत सान्त्वयन् ॥ , मम त्वनुग्रहार्थं च वासेsस्मिन्क्रियतां मतिः ॥ ९०३ । । ऋषिभिश्च स तैः सर्वैर्योच्यमानो वपेण च ॥ बन्धुस्नेहाच्च नागानां तत्र वासे मनो दधे ॥ २०४ ॥ आश्रमं कारयामास चम्पाभ्यासे च पॉर्थिवः ॥ अप्सरोभिः समाकीर्णं दम्यमानगजाकुलम् ॥ २०५ ॥ वासाय कृतबुद्धिश्व मुनिमध्ये महामुनिः ॥ वारणानां हितार्थाय राजानमिदमब्रवीत् ॥ २०६ ॥ अण्डे किल समुत्पन्ना वारंणाः पौर्वेकालिकाः ॥ वचाण्डं तैजसं मोक्तमतः क्रीडन्ति पांश्वभिः ।। २०७ ॥ मार्तण्डकायशकलैस्तदण्डमभवत्किल ॥ तस्मादेरावतः श्रीमानुत्पन्न: मथमो गजः ॥ २०८.॥ पुण्डरीकापेिः पश्चात्कपालशकलेऽभवन् । तेजर्सीं तनुमिच्छन्ति नागानां भूतचिन्तकाः॥ २०९ ॥ तचाण्डमर्केतनुज्ञेजांतं तन्मयमेव चॆ ॥ समानजन्मयोनित्वादिह तस्मान्मतङ्गजाः ॥ २१० ॥ . . १ ख. °तान् ॥ १९७ ॥ २ क. शेोचते ॥ ३ क. "स्थानाश° । ४ क. श्वैवमभित” । ९ क. हृष्टोऽस्मि । १ क. च साचेस्मि” । ७ क. पार्थिव ।। ८ ग,

'जा वत्रनुझ” । ९ क. °रणायोर्थको” । १० ख. नु। ग, तु । . १ वनानुचरिताध्यायः ] हस्त्यायुर्वेदः ।।' \s पांशुकमितोपैश्च ततः क्रीडमित इर्षिताः * *धालुषसां क्षिप्रं तु क्रीडतां जायतेsधिकम् ॥ २११ ॥ धातुप्रसादादारोग्यमारोग्याद्धलमेव च ॥ बलाश्च सर्वरोगाणां निवृत्तिः स्यादृतः परम् ॥ २१२ ।। विशेषेण रणे तस्माद्गजस्कन्धहता नराः ॥ निर्मलाः स्बगमायान्ति येsपि स्युः पापपोनयः ॥ २१३ ॥ जन्ममभ्रुति संतप्ता भास्करस्यापि तेजसा ॥ अतः सलिलमिच्छन्ति ह्निमाना मुहुर्मुहुः ॥ ९१४ ॥ हस्तिनायुदकं याणास्तद्गतिस्तत्परायणाः ॥ तस्मात्सलिलमेतेषां कामतोऽनुपॆसादयेत् ॥ २१५ ॥ ३ायोजनशतं सार्धं विचरन्तोऽपि कुञ्जराः ॥ निर्वहन्ति न सीदन्ति सलिलेनैव केवलम् ॥ २१६ ॥ यदा न परिषिच्यन्ते कैर्दमोदकशीकरैः । भवन्ति कुष्ठिनोऽन्धाश्च हस्तिनस्तेन हेतुना ॥ २१७ ॥ सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः Iी हस्ताभ्यां परिग्रह्मussदी सप्त सामान्यगायत ॥ २१८ ॥ गायतो ब्रह्मणस्तस्य समुत्पन्ना मतङ्गजाः । तस्माद्धितार्थं देवानां यज्ञानां रक्षणाय च ।। २१९ ॥ ततो निमित्तं नागेानां सृष्टिर्धर्मात्मिका स्मृता । निबन्ध्यास्तावदेवैते यावच्छक्यास्तु पेोषितुम् ॥ २२० ॥ वधबन्धपरिक्लेशैर्ये तु ताम्यन्ति नित्यशः । न च पुष्यन्ति मातङ्ा दुःखशोकसमन्विताः ॥ २२१ ।। कुळं राज्ञो दृहन्त्येते मानिता निर्दहन्त्यरीन् । तस्मात्यपत्नः कर्तव्यों ग्रहणे पोषणे सदा ॥ २२२ ॥ राज्ञां हि विजयो नित्यं वारणेषु प्रतिष्ठितः । । अस्नातपीतभुतेषु वारणेषु नराधिपः ॥ २,२२ ॥ ने स्रानभोजने कुर्याद्यदीच्छेद्गतिमात्मनः ॥ नवग्रहे च मातङ्गे क्षीणे वृद्धे तथाऽऽतुरे ॥ २२४ ॥ 决 “धातुप्रसाद:' इति तूचितम् | १ख.ग. “प्रदापये°। २ क. विवहन्ति। ९ क. कन्दमो° । ४ क. “न्ध्यास्तव दे”।९ क. पोथितुम्। ६ कपुस्तकटिप्पण्याम्-तस्मादभुक्तपीतेपु नृ भुजीत नराधिपः । રે | 3 G 5 १८ पालकाप्यमुनेिविराचेतो- [ १महारोगस्थाने पत्ार्तौ रक्षणं कुर्यात्स्वयमन्वेषणं तथा ।। अश्नपानैश्च विविधैर्द्वैिचित्रेपेषितैरपि ॥ ६२५ ॥ स्थानेषु तु विचित्रेषु पोज्यमानास्त्वषा गजाः ॥ निर्धूताश्च भविष्यन्ति घुस्त्रं प्राप्स्यन्ति च क्रियाम् ॥ २९६ ।। भविष्यन्ति च ते नित्यं'युद्धेषु विजयावहाः ॥ - स्मिाविह महीपाल कुरु हस्तिषु मन्षतम् ।। २२७ ।। *बिंधामतिविधानेश्च पवसेः पह्लवैरपि ॥ , मच्छास्त्रे वर्तमानस्य बलवन्तो निरामयाः ॥ २२८ ।। दीर्घमायुरवाप्स्यन्ति गजास्तव विशां पते ॥ इत्यब्रवीत्पालकाप्पो राज्ञाsङ्गेन प्रचोदितः ।। २९९ ॥ इति पुरुषवराय सम्यगाह मुनिगणमध्यगतः स चाऽऽत्मनः स्वरूपम् ॥ वदन्ति मुनयो वरं खजन्म नाम श्रुतमखिलं च संगतिम् ॥ इति श्रीपालकोप्पे हस्त्यार्पुर्वेदमहाप्रवचने महारोगस्थाने वनानुचरितो नाम प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यानः । अङ्गो हि राजा चम्पायां पालकाप्र्य स्म पृच्छति । अरणेयेषु चिता नागास्तृणोषधिफलाशनाः ॥ १ ॥ वल्लीमूलत्वगाहेारा भक्षपन्तैि कडंगरान् ॥ स्वच्छन्दृतः पांश्चेंघातानिषेवन्तश्च कदैमान् ॥ २ ॥ सेव्यमानाश्च सलिलं पक्षेन्तश्च ऎशिनीम् ॥ ऐक्षभङ्क्रानिषेवन्ते सहिताश्च करेणुभिः ॥ ३ ॥ ? % विधा गजासने रुद्धी प्रकारे वेतने विधौ' इतेि मेदिनी ।

  • त्रिष्वपि पुस्तकेषु ‘न्मन्यंति' इति पाठ उपलब्धः ।
  • १ क. निवृत्ताश्व ॥ २ क. विधिप्र°। ३ ख. °र्वेदे प्र° । ४ ख. ग. आङ्गो । A ಸ: T °ल्येऽप्युचि°। ६ ख. °हारी भ°। ७ ग. °शुवाता° ॥ ८ क. पद्मिनाम् । ९ क.:वृक्षाभ° । २ अजसमाचाराध्यायः ] इस्लार्बुवेंदt F . १९

मुखाहारप्रचारांस्तान्वनवाससुस्रो चितान् I' अरण्याद्वाममानीतान्कथं सम्यगुपाचरेत् ॥ ४ ॥ भोजनै रसपानेश्व यवसेनोदकेन च ॥ . । कथं न जापवे व्याधिरिति श्रुकेन दन्तिनाम् ॥ ५ ॥ एतन्मे छ्च्छतो ब्रूहि गर्जानां कुशलो झसि ॥ एवं ष्ठोsङ्गराजेन पीलकाप्यस्ततोsब्रवीत् ॥ ६ ॥ बद्धा: सन्तस्तु मातङ्गा वने स्वैरघुस्वोचिताः•॥ अपि श्रीघोयुषो भूत्वा दुःस्रेः शारीरमानसैः ॥ ७ ॥ न सर्वे एव राजेन्द्र बाणान्धारयितुं क्षमाः ॥ या वने निंतिस्तेषां सा पुनर्जन्मनामसौ ॥ ८ ॥ न जातिजं नान्वयजं न प्रचारवनोद्भवम् ॥ लक्षणं महदल्पं वा युद्धं संकीर्णमेत्य च ॥ ९ ॥ आघातवधबन्धेभ्यः प्राणान्धारयितुं क्षभाः । तस्माद्वेद्यैर्महामात्रैर्यथाशाल्वोपचारतः ॥ १० ॥ बन्धने प्राणसंदेहे पॅरिरक्ष्याः प्रयत्नतः ॥ राज्ञा वेषां च कर्तवॆयो दृयापूर्वमनुग्रहः ॥ ११ ॥ उचितो वनवासे यस्तस्यालाभेन दन्तिनाम् । दोषाः कुप्यन्त्यसात्म्यत्वादपूर्वेस्येह भोज्ञनात् ॥ १२ ॥ पुष्कलां वा विधां लब्ध्वा पुनस्तान्न लभन्ति चेत् ॥ लाभालाभेन नागानामयोगाच्च महीपते ॥ १३ ॥. अभोजनादत्यशनादुःस्र्थनिशपनादपि ॥ अंकामाशनपानाच बन्धेन च वधेन च ॥ १४ ॥ . लवणस्यातियोगश्च तथा शलवणेन च ॥ एतैस्तु रोगा जायन्ते दोषकोपसमुद्भवोः ॥ १५ ॥ वातिकाः पैत्तिकाश्चैव `श्लैष्मिका: सांनिपातिकाः । तस्मादरण्यादानीतान्नागान्सम्यगुपाचरेत् ॥ १६ ॥ खरेरुट्टैर्मनुष्पैश्व वाहपेदुदकं चॅपः ॥ 鮮 द्रोणीभिश्चक्रयुक्ताभिः पाययेच मतङ्गजान् ॥ १७ ॥' १ क. ग. “चारास्ता°। २ क. भूयुः ॥ ३ क. परिरक्षा ।। ४ ন্ধ,”মোনায়”। १ क. अकामाशनयोनद्रे । ६ क. लेष्मकाः ॥ ७ क. नृप । ze पालकाप्यमुनिविरचितो- [ १ महारोगत्थाने जलेश्च शीतेन जलेन परिषेषयेत् । आकर्णमूलात्सैलिलैः मोतरेतान्पबेशयेत् ॥ १८ ॥ इीतसात्म्यतया नित्यमेते हेि वनजं मुरुवम् ॥ न स्मरन्ति महाराज ग्लान्यादिश्वोपशाम्यति ।। १९ ।। दिवाऽर्धप्रहरे शेषे मृदुभूते दिवाकरे ॥ तस्मादुत्तार्य सलिलाद्यलैरुत्तारयेद्रजान् ॥ २० ॥ ततः स्तैम्भनिबद्धानां ३ातधौतेन सर्पिषा ॥ सूर्वसेकः प्रदातव्यो वारणानां नराधिप ।। २१ ।। द्विनान्ते त्वरितं दृद्यात्सर्पिषा सह यावकान् ॥ वर्जयित्वा शरद्वांष्मी सेकांस्त्रीन्सार्वकालिकान् ॥ २२ ।। ऊध्वॆ कृताभिषेकेभ्यो दद्याद्यावदभीप्सितम् । गजस्पोतेन विधिना सेकांस्तैलेन पाक्षिकान् ॥ २३ ॥ झेलेन यन्ता नागस्य हरेदम्बु शनैः शनैः ॥ निरुद्धांश्च ततो नागान्स्थापयेद्वसुधातले ॥ २४ ॥ नीरुजं तु ततो नागं वैद्यः सम्यगुपाचरेत् । यथा दोषा न कुप्यन्ति तथा तेषां विशेषतः ॥ २५ ॥ वेक्ष्यते हि यथा तेषां ग्रह्णी दीप्तिमाप्नुयात् ॥ कदंगरेर्वेणुभागैः पल्लवैर्यवसैस्तथा ॥ २६ ॥ मृणालेष्वर्विशेषैश्च तथाऽन्यैर्मधुरैपि । ग्रहणीमुचितामेतैर्निरुणद्धि न मारुतः ॥ २७ ॥ यथाsग्निवष्मँवयसां योगवित्समुपाचरेत् । शय्यायां तु यदा गच्छेत्सुखं निद्रां मतङ्गजः ॥ २८ ॥ तदा तस्मै मैंदातव्या गुडमिश्रास्तु तन्दुलाः ॥ पलं पलं वेंधेयेत यावच्च कुडवो भवेत् ॥ २९ ॥ ¥ °त्सलिले इत्युचितम् ।

  • १ ख. प्रारतेता° । २ ग. ख. स्तम्भे नि° । ३ क. ख. दिनान्तरे तं यवो दयात्प्राज्येन सर्पिषा सह । ख. पुस्तके शोधितः पाठः द्विदिनान्तरितं पश्चाद्दद्यात्प्राज्येन'सर्पिषा । ४ ग. काले नियन्ता । ९ ग. तान्निरुद्धांस्ततो । ६ क. विवक्ष्यते । ७ ख. °विशैश्चैव त° । ८ ख. ग. °रसैः । ग्र° । ९ क. ग. °मेति निरु” । १० क. प्रकर्तव्या । ११ ख. वर्धयेतु । २ अलतमाचाराध्यायः ] ’ । इस्लायुर्वेदः । २१

ततो द्विगुणिता वृद्धिस्तन्दुलानां गुडस्य च/॥ . अतत्त्रिगुणितं देयं चिाद्वाऽपि वनुर्गुणम् ॥ ३० ॥ अनेन क्रमयोगेन वर्धयेदासमानितः ॥ तन्दुलान्गुडसंयुक्तानुपनाम्न प्रदापयेत् ॥ तेनास्य दीप्यते वह्निर्बलं तेजश्च जायते ॥ ३१ ॥ तन्दुलॉल्लवणं चैव उपनाह्य प्रदापयेत् ॥ एतेन वर्धेते वह्निबेलं तेजश्च जायते ॥ ३२ ॥ तन्दुलीन्मूत्रसंसृष्टानुपैनाझा प्रदापयेत् ॥ एतेन वायुभ्रैहणीमुचितां निरुणद्धि न ॥ ३३ ॥ कुल्माषमेदकं चैव गुडयुतं प्रदापयेत् ॥ एतेन दीप्यतेऽस्याग्निर्बलं तेजश्च वर्धते ॥ ३४ ॥ ग्रैहणी वर्धते तेन न च वायुः सेंबाधते ॥ ओदनं चापि युक्तिज्ञ: क्रमशो दापयेद्भिषक् ॥ ३९ ॥ चतुर्भागं तथाऽर्घं च पादहीनं तथा समम् ॥ क्रमेणानेन नागानां सर्वद्रव्याणि दापयेत् ॥ ३६ ॥ घृतस्निग्धं गुडयुतं प्रातर्भुञ्जीत वारणः ॥ सापं लवणतैलाभ्यां यथाकालमवेक्ष्य च ।। ३७ ।। दद्यात्पानीपपीताय विदाहः स्यादतोऽन्यथा ॥ गोमूत्रक्षोरमद्यातिं दीपनीयानि यानि च ॥ ३८ ॥ दधि सौवीरकं चैव मेदृकं च महीपते ॥ अपीतैायाम्बु देयानि श्लेष्मा कुप्पेत्ततोऽन्यथा ॥ ३९ ॥ मध्यंदिने तु सगुडं सत्तु द्रोणेन संमितम् ॥ उदमन्थं पिबेद्वीष्मे रीत्रिपर्युषिते जले ॥ ४० ॥ काले जलावगाहूं च *पथातुं समुपाचरेत् ॥ यदिा स्थिराग्निः संपन्नः मुविशुद्धमुस्वो गजः ॥ ४१ ।। * अयं लोकखुटितः कपुस्तके । । अयं सार्धलोकोऽपि कगपुस्तके त्रुटितः । + कगपुस्तके, इतःपूर्व ‘उपनह्यान्यथा खिन्नान्गोधूमांश्चापि दापयेत् । इत्युपलभ्यते । + ‘यथर्तुं इत्युचितम्। | 鱼 १ क. ‘लाननमूत्र° । २ क. “पनद्यं प्र° । ३ गः तदायुर्वर्ध° । ? क. प्रबोधयेत् । १ क. °त्पानाय पी° । ६ ग. °नेि दापयेद्दीपनानि च ।। ७ क. *तायां तु दे° । --२२ पालकाप्यमुनिक्रिषितो- [१महारोगस्ने अक्षाधाशनपानेषु मह्णानो विधिवद्भवेत् ॥ पङ्कर्तिं चास्य विज्ञाय पथातुं स्नेहमाचरेत् ॥ ४२.॥ विधानं वाऽस्य कात्स्रपॅन स्नेहदाने प्रवक्ष्पते ॥ परमाणु(ः) छ्लक्ष्मानुभावब्राश्वो न चक्षुषा ॥ पैदभेद्यतमं लोके परमाणुः स उच्पते ॥ ४३ ॥ जालान्तरगते भानो यदणीयमे रजो भवेत् ॥ तस्प त्रिंशत्तमो भागः परमाणुः स उच्पते ॥ ४४ ॥ त्रसरेणुः स विज्ञेयः परमाण्वष्टभिर्मतः । त्रसरेण्वष्ठकं चापि रथरेणुरुदाहृतः ॥ ४९ ॥ रँथरेण्वष्टकं चापि वालाग्रं समुदाहृतम् । । बालाग्नकोट्पश्चाग्ने लिंक्षा सा समुदाहृता ॥ ४६ ॥ लिोक्षाभिरष्टभिर्पूका यूकास्त्वष्टौ यवो मतः ॥ अङ्गुलं स्पाद्यवाश्चाष्टौ पाोstत्नेः षडङ्गुलैः | 9 || चतुर्विंशाङ्गुलोऽनिर्विस्ति्रदशाङ्गुलः। | द्री विर्तस्ती भवेत्किष्कुद्वै किष्कू धनुरुच्यते ॥ ४८ ॥ *धनुः क्रोशः सहस्रं तु गव्यूतिर्द्विगुणं स्मृतम् ॥ गव्यूतानि तु चत्वारि योजनं कर्म योगिकम् ॥ ४९ ॥ एतया संख्यया नागान्मापयेद्भिषजां वर(ः) ॥ हंस्त्यागाराणि वैौरीश्व गजदन्तांश्व कल्पयेत् ॥ ५० ॥ गजानां विर्नयार्थ च याँ क्रिया समुदाहृता ॥ * षमाणमेतद्विहितं सर्वैस्तु नयकोविदैः ॥ ५१ ॥ सचूलिकाफलान्यष्टौ सर्षपं स्यात्प्रमाणतः ॥ { यवः स्यात्सर्षपास्त्बष्ठो चत्वारः काकिनी यवाः ॥ ५२ ॥ , माषक्षुतस्रः काकिन्यश्चतुर्माषंस्तु शाणकः । । छ्वणस्तु चतुःशाणः'पलं स्यात्तु चतुर्गुणम् ॥ ९३ ॥

  • ‘धनुःसहस्रं क्रोशः स्यात्’ इत्युचितम् । * १ क. ख. प्रवेक्ष्यते । ग. प्रचक्षते ।। २ क. यदा भेद्यतमा । ३ ग. ०कं वंशी

रेखारे° ।। ४.ग. रेखरेण्वष्टकं ।। ९ क. लिप्या । ख. ग. लिख्या। ६ क. लिष्याभि°। ख, ग. लिख्याभि० ॥ ७ क. "यूथिका° । ८ क. °रत्ने ष°। ९ क. ख. °स्तीभेवे°। १० क. क्रोशसहस्रं । ख. क्रोश सहस्रं ।। ११ ख. हस्त्यगा” । १९ क. वाराश्च । ११ क. विजयायै । १४ क. ख. च यत्कृया समुदाहृतम् । २ - : ] ، بیبیسین * I • २३ चतुष्पलस्तु कुडवः मस्थः स्पात्तचतुर्गुणः । आढकं ते तु चत्वारो द्रोणः स्याच्चतुराढकः ॥ ५४ ॥ मानिका स्याच्चतुद्रेणा खारी स्यातचतुर्गुणा ॥ विशेषेण प्रवक्ष्यामि रसानां शृणु पार्थिव । पश्वकौडविकं भस्थं रसानामिति निर्दिशेत् ॥ ५५ ॥ यन्तिरिक्षात्स्रवति पर्वताद्वा जलं पुनः ॥ अर्धत्रयोदशपलं तोयमस्थं विनिर्दिशेत् ॥ ५६ ॥ स्नेहं भक्तं च नागानां विधिज्ञस्तेन दापयेत् । एतत्षमाणमारूयातं कृत्स्नमानस्य भूमिप ॥ ५७ ॥ नवारत्न्युच्छूितो नागस्तथेवैकादृशायतः । *नाहतो द्वादशा तथा सोऽत्यराल इति स्मृतः ॥ ५८ ॥ अष्ठारत्निशिायामस्त्वेकादृश च नाहतः । अराल इति विज्ञेयो न स कर्मष्ठु पूजितः ॥ ५९ ॥ अत्युच्छ्रितत्वाद्दावेतो ग्रहणे परिवर्जितौ ॥ वारणी न्वपशार्दूल नयशिक्षाविशारदेः ॥ ६० ॥ सप्तोत्सेधो नवायामो दृशा यः परिणाहृतः ॥ सप्तद्भोणात्स भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६१ ॥ आपामेsष्ठौ षेडुत्सेधो नवारत्निश्च नाहृतः । षड्द्रोणानि स भोज्पः स्यान्नियुक्तो मतङ्गजः ॥ ६९ ॥ पश्चोच्छ्रितोऽष्ठौ नाद्देन सप्त चाप्यायतस्तु यः । पश्च द्रोणानि भोज्यः स्याद्यथाग्न्यपि च युक्तितः ॥ ६३ ॥ चंतुरुचः षढापामः सूझारलिश्व नाहतः ॥ चतुर्द्रोणं तु तस्यापि भोजने विहितं नृप ॥ ६४ ॥ एतां मात्रां समं नागं यथावद्भोजयेद्भिषक् ॥ ब्रयरत्निश्चैव यो नागो ह्यरशिश्चैव यो'भवेत् । त्रीणि द्वे युक्तितो नागं द्रोणान्याहारयेद्विषक् ॥ ६५ ॥ पावन्तोऽरह्मयस्तूर्ध्वं कुञ्जरे स्युः प्रमाणतः । द्रोणानि भोज्यास्तावन्ति द्रोणारूयं विद्धचरत्नितः ॥ ६६ ॥

  • नाहः परिणाहवद्विशालतावाची ।

१ क. द्रोणस्यार्धतुलाढकः । २ क. नहीया° । ३ ख. षडुत्सेधौ ॥ ४ ग. चतुरूर्ध्वः ।। ९ क. नाशं । R पालकाप्ययुनिरिचितो- [१महारोगस्थाने मधुरँलवणं चाssम्लं कषायं रसमेव च ॥ दद्याद्दिपलिकारत्नि नागस्य प्रथमे विधौ ॥ ६७ ॥ कर्षश्च कटुकस्याथ तिक्तस्य च कर्षद्वयम् ॥ भागच्द्धधा क्रमः कार्यो यावत्सम्यक्प्रतिष्ठिताः ॥ ६८ ॥ स्थिरसात्म्यस्य नागस्य मुविशुद्धमुखस्य च ॥ पलानि षष्टिर्मधुरः पिण्डः स्यात्परिमाणतः ॥ ६९ ॥ तिक्तस्य स ततोsर्धं स्यात्ततोऽर्धं कटुकस्य च ॥ कषायस्य ततः षष्टिस्तथैव लवणाम्लयोः ॥ ७० ॥ पैथाक्रमं पलानि स्युः सप्तारत्निमाणतः | मात्रया *हीनता द्रव्यं विकारं न निवर्तयेत् ॥ ७१ । । मात्रायाश्चातियोगेन व्यापत्संजायते भ्रुशम् ॥ बैलिने भेषजं क्षुण्णं प्रदेयं कवलीकृतम् ॥ ७२ ॥ तथैव रोगलिष्ठेभ्यः कथितं भेषजं भवेत् ॥ आर्द्रस्य भेषजस्येतत्प्रमाणं परिकीर्तितम् ।। ७३ ।। शुष्कस्य द्विगुणा वृद्धियैवसस्यापि भूमिप ॥ हस्तिनीष्वेवमेव स्याचथा नाग्रेषु कीर्तितम् ॥ ७४ II मध्यमस्य प्रमाणेन चेोत्तमाः हस्तिनी भवेत् । अजस्रं हस्तिनो भक्ष्यं भक्षयन्तुि यतस्ततः ।। ७५ ।। उभयो: कालयोस्तस्माद्भेषज्यं दापयेद्भिषक् ॥ पेष्पाणां विंशतिपलद्रव्याणां द्रोणसंख्यया ॥ ७६ ॥ क्वाथार्नेां चतुर्गुणा वृद्धिद्रॉणं त्वाढकसंमितम् ॥ प्रतिवापश्व पेष्याणां द्रव्यापामष्टभागवान् ॥ ७७ ॥ स्नेहयमाणं द्रोणं तु मितमर्धौढकं भवेत् । ' षडङ्गं मतिपूाने च मेदृकेष्वॆतदेव च ॥ ७८ ॥ एतदेव प्रमाणं तु नागानामनुवासने । एतदेवानुभक्ते स्याद्विगुणोदकतेलके ॥ ७९ ॥ % हीनया' इति तु वरम् । १ खपुस्तके शेोधितपाठः-तिक्तस्य च तदर्ध। २ क. यद्वा । ३ क. बलिनो । ४ स्व. ལཱ་ཨི་༥: । ९ क. ख. चैौत्तमा । ६ क. पेश्यमाणां विंशतियत्पल° । ७ ग. ख. "नां-तु पुनर्वृद्धि° । ८ क. °धीष्टकं । r २. अन्नसमाचाराध्यायः ] हस्त्यायुर्वेदः । ২৭ निरुहाणां तु संयोगे द्रोणो द्विकुडवो भवेत्'॥ चूर्णर्धिकुडवो द्रोणे संयोगार्ध विधीयते ॥ <० ॥ 'अनुवासनया मात्रा सा देया सर्वसेचने ॥ स्पादरलेर्दशपला गैरिकस्यानुषेचने ॥ ८१ ॥ तुला पलशतं भागेः वैिशतिः सा प्रमाणतः । सममेतेन यवसं भार:- स्याद्रोणसंख्यया ॥ ८२ ॥ आर्द्रस्य यवसस्यैतत्प्रमाणं समुदाहृतम् ॥ - शुष्काणां च लघूनां च ऋक्षाणां च महीपते ॥ ८३ ॥ ततः स्पाद्दिगुणो भागो ये चान्ये लघवो हुमाः ॥ गर्भितानां पुनर्विद्धि त्रिभागोनं प्रदापयेत् ॥ ८४ ॥ फलितानां तुणानां तु अर्धभागं प्रदापयेत् ॥ गात्रसेके च तेलस्य द्रेीणो द्विकुडवं भवेत् ॥ ८५ ॥ तथेवोत्तरपानेषु द्रोणे स्यात्मस्थसंस्थितम् ॥ भवेत्कोडविकारर्शिनीगस्योत्तरबस्तिषु ॥ ८६ ॥ श्रोतसोः कटयोश्चैव कुडवँः कुडवः प्रुथक् ॥“ अनुषेके च तैलस्य द्रोणे द्वे कुडवं भवेत् ॥ ८७ ॥ मेषीचूर्णार्धकुडवं घृतस्य कुडवं तथा ॥ शिरसो म्रक्षणे दद्यात्कृतोपशमने हितम् ॥ ८८ ॥ उत्कृष्टक्षयभागेषु कुंडवार्ध विधीयते ॥ दीपतेले च कुडवं प्रमाणे विद्धि पार्थिव ॥ ८९ ॥ अण्डकेोशशिरोभ्पङ्गे कुडवं च प्रमाणतः ॥ योगाद्दिगुणमेवाऽऽहुः,सर्पिः क्षीरं ममाणतः ॥ ९० ।। द्रोणे दशपलं ज्ञेयं गुडस्य लवणस्य च ॥ भुक्तस्नेहप्रमाणेन मूत्रसोर्धारके तथा ॥ ९१ ॥ मूत्रं सौवीरकादर्ध मात्रायोगं प्रदापयेत्'॥ दधिभेदकदुग्धानां मद्यस्य च नराधिप ॥ ९९ ॥ द्रोणं प्रमाणतो ज्ञेयं द्याढकं तु तथैव च । मृगाणां महिषादीनां जाङ्गलोदकपक्षिणाम् ।। ९२ ।। अनुवासे तु या मात्रा' इति पाठो भवेत्। १ क. “णीथकु° २ ख. द्रोणे ।। ३ क.°ब्रिनाग° ४ ग. °वः स पृथक्पृ” १ क. °कोशे शि° । ६ क. कुडवस्य । Y २६ पालकाप्यमुनिरिचितो- महारोगत्मिने” पर्छान्माँसस्य पञ्चाशज्ज्ञेयानि द्रोणसंस्थया ॥ नेहस्य कुडवश्चात्र निश्चार्धाढकं मषेत् ॥ ९४ ॥ द्रोणत्रिकटुकस्यापि रससंस्कारतः पलम् । विभ्रा पखलसंयुक्तं गुडपिण्डसमं घृतम् ॥ ९१ ॥ पूर्वाह्ने भोजयेभागं प्रतिपीतमतन्द्रितः ॥ भुक्त्वा तो है पिबेद्वाsपि पीत्वा भुञ्जीत वा रसम् ॥ ९६ ॥ मांसस्नेहरसैर्युक्त सापाङ्गे भोजयेत्ततः ॥ निष्पावमात्रो नागानाँ कल्कस्तीक्ष्णाक्षनस्य व || ९७ || अध्यर्ध मध्यमस्यापि मृदुनो द्विगुणं भवेत् ॥ कल्काश्ननात्पादहीनं ज्ञेयं चूर्णाञ्जनं श्वप ॥ ९८ ॥ भेषजानां विशापलं द्रोणं चूर्णस्य वापयेत् ॥ पलानि विंशतिं चैव चत्वारि च नराधिप ॥ ९९ ॥ रसप्रस्थस्तु विज्ञेयो भिषजाश्नावचारणे ॥ माषाणां द्वा३िा द्रोणीं तुलामारोप्य धारयेत् ॥ १०० ।।' सममेतेन पवसो भारः स्याष्ट्रोणसंख्यया ॥ अतः परं तु गतयः । वक्ष्यन्ते यथाबलम् ॥ १०१ ॥ श्रेष्ठमध्यजघन्याने गजानामनुपूर्वशः ॥ परं तु विद्यादध्वानं श्रेष्ठस्य वृशयोजनम् ॥ १०२ ॥ मध्यमस्य परं विद्याध्विानं सप्तयोजनम् । । परं जघन्यस्य पुनः पञ्चयोजनमुच्यते ॥ १०१ ।। । विनीतानां यथाशास्त्रं गतयश्चैव पार्थिव । सप्त पञ्च च चत्वारि विनीता या हि धेनुकाः ॥ १०४ ॥ एतद्विधा प्रमाणं स्पान्मानोन्मानं च ह्रस्तिनाम् ॥ क्रमयोगात्क्रियायुक्पा *ऋतुयोगास्तथैवच ।। १०५ ।। सत्त्वप्रकृतिसात्म्यान विशेषो वयसस्तथा ll परिवारेण कात्स्न्पॅन वक्ष्यते राजसत्तम ॥ १०६ ॥ यः प्रमाणं न जानाति मानोन्मानं च तत्त्वतः । । बयःपकृतिसात्म्यानां ॐर्मेण च पथातथम् ॥ १०७ ॥ % 'ऋतुयोगात्तथैव च' इति तु स्यात् । १, ख. द्रोणे त्रि° ॥ २ क. तु ।। ३ क. निष्पावमात्रे ॥ ४ क. ख. ग. प्रव क्षन्ते,॥ १ ख. ग.°नां नागाना° । ६ सात्यभिधयाध्यायः ] हस्त्यांचुंबंद है હિ विधाया यवसस्यापि स्नेहादीनां तथैव च ॥ी ? अभ्यञ्जनाध्ङ्गनांीमामझः कर्मेषु श्रुष्वति ॥ ११८ ॥} मानोन्मानप्रमाणानां विज्ञाता श्रेष्ठ उच्यते ॥ एतत्ते सर्षेमारूयातं यन्मां त्वं परिपृच्छसि ।। १०९ ॥| ३३८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महासेगस्थानेऽन्नसमास्वारो नाम द्वितीयोsध्यायः ॥ २ ॥ अथ तृतीयोऽध्यायः ।। अड्रो हि राजा चम्पायाँ पालकाप्यमुपस्थितम्। कृताञ्जलिरिदं वाक्यमब्रवीद्वतिां वरः ॥ १ ॥ भगवन्गुणमाहात्म्यं सर्वं तव तपोमयम् । मातुश्च तव दिव्यत्वं पितुश्च विपुला गुणाः ॥ २ ॥ कृथितं *भवतः सर्वमेतदेवमशेषतः ॥ विस्मितेनानिवेशेन गौतमेन तैथर्षिभिः ॥ ३ ॥ यथा त्वं पवनाहारः शीर्णपर्णाम्बुभोजनः । वने विचेरिवान्सार्धं मभिन्नैर्वेरवारणैः ॥ ४ ॥ अतस्त्वां विनयाधानादिमं पृच्छामि हस्तिषु ॥ त्वं हि तेषां विजानासि सहवासेन चेष्टितम् ॥ ५ ॥ पृथिव्यां वननागानां किं त्वमेकश्चिकित्सकः ॥ . अथान्येsपि चिकित्सन्ति त्वत्समा वारणान्वने ॥ ६ ॥ ततः मोवाच भगवान्पालकाप्यो महामुनिः । न स्छशन्ति वने रोगाग्निस्थूणप्रभवा गजान् ।। ७ ।। tवनोतेsत्र समानीतोः भोजनैरङ्कुशैरपि । । वृधबन्धपरिञ्जिष्ठाश्चिन्तयन्तो वनानि च ।। ८ ।। रोगास्तान्संश्नपन्तीह सागरं सरितो पथा ॥ वनेषु चरतां तेषां न भवन्त्यामया नृप ॥ ९ ॥

  • ‘भवता’ इति तूचितम् । * इतः श्लोकत्रयं कपुस्तके नास्ति । * १ ख. °स्थितः ॥ कृ° । ९ क. ख. विशिमते° । ग. श्रीमते° ॥ ३ ख. ग. तथार्षिभिः ।। ४ क. स. ग. विचरवा° १ ग. "नाते ग्राममा”। ६ ग. "ताः खन°। पालकाध्यमुनिविरचितो- [.१ महारोगस्थाने

केवलैः पश्चदृशा च वने मरणहेतवः ॥ ये मया बहुशो दृष्टाश्चरता सह हस्तिभिः ॥ १० ।। गजानां विविधैर्द्रव्पेर्ये चाप्यागन्तवो व्रणाः ॥ न भवन्ति वने सौरूयात्कामतश्छन्वतः सदा ॥ १५ ॥ तत्र शृणु महाराज हेतून्मृत्युषु-हस्तिनाम् । पर्वतात्पतनं पङ्को विषवल्ठी जराऽनलः ॥ १२ ॥ कूपः प्रतिगजो ग्राहो विडुद्धब्धो भुजंगमः ॥ अलढुमस्तथा व्याडो बाल्पे मातुर्विवर्जनम् ॥ १३ ॥ दशभिः पञ्चभिश्चैव हेतुभिर्वोरणा वने ॥ म्रियन्ते न हेि नागानां त्रिस्थूणाज्जायते त्रयम् ॥ १४ ॥ अङ्गराजस्ततो भूयः पालकाप्यं तु विस्मितः । वचनं प्रत्युवाचेदं शिष्यभावादृशाङ्कितः ॥ १९ ॥ भगवान्क वनस्थानां न सन्ति पवनादयः । नागानां त्रिविधा दोषा न चेते समं धातवः ॥ १६ ॥ ततः भोवाच भगवानुत्तरं विदितोत्तरः ॥ पालकाप्यस्ततो दृष्ट्वा सहवासं च हस्तिनाम् ॥ १७ ।। सात्म्यं नाम महाराज यथैवाऽऽत्मा तथा स्मृवम् । तत्तेऽहं संपवक्ष्यामि सह तेरात्मनो गुणैः ॥ १८ ॥ तत्तु जन्मसमाचारैः पहृष्टेन्द्रियमॆानसेः ॥ .न दूषयति वातादीन्दोषान्सततसेवया ।। १९ ।। .ते चादुष्टा न रोगाय भवन्ति वनहस्तिनाम् ॥ आहारांचारयोगो हि सात्मीभूतो गुणावहः ॥ २० ॥ तत्राऽऽहारात्मकं सात्म्यं दृक्षभङ्गास्तृणानि च ॥ त्वग्मूलं पादपानां च बाल्यै मानुः पपो जलम् ॥ २१ ॥ एतक्ाहारजं सात्म्यं मोच्यते वनहस्तिनाम् । जलपांशुप्रमाथीनां शयनस्थानकर्मणाम् ॥ २२ ॥ विहाराहारचेष्टानां स्ववशेनोपसेविनाम् ॥ .एतद्ाँवारजं सात्म्यं प्रोच्यते वनह्नस्तिनाम् ॥ २३ ॥ श्रुत्वा चेदं ततो वाक्यं पुनः प्रोवाच पार्थिवः । यद्येते तृणमात्रेण भगवन्छुखिनो गजाः ॥ २४ ॥ السـ १ क, °रान्नोरं° । २ ख, ग. °दाहार” । ९ सात्म्यनिश्चयाघ्यायः ] , शस्त्यायुर्वेद: ॥ २९ हन्त तेनैव पुष्यन्तां तद्वि तेषां चुलाबहम् ।।' ततः षोवाच भगवान्पालकाप्पो महामुनिः ॥ ९९ ॥ अनुनेतुं नरपतिं हेतुभिः स्पष्टलक्षणेः ॥ , न संशायस्तृणमाणास्तृणसात्म्यास्तृणशियाः ॥ ९६ ॥ मृगाः सर्वे वनचरा विशेषेण तु हस्तिनः॥ कारणेन च येनैषां केवल्ठं न तृणं हितम् ॥ २७ ॥ शेषांश्व वनजा भक्ष्या ग्रंौम्याणां तन्निबोध मे ॥ निरवग्रहता राजन्दन्तिनां परमं सुखम् ॥ २८ ॥ ये च तॆस्या गुणास्तेषां तन्मे निगदतः शृणु ॥ येदीहते तत्कुरुते सर्वेमन्यन्मतङ्गजः ॥ २९ ॥ विहाराहारचेष्टामु स्वतन्त्रो निरवग्रहः ॥ तस्याभिप्रायसंहृत्तेः प्रीतिः प्रीतेर्ध्रुवं बलम् ॥ ३० ॥ बलिनो दीप्यतेऽस्याग्निर्दीप्ताग्नेधोतवः सम: ॥ धॉनुसात्म्याच्च रोगाणां सर्वेषामपकर्षणम् ॥ ३१ ॥ गजानामुदकं राजन्प्राणानाहुर्मनीषिणः ।। * विशेषेण तु नागानां, प्रायेण जलमौषधम् ॥ ३२ ॥ अतो वँनगजा राजश्नष्टरोगास्तृणोदकैः । एतत्सर्व विपर्यस्तमाहाराचारकर्मसु ॥ ३३ ॥ ग्राममानीतमात्राणां जायते वनहस्तिनाम् ॥ ततः स्वच्छन्दचेष्टानां निदृत्त्या तॆप्यते मनः ॥ ३४ ।। वर्धते च मनोदुःखं न बलं नाग्निजं बलम् । तेषामग्निमहीणानामसात्म्यस्य च भोजनात् ॥ ३९ ।। जायन्ते धालुवेषम्याद्विकारा दोषसंभवाः ॥ .तेषां तु वधबन्धाल्पां छाभालाभाच भोजनात् ॥ ३६ ॥ अशय्यादुःखशय्याभ्यां धेनुकानां च वंर्जनात् ॥ प्ररोधात्सततं स्थानात्कंॉयचारनिवारणात् ॥ ३७ ॥ ग्रामवासेsप्यनुद्विग्नास्तेsप्यरोगा मतङ्गजाः ॥ अयं तु मुमहान्हेतुगेजानां बनवासिनाम् ॥ १८ ॥. १ क. केवलेन । २.क.°षा वनगजा । ३.क. ग्रामाणां । ४ के. तस्यू । ९. क. यदाहते ॥ ६ क. °प्यमानग्नि° ॥ ७ क. ख. धातुः सा° ॥ ८ क. गजवना । ६ क. “येस्तं विहा*।। १० क. तृप्यते ।। ११ कः "त्कामाश्च रतिवा” । पालकाप्यमुनिक्रिवितो- [ १ महाशेगस्थाने आरोप्पे चाषानोरे च तृणैरेष बलार्जने । । आदिसर्गे हि करिषः स्वयं भोक्ताः स्वयंभुवा ॥ १९ ॥ देवानां वाहनाथाँप वारणाः प्रतिगच्छत ॥ ऋक्षभङ्गवणाहारा बलवन्तो निरामयाः ॥ ४० ॥ विचरिष्यथ रम्येषु वनेष्विति महात्मना ॥ स वरो ब्रह्मणा दत्तो देवप्रीत्या महीपते ॥ वर्तेते च न रोगेषु वत्स्यत्यपि च नित्यशः ॥ ४१ ॥ तत्र श्लोकाः-- अथ तु वनरतानां पोतकापोतिकानाँ रतिकरकलभानां धेनुकानां तथैव ॥ श्रमगुरुनयनानां कामिनीनां द्विधाऽपि श्रग्रति वनचराणां नैव काश्र्य गजानाम् ॥ ४२ ॥ बहुलकमलखण्डेष्वाढ्घतोयेषु नागा विपुलतरुलताभिर्गुढतीरेषु चैव ॥ कुमुदकुवलयाद्यैर्भूषितामेषु(?)राज न्मुखतरमवगाह्य छिष्टमांसा भवन्ति ॥ ४३ ॥ न रसघृतगुणैर्वो भोजनानां गुणैवौ। गुडलवणगुणैर्वा पुष्टिमिच्छन्त्यरण्ये ॥ अथ वनमृगतीक्ष्णैर्नादिता नागसिंहा , वनगुणफलपुष्पैः पुष्टदेहा नरेन्द्र ॥ ४४ ॥ ३८२ ॥ अविपिननिजकुक्षाकर्षिता रोगयुक्ताः पुनरपि निरुजस्ते सिद्धसंघोपदेशात् । r इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (सात्म्पा) सात्म्परिनिश्चयो नाम तृतीयोऽध्पापः ॥ १ । । अथ चतुर्थोऽध्यायः ।। अङ्गाधिपतिरेकाग्रं महर्षिममितौजसम् ॥ इििस्तझालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ १ ख. पुष्पदेहा । । ४ शास्रसंग्रह्मध्यार्येः ] इस्त्यायुर्वेदाँ ११ भगवन्यत्वश्वा भोक्तुं निस्त्रिं सात्म्यश्चियम् ॥ जायन्ते क्षन्तिनां रोगा झसांग्यविशि निश्चिवम् ॥ २ ॥ तेषां तत्त्वेन विह्नां परिमाणं महामुने । अहमिच्छामि धर्मज्ञ व्याधीनामखिलेन हि ॥ ३ ॥ अध्यायानां तथा वेषां परिमाणं च वेवितुम् ॥ ये चाप्यागन्तवी रोमास्तथा ये चापि मानसाः ॥ ४ ॥ तेषां तत्त्वेन विज्ञानं भगवन्वक्तुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ९ ॥ संग्रहं शृणु मे राजन्नस्य शास्त्रस्य तत्त्वतः । । रोगाणां चैवसर्वेषामध्याया ये च संख्यया ॥ ६ ॥ स्थानानि च यथा 'विद्याद्विभक्तान(न्य)नुपूर्वेशः॥ वारणानां चिकित्सार्थं शृणु मे सर्वमेव तत् ॥ ७ ॥ वनानुचरितोsध्यायः प्रथमस्तत्र संख्यया । द्वितीयोsन्नसमाचारस्तृतीयः सात्म्यनिश्चयः ॥ ८ ॥ चतुर्थः संप्रह्लाध्यायः शास्त्रस्यास्य विनिश्चय: ॥ गजरक्षणविन्यासः शिष्पोपनयनं ततः ॥ ९ ॥ तथा 'रोगविभक्तिः स्याज्ज्वरोत्पत्तिरतः परम् ॥ #पालकास्तु ततो ज्ञेया दश तान्नामतः शृणु ॥ १० ॥ शुद्धो बालश्व विज्ञेयस्तृतीयश्वापि. पक्कलः ॥ मृदुग्रहश्चतुर्थश्च पञ्चमः कुङ्कुटः स्मृतः ।। ११ ।। षष्ठं नु तं विजानीयादेकाङ्गग्रहैसंज्ञितम् ॥ पझतः सप्तमो ज्ञेर्यैः कूटश्चाप्यष्टमो भवेत् ॥ १९ ॥ नवमः पुण्डरीकाख्यो'महापालक एव च ॥ दशमः परिसंख्यातः पाकलेष्वेकसंख्यया ॥ १३ ॥ अतः स्कन्दान्विजानीयार्चीनेव तु विनिश्चयात् ॥ अन्तर्बहिश्वाप्यायामो व्याविद्धस्कन्द एव च ॥ १४ ॥

  • ‘पाकला' इति पाठ एव साधीयान् । अत एवाग्रे पाकलाध्यायेऽपि ‘पचतीति पाकल:' इति व्युत्पत्तिर्दर्दिता ।

१ ख. विन्याद्वि° ।२क, रोगविभक्तः । ३ क. "हवितताम् ॥ प्र” । ४ क. “यः कुट” । ३२ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने पाण्डुरोगास्त्रयो ज्ञेयाः पुराणकृशासंज्ञिताः ॥ वांतिकाः पैत्तिकाश्चैव श्लेष्मिकाश्चैव संरूपया ॥ १५ ॥ पर्श्वानाहास्ततो ज्ञेयास्त एव भेदसंख्यया ॥ अत्याशिातोऽथ प्रथमस्त्वेक एव विनिश्चितः ॥ १६ ॥ त्रिविधं तु विजानीयाद्वातोन्मथितसंज्ञितम् । वातोपरुद्ध एवात्र ज्ञेय: संसक्त एव च ॥ १७ ॥ असंसक्तश्च वेिज्ञेयस्त्रयत्रिविधलक्षणाः । धान्यप्रदुष्टं जानीयाद्विविधं परिसंख्यया ॥ मदुष्टं चापदुष्टं च जानीयात्तं नराधिप ॥ १८ ॥ ततः स्यान्मृत्तिकाजग्धः सांनिपातिक एव च ॥ ईत्यानाहाः समुद्दिष्टाः शृणु मूर्छास्ततः परम् ॥ १९ ॥ अत्यर्थभोजनान्मूछा विदग्धाचैव भोजनात् ॥ धान्यमूर्छा ततो ज्ञेया स्नेहमूछं ततः परम् ॥ २० ॥ वातात्पित्तात्कफाचैव संनिपातात्तथैव च ॥ उदकान्मार्गमूछ च मद्यमूछ च कीर्तिता ॥ २१ ॥ यवसाद्वाऽपि विज्ञेया मूछा र्सा द्वादशी भवेत् ॥ इत्येता द्वादश प्रोक्ता मूर्छाः पार्थिवसत्तम ॥ २२ ॥ शिरोरोगास्त्वतस्त्वन्ये सप्तैव परिसंख्यया ॥ वातिकाः पैत्तिकाश्चैव श्लेष्मिकाः सांनिपातिकाः ॥ २३ ॥ 'ं शोणिताज्जायते चान्यः कृमिजस्त्वभिघातजः । पारोिगास्ततो ज्ञेयात्रिंशत्तु परिसंख्यया ॥ २४ ॥ उत्कारकी ततः पूर्वं कारकी तदनन्तरम् । नाडीजातस्तृतीयः स्यात्ततः संराष्ट्र एव च ॥ २५ ॥ नखभेदं ततो विद्यात्पूपकेशं ततः परम् ॥ विघुविकस्ततस्त्वन्यः केशग्रन्थिः सविप्लुतः ॥ २६ ॥ समन्तकेशश्च भवेत्कचकेशश्व कीत्र्यते ॥ .कदम्बपुष्पो विज्ञेयः सपुल्लोऽथ कुठारकः ॥ २७ ॥ १ ख. वातिकः पैतिकश्चैव लेष्मिकश्चैव संख्यया ।। २ क. °ञ्चानां हस्त° । ३ क. इत्याहाराः । ४ ख. विन्द्यात्पू” । ४ शांश्नसंग्रहाध्यायंः ] हस्त्यायुर्वेदः । । ३३ फुल्लपादस्ततो ज्ञेयस्तथा भिन्ननखौsपरः ॥ ' स्फुटितैर्हर्नुदन्तै(?)श्व त्वन्यैर्वाऽपि नखैर्भवेत् ॥ २८ ॥ f३ारवद्धोऽथ विज्ञेपो +दृधुकेश्ास्तथैव च । ##गुल्मकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ २९ ॥ क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥ स्थाण्वाहतः क्षीणतलर्र्र्तेथा चाभ्यन्तरीकृतः ॥ ३० ॥ निष्पिष्ठो मांसकेशश्व तथा स्थानरतोsपरः ॥ इत्येष पारोिगाणाँ संग्रहः समुदाहृतः ॥ ३१ ॥ ठयापदां तु पुनः संख्यां कीत्र्यमानां निबोध मे ॥ ठयापदं विद्धि तैलेन सर्पिषा तदृनन्तरम् ॥ ३२ ॥ तृतीयां वसया विद्याच्चतुर्थौ पयसा तथा ॥ "धान्याच्च पञ्चमों विद्यान्मद्यात्षष्ठीमथापि वा ॥ ३३ ॥ उदकार्दुपधान्याच व्यापदोऽष्टाविति स्मृताः ॥ शोफानां संग्रहश्वात्र सप्तानां संर्मचक्ष्यते ॥ ३४ ॥ मन्याशोफश्व विज्ञेयः सगदाशोफ एव च ॥ ' द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च ॥ ३५ ॥ शाल्मलीस्कन्धशोफश्व कदलीस्कन्ध एव च ॥ ध्रुद्धशोफश्च विज्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥ $संग्रहस्त्वक्षिरोगाणामत ऊध्र्व मैचक्षते ॥ प्राचारकी तु प्रथमस्त्वौदकी तदनन्तरम् ॥ ३७ ॥ . अण्डाक्षस्त्वथ काचाक्षो नायंपेक्षी तथैव च ॥ पतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥ विद्युचिषपातदग्धश्व विद्युद्वारिहतस्तथा ॥ .ऊष्मापरिगतस्त्वम्प*श्चर्मेङ्घिष्ठस्ततः परम् ॥ ३९ ॥ * ‘अनुद्धतैः' इति त्वग्रे। f 'शरनद्ध' इति त्वग्ने लिख्यते।+दर्दुकेश' इति त्वग्रे + 'प्रगुल्मिकेश' इति त्वमे । $ तथा चान्यः क्षरीकृतः' इत्येव पाठ उचित उत्तरअन्थानुरोधात् ।। 1 अग्रे व्यापदध्याये प्राङाद्यव्यापन्निरूपिता, ततो धान्यव्यापत् । * 'डुपधाना' इति तु वरम् ‘उपधाव्यापदो वर्णेनात्।। f ‘संप्रचक्षते’ इति तु युक्तम् । ॐ अष्टादशस्य शेफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये खेद्रशान्तिरक्षाध्यायावपि स्तः । * अग्रेऽक्षिरोगाध्याये तु ‘वत्मंश्लिष्ट' इत्युपलभ्यते । १ क. प्रगुंल्फकेशो ।२ ख. विन्द्याच्च° । ३ कं. स्मृतः ।। ४ ख. प्रचक्ष्यते । ቖ? पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने

  • श्रौतोन्धो बुढुदी चैवाक्षिपाकस्तथैवच ॥ w *पाटलारूयश्च विज्ञेयो fण्डिारूयश्च ततः परम् ॥ ४० ॥ युञ्जोऽथ मुञ्जजालश्च लोहितांक्षस्तथैव च । पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः ॥ ४१ ॥ इत्येतत्पथमं स्थानं मह्लारोगाभिसंज्ञितम् ॥ एतच्छतं तु रोगाणामष्ठौ चेव नराधिप ॥ ४२ ॥ कीर्तितं ते मया सम्यग्यथौवनुिपूर्वशः ॥ अध्यायाश्वात्र संख्याता अष्टादश महीपते ॥ ४३ ॥

अथातः क्षुद्ररोगाणां स्थानं सम्यक्मवर्तते ॥ वमथुः पथमस्तत्र स चापि द्विविधः स्मृतः ॥ ४४ ॥ आगन्तुर्दोषजश्चैव दोषजः स चतुर्विधः ॥ वातजः पित्तजश्चापि कफजः संनिपातजः ॥ ४५ ॥ ततः परमतीसारो द्विविधः परिकीर्तितः ॥ पक्ाशायसमुत्थस्तु तथैवाssमाशायोद्भवः ॥ ४६ ॥ स च दोषविभागेन चतुधां परिकीर्तितः ॥ पुनश्च सप्तधा भिन्नो दुष्टधन्यादिभेदतः ॥ ४७ ॥ एवमेकादशविधस्त्वतीसारो विभागतः ॥ मद्वनारूपस्तृणैः शोषी कर्मातिनीत् एव च ।। ४८ ।। विषाशिातस्ततो र्दूषी सेपोर्तेः स्फोटिको तत: ॥ दिग्धविद्धोपवादाख्यः पूर्वाबद्धोऽथ एव चं ॥ ४९ ॥ विसर्पो हृदयस्फाली %वलुक्षाणी तथैव च | षङ्किधा मेहनक्षाणी तेस्माद्धस्तग्रहोऽपरः ॥ ५० ॥ हस्तेनोन्मथितं विद्याद्विभागः षड्धिस्ततः ॥ . मथुमः सुतरात्रेण माणांस्त्यजति वारणः॥ ५१ ॥

  • 'स्त्रोतोन्धः' इति तूचितम् । + 'पटलाक्ष' इति त्वप्रानुरोधेन । f दण्वाक्ष' इतेि त्वग्रे । * वालक्षाणी' इत्यग्रे । 触

१ क. °ताख्यख° । २ क. °था वेदनु' । ३ ख. कर्माभेिनी° । ४ क. दूषा । ९ सर्पति। ६ क. “टिका त° । ७ क. पूर्वे विद्धोऽथ। ८ क. सः । ९ कृतः, तस्माद्वस्तग्रहापरः । s ४ शास्रसंग्रहाध्यायः ] , इस्लयायुर्वेदः । ३५ अष्ठरात्रेण वाप्पन्यो नवरात्रेण वापरः ॥ एकश्व दशरात्रेण प्राणानादाय गच्छति ॥ ५२ ॥ एकश्चैकाशिं प्राप्य द्वादृशीमपि चापरः ॥ इत्येष षििवधः मोक्तो हस्तोन्मथितसंज्ञितः ॥ ५३ ॥ उत्कर्णको वातगतिमैन्यास्तम्भो मदृक्षयः ॥ क्रुशस्तथा बलक्षीणः श्लेष्माभि 'स्विन एव च ॥ ५४ ॥ सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम् । गलग्रहश्च विज्ञेयो व्याधिः सिद्धार्थेकस्तथा ॥ ५५ ॥ भूतग्रहस्त्वथो वातकुण्डली भारपीडितः ॥ उन्मादापस्मृती लुप्त उदाबैर्तः मैगुल्मिकः ॥ ५६ ॥ पत्रकृमिस्ततो ज्ञेय उरसिक्षत एव च ॥ शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः ॥ ५७ ॥ चर्मकीलो जठरको वालानां चैव रक्षणम् ॥ .. अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥ मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया ॥ भिचबस्तिश्च विज्ञेयो गाढमूत्री तथैव ब ॥ ५९ ॥ परिमूत्री तथैवान्यः पिष्ट्रमेही च वारणः ॥ ततः शोणितमेही च तथाऽन्यो जातशर्केरः ॥ ६० ॥ इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम् ॥ अथातः स्रुतिकारोगा सप्वामी रदनामपाः ॥ ६१ ॥ देवागन्तुजरायोगसमस्तव्यस्तदॊषजाः ॥ चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितपमेव च ॥ ६९ ॥ चत्वारः शारदाश्चैव जरंगण्डस्ततः परम् ॥ शीतस्कन्नश्च विज्ञेयो मक्षिकाष्टि एव च ॥ ६३ ॥ एकादश च्छवीदोषा मृत्तिकाध्याय एव च ॥ कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि वैदुलैभः ॥ ६४ ॥ क्षयो दृशावेिधश्चैव ौिर्बल्यं च चतुर्विधम् ॥ धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः ॥ ६५ ॥ + छेष्माभिषन्न इति त्वग्रे । १ क. लेष्माभिष्यन्न । ख. लेष्माभिष्पन्न । २ ख. °वर्तप्र° । ३ क. प्रगुल्फिकः ।। ४ ग. सुदुर्बलः । የፄ पालकाप्ययुनिरिचितो- [ ? महारोगस्थने” यङ्करया दुर्बलश्चैव व्याधिना बुर्बलोऽपरः ॥ भत्यौषधोपयोगाश्च पेतुर्थे वयसि स्थितः ॥ ६६ ॥ संग्रहः संग्रहाश्वान्ये प्रभिन्नानां मैचक्षते ॥ वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ॥ ६७ ॥ कृमयः कर्णवाल्लेत्था कर्णरीचास्ततः परम् ॥ अभक्तच्छन्दो ग्रासोपरुद्धो द्रोणीकपञ्चकम् ॥ ६८ ॥ अतिपातस्ततश्चान्यत्तथा स्यादृगुल्मपश्वकम् ॥ वातपित्तकफैर्गुल्याः संभवन्ति त्रयग्निभिः ॥ ६९ ॥ शोणिताजायते चान्यः संनिपातात्तथैव च ॥ हृद्रोगाश्च ततो ज्ञेपा वातपित्तकफात्मकाः ॥ ७० ॥ अतश्च गात्ररोगाः स्युश्चत्वारः संपर्कीर्तिताः । वातात्पित्तात्कफाचेव संनिपातात्तथाऽपरः ॥ ७१ ॥ आगन्तुगात्ररोगाश्च षडेवैते प्रकीर्तिताः ॥ इत्येतत्क्षुद्ररोगाणां स्थानं सम्यक्पंकीर्तितम् ॥ ७२ ॥ इह सप्ततिरध्यायाः सचतुःषष्टिरिष्यते ॥ सर्वेषामेव रोगाणां रोगज्ञानं प्रचक्षते ॥ ७३ ॥ साध्यासाध्यत्वयाप्यत्वादुत्पत्तिश्व सलक्षणा ॥ तथा ये मानसा रोगास्तथेवाssगन्तवश्च ये ॥ ७४ ॥ तेषां यः संविभागस्तु यथावत्सॆपॆवक्ष्यते ॥ प्रथमे च द्वितीये च स्थाने सम्यङ्नराधिप ॥ ७५ ॥ शल्याख्यस्य तृतपिस्य स्थानस्यातः प्रेचक्षते ॥ संग्रहः क्रमयोगेन शृणु तन्मे नराधिप ।। ७६ ॥ मथमं द्विव्रणीयोऽत्र सद्य!क्षतमतः परम् ॥ षडत्ययोपचारोऽत्र व्रणोपक्रमलक्षणः ॥ ७७ ॥ द्वादृशोपक्रमो गभमिनाध्यायस्ततः परम् ।। गर्भावक्रान्विरस्मात्स्याच्छरीरनिचयस्तथा ॥ ७८ ॥ झस्राझियन्त्रमणिधी शख्योद्धरणवेिङ्गधी ॥ बणनाडी शिराव्यूहव्याधिर्नाडी च दन्तजाः ॥ ७९ ॥ १ स, चतुर्थो ।। ९ ख. प्रचक्ष्यते ।। ६ ख.”रोगस्ततः परः ।। ४ ख,*प्रचक्ष्य*।। १ खू, संप्रचक्ष्यते । 彝 ४ शास्रसंग्रहाध्यायः ] | श्रूषाषुर्रश्नः ॥ ቅvo अधिदृन्तशिरािच्छेष्वभ्रषडास्वथाऽर्बुदाः! ॥ " ममैविद्धो वोषगदिग्धिं लूताः सक्षीठकाः॥ ८० ॥ व्यालाः मदेशाः शैस्राणि क्षारो भग्नचिकित्सितम् ॥ मूढगर्भापनयनं दन्तोद्धरणमेव च ॥ ८१ ॥ त्रयर्न्निश्ाद्विझध्यायIः इाख्यस्थाने प्रकीर्तैिवाः ॥ तृतीयं स्थानमेतच पोगांश्वान्न निबोध मे ॥ ८९ ॥ भग्रं ध्रेष्ठं क्षतं दग्धं विद्युत्क्षारतुषारतः ॥ संतॊपोऽकीग्नितश्चेति षड़िधं षडुपद्रवाः ॥ ८१ ॥ वातपित्तकफेभ्योऽमृग्भेद: संतापतस्तथा ॥ दोषैः समस्तैब्यैस्तैश्च चतुरो विद्रधीन्विदुः ॥ ८४ । । मूढगर्भश्व शल्यं च तथा यश्वाधिदन्तकः ॥ व्योलैरण्डार्बुदालूता कीटचूर्णे विसूर्णितः ॥ ८५ ॥ अष्टाविंशतिरित्येते रोगाः शल्पसमाश्रयाः । तृतीयं परिसंख्यातमिति स्थानं नराधिप ॥ ८६ ॥ चतुर्थमुत्तरं स्थानमत.ऊर्ध्वं मचक्षते । एतत्रयाणां स्थानानां पुरिवाराभिसंज्ञितम् ॥ ८७ ॥ स्नेहपानं मथमतस्त्वन्नपानधिस्तथा । अथ स्नेहविकल्पश्च बस्तिसिद्धिरतः परम् ॥ ८८ ॥ स्थानाध्पापस्ततो ज्ञेयो नस्यवानमतः परम् ।। अञ्जनानि च जानीपाद्यवसाध्याप एव च ॥ ८९ ।। रसवीर्यविपाकश्व शोभाश्वापि ततः परम् ॥ आपुर्ज्ञानं वपोज्ञानं नक्षत्रारिष्ठमेव च ॥ ९० ॥ अरिष्टं गुग्गुलोः कल्पपिण्डगुग्गुलुरेव च ॥ 囊 लाक्षापद्ानं लाक्षा च घुरायाः संमयोर्जितम् ॥ ९१ ॥ संपदोऽशितपीतस्य सेौवीरकविधिस्ततः ॥ “ लवणानाँ तथाsध्याय: क्रमेण परिकीर्तितः ॥ ९२ ॥ प्रतिपानं मदावस्था: कवलात्कवले रतः ॥ व्यापत्तिः क्षीरक्ानस्य दूताः श्रीगजसेंभवाः ॥ ९३'॥’ স্থঙ্কর १ क. °रद्धस्त° ॥ २ क. ख. शास्राणि ॥ १ क. दृष्टं ॥ ४ क. °तापाद्कप्ति° । १ क. व्यालेरण्डाच्छदा° ॥ ६ क. °सिद्धततः । ३८ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने किमर्थं हेतुमङ्गतिः गतिकर्मसमाह्वयः । दुष्टदोषपरीक्षा च करीषाध्याय एव च ॥ ९४ ॥ चुमनोबुभ्रैनोज्ञानं मकृिमिनिवर्तनम् ।। कल्पनाश्चाथ वृन्तानामिक्षुवानमतः परम् ॥ ९५ ॥ लशुनारोग्पलवणं पांशुदानानि चाप्यथ ॥ कायाकार्यविधिस्तस्मादृतुचर्या प्रकीर्तिता ॥ ९६ ॥ चूर्णोरिष्ठं ततो ब्राहो जलहंस्ती जलौकसः ॥ विचित्रविधिसंभागो लवणाध्याय एव च ॥ ९७ ॥ गन्धज्ञानं ततो राजन्कटबस्तिस्तथैव च ॥ वनाध्यायस्ततो राजन्नस्मिँञ्शाश्त्रे प्रकीर्तितः ॥ ९८ ॥ उपसर्गविधिश्वान्ते पज्ञसूत्रमिति स्मृतम् ॥ ऊनपञ्चाशद्ध्पापा रोगाः पश्वदृशा स्वर्मी ॥ ९९ ॥ व्यापत्तयोऽप्यष्टौ कवलव्यापदेव च ॥ लशुनव्यापदेका च तस्य मूंधेि विंरेचने ॥ १०० ॥ दोषद्वयं स्यात्कूटुभुग्ग्रहावथ जलद्विपः ॥ गोत्रातङ्का च निर्दिष्टा इत्यतस्मिन्नराधिप ॥ १०१ ॥ परिवार इति ख्यातं स्थानमुत्तरसंज्ञितम् ॥ स्याच्छास्त्रेऽध्यायपिण्डोsस्मिन्नेकसप्ततिकं शोंतम् ॥ १०२ ॥ इातत्रयं च रोगाणां पोक्तं पञ्चदशोत्तरम् || दश द्वे च सहस्राणि श्लोकानां च नराधिप ॥ १०३ ॥ इत्येष संग्रहः प्रोक्तः शास्त्रस्यास्य समासतः ॥ विस्तरेण यथाशास्त्रं तथा सम्यक्पर्चक्षते ॥ १०४ ॥ स्कन्दां चिकित्सते मूलं सिद्भिः केमौश्रया स्मृता । ममाणं च मयोगश्च कालश्रं विहितस्त्विह ।। १०९ ।। तस्मान्मूलं चिकित्सायाः पेठितार इहोच्यते ॥ मोच्पेते शाश्वतत्त्वज्ञैरेतैत्साङ्गमसंशयम् ॥ १०६ ।। अधीयते चिकित्सां पे केवलामपरिग्रहम् ॥ न ते विकाराश्नानन्ति ये भवन्त्यबहुश्रुताः ॥ १०७ ॥ • • १ क. °दोषापरीक्ष्या च ॥ २ क. °हस्तिज° । ३ क. °स्मिन्नखे ॥ ४ क. मूर्धवि° । ९ ख. गात्रातङ्की । ६ क निर्दिष्ट । ७ ग. मतम् ।। ८ ख. °चक्ष्यते । ९ क. कर्मसमा ।। १० क, विहितंस्त्वया ।। ११ ख.परिचार ।। १२ कि. “तत्संगम”॥ ४ शास्रसंग्रहाध्यायः ] हस्त्यायुर्वेदः | ३९ सांग्राहिकं वा कवलं तथा वातानुलोमिकम् ॥ यद्वा पचति भुक्तं च स्याधिोभागिकं च यत् ॥ १०८ ॥ अनुवासं निरूहं वा तथेवोत्तरबस्तिकम् ॥ स्नेहिकं वा विरेकं वा तथा शीर्षविरेचनम् ॥ १०९ ॥ प्रमाणमुपचारं वा ये.न जानन्त्यबुद्धयः ॥ किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः ॥ ११० ॥ अनिरृते त्विदं देयमिदं देयं च निरृते ॥ किंतु प्रतिनये देयं किंचिद्भिन्ननपेष्विह ॥ १११ ॥ इमे वातसमुत्थाना इमे वा रक्तसंभवाः । संसृष्टा व्याधयो ये च ये च स्युः सांनिपातिकाः ।। ११२ ।। तनिविज्ञाय ये कुर्युः कर्म तेषां न सिध्यति ॥ उत्तरं त्वंनधीयाना न तान्कर्मसु योजयेत् ॥ ११३ ॥ कर्मज्ञं निखिलज्ञं च सिद्धिषु प्रतियोजयेत् । यस्तु रोगमविज्ञाय भिषक्र्म प्रयोजयेत् ।। ११४ ॥ तस्ये मिथ्याप्रयोगेण व्याधिर्वेर्धेत दन्तिनाम् । शास्त्रज्ञो वाऽप्यकमेङ्गुः केर्मज्ञो वाऽप्यशास्त्रवित् ।। ११५ ।। उभौ तौ गॅहिंती वैद्यावधैवेदधरौ स्मृतौ ॥ भेषज्यं योगविद्दितममृतत्वाय कल्पते ॥ ११६ ॥ तदेवायोगविहितं तीक्ष्णं संपद्यते विषम् । परिवारे तु कुशालश्चिकित्सितविशारदः ॥ ११७ ॥ कंमभिज्ञः कुलीनश्च स भिषक्श्रेष्ठ उच्यते । योगभेषज्यकुशलः इास्त्रकर्मविशारदः ॥ ११८ ॥ दृष्टोपचारः स्मृतिमान्सोऽप्युत्तम इति स्मृतः ॥ .विशेषंीन्परतन्त्रेभ्यो ग्रह्णीयानिस्रपकः ॥ ११९ ।। संशापं परिष्टृच्छेश्च यथावितथ३ात्रिषु । ऊहापोह्रार्थयुक्तश्च जानीते सर्वमेव यः ॥ स तु श्रेष्ठश्च पूज्यश्च देवानामिव वासवः ।। १२० ॥ तत्र श्लोकौ भवत: १ क. किं वा विभिन्नये° । २ क. तन्विज्ञाय । ३ क. च ।। ४ क. त्वृदः धीयानां । १ क. °स्य सिख्या प्र° । ६ क. कर्मतो । ७ ग. गर्वितौ । ८ ख. ग. कर्मज्ञश्व ॥ ९ ग. °षादन्यत” । पालक्षणयुििरचितो- [१महारोग पिनेपक्षिप्तं तद्विधिनैव कुर्व- । अशास्रानुगं मार्गमॅवेक्षमाणः ॥ सिद्धि भिषग्गच्छति कर्म चास्य न विक्रियां गच्छति वै कदाचित् ॥ १२१ ॥ तस्माद्भिषग्यो गुरुवासस्त्रिश्नः समानत्श्रश्च विवक्षणश् ॥ । स हस्तिनामहेंति क्र्म कर्तुं पूज्यश्च नित्यं स नृपेण धीमान् ॥ १२२ ॥ १०४ ॥ इात श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे महारोग स्थाने शास्रसंग्रहो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः ।। अङ्गो हि राजा चम्पापां पालकाष्पं स्म पृच्छति । । गजाः सर्वेबलश्रेष्ठाः पार्थिवानां जयपदाः ॥ १ ॥ तेषाममितसत्त्वानां कर्तव्यम्नुषालनम् ॥ बलसारविधिज्ञेन नृपेण ब्रिजिगीषुणा ॥ २ ॥ यथा तन्मे द्विजश्रेष्ठ वतुमर्हसि तत्त्वतः ॥ ३ ॥ ततः मोवाच भगवान्पालकाप्यो महामुनिः । प्रत्यक्षदेवता नागा देवजात्या पैतस्त्वतः ॥ ४ ॥ , स्वामिनश्च भवन्त्येते पस्मात्पोक्तास्तु भूमिदाः । राजाहो गजो भाति गजूस्थः शोभते नृपः ॥ ५ ॥ उभयोरविशेषत्वाद्राज्ञामात्मसमा गज्ञाः । क्षुधितास्तृषिताश्चापि व्यापत्सु महतीषु च ।। ६ ।। न त्यजन्ति नृपं पस्माद्भान्धवास्तेन वारणाः ॥ विर्नयग्रहणे शिष्या भ्रत्याश्छन्दृानुवतैनात् ॥ ७ ॥ विक्रीताश्च पत्तिाश्च यान्ति तूष्णीं तु दासवत् ॥ । विनपे ऋषिभिस्तुल्याः क्रुद्धा नागास्तु राक्षसाः ॥ ८ ॥ नित्रिंशाढ़धिकत्वाच्च शस्रं नागा महीपते ॥ स्वयं रक्षन्ति युध्यन्ति वह्नन्ति रणमूर्धनि ॥ ९ ॥ १ क. ख. °मवेक्ष्यमा° । ९ ग. यतस्ततः ।। १ क. °नये प्र° । १ गजरक्षणविन्यासाध्यायः } "इस्छाडुकेंदम् । ፵የ माणस्त्यिजन्ति झच्छ्रेण श्रेष्ठाकूास्तेन बारणाः । प्राकारगोपुराट्टालकपाठोद्धाटनादिषु ॥ १८ ॥ भ्रझने मनेि चैव मोगा वजोपमाः स्मृताः । । स्वसैन्यं परिरक्षन्ति परसैन्यं द्रषन्ति च ॥ ११ ॥ धैटाभिरचिता नागाः प्राकारा इव दुर्जयाः ॥ सहसैवाssगतं सैन्यं पैटास्था वारणाः पुनः ॥ १२ ॥ पैिताः पतिरुन्धन्ति सेतुबन्ध इवार्णवे ॥ सहसोत्पतिते कार्ये नागारूढो महीपतिः ॥ १३ ॥ एकाङ्गविजयं कुर्यादेकाङ्गविजयः कुतः ॥ कल्पितः शिक्षितः शूरः शूराश्रृढः प्रतापवान् ॥ १४ ॥ जयत्येकोsपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥ यथा रैबकर्मवच्छीघ्रं प्राप्य मन्दरपर्वेतम्॥ १५ ॥ भमबेगा निवर्तन्ते तथाऽश्वाः माप्य कुञ्जरम् ॥ याँ गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥ १६ ॥ तथा कन्यानृतश्चैव ख्रीहन्ता गुरुतल्पगः॥ . क्षत्रियो यां गतिं गच्छेद्युद्धे दृष्टपराङ्मुखः ॥ १७ ॥ तां गतिं प्रतिपद्येत यो नागं समरे त्यजेत् ॥ एकश्ाक्तिपहारेणै त्रियतेऽश्वो नरोsपि वा ॥ १८ ॥ सहेत शक्तिघातानां शतं युद्धेषु वारणः ॥ शरजालाचितमुस्वः कोsन्यः शक्तः परं गजात् ॥ १९ ॥ हन्तुं माकारमुन्मथ्य रथाश्वनरकुञ्जरान् ॥ o निशायां नष्टचन्द्रायां समन्तादग्निदीपने ॥ २० ॥ मर्दने परसैन्यानां कोऽन्यो नागात्परः सहेत् ॥ २१ ॥ मोक्षात्परा गतिर्नास्ति नास्ति बेदात्परा श्रुतिः । नास्ति कुष्णात्परं भूतं नास्ति यानं गजात्परम् ॥ २९ ॥ र्धृथिव्या भूषणं मेरुः ३ार्वयो भूषणं इाशी ॥ . नराणां भूषणं वेिद्या सेन्यानां भूषणं गजाः ॥ २३ ॥ ¥ 'रञ्चिता' इति तु युक्तम् । o १क नागव” । २ क. घण्टाभि° । ९ क. घण्टास्थाः । गः घटस्थाः । ४ ख. ग. दर्पतः ।। ९ ख. ग. कल्पिनः ।। ६ ख. स्वकर्मविच्छीघ्रं ।। ७ क.ख. *ण मृय* । ८ क. पृथिव्यां । 쌍 पालकाप्यमुनिबिरचितो- [ १ महारोगस्थाने तत्सौरूपं यत्र संतोषस्तद्राष्ट्रं यत्र पार्थिवः ॥ तन्मित्रं यत्र विश्वासस्तत्सैन्यं यश्र कुञ्जराः ॥ २४ ॥ शीलातु शोभते कृपं चारित्राच्छोभते कुलम् ॥ पुष्पितं शोभतेऽरण्यं शोभते सेगजं बलम् ॥ २५ ॥ विभूतेर्भूषणं ज्ञातिः कुलानां भूषणं धनम् ॥ मदिरा भूषणं स्त्रीणां सैन्यानां भूषणं गजाः ॥ २६ ॥ तत्र श्लोक: नासौ व्ययो यत्र गुणे न लोभो नासौ बुधो येन तपो न तप्तम्॥ नासौ पुमान्यत्र हिता न भार्या नासौ नृपो यस्य हिता न नागाः॥२७॥ - سستیم......ساسیس-سسسمس-سسه यद्वद्वनमसैिंहं तु यद्वद्राष्ट्रमपार्थिवम् ॥ यद्वच्छेौर्यमशास्त्रं तु तद्वत्सैन्यमकुञ्जरम् ॥ २८ ॥ यत: सत्यं ततो धर्मो यतो धर्मस्ततो धनम् । यतो रूपं ततः शीलं यतो नागास्ततो जयः ॥ २९ ॥ शरतोमरचक्रैस्तु नागस्कन्धाहता नराः ॥ क्षणात्स्वर्गं तु गच्छन्ति तस्मात्स्वर्गोपमा गजाः ॥ ३० ॥ पासादाश्ानशय्यामु निषण्णाः शिबिकासु च ॥ वहन्ति प्रमदा राजकुचानेषु वनेषु च ॥ ३१ ॥ क्रीडासु च नरेद्राणां जले पुष्पितपङ्कजे ॥ स्नापयन्ति गजा हस्तेर्लमपुष्करपुष्करैः॥ ३२ ॥ श्रियोऽवतारयन्त्पेते मृन्मपा इव निश्वलाः । । नास्ति इस्तिसमो बन्धुनौस्ति हस्तिसमः सखा ॥ ३३ ॥ नास्ति हस्तिसमो योधो तास्ति हस्तिसमो रिपुः ॥ नास्ति हस्तिसमः कायो नास्ति हस्तिसमो बली ॥ ३४ ॥ वारणेषु तु सामथ्र्य विशेषेणेह दृश्यते ॥ त्रयाणामपि सैन्यानां विद्यन्ते नैव ते गुणाः ॥ ३५ ॥ दृश्यन्ते ये सदा राजन्हीनेष्वपि हि दन्तिषु ॥ चन्द्रहीना यथा रात्रिः सस्यहीना वसुंधरा ॥ ३६ ॥ गजहीना तथा सेना विस्तीर्णाऽपि न शोभते ॥ एते चान्येsपि बहवो वारणानां गुणाः स्मृताः ॥ ३७ ॥ SS SSAAAAS SASAAAAASA SAASAASSAAAASSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS SA १ क. सबलं गजम् ।। २ ग. लोभो ।। ३ क. गजे । १ गजरक्षणविन्यासाध्यायः ] हस्त्यायुर्वॆषः । ४ हैं । तस्मात्मपत्नतो रक्षेत्स्वपुत्रानिव नित्यशः । । तेषाममितसत्त्वानां कर्तव्यमनुपालन्टम् ॥ ३८ ॥ झेोच्यन्ते यादृशा युक्ता गजरक्षाधिकारिणः । धार्मिकाः ध्रुचयः सर्वे श्रुतवन्तो विमत्सराः ॥ ३९ ॥ । सत्त्वाभिजनसंपश्नाः सर्वेव्यश्नवर्जिताः ॥ ४० ॥ गजभर्तॄहिते युक्ताः समयज्ञाः प्रियंवदाः ॥ उत्साहबलसंपश्ना: कुतज्ञां लोभवर्जिताः ॥ ४१ ॥ मौलस्त्वॆहार्यदक्षाश्च ज्ञातिपक्षद्दिते रताः ॥ नृपादेशस्य कर्तारस्तस्मिपान्वेषिणः सहा ॥ ४२ ॥ मङ्गल्यनामधेयाश्व प्रगल्भा वाग्विशारदाः । गजाधिकारिण: कापी गजकर्मविशारदाः ॥ ४३ ॥ हस्त्यध्यक्षवशे युक्ता भिषजां च विशेषतः ॥ भोजनस्थानशायननिर्वाणगमनेषु च ॥ ४४ ॥ व्याः सह वैद्येन शाश्वतैरपि वारणाः । यस्य यत्करणीयं तु तन्निवेद्य महीपते ॥ ४५ ॥ गजाध्यक्षेण तु पुनः कार्यं च भिषजा सह । भिषग्विनीतो मेधावी ग्रन्थार्थप्रतिपत्तिमान् ॥ ४६ ॥ नृपतुल्यः पिपाभाषी महाभोगपरिग्रहः ॥ वाग्ग्मी प्रगल्भः क्षान्तात्मा धृतिमान्धार्मिकः श्रुचि: ॥ ४७ ॥ मीलोsनुरक्तो मधुरः कुलोनश्च प्रशस्यते ॥ शब्दार्थैन्यायकुशलः श्रुचिर्नीलो निरामयः ॥ ४८ ॥ गणितव्यवहारज्ञो गजामात्यः प्रशस्यते ॥ गजाध्यक्षेोऽतिमतिमाञ्शरण्यः स्रुजितेन्द्रियः ॥ ४९ ॥ विनीतः सत्यसंधश्च वयस्थः प्रतिपत्तिमान् । गजाजीवी गजानी तु हितकार्ये रतः सदा ॥ ५० ॥ ' स्वामिभक्तः ध्रुविर्देक्षो धार्मैिकश्च प्रशस्यते ॥l. रहस्यविहिमयः शूरो धृतिमान्सुदृढेन्द्रियः ॥ ५१ ॥

  • ‘गरीयसः' इति कपुस्तकटिप्पणी ।

१ क. प्रोच्यते ॥ २ ग. °ज्ञा लाभ°। ३ ख. ग. "लास्त्वाहा° ॥ ४ क. ख. दृष्टव्याः ।। ९ ख. १क्षेोऽथ म” । §§ पालकाप्यमुनिरिचितो- [१महारोगस्थाने श्वशरीरस्वरोगश्च षग्ताङ्कुशविभाबत् ि॥ निमित्तोत्पातकुशालश्चिकित्सितविशारवः ॥ ५९ ॥ इष्टश्व कुशलोत्साही गजमईहिते रतः ॥ ।। इंदृग्विधगुणोपेतो मङ्ामात्रः पशास्यते ॥ ५१ ॥ ब्राह्मणः इीस्ठरंपन्नो यज्ञकर्मेमु निष्ठितः ॥ स एवांत्थाभिषेक्षी (?) नामारोढा तु प्रशस्यते ॥ ५४ ॥ एवंविधगुणोपेतैः परस्परहितैषिभिः ॥ ५५ ॥ गजोष्ठंकुळिकैर्वैद्यैर्महामात्रेयशोर्थिभिः ॥ औवेक्ष्यमाणा वर्धन्ते बलवन्तो निरामयाः ॥ ५६ ॥ प्रहृष्ठमनसो मत्ता कामिनः सुँखिनो गजाः । ध्रुभव्यञ्जनसंपन्ना भवन्ति ऋपकामदाः ॥ ५७ ॥ विधायाऽऽसवपानं तु स्थानशाय्यास्वधिष्ठिताः ॥ यस्य नागास्तु कुशलैश्चिन्त्यन्ते गजचिन्तक्षैः ॥ ५८ ॥ नित्यं गुढैर्व्यसनिभिर्लुब्धैर्बुद्धिर्बहिष्कृतैः । गजकर्मेस्वकुशलैर्ज्ञातिपक्षविरोधिभिः ॥ ५९ ॥ प्रेमाकृिद्भिः पिश्रुनेरसंबद्धमलापिभिः ॥ . तस्य राज्ञः क्षयं यान्ति गजाः सपरिवारका: ॥ ६० ॥ ॐसम्यक्पाल्यमानास्तु क्षुद्भन्धवधपीडिताः ॥ ६१ ॥ तत्र श्लोका: जगद्वितार्थं जगतः प्रणेत्रा वष्टा गजेन्द्राः प्रथितपतापाः॥ तेषां हितान्वेषणतत्परस्तु यः पार्थिवस्तस्य जयोऽब्रहस्ते ॥६९॥ । "ंवाहिता न मतिवीर्यसॆरवं रथाश्वपतिमतिबृंहितास्नु ॥ तथाsपि नागैः किल ताभिहत्य दैवा जयं प्रापितवन्त एव ॥ ६१ ॥ गज्ञेन्द्रवीर्यः क्षितिपः क्षितीशान्घुष्टुप्युंीर्णान्हयपतिसंघैः॥ हन्यात्मसद्मेव विकुर्वतस्तान्सेिहो यथा क्षुद्रमृगान्वृनस्थान् ॥ ६४ ॥ * गजरक्षाधिंकारौ, गजाधिकारी, वैद्यः, गजामात्यः, गजाध्यक्षः, गजाजीवी, महामात्रः, आरोढा, एवमष्ट कुलानेि-इति कपुस्तकटिप्पणी । ? 'मुराहिताः' इति । कदाचित्स्यान्J : सत्त्वा इति सश्वरथा इति वा स्यात् । • • १ ग. *वाऽऽत्माष° । ९ क. °जाष्टाकु° ॥ ३ क. प्रवेक्ष्यमाणा ॥ ४ ख. सुधिनो ॥ १ क. प्रसाद° । ६ क. असम्यकालमाना ॥ ७ क. टिप्पणीगतः दैत्या हि पूर्व छुतिपूर्वभेद्वा रथाश्वपतिप्रतिवृंहिंताश्व' इति । ८ ख. क्षितिपं।९ क. °न्सिहा य° ॥ ९ शिष्योपनयनाध्यायः] । इस्यायुर्रश्नः ॥ ४५ हपाश्च भूमावपि वर्धमानाः झतं गजं माप्य विनाशमीयुः ॥ रथाश्च वाताभिंहता इवाब्दाः क्षणेन त्रैाशं समरे पयान्ति ॥ ६५ ॥ स्वाधीनकेनापर्वता गजेन बलोपपन्नेन ईढेन्द्रियेण ॥ निःसंशयं पतिगणोऽपि राजन्क्षणेन मृत्योर्रंशतां स यायात् ॥ ६६ ॥ तस्माद्गजेन्द्राः परिरक्षणीयाः स जीवितं चातिशयेन राज्ञाम् ॥ नान्योsस्ति हेतुर्जयतः पथिव्यां जुक्त्वोरुवीर्यातिशयमभावाँन् ॥६७||९७०॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने गजरक्षणदिन्यासो नाम पञ्चमोध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः ।। अत ऊर्ध्वं प्रवक्ष्यामि शिष्योपनयने विधिम् ॥ यैर्गुणैर्यादृशो यश्च शिष्यः स्यादिति पार्थिव(ः) ॥ १ ॥ तत्र शिष्यस्तु कर्तव्यः कामक्रोधविवर्जितः ॥ इास्वार्थेकमेतत्त्वज्ञः कुलशीलगुणान्वितः ॥ २ ॥ मेधावी स्मृतिमान्दक्षः शूरोदारः प्रियंवदः ॥ ऊहृवान्कर्मविच्छक्तः श्रुश्रूषुरशाठः श्रुचिः ॥ ३ ॥ दृष्टेवमादिभिर्युक्तं शिष्यं शिष्यगुणान्वितम् । मुहूर्ते तिथिनक्षत्रम३ास्ते गुरुरादितः ॥ ४ ॥ श्रुळुवासाः सशिष्यस्तु सोपवासो जितेन्द्रियः । प्रागुदीचीं दिशं गत्वा नातिदूरोदके नृप ॥ ५ ॥ शुचौ देशे लिखेद्धीजैश्वतुर्विंशत्यरलिकम् ॥ मण्डलं पूर्णकुम्भैस्तु दृभैः पुष्पैः सुशोभितम् ॥ ६ ॥ तस्य मध्ये सैमिद्भिस्तु ज्वालयेच्च हुताशनम् ॥ दिग्देवान्दिग्गजोश्चैव विविधैस्तन्दुलैर्लिखेत् ॥ ७ ॥ बझाणं शंकरं विष्णुं चन्द्रसूर्ये बॅहाँञ्चलान् । श्हर्षींश्च स्कन्दसहितांश्चाप्सरोरगगुझकान् ॥ ८ ॥ *नाप्यवता इति तूचितम् । 'प्रहृचलान् इति स्यात् । .. १ क. “भिहिता इवाष्टाः क्ष१ । २ क. नाशे ।। ९ कि. बलोपपत्तेन ॥ ४ क्र. दृीन्दि” । ९ ख. “वात् ॥ १७ ॥ ९ क. समीपस्तु । ७ क. प्रहं चलात् ।। ८ क. ख. °रोरुग° । * ४६. पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने लिखितेषु यथान्यायं धुपमाल्यानुलेपनैः ॥ सर्वानेः सर्वेसस्रेश्च बळैि विधिवदाचरेत् ॥ ९ ॥ कृत्वा सर्वमशेषेण जुहुयाद्धव्यवाहनम् । मन्त्रेणानेन नियतं सर्पिषा नियतो गुरुः ॥ १० ॥ ॐ भवाय स्वाहा । भुर्भूवः स्वाहां । अग्नये स्वाहा। सोमाय स्वाहा। रुद्राय स्वाहा। सेनान्यै स्वाहा।बलाप स्वाहा। बंलाङ्गप स्वाहा। बलाधिपतये स्वाहा। शक्तिधराय स्वाहा । शिखिकण्ठप्रियाय स्वाहा । कुकुटघण्टाप्रिपाय स्वाहा । मयूरध्वजाय स्वाहा । ब्रह्मणे स्वाहा । नारायणाय स्वाहा । रुद्राय स्वाहाँ । विश्वाय स्वाहा । यमाय स्वाहा । वरुणाप स्वाहो । धनदाय स्वाहा । सूर्यभ्य: स्वाहा । वसुभ्पः स्वाहा । शैलेभ्यः स्वाहा । ¥नन्दिभ्यः स्वाहा । महाकालाय स्वाहा । देवेभ्यः स्वाहा । नदीभ्यः स्वाहा । अनिलाप स्वाहा । धर्माप स्वाहा। समुद्राप स्वाहा । दिग्भ्यः स्वाहा । वेिदिग्भ्यः स्वाहा । विश्वाप स्वाहा ॥ इतेि हुत्वाऽग्निं विधिवच्छिष्यमाज्येनाभ्यञ्जपेद्रगुरुः॥ ङ्कतमणामो देवेभ्यस्त्विदं श्राव्यस्ततो नृप ॥ ११ ॥ न शठेनानृशंसेन न लुब्धेन न स्रयिना ॥ न निष्ठुरेणान्वजुना तथैवोनलसेन च ॥ १२ ॥ अॅपापेनार्यशीलेन कुटुम्बस्यानुकम्पिना ॥ भवितव्यं त्वया वत्स नित्यमाचार्यसेविना ॥ १३ ॥ , तदेवमनुष्ठुत्तस्य वस्त्राध्ययनभोजनैः ॥ ` यदि शाठ्यं गुरुः कुर्यात्स शिष्यमलभाग्भवेत् ॥ १४ ॥ गुरोरपि प्रवृत्तस्य विद्यान्नाहूलादनादिभिः ॥ यदि शिष्योऽन्यथा कुर्यात्स गुरोः पापमृच्छति ॥ १९ ॥ एवमेव यथाकालं विद्यामादाय कृत्स्नशः ॥ , आचार्येणाभ्यनुज्ञातस्ततस्त्वं गन्तुमर्हसि ॥ १६ ॥ ततो राजानमासाद्य राज्ञा चाभ्यर्थितेन च ॥ पुत्रेष्विव सदा नेहः कर्तव्यो हस्तिषु त्वया ॥ १७ ॥

  • केपुस्तके इत आरभ्य दिग्भ्यः स्वाहा इत्यन्तः पाठो नास्ति ।

-or १ ख. भूर्भुवाय । ९ क. चलङ्गाय । ३ क. शिखकण्ठिप्रियाय । ४ ख. “हा ! य” । ६ ख. "वा नाल°। ७ क. अपानेना° । ९ शिष्योपनयनाध्यायः ] । इस्लयायुर्वेक्षः । । e

  • अमुष्याणा(?)मेवचनां देहीत्यवदतामपि ॥

कर्तव्यस्ते सदा स्नेहः कुञ्जराणां विशेषतः ॥ १८ ॥ यः सम्यक्पश्यतो राज्ञः स्वामिनां चारुहृत्तिभिः ॥ उपेक्षति गजान्वॆद्यः स त्वज्ञः पापमश्नुते ॥ १९ ॥ एतदेव विपर्यस्ता यदि राजा न पश्यति ॥ सम्यक्प्रवृत्तमाचार्य दानमानपरिग्रहैः ॥ २० ॥ पिण्डस्तु नोपजीव्यस्ते वारणानां कदाचन ॥ अवध्यायन्ति ते नागा यः पिण्डमुपजीव्यति ॥ २१ ॥ यथैव नागाः क्षीयन्ते नागवत्क्षीयते हि सः ॥ गजशापाभिभूतस्य नश्यन्ते संचया गृहे ॥ २२ ॥ तस्मात्सदाऽनुकम्पैव कर्तव्या वारणेष्विह ॥ क्षुत्क्षान्तदीनमीतानां मत्तानां युधि रक्षणम् ॥ २३ ॥ विधेयं ब्रह्मणा सृष्टा नागानां हितमिच्छता ॥ मङ्गल्पा च पवित्रा च धर्मार्थेयशसां निधिः ॥ २४ ॥ गान्धर्वः सामवेदस्प उपवेदो यथा स्मृतः ॥ • स्मृतिर्यथा चोपवेद ऋग्वेदस्येह पठ्यते ॥ २५ ॥ नाट्यं यथोपवेदश्च यजुर्वेद्स्य पार्थिव ॥ तथोपवेदोऽथर्वाणचिकित्सितमिह स्मृतम् ॥ २६ ॥ ब्राह्मणस्त्वथ वर्णादींस्रीनध्यापयितुमर्हसि* ॥ द्वौ क्षत्रियस्तथा *वैश्यमेकमध्यापयेत्सदा ॥ २७ ॥ गुणवत्स्वपि शूद्रेषु मा बुधं कर्तुमर्हसि ॥ एषा ह्यनुपमा विद्या वेदवेदाङ्गसंमिता ॥ २८ ॥ विद्यानामुपसत्त्वाय कथपेन्न ह्यसाधवे ॥ 'अश्रद्दधानो ये च स्युर्नास्तिका येऽभ्यसूयकाः ॥ २९ l तेषां विद्यां न कथयेचे च विद्यावमानिनः ॥ आचार्येस्त्वेव कथयेद्विज्ञानकुशलेष्वपि ॥ १०‘॥ नापुत्राय प्रदातव्या नाशिष्यायाहिताय वा ॥ अश्वान्गां रजतं चैव स्वर्णं वाऽपि दक्षिणाम् ॥ ३१ ॥ * ‘अमुख्यानाम्’ इति भवेत् ।। f 'वर्णास्त्रीन्’ इति तूचितम् । + ‘मर्हति' इति समञ्जसम् ।। * वैश्य एक इति तूचितम् । f अश्रद्दधाना इति तु वरम् । १ ख. °मवाचानां ।२ ख. क्षुच्छ्रान्तदान° । ३ क. विद्या । & -- - , , , , , -- “r. ' ' ". . . " § . . ിക്ഷ മ ံိ | * * و نس - L * % - * , o so, - ya

  • * * o ... r يوليوتيوب r ? sh

o & re. مه. - -- - 隱 '. w جا چا

  • • 3 s

न प्रपच्छेशु बिायीं न ती सिविश्iं. एषमुक्त्वा तु एं निष्प्राधानिपेक्षिजाग् ॥ १९॥

  • 馆棋,

पुष्पानुलेपनैर्धूपैर्भक्षपानाभभोजनैः tि भज्ञैर्द्वैिखर्बरैस्वा द्वेषहेध इयूजिलैः ॥ ११ । । पच्छेषमुपयोक्तव्यशिवि शिष्षषिः स्मृतः ॥ १४ ॥ ६०४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेक्बहाप्रवचने महारोगस्थाने शिष्पोपन्यलो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः ।। अङ्गश्वम्पाधिपः श्रीमान्बुद्धषा परमया युतः । कृतजाप्यमृषिश्रेष्ठं पालकाप्यं स्य पृच्छति ॥ १ ॥ यत्पूर्व संग्रहाध्याये त्वया प्रोतं महामुने ॥ विभक्तिरिति रोगाणां तन्मे ठंयाचक्ष्व पृच्छतः ॥ २ ॥, एवं-यष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ आध्यात्मिकागन्तुभेदा द्विविधा व्याधयः स्मृताः ॥ ३ ॥ आध्यात्मिका दोषजाश्च,मानसाश्च मकीर्तिताः ॥ आगन्तवोsपि विज्ञेया आधिभूताधिदेविकाः ॥ ४ ॥ पस्याद्विभजते तांस्तु वातपित्तकर्फात्मिकात् ॥ रक्तजान्सांनिपातांश्च द्वित्रिजान्मानसांस्तथा ॥ ५ ॥ ’ आगन्तुश्वापि जानीयंीबोधिभौतिकदेविकान् ॥ साध्यार्नसाध्यान्यस्यांश्व कृच्छ्रसाध्यांश्च भेदतः ॥ ६ ॥ तस्माद्रोगविभक्तेश्व नाम्ना ख्यातो नराधिप ॥ तत्राssदौ वातिकान्वक्ष्ये षैट्सप्ततिमितान्गश्ान् ॥ ७ ॥ बालः पाण्ड़्ामयी च स्पार्हीनाङ्ाः सर्व एव च ॥ मूर्छाश्च पश्चात्पैशानाविहग्धाहारधान्यजाः ॥ ८ ॥ बाहिषी मार्गमूणौ च शिरोरोगाश्च ये स्मृताः ॥ । पादरोगा शिोत्कार()कार(रो)नाडीभवोऽपरः ॥ ९ ॥ ¥ 'ककात्मकान् इति भवेत्। ' आगन्तुथापि जानीयादाधिभौतिकँदैविकान्। ईति भवेत् ।। f ‘साध्यान्याप्यांश्च' इति भवेत् ।। * ‘दानाहाः' इत्येव वरम् । १ ख. °याडोधि°। २ गं. षड्वकारानिमान्गदान् ॥ ३ क. °त्यसना"। *सराष्ट्रो मखभेदश्व कदम्बाक्षः मुफुल्लकः ॥ फुल्लो भिक्षनरवश्चानुद्धतः स्थाणुहृतानुंयत् ॥ १० ॥ धान्योपधाभ्यां व्यापत्ती शोफश्वाक्षिरुगौदकी ॥ । अण्डाक्षो नायंपेक्षी छद्येतीसारसंज्ञितौ ॥ ११ ॥ तृणशोषी विसर्पश्व मेडूक्षाणी च निश्चिता ॥ हस्तोन्माथाश्च षडुौिक्र्ते उत्कर्णेकोsपि च ॥ १२ ॥ ग्रहणीदोषनामा वै आमरोगस्तथैव च ॥ तथा वातगतियैश्च मन्यास्तम्भो मैंदृक्षयः ॥ १३ ॥ कृशो बलक्षयश्चोर:क्षतो जठरकस्तथा ॥ गाढमूत्री च विज्ञेयंः सूतिकादशानामयौ ॥ १४ ॥ प्राकृतः शॊारदो यश्च सप्तधातुक्षयास्तथा ॥ प्रकृत्या व्याधिभिश्चापि दुर्बलश्चौषधैरपि ॥ १५ ॥ तर्था प्रभिन्नो द्रोणीको गुल्मो हृद्रात्रगामयौ । व्रणस्योपद्रवो यश्च विद्रधिश्चाधिदन्तिक: ॥ १६ ॥ कटस्रोतो निरोधश्च गात्रातडूीति वातिकाः ॥} वक्ष्यन्ते पैत्तिकाः सविंशतिस्तत्र पण्डुिरुक् ॥ १७ ।। मूर्छा पित्ताम्बुमद्यैर्या शिरोरोगः कुठारकः । मैद्यव्यापत्तथा शोफो वमथुः सातिस्रारकः ॥ १८ ॥ विसपॅsितः परं मेढूक्षाणी सिद्धार्थकश्व यः ॥ परिमूत्री रुनिरुग्रोगो य: शारदस्तथा ॥ १९ ॥ पित्तप्रभिस्रो द्रोणीको गुल्मो हृद्रात्रजे रुजौ । उपद्रवो व्रणस्यापि तथा विद्रधिरेव च ॥ २० ॥ नश्य(स्प) धूमप्रधमनैदौषो लशुनजा विपत् ॥ कुवलयापदित्येते ऐतिकाः संप्रकीर्तिताः ।। २१ ।। श्लेष्मिकाश्चैव वक्ष्यन्ते द्वात्रिंशत्संख्यया गदाः ॥ शुद्धस्तथा पाण्डुरोगो मूछां च कफसंभवा ॥ २२ ॥ " संराष्ट्री' इत्यग्ने । ' स्थाणुहतातु यत्' इति स्यात्। १ क.ख.°नुधत्तः स्था°। २ क. धान्योस्यधाभ्यां। ख. धान्येोप्यथाभ्यां। ३ ख.

  • दावर्ता उ” । ४ क. ख. महक्षयः ।। ९ क. “यः स्तनिका” । ६ ग. क्षारदोषश्च-।

७ ग. “थाऽद्रंभि° । ८ ग. पाण्डुकः ।। ९ क. मेघव्या° । ख. मेघव्यापात्त” । ' १० क. श्लेष्मका° । - - \S ५० ।। पालकाप्क्युनिविरचितो- t ༣ ཡས་ཤེས་གལ་ཏེ། शिरोरोगौ तथा द्रौ च कफकृस्कृमिसंभदौ ॥ : दर्दुमांसात्मको केशौ घृतेन बसया तथा ॥ २३ ॥ व्यापत्क्षीरेण चाप्यन्या शोफश्वाप्यथ बुझ्बुदी ॥ पटलाक्षस्तथा मुल्लच्छर्थतीसारसंहितौ ዘ ጓ8 ! विसर्पो मेहनक्षाणी %श्लेष्माभिषकारुक्तत: | , पिष्ठमेही वन्तरोमो यश्चोक्त: स्थूलझारवः ॥ २५ ॥ उद्गमः कृमिकोष्ठश्च पभिश्नः कर्णवालजः ॥ तथा द्रोणीकशोफश्व गुल्मो हृद्गात्रजामयौ ॥ २६ ॥ व्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः । अतः परं प्रवक्ष्यामि रक्तात्पश्चदृशामयान् ।। २७ ॥ शिरोरोषः मगुल्मी च गम्भीरो लोहितांह्रिजः ॥ भूा(क्ष)रीङ्कतोऽष निष्पिष्टः शोषो रक्ताक्ष एव च ॥ २८ ॥ मेढूक्षाणी क्षीरमेही तथा लोहितशारदः ॥ ततः षभिश्नो द्रोणiको गुल्मश्चाग्नेरुपद्रवः ॥ २९ ॥ इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः ॥ विंशतिर्ह्यधिकास्तेषामयमाद्वौ मृदुग्रहः ॥ ३० ॥ ततो मूर्छा शिरोरोगः क्रचकेशश्च पार्थिव । शोफ! मावारकी मुञ्जजालो वमथुरेव च ॥ ३१ ॥ अतिसारो मदनको विसर्पे मेढ्रवैकृतिः ॥ तैलका३य३मरीकश्च दृत्तरोगः किंल्लासिता ।। ३९ ।। तथा प्रभिनी द्रोणीको गुल्मो गात्रामपस्तथा । सैपद्रवो विद्रधिश्वेत्युक्ता वै सांनिपातिकाः ॥ ३३ ॥ वातपित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश ॥ पकलो बहिरापॅमः स्नेहपूर्ण च पार्थेिव ॥ ३४ ॥ भूयकेश()समन्तुश्च तथा चर्मैतिलश्च पः । तैर्लुब्यापत्तथा वॆियुन्माली विष्टोऽथ वत्भैनः ॥ ३५ ॥ + लेष्मावसन्न' इति भवेत्। १ क. मेहनक्षीणी । २ क. °भिष्यनरु° । ग. °भिछन्न°। ३ क. मेढ्क्षीणी । ४ क. स्व, तलः का° । १ क. केिलासेिना । ख. केिलासेिती । ग. केिलासेिनी । ६ क. उपद्रवा ॥ ७ कू. °यासः ले° । ८ क. ख, यूपकेश° । ९ ख. "मैतल° । १९ क. विद्युन्मालाक्लिटो । ७गेगविभरल्दयायः ] - इस्त्यायुर्वेदा tः ९१ पिटिकाक्षब भूलश्च मृत्तिकाऽथ कफंक्षयः ॥ अतिपात इति प्रोक्ता वातपित्तसमुद्भवाः ॥ ३६ ॥ वातश्लेष्बसमुत्थाना वक्ष्यन्ते षोडशाsऽमयाः ॥ प्रघुप्तोऽथ महास्योऽन्यैः स्कन्यो मूर्छा तृणोद्भवा ॥ ३७ ॥ कारक्युदकजा ठयापत्योक्तो पश्व गलग्रहः ॥ जरया दृत्तरोगश्च शूलोsन्यो दन्तशूयपि ॥ ३८ ॥ तृणपुष्पी क्षीणपित्तो दुर्बलो वयसा च यः ॥ अभक्तरूछन्वोग्रासोपरोधो मेउिपद्रवः ॥ ३९ ॥ इति वातकफोत्पैआाः सप्तमे वातरक्तजाः ॥ केशाग्रन्थिश्च शापश्च वातकुण्डलिकाऽपि च ॥ ४० ॥ रक्ताण्डी यवगण्डी च चर्मकीलो विसर्पिणी ॥ इत्युक्ता वातरक्तोत्था लेष्मशोणितजास्रयः ॥ ४१ ॥ दहुकी च महादतुरन्या मण्डलिकति च ॥ . त्रयोsग्ये पित्तकफजाः स्रैोतोन्धः पिटकी तथा ॥ ४२ ॥ वातक्षप इति मोक्ता वातासृक्तिज्ञावुभौ । पाकलः पुण्डरीकाख्यस्तथा विप्लावकोsपरः ॥ ४३ ॥ त्रेयः कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपाकरुक् । यवगण्डः कर्णरोग इत्येतेsपि प्रकीर्तिताः ॥ ४४ ॥ पित्तासृक्कफसंभूता स्यादेकैव विचर्चिका ॥ भूतानिलात्मकाः षट् च तत्राssदौ कुकुटः स्मृतः ।.४५ ॥ तथैकाङ्ग्रहः कूटश्चॆान्तरामप एव च । हैस्तग्रहीsथ रात्र्यन्ध इत्यमी कीर्तिताः क्रमात् ॥ ४६ ॥ मानसास्तत्र पश्चैको भयूातीसारसंज्ञितः । पूवांबद्धोऽथ हृच्छाळी तंथा भनंशाश्च चेतसः ॥ ४७ ॥ . संतापदग्ध इत्येवमुक्ताश्वाsऽध्यात्मिका गदाः ॥ सर्वे पिण्डेन विरूयाता द्वात्रिंशाश्च शतद्वयम् ॥ ४८ ॥ कं अन्यो व्याविद्धनामा ।

  • श्चान्तरायाम' इति भवेत् ॥ 基一

१ ख. मूलश्व । २ क. ख. °त्पन्नः स°। ३ क. ख. श्रोतोधः । ४ क. खू. पटकी ॥ * क. विप्लक्षवोऽपरः ॥ ६ क. कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपालकरुक् । ७ क. हस्त्यप्र” । ५२ पालकाप्यमुनिविरचितो- s १ महारोगस्थाने आगन्तवोऽथ वक्ष्यन्ते त्र्यशीतिः सर्वे एव ते ॥ त्रयः स्युर्दैविकास्तत्र विद्युत्पोताहतोऽक्षिरुक् ॥ ४९ ॥ दृन्तरोगोऽथ दग्धोऽन्पो विद्युतेवेति देविकाः ॥ दृश्ा ग्रहांत्मकास्तत्र पग्रहोऽप्यववाहुकः ॥ ५० ॥ मृगाक्षो रैतिकश्चैव मतारः स्वपितिस्तथा ॥ प्रमर्दनोऽथ काम्याक्षो वाणिजस्थविराविति ॥ ५१ ॥ नेवेंते पृथगुन्मानो दशमः परिकीर्तितः ॥ अवशेिष्ठांस्ततश्चोर्ध्वं रोगान्वक्ष्यामि सॆप्ततिम् ॥ ५२ ॥ शृभिघातः शिरोरोगः ३ारनद्धः क्षतश्च यः ॥ निर्मूलेन स्थाणुह्वतस्तथा क्षीणतलोsपि च ॥ ५३ ॥ शोफः काचः प्रतिनुन्नो निष्पेषहत एव च ॥ संतापोऽतीतमुक्तो य ऊष्मापरिगतश्च यः । दण्ड्राक्षश्छद्येतीसारो विषातों दग्धदूषितः ॥ ९४ ॥ सपीर्तिः स्फोटकाश्वापवादबंद्धो विसर्परुक् ॥ बलमैहनयोः क्षाण्यो योऽवसन्नश्च कीर्तितः ॥ ५५ ॥ भिन्नबस्तिर्देन्तरोगो लुतः ३ीतादैितस्तथा । मक्षिकादूष्टमर्माभिनीती पोइश चाप्यमी ॥ ५६ ॥ स्तब्धं नि:स्वातं निषिपष्टं विहतं व्याहतं तथा ॥ सूं(शू)ने संकुचितं भग्नं म्लानमावेष्ठितं तथा ॥ ५७ ॥ निवॆ(वे)ष्टितं शोषितं च तथैवोन्मथितं च यत् ॥ भ्रष्टं छिन्नं च्युतं वा सॆयॆादाबाधा गात्रसंश्रयात् ॥ ५८ ॥ सद्यःक्षतं देहभङ्गो घृष्ठं दग्धं चतुर्विधम् ॥ अम्रिक्षारतुषारकैिर्मूढगर्भं ततः परम् ॥ ५९ ॥ शॆल्यैर्यश्च विनिष्पिष्टो यो व्यालैरण्डकावपि ॥ लूता कीटावचूर्णश्च पापदोऽधौ च बस्तिज्ञाः ।। ६० ॥ १ ख. °त्पातह° । २ क. °हात्मिका° ॥ ३ क. रतिकाश्चै ॥ ४ क. °क्षेो वणि” । ९ कृ. नैवेते । १ क. ख. “शिष्टां तत” । ७ क. ख. सप्ततिः ।। ८ ख. निर्मूलेत । ९ क. “पीर्तस्फो° । १० क. "बद्धवि°। ११ क. निःखादितं ।। १२ क. विहितं व्याढतं ।। १३ क. स्तनं ।। १४ ख, स्याद्बोधा । १९ क. शल्यैश्वर्यवि° । ११ ख. लूताः । ७ रोगविभक्त्यध्यायः ] इस्ल्यायुर्वेदः । • द्वौ ग्राहौ जलहस्ती चेत्यांगन्तव उदाहृताः ॥ शतत्रयं विभज्योक्तमिति पञ्चदशोत्तरम् ॥ ६१ ॥ तेष्वसाध्याश्च बोद्धव्याः शॆद्ध: कूटश्च पाकलः ॥ स्कन्दो द्वावथ संसक्तः संपातानाह एव च ॥ ६२ ॥ शिरारोगोऽथ संराष्ट्र विष्ठावो ग्रांन्थविपुतः ॥ समन्तोऽथ कुठाराख्यस्तथा स्थानरतोsपि च ॥ ६३ ॥ विद्युन्निपातदग्धः स्यादूष्मापरिगतश्च यः ॥ संनिपतिविसर्पश्च विसर्पः क्षतजस्तथा ॥ ६४ ॥ पूर्वापवादबद्धौ च हेदयस्फाल्पतः परम् ॥ हस्तोन्माथाश्च षडपि योऽवसद्मश्च कीर्तितः ॥ ६९ ॥ भिन्नबस्तिरतो ज्ञेयो दृन्तरोगश्च देविकः ॥ अक्रिया विक्रिया दैवी विविधारिष्टसंयुता ॥ ६६ ॥ असाध्याः स्युरतोsन्येsपि रोगा ये चाssयुषः क्षये ॥ इत्यसाध्यास्ततो याप्याः कचकेशाः केम्बिकः ।। ६७ ॥ सुफुल्लश्वाप्पफुल्लश्व यवगण्डशिरास्तथा ॥ * तलकासी ततश्चोक्तो व्रयःपङ्कतिदुर्बली ॥ ६८ ।। गौत्रातङ्की ततोऽन्येsपि साध्या: सन्त उपेक्षिताः | याप्याः स्युः कृच्छ्रसाध्याश्च रोगा ह्येवं विनिश्चये ।। ६९ ।। समस्तलिङ्गा ये जाता जाता ये गुरुवेदनाः ॥ ममैस्था दुरधिष्ठानाः स्थोनसंविषमाश्च ये ॥ ७० ॥ अरिष्टलक्षणा ये च ये महारोगरुक्तमाः । इत्पसाध्याश्व पंप्याश्व कृच्छ्रसाध्याश्व कीर्तिताः ॥ ७९ ॥ सात्म्यानुलोमिकं चैव तथा बालचिकित्सितम् ॥ उपसर्गे च जायन्ते,रोगंीः सर्वत्र एव ते ॥ ७९ ॥ दन्तरोगादभिन्ने च दन्तूशल्यमितीक्ष्पतें | मृदाजीर्णेमृदानाहादभिन्नं च यतस्ततः ॥ ७६ ॥ ، ملا १ क. ख. °त्यागतं व । २ क. शुद्धाः । ३ क. °पातं वि° ॥ ४ ख. “सपेक्ष” । ९ क. हृद्यः स्फालतः ।। ६ क. कबन्धकः ।। ७ क. गतंत्राकीं ।। ८ स्रु. ग. *वं विधाश्च ये ।। ९ ख. स्थासंनविषमा ।। १० क. साध्याश्च ।। ११ क. १न्नं यतस्तस्य । ९१ पालकाप्ययुनिक्रिषितो- [ ?महारोगत्याने यांप्या (अ) मी तु संख्याता विभका रोनतंग्रहे ॥ उपक्रमविशेषेण निर्दिष्टाश्व पृथक्पृथकू ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मषोरितः ॥ ७४ ॥ ६७९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेर्दैमहाप्रवचने महारोगस्थाने रोगविभकिनोम सप्तमोsध्यायः ॥ ७ ॥ अथाष्टमोsध्पायः ।। तपस्पग्रे स्थितं विप्रं वेविद्याविशारवम् ॥ मुनॆि परमदुर्धर्षे शिष्यमण्डलमध्यगम् ॥ १ ॥ चम्पाधिपो नरपतिस्तदा प्ऱृच्छति संशयम् ॥ भगवन्किचिदाख्याहि संशयो मे द्विजोत्तम ॥ २ ॥ ज्वरः कथं समुत्पन्नः कस्मिन्वा कारणान्तरे ॥ ज्वराभिभूताश्वं कथं नश्यन्ति माणिनो भुवि ॥ ३ ॥ वारणा वाजिनश्वापि ये चान्ये मृगपक्षिणः ॥ तथैवान्पानि भूतानि तिर्यग्योनिगतानि च ॥ ४ ॥ प्राणेभ्यो विप्रयुज्यन्ते ज्वरेणाभिहुतानि च । ऎतञ्च परमं दुःखं मानसं संप्रवर्तते ॥ ५ ॥ मृत्योर्वंशे वर्तमानं दृष्ट्वा तु कृपणं जगत् । एतन्मे फ़्च्छतो ब्रूहि ज्वरस्योत्पत्तिलक्षणम् ॥ ६ ॥ विज्ञानं चाप्यशेषेण पूर्वरूपाणि यानि च ॥ एवमुक्तः स शिष्येण पालकाप्यस्ततोऽब्रवीत् ॥ ७ ॥ देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥ तत्र देवा न तिष्ठन्ति दानवानां मह्नाह्नवे ॥ ८ ॥ ततो विश्वेश्वरं देवं नीळकण्ठं वृषध्वजम्॥ ईशानं सर्वभूतानां वंरदं इारणं गताः ॥ ९ ॥ मभवं सर्वेभूतानां देवं च पुरुषोत्तमम् ॥ तौ देवौ सूर्यसंकाशौ क्रुद्धौ परमदारुणी ॥ १० ॥ * दानवानां विनाशाय रुद्रः स्म छ्जति ज्वरम् ॥ द्विीपं सृष्टवान्विष्णुः प्रज्वरं घोरदर्शनम् ॥ ११ ॥ १ ख. पञ्चाप्यमी नु । ग. सप्ताप्यमी ।। ९ ग. तच्च मे प१ । ३ वरं इारणदं । ८. ज्वरोत्क्षप्त्यध्यायः ] इस्लांश्*'। ५९ तौ सृष्टावग्निसंकाशैौ दैत्यानीके विचेरतुः ॥ ज्वरश्च यज्बरश्चोभौ कालान्तकयमोपमौ ॥ १९ ॥ रुद्रनारायश्रमपो दिव्याद्भिरिव दारुषौ ॥ अग्न्पझनिसमस्पर्शे बझलोकेऽप्यनुत्तमौ ॥ १३ ॥ न शक्यमऴरेः स्थातुं युहूर्तमपि संयुगे ॥ कृशा विवर्णाः शिथिला मुक्तायुधरथध्वजाः’॥ १४ ॥ वेपमाना विमनसो निरुत्साहाः सुदुःखिताः ॥ भयातां मरणत्रस्ता ब्रह्माणं समुपस्थिताः ॥ १५॥ पसीद भगवन्देव त्रातुमर्हसि सुव्रत ॥ रुद्रनारापणावेतौ संहरन्ती तु दानवान् ॥ १६ ॥ क्रुद्धौ परमदुर्धर्षे तेजसामूहतो भ्रंशाम् ॥ भगवन्गतिरस्माकं गतिरन्या न विद्यते ॥ १७ ॥ स एवमुक्तो भगवान्सवैलोकपितामहः ।। .. । दानवानाह सुप्रीतः स्वस्थी भवत बेिज्वराः ॥ १८ ॥ ज्वरमुक्तास्तु ते सर्वे मणेमुः शिरसा मभुम् ॥r तौ तु कालान्तकसमॊ ज्वरौ संहरतः प्रजाः ॥ १९ ॥ पभुस्तौ व्यसृजबाश्च जङ्गमस्थावरेषु च । रुद्रनारायणमयौ कोपाग्नी त्वतिदारुणौ ॥ २० ॥ ओशीबिषमिवात्युग्रं ज्वलन्तमिव पावकम् । कालान्तकसमं क्रुद्धं दैवतेरपि दुस्तरम् ॥ २१ ॥ . पृथिव्यां यानि भूतानि स्थावराणि चराणि च ॥ . स्पर्शादेव विनश्यन्ति क्षणं विद्युदिवाम्बरे ॥ २२ ॥ ऋते मनुष्पाद्राजेन्द्र नान्यो विषहते ज्वरम् ॥ तेजोधिका मनुष्यास्तु सहन्ते तेन ते ज्वरम् ॥ २३ ॥ एष घोरो महाव्याधिज्यँरः पाकलसंज्ञितंः ॥ ज्वरस्प पूर्वरुपाणि यानि वक्ष्यामि तच्छृणु ॥ २४ ॥ अनवस्थितमात्रश्च बहुशश्च विजृम्भते । शरीरगौरवं चैव हृष्टरोमा च जायते ।। २९ ।। ध्यायते दुंमैनाश्चैव यवसं नाभिनन्दति ॥ पर्यश्रुः परिमूत्री च शय्पापां कुरुते मनः ॥ २६ ॥ १ ग. तेजसा महतो ॥ २ ख. आसीवि° । ३ क. दुर्मनश्चैव । ५६ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने एतद्भवति विज्ञानं ग्रहीते पाकलेन तु ॥ नामभिर्बहुभिस्तैस्तैः सर्वयाणिषु कीर्त्यते ॥ २७ ॥ कारणौ्रभिः प्रोक्तो दन्तिनां पाकलो भवेत् । रुद्रविष्णुमयं तेजो द्वादशादित्यवर्चसम् !l २८ ॥ प्रलयः सर्वभूतानां तस्मान्नित्यं व्यवस्थितः । एषा ज्वरसमुत्पत्तियेथावत्संपकीर्तिता। पृच्छतस्ते महाराज यथावदनुपूर्वशः ॥ २९ ॥ ७०४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहापाठे महारोगस्थाने ज्वरोत्पत्तिनामाष्ठमोऽध्यायः ॥ ८ ॥ अथ नवमोऽध्यायः ।। अङ्गराज्ञो महाप्राज्ञेनेयकारैर्महात्मभिः ॥ सहोपवेिष्ठं शालायां पालकाप्यं स्म पृच्छति ।। १ ।। पोकला *येऽन्वये ब्रह्मंस्त्वयोक्तास्तान्प्रचक्ष्व मे ॥ एवं पृष्ठोsङ्गराजेन पालकापूयस्ततोऽब्रवीत् ॥ २ ॥ पौकलाञ्शृणु मे राजन्सनिरुक्तान्ससंभवान् ॥ रुद्रस्य क्रोधजो ह्येष ( नॆामभिर्बहुभिज्र्वरः ॥ ३ ॥ अन्तकः सर्वभूतानां क्षयं नयति दारुणः । अनाविधेन तेनेह कश्वित्प्राणैर्विमुच्यते ॥ ४ ॥ अन्तकाले विशत्येष) जङ्गमाजङ्गर्म जगत् । ततः-एष एक एव खलु भो $वरो नरेषु ह्येष्वभितापः, खरेषु खोरकः, गोष्वीश्वरः, उष्ट्रेष्वलसक:, व्याडेष्वाक्षिकः, मलापकोऽजादिषु, सरमुिपेषु कंष्णीष, हाद्रिको महिषेषु, मृगरोगो मृगेषु, पक्षिष्बवतापः पतङ्गेपु थुनस्त्वेलकै:, मस्त्येष्विन्द्रमदः; गुल्मेषु गुच्छक:, ओषधिवनस्पतिषु ज्योतिष्क:, माँल्येषु पर्वकः, ऋषभको नलिनीषु, धान्येषु चूर्णकः, लल: कोद्रवेषु, मधूकः शाकेषु, भूम्यामूषरः, अप्छु नीलिका, गजेषु पाकळ: । r * ‘संग्रहाध्याये' इत्यर्थः प्रतिभाति । f धनुराकारचिह्नमध्यगतपाठः कपुस्तके नति। ? क, ख. पालकाप्यन्वयो ब्र'। २ क. ख. पालकाञ्शू'। ६ क.°प्वसलक:। ग. १ष्वलकसः ।। ४ क. ग. कुष्णोषः ।। ९ क. *स्त्वलकः ।। १ क. साल्येषु । ९ पाकलाध्यायः ] हस्त्यायुर्वेदः । ५७ रुजतीति रोगः । पचतीति पाकलः । ज्वरयतीति ज्वरः । कलपति लोकमिति कालः । मृद्रातीति मृत्युः । एवमेतस्मादीश्वरान्नानाविधरूपसंभवनामकर्मण आशीविषाग्न्यशनिनिपातकल्पात्पाकलसंज्ञकात्रित्यमेव भेतव्यम् । महानेष व्याधिर्पत्नेनोपचर्य । नैनमन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्यः । गजास्त्वन्तरोष्मस्वेदत्वान्न सहन्तै, ज्वरं, बहलमांसमेदस्त्वाच्च । पुरुषास्तु बहिःशारीरगतत्वादूष्मणो विषह्वन्ते ज्वरमूष्मलक्षणम्, तनुमांसमेदस्त्वाश्च । अल्पदोषमृदुभूतं वा द्विरदाः । न चैषामन्येषामिव पाणिनामूष्मा लक्षणम् । सन्निदानलक्षणो ह्येष नागानां दृशधा संज्ञितः । तद्यथा--थुद्धः, बाल:, पकलः,मृदुग्रहः,कुकुट:, एकाङ्गग्रहः,पमुप्तः,कूटः,पुण्डरीकः, मद्दापाकलश्चेति । तत्राऽऽदित एव तावच्छुद्धपाकलविकारं वक्ष्यामः-- स खलु भो दधिगुडतिलपललमत्स्याहारात्, आनूपतृणमांसरसभोजनात्, अव्यायामात्, तथा शिशिरजलनिषेवणात्, दिवास्वप्नात, अतिस्रिग्धमधुराम्ललवषभोजनात्, विशेषतः कफजननेभ्यः, श्लेष्मा मक्रुद्धः स्थानात्स्थानमतिवर्तमानः शिराधमनीभ्यः सर्वेश्ारीरमभिपपद्यमानः 'श्रुद्धपाकलमभिर्निवेतयति । • तस्य लक्षणानि-नीलिमा श्यामत्वं जघननिष्कोशपेचकेषु, कफाच्च निद्रां जायते, ममुप्तस्वमांध्मातत्वं हृष्टरोमस्तब्धत्वम्, लाङ्गलश्रवणहस्तचेष्टासु निरुत्साहत्वम्, मेध्मानम् । निमीलनं चाक्ष्णोः, स्थूलोच्छूसनम्, गम्भीरमभिस्वननम्, अव्यञ्जनम्, मक्षिकाणामरक्षणम्, अविज्ञानम्, सलिलद्वेषः, गात्रनिः। सङ्गः, पांशोरग्रहणम्, दृन्तस्य चावधमनम्, भिन्नपुरीषता, स्थूलाश्रुमस्रवणम्, हस्ततः कफपसेकः, मुरुवाच लालास्रावः, मह्यां विनिक्षिप्तकायोऽयं निषीदति च, अक्ष्णैोः माग्भागे चोष्ण्यमन्यत्र शैत्यम्, न च यवसमभिलषति, मत्तवस्कोशकटग्रस्रावी भवति, प्रस्तब्धहस्तो निरीह इव, सर्वगात्राणां दुर्गन्धिः स्तब्धाङ्गुलिः, इयावमुखोष्ठः, ३पामनयननखः, स्तब्धाङ्गः, ध्रुद्धकफोत्पत्तिः, तं शुद्धपाकलमित्याचक्ष्महे । स गजस्तेनाभिभूतो हृदये श्लेष्मणि प्राप्त एकरात्रं वा त्रिरात्रं वा जीवति । नैव चतुर्थेी रात्रिमभिनिवर्तत इति । तत्र लोक:१ ख. कुकुंटः । २ क, ख. °निवर्तयति । ३ ख. °द्रा च ना” । ४ क. *माधानत्वं । ९ क, प्रधानम् । d ংে4 पार्लकाप्यमुनिक्रािचितो- [ १महारोगस्थाने थद्धात्कफात्समुत्पन्न शुद्धपाकलमादितः ॥ प्रत्याचक्षीत मेधावी लिङ्गैरेतैः समन्वितम् । ( इति ) शुद्धपाकल: ( लहेतुलक्षणासाध्यत्वानि ) ॥ अथातो बालपाकलचिकित्सितं व्याख्यास्यामः । इति ह स्याऽऽह मगवान्पालकाप्यः- o स खलु भो क्लक्षलधुशिशिरविशदकटुकषायतिक्तविषमविरुद्धभोजनात्, दुःस्थानशयनात्, रात्रिजागरणात्, अतिगुरुभारहरणात्, व्यायामव्यवायात्, अध्वगमनात्, क्षयात्, मन:संतापात्, ऋतुविपर्यासात्, लङ्घनात्, अतिबन्धनात्, मूत्रपुरीषधारणात्, प्राक्षि च प्रकुप्यति पवनः । स प्रकुपितः करचरणनपनबदनकर्णलाङ्कलकुक्षिपक्षस्कन्धजघनमेहनशिरसामन्यतममासायाङ्गै सर्वाङ्गानि वा गृहीत्वमैविकारानापादयति । तत्र करगते मारुते-नावमृशति नोन्मृशति, न हस्तं संकोचयति, न प्रसारयति, न निर्धमति । चरणगते-युगपदेकैकशो वा गात्राणि परं स्तम्भयति । ( *नयनगते-न संवर्तयति, ) नोन्मीलयति, न संमीलपति, न स्वपिति नेत्राभ्याम् । मुखे गृहीतो-नाति किंचित् । कॅर्णगते-स्तब्धकणे भवति । लाङ्गूलगते-लाङ्गलवंशं स्तम्भर्यान, लोङ्गुलं शूनं च कुरुते । कुक्षिपक्षगतश्व-आध्मानाटोपसंकोचनपक्षघातान्निर्वर्तयति, शूलं कुरुते । स्कन्धगते-न निंर्णमति, नोन्नमति, नावनमति, मन्ये स्तम्भयति । जघनगतेमूत्रपुरीषसङ्गानापादयति । मेहनगते-भेहनं स्तम्भयति, मेहनं च शूनं कुरुते, रक्तमूत्रं वा निवर्तयति । शिरोगते-स्तब्धोन्नतशिरोग्रीवो भवति । पूर्वेभागमाश्रित:-तदाश्रयां क्रियां विरोधयति, मृष्टमपि च न तत्र मर्षपति । सर्वोङ्गगतः-सर्वानेवाङ्खपदेशानन्तर्बहिश्च मस्तभ्प तिष्ठति, ततो गज: मृध्यायति निमीलयति, अश्रूणि प्रवर्तयति, न स्थानस्तम्भरथ्यामु मनो धत्ते कृच्छ्रवातमूत्रपुरीषश्व भवति । भोजनकवलकुवलपल्लवाहारद्वेषी वेदना चास्य मुखदुःखान्वयाद्यामिश्री भवत । रुक्षत्वक्करचरणादिषु प्रकुपितो बालचेष्टव क्रमादभिवर्धते । यावत्सर्वौङ्गगतो भवतीति यस्मात्, तस्मात्-तं बालपाकलमित्याचक्ष्महे । स खल्वेष लिङ्गबाहुल्यात्क्षीणदुर्बलबालकृद्धान कृच्छूप्रतीकेारो भवति । ' * धनुराकारचिह्नद्वयान्तर्गतपाठः कपुस्तके नास्ति ।

  • . १ क. “नादुत्थानाच्छयनात् ।। २ क. °मान्कारा° । ३ क. मुखेन । ४ क. कर्णतेः । ९ क. लॉकूलशूलं । ६ के. निर्णयति । ७ क. शूलं ।। ४ क. °णबा° । ९ खू. °कारतरो । ९ पाकलाध्यायः ] हस्त्यायुर्वेदः । । ५९

तं छरक्षितं रक्षां विहितस्थानइायनस्तैम्भं रक्षोघ्नभोजनगुनमाज्याहुतिबलिकर्मप्रायश्चित्तपुरस्कृतं चिकित्सितमुपक्रमेत । ततो वायुनिग्रहणार्थ यं यं बॉयुशृंह्वाति प्रदेशमनेकपस्य, तं तं तप्तस्नेहादिभिरुपक्रमेत । तत्रायं विशेष:मत्स्यांश्व शकुंलिनो बहून्निःशकलीकृत्य तैलोदकेन विपाच्य बलाकाझिखिरोहितचार्मणां वा सुसंस्कृतेन युक्त रसं वैिपाच्य मांसं सलवणीकृत्प कालकन्दकोलविदारीपिप्पलीमरीचकल्कमिश्न यूषं कारयेत्, तं पाययेदशेषयन्यथानुकूल्यं तम् । भोजनमपि चास्मै मत्स्यमांसरससुसंस्कृतं दापयेत् । तेनापगत• दोषो भवति । स खल्वेष तेनैव कल्पेन बिल्वाग्रिमन्थश्रीपणीविरुणकपाटलीन मूलानि समाहृत्य संछिद्य प्रक्षाल्य वाराहमांसेनैकत्वं कृत्वा सलिले विपाचयेत् । भोजनं चेोपहारयेत् । तेनास्य शाङ्कच्छुध्यति वायुश्च गुदं प्रपद्यते पथावत् । अथवा बदराम्लवेतसमांसपेशीकाश्व दध्यम्लयुक्ताः प्रभूतलवणीकृताः सैलिलेन विपाचयेत् । तस्मिन्नपहृते बिल्वमात्रं पिप्पलींकल्कं सैमावाप्य शीतीकृतं तथैव रसं पायपेत् । द्विपञ्चमूलवरुणकनिष्काथे वराह्मांसमुपसाध्य रसं तं त्रिकटुकविदारीचूर्णमिश्र सतैलं लवणीकृत्य पानभोजनयोर्दद्यात् । तेनास्प करकर्णलाठूलकोष्ठस्कन्धशिरोग्रीवागब्रात्परगतथानिल प्रशान्तियुपगच्छति । कर्णिकारोरुबूकशाककरवीराणां पत्राणि बृहतीं च समूलपत्रस्कन्धां संक्षुद्य तिलपिष्टयुक्तां महास्थाल्यां वा लेौह्यां क्वाथयित्वा विधिवतैलाभ्यक्तस्य नाडीस्वेदं कुर्यात् । ततोऽस्य मूत्रं प्रवर्तयेत्, गात्राणां च मार्दवैमुपजायते, व्याधिश्च नश्यति, अरुक्शरीरश्च भवति । अथवा बिल्वमृरसैरण्डपत्रैश्च सह तिलहूर्णैर्बदराम्लदधिस्थल(त्थ)शूकरमांसैर्नाडीस्वेदं कुर्यात् । एतैरेवौषधैः. सार्धे भांसं संस्कारयेत् । सुसंस्कृतेश्चैनं भोजयेत् ।। रसं चैनं पापयेत् । शाल्योदनं च भोजयेत् । ततः प्राणोऽस्य वर्धते, व्यूाधिर्निवर्तते। भवत्यपि च शीघ्रं स्वस्थी । कृतस्वेदस्यास्य च शीतीकरणं विदृध्यात् ।। ( "उशीरोत्पलपद्मपत्रेर्दृधिमिश्रेः मदेहं कुर्यात् । भूयश्च मरिचपिप्पलीभिर्वृतमण्डं विपाच्य तेन सर्वसेकं विदध्पात्) पयस्याटरुषेकचेतकिणिहीतृवृन्मर्राचानां निर्गुहे. पादावशिष्टे तैलं विपाच्प विधिवदनुवासनं विदध्यात् । ततः क्षिप्रतरमेव स्वस्थो भवति । महा

  • ‘गात्रापर' इत्येव साधुः । f धनुराकारचिद्वद्वयान्तर्गतपाठः कपुस्तके नाति । + तृवत्स्थाने त्रिवृत्साधुः । .

१ क. °तं भवति र°। २ क. °स्तम्भर° । ३ क. वायुं गृह्णा° । ४ क..तं सप्त° ॥ ९ ख. कशलिनी । ६ ख. चेोपाहरेत् ॥ ७ ख. सलिले ॥ ८ क. समवाप्य \ ९ क. लौह्या । १० ख. ग. °ति, नीरु° । ११ क. °षकश्वेति कि° । ६० पालकाप्यमुनिविरचितो- [१महारोगस्याने पञ्चमूलं बिल्वफलपत्राणि तरुणान्याम्रातकस्याऽsढक्पाश्च पत्रभङ्गाञ्झतावर्या विदार्याश्च मूलैर्भद्रमुस्ताशाकफलानि च निष्क्वाथ्य तन्न वराहमहिषयोः प्रभूततैलं रसं कृत्वा स्वर्जिकालवणाभ्यां संस्कृतं पाययेत् । तेनैव चैनं भोजयेत्, सद्यः मुंखी भवति । अथ बदरामलकयोर्निष्काथस्य त्रीन्भागान्दभ्रश्वाष्टचतुर्थमम्लस्य तैलभागं पञ्चमं चात्र कृत्वा पिप्पलीमरिचयोश्व कल्केन यूषं विपाच्य व्यक्तलवणीकृतं दद्यात् । भोजयेच्च वारणं व्याधिप्रशमनार्थम् । (*अथवा यवगोधूमतिलकल्कतकॉर्युरुषूकार्कभङ्गैः शाईष्टा(?)कल्कयुक्तैर्जलेनैव नाडीस्वेदं कुर्यात् । पृष्टिपण्र्यंशुमतीफणिजकमेषशृङ्गयुस्तानां निष्काथै रोहितमत्स्यस्य कृष्णमत्स्यस्य च वा रसं पाययेत् । भोजयेचैनं व्याधिप्रशमनार्थ) विधीयते ॥निवातस्थस्य स्वभ्यतं चैनं नाडीस्वेदपिण्डस्वेदैरुपक्रमेत । विषाणिकां चार्कपर्णी त्रिकटुकं चित्रकं प्रियङ्गं च गुग्गुलुनगरफणिजकफलानि च सूक्ष्मसूर्णानि कृत्वा नस्यं प्रधमनं दद्यात्, कर्णिकारोरुबूकाशोकबदरकरवीरखदिरशलुकीनीपासनमुस्तमधुशियुवेणुकपित्थबिल्वपाटलाधातकीवासन्र्ताश्रीपणीौंसुमनासुरसानवमालिकास्फीतापञ्चमूलबलानागबलाद्विपुनर्नवाचूर्णकानां , बृहत्याश्व पत्रभङ्गान्संक्षुद्य द्विहस्तपरिणाहं चतुर्हस्तावगाढमवेटं दृढकूलं खानयित्वा पत्रभङ्गानेतान्प्रक्षिपेदुत्तरोदके । ततोऽग्निवर्णेरयोगुडेरुष्णीकृत्य तदुदकं हस्तिनं तैलेनाभ्यज्य गोण्या मतिच्छाद्य स्वेदयेत् । अथवा हस्तिममाणमवॆठं कारयित्वा पूर्ववदुष्णेनावगाह्य स्वेदयेत् । भूयश्चैनं रोहितमत्स्यमहिषौजहरिणवराहाणामन्यतमस्य रसेन स्रहकल्कलवणयुक्तेन भोजयेत् । सर्वाश्च क्रिया निवातस्थस्य्ाभ्पक्तस्य कुर्यात् ॥ तत्र श्लोक: कष्ठो झेष भ्रंशं व्याधिर्वोरपूमिाणनाशकः॥ उपाचरेद्यथाशास्र यत्नतो बालपाकलम् ॥ . इति बालपाकलहेतुलक्षणचिकित्सतम् । سمم بمسجد معياتي يعملاتهم سمسم-سسه । अथातः पकलपाक्लचिकित्सितं व्याख्यास्याम:-इति ह स्माऽऽह भगवान्पालकाष्पः अथ पदा द्विरदः श्रुक्ताम्लक्षारलवणकटुतिक्तकषायरूक्षाहारप्रसक्तोऽयोग __* धनुराकारमध्यगतपाठः कपुलके नास्ति । १ ख. "वटुं दृ° । २ क. ख. °वटुं का° । ३ क. °षाजाह° ॥ ४ क. अथवा ॥ १ क, ख. शुक्लाम्ल° । · ९ पाकलाघ्यायः ] । ।। इस्लयायुर्वेद्द्रः । ६१ व्यापामन्पदायप्रवातोष्णस्यानशयनपरिसरणचेशरत, तस्य वातपिते प्रकुपिते हृदृश्यमुंपागम्य दृढमुद्बान्तं पकलं नाम पाकलमभिर्नीिर्तयत: ॥ स तेनाssविष्ट आटोपितकरनयनकर्णवालधिर्मुहुर्मुहुः कर्णौ स्फोटयति निश्वसिति विजृम्भते संवीजते सगदे विक्षिपति संरमते गुडुगुडायते, अश्रूणि मुञ्चति कवलाभिनन्दी भवति । तं पुनर्निरस्यति पुनर्भक्षयितुमिच्छति । तं पुनरुत्सृजति (कुध्यति विकूजति) विधुनोति शरीरम्, प्राकारगृहतटवृक्षकपाटकुंड्यवल्मीकस्तम्भादीन्हन्तुमिच्छति, पुरुषपथुहयरथगजयानशकटादीनि च । विशेषतश्च वैद्यमभिक्रुध्यति । पन्नृपरिकर्मभिश्च नियन्तुं शक्यते वाग्दण्डाङ्कुशयन्नुपतोऽंननिभैत्सैनैः । पकल इति कोपः । तेनोपसृष्ट इति पकैलसमेतैर्लुिङ्गैरुपलभ्य प्रक्लपाकलं चिकित्सितुमुपक्रमेत त्वरमाणः ॥ पयः पञ्चमूलैशृतमुपाहृत्य सुखोष्णं बदरमिश्र सलवणं पापयेत् । अथवा वचाबिल्वजशृङ्गीभ्यां बराहवसया सह शृंतं पयः सौवर्चलेन कपालभृ • धेन सह संयोज्य पाययेत् । अथवा मूर्वापिचुमन्दगवाक्षीगिरिकर्णिकायूलानि ब्राह्मीहरीतकीकपित्थेन च संक्षुद्य पयसाऽऽलोड्य सह तिलसूर्णेन पापयेत् । अथवा-सप्तकृत्यो भृष्टान्यष्टौ लवणानि सामुद्रबिडसैन्धवसौवर्चलौद्रिदयवक्षारारामकघटीलवणानि सूक्ष्मचूर्णानि कृत्वा प्रसन्नया सह संयोज्य पायपेत् । आध्मँोतं शोणितमेह्नमतिज्ञातं कृच्छ्रमूत्रिणं चैतेन पोगेन चिकित्सपेत् । दन्त्यामलकगबाक्षिकाकालातृइच्छङ्किनीनीलिकाफलपिप्पलीः संक्षुद्य गोमूत्रे रात्रिपर्युषितं पापयेत् । ततः पीत्वैव सपुरीषे वातपितें निरुहति । विरकं चैनं कालाविदारीमुपागोलोमीकाथेन स्वेदयेत् । नौपचेताकिर्णिहीनलमुरसावंशाकाणां पत्राणि यवकोलकुलत्थनिष्पावाढकीसणमूलकबीज़ानि +दधिनि शिशिरे जले निष्क्काथ्य ससौवर्चलेनाऽऽस्थापनं विधिवद्दद्यात् । अथ वा दृधि लवणमधुमधूकपयस्यामत्स्यवसाभिः शृंताभिरास्थापयेत् । ततः प्रत्यागतास्थापनमपहृतदोषगुप्तमुष्णेनैव बारिणा पानपरिषेकैरुपचरेत् । ततस्तं घृतेनाभ्यंज्य कुकुटान्कदलीकन्वकैः सह मसाध्य पृष्ठं मन्ये च स्वेदयेनागस्य । मुस्तामरिचदेवदारुविडङ्गा+ ‘दधनि' इति तूचितम् । किमुपगन्ारकस्त. ॰निवर्तयतः। ३ क संसरन्तो गुडगु’ ॥ ४ क. ; ; ఖె } { क. रव, °लसृत° । ९ क. ख. स्रुतं । १० क. १ध्मानशोणितं मे१ l ११ क• वेिचित्सयेत् ॥ १३ ग. °णिहिङ्गुल” । १३ क. मृत"ि | ६१ एालकाप्यमुनेिविरचितो- [१महारोगस्थाने जर्धृभिः सह पयः शृतशीतं चित्रककृल्कसंयुक्तं पाययेद्दामाशप्ररिश्वद्धर्थंथैम् । अथवा गोपगुन्द्रामेषशृङ्गीनिम्बत्वग्गोमतीव्रुद्विडङ्गवित्रकैः पयः साधपित्वा पापितो नागो विशुद्धकोष्ठो भवति । अथवा सूक्ष्मैलासर्षपैफणिजककट्फललशुनविडङ्गमरिचवचापटोलक्षुद्रमत्स्यपिप्पलीकुलत्थकुकुटाण्डादीनां निर्युहँ पादाबशिष्टमवतार्य परिस्राव्य पुनर्महिषमसिवसास्थूलान्ने सह विपाच्य पापयेद्भोजयेच्च वारणम् । भूयश्व शतपत्रविदुलामलकोदुम्बरशमीजम्बुकपित्थपुत्रश्रेण्पश्यन्तकानि संक्षुद्य त्रिरात्रमासवमासुनुयाद्रोमूत्रे । ततश्चर्न पायपेत्पानानि पञ्च पञ्चरात्रम् । लागजकोशीरहरीतकीशतपुष्पपिङ्गरोधमधुककट्। फलानां चूर्णेरासवं कृत्वा विधिवत्सप्तरात्रादूध्र्वमष्टौ पानान्यष्टाहं दद्यात् । ततोऽनुलोममारुतोऽपैहृतपित्तः स्वस्थो वारणो भवति । ततश्चास्य शतावरीस्फूर्जेकफणिजकमेषशृङ्गयाटरुषककोविदार नम्बार्कनीपपटलीकुटजकपित्थशक्रयवपुनर्नवासोमवल्कान्कल्पयित्वा तिलसूर्णन सह निष्क्काथ्य नाडीस्वेर्दै विधिवत्कुयोत् । सपत्रेण चैनं निष्क्ाथेन स्वेदृश्यत् । ततश्चैनं गोधाया रसेन मागधी . किराततिक्तकटुकषाययुक्तेन भोजयेत् । मरिचपिप्पलीचूर्णेन लक्ष्गीकृतेन श्वाविच्छल्यकयोर्करिरसं पापयेत् । भूयश्च तैरेव मांसैर्भोजपेत् । तत्र ठाक: द्विदोषकोपात्खलु पक्कलोऽयं वाताच्च पिताच्च भवेदुदीर्णात् ॥ स्निग्धं च तिक्तं च सदाsस्य कार्यं पानं च भोज्यं च चिकित्सकेन ॥ इति पक्कलपाकल: ( लहेतुलक्षणचिकित्सितानि ) ॥ अथातो मृदुब्रह्वपाकळचिकित्सितं ब्यारूपास्यामः-इति ह स्माssह भगवान्पालकाप्य: । & यदा तु सलु वारणो व्यायाममुष्णेsतिमात्रं कारितो भवति । अतिमुरुभारखिन्नोऽध्वकर्मणि वा योक्राऽधिष्ठितोऽतिमात्रं बलहीनो बातलान्याहार्यते । अथवा क्षीणः पक्षीयमाणधातुर्वा कथंचित्सात्म्यविरोधीनि वा सेवते । सलिलं चातिमात्रं पिबति किछुषं कुष्ठामगन्धं निवातस्थानशय्यासनघुस्त्रं न लभते ज़ागर्ति वा । कथंचित्तस्य वायुर्विमार्गमापन्नो व्यापादयति कफपिते रसादीन्वा र्धौतूनस्य देहे । स तु तन्निमित्तं ठयापश्रेऽन्यतरस्मिन्धातौ प्रकृतौ चापि विपयैस्तायां श्लेष्मोपलिप्नवातधातुः । पित्ते च विमार्गगते पक्षीयते श्वसिति च्छई. १ क.°शृङ्गाभिः । २ क. °पकाञ्जकक° । ३ क. °त्रवदराम° । ४ क. °नेि पञ्चरा°। १ क. "कोलोशी'। ६ ख. °पहत” । ७ क.°क्तकक° । ८ ख. °ते । नाथाज्यते । तापाद्याहतः । अथवा क्षी° । ९ पा o - †: ) ! * * "...o. ; : ६* यस्यमॊक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिमूतः स्वपिति, ध्यायति गुरुमक्षिक: । गात्राणि च निरस्यति विश्म इव दुर्मना। विकर्षति पूर्वकायम्, कृशश्व हारिद्रवर्ण इव दृश्यते । कथंचित्कवलमेकं द्वौ वा । ग्रसते परं त्रीन्, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते । शनैः शनैः क्षीयत इति मृदुग्रहः। तं राजयक्ष्मेत्याहुः । केचिट्टहीतमात्रमेवोपक्रमेत, उपेक्षितो हेि न इाक्यश्चिकित्सितुमिति । काश्मर्यप्रियङ्गुगोमेदृकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं द्रोणमात्रं कषायं यावद्वाँ साधु मन्यते, तावत्तन्मघुसंयुक्तं पाययेत् । वमथुपशामनार्थ सोभाञ्जनकाजशृङ्गीबिल्बानि संक्षुद्य मधुना संयोज्य भोजपेत् । वमथुप्रशमनार्थ कर्णिकारत्वक्शल्लकीबीजमृणालिकातालीसपत्रप्रियङ्गविदारीकन्दूहरीतकीबर्बरेतृणानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथुनॆाशानो भूयश्चैष गणः-कर्णिकारादिरर्कक्षारसंयुक्तः समधुर्वमथुमुपहन्ति । अथवा शाङ्ग्रेष्टाबिख्वातिन्दुकीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुमशमनार्थम् । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनर्ब्रहणानि योगतः कुर्यात् । काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्काथेन सैर्पिर्मण्डं विपाच्य तेन स्नेहेन विधिवदनुवासनं दद्यात् } यवबदरचूर्णानां मधुसंयुतं द्रोणमात्रं तु भोजयेत् । निस्नुषांस्तु माषान्दध्युदृश्चिद्म्लसिद्धान्सर्पिषा मभूतेन युक्तान्सळवणान्भोजयेत् । वेणुपर्णाशिनमथैनं कृशरां मुम्निग्धसलवणां भोजयेत् । सायं चेनं वाराहेण मांसेन मुस्रिग्धेन मुलवणेन भोजयेत् । अथवा खर्रकरभतुरगशशकछुवंगोरभ्रशूकराणां मांसैर्दधिमस्तुमुरासौवीरकवृतमण्डेषु रसं कृत्वा पायपेत् । एतेषामेव पथोपपत्त्या वेसवारैर्भोजपेत्ससर्पिष्कैः ।। क्ङ्गुपवगोधूमचूर्णानि तिलमाषयोश्व निस्तुषयोः कृत्वा तेर्षा,नव भागान्दशर्म पिप्पलीश्रृङ्गवेरयोभूर्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघृताभ्यां सह भोजयेत् । शृङ्गाटकोशीरशतावरीमूर्वाविशमृणालविदारीकशेरुकाः पयसि समावाप्य दधि जातरसं इत्बा सोीरकघृतमण्डेषु बदरक्षोमिश्रेषु च्छागमृगमांसं साधपित्बा रसं पापयेत । मृांसेन चैनं भोजयेत् । बिल्बतिन्दुकीघोण्टामलकफलानि मिपङ्गुककुभूशोकवल्लीनां त्वक्चूर्णेरार्मुनुयात् । आसवं तं मांसस्थितं जातममाणमॅसापंभीजनादष्टभागं दद्यात् । काचमाचीपत्रफणिजकाश्मन्तकफलचूर्णेश्च नस्पप्रध्मापने कुर्यात् । चशृगालसरनकुलानां मांसोष्मणा स्कंन्धे खेदं कुर्यात् एकस्यू १क. *द्वा सामधु मन्येत । तावत्तन्मध्ये सं° । २ क. °रतुर°। ३ क. ख. °सुनया° । ४ ख. स्कन्धखेदं । ६४ पलकाप्यमुनिविरचितो- [ १ महारोगस्थाने ह्रयेोः सर्वेषां वा यथोपपत्पा, अजस्य सर्वश्वेतस्य सर्वलोहितवर्णस्य वा। पिङ्गलस्य थुनस्तरशोर्वा रोहितकृष्णमत्स्पयोर्वा हृदयेन सधृतेन धूपयेत् । मूषकैस्प क्षारकायस्य वी लावककाकयोर्वा मेदसा नेत्रयोरक्षनं धूपनं च कुर्यात् । , तत्र श्लोका: दुश्चिकित्स्यतमो ह्येष पकिलः पाणनाशनः । मृदुग्रहः समाख्यातो राजयक्ष्मा छदारुणः ॥ मृदु पूर्वे ग्रहीत्वेष क्रमाद्भवति दारुणः । यस्मात्क्षपयति प्राणांस्तस्मादेष मृदुग्रहः ॥ जीवेत्स चतुरो मासान्षडष्ठौ वाऽपि जीवति । जीवेत्संवत्सरं वाऽपि न च रोगात्प्रमुच्यते ॥ शान्तिस्वस्त्ययनैर्धूपैरभ्यङ्गैः पानभोजनैः । नस्यपध्मापनैः स्वेदै: स्रुषयुक्तेस्तु साध्यते ॥ य ऎतं साधयेद्वेद्यः पाकलं तु मृदुग्रहम् । स भिषग्दानपूजाभिः पूज्यस्तु सततं नृपैः ॥ इति मृदुग्रहः (हपाकलहेतुलक्षणचिकित्सितानि ) । अथातः कुकुटपाकलचिकित्सितं व्याख्यास्यामः--इति ह स्माऽऽह भगवान्पालकाप्य: । स यदा.वारणः पुंरममर्दनादिभिः कर्मभिरतियोगेन पीडितोsतिमात्रं वातप्रकोपकरमांहारमलवणमस्नेहमतिक्लान्तो भोज्यते हन्यते बध्यते वा गाढं तस्य व्यायामादतिमात्रमभिरुक्षकटुकषायाहारस्य वातः प्रकुपितोऽत्यर्थमेतानि लिङ्गानि दर्शयति-- 輸 © मवेपते महृष्यति एतति परिवर्ततेऽश्ववत्, नति ताडयते ध्यायति हिारसा भूमितलमाहन्ति, कूजुति निःश्वसिति, संरक्तनपनः मेक्षते, अष्ठीलिकाम्पां भ्ररणितलमाहन्ति, ललाटेन वा, "तिष्ठते, कुण्डलीकरोत्यात्मानं समन्तात्परेिकर्षति, व्याददाति मुहुर्मुहुर्मुखम्, अतिसार्यते, मत्त इव भवति भूतोपस्रष्ट इव ' स्थेयाख्यायां प्रकाशने वा तड् । १ क. “कस्याक्षा° । ९ क. वा वाचक” । ९ क. पालकः । ४ क. एनं । १' क. पुरः प्र° ॥ ६ क. ध्यापयति । ७ ख. "टेनावतिष्ठ° । ८.ख, अतिसीयेते । ९ पाकलाध्यायः ] इस्त्यायुर्वेदः । ६५ च लक्ष्पते ध्यायति कुप्यति, कुकुठ इव कूजतीति कुकुटपोकिलः । तं वैद्य एतैर्लिङ्गैरुपलभ्य कुकुटपाकलग्रहीतमिति विज्ञाय चिकिसितुयुपक्रमेत यवक्षारसमुद्रलवणबदरबिडङ्गहरिद्रामरिचपिप्पलीः समभागाः संकुठ्य दधिमधुघृतसंयुक्तान्षोडशा कवलान्भोजयेद्यथाग्निवर्ष्म विभज्य बारणम् । अथार्कोरुबूकवत्सकतर्कारीशोभाञ्चनकाढकीन मूलफलपत्राणि संहृत्य मधुरसापाठाचित्रकांशुमतीपृश्निपणींनां च मूलानि कुटजनीपनिर्गुण्डीनां फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारकुलत्थाम्लदधिमस्तुसौर्वारकैः सह संयोज्य भोजनायोपाहरेत्। ("अथवा न्यग्रेोधाढक्युरुबूकपाटलीकर्पासीन मूलफलपत्राणि संहृत्य मधुरसापाठाचित्रकाथुमतीपृक्षिपर्णन च मूलानि कुटजनीपासनशलुकीन फलानि संक्षुद्य सैन्धवसामुद्रबिडयवक्षारैः संयोज्य नाडीस्वेदं कुर्यात् । एतेषां च पत्रभङ्गेन मुखोष्णेन स्वेदयेत्)। कुकुटस्य कृष्णमत्स्यस्य वा रुधिरणार्जेनधूपनम्। पञ्चाङ्गस्य निम्बस्य वा मुखे शिरस शरीरे च कृत्वा नक्तमालफलचेतसर्षपकुलत्थहिङ्ग्वजाजी(व)बबेरतृणाश्वगन्धापूतिगन्धार्केविषाणिकाकीशिकैः सह वानररुधिरैर्धपयेत् । भद्रमुस्ताकाश्मर्यकुस्तुम्बुरी(रु)सुरसपत्रबिडङ्गैस्तैर्ल विपाच्य विधिवदनुवासनं कुर्यात् । सर्पनिमेंौकवानररोमकुकुटमेदोभिरजाघृतसंयुक्तेर्भूपयेत् । काकमाचीपत्रफणिजककाश्मर्यकट्फलचूर्णेश्व नंस्यं प्रधमनं कुर्यात् । अञ्चनं यवक्षारं काककुकुटयो रुधिरेण शिरीषफलैंसंयुक्तैन कुर्यात् । अतसीशीतशिवाकृष्णकन्दाहरितालमनःशिलामुवर्णपुष्पीमहाकन्दासर्जरसै: सुँर्यसंकरणीकैरातमूलनलदवोरकसंयुक्तैः पुराणघृतेन संयोज्य धूपयेत् । आमोक्षाचैनं व्याधिमुष्णेनाम्बुना कम्बलै: प्रतिच्छाद्य विना शिरसा योगत: स्वेदयेत् । बिल्वफलानि सलवणानि निम्बपत्रपरिवेष्टितुं च पिण्याकं भोजनकाले कबलान्दद्यात् । अथवा यवेनालक्षारं सप्तकृत्वः परिस्रुतं सोवीरकं दृधि चेत्येतेषामेकैकस्याssढकमुपकल्प्य संयोज्य पाययेत् । भूयश्च मत्स्यरसं मयूररसं पायपेत् ॥ तत्र श्लोको गजप्राणहरो होष व्याधिः कुकुटपोकल: । अनेन विधिना राजन्यथोतेन प्रशाम्यति ।

  • धनुराकारविहद्वयान्तर्गतपाठो नाति कपुस्तके ।

१ क. “पालकः ।। २क. "ज़नं धू” । ६ क. ख. नश्यं । ४ व्क. "लयु” । क. सूर्यकणर° । ६ क. °वक्षा° । ७ क. ख. °रिश्रुतं । ८ क. °पालकः. ॥

  • लकाप्यमनिरिचेितो– [ १ महारोगस्थनेय एनं साधयेद्वैद्यः केष्ठं कुकुटेपाकलम् । पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः । इति कुकुटपाकलः ( लहेतुलक्षणचिकित्सितानि ) ॥ _ अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, ति ह स्माsऽह भगवान्पालकाप्यः ॥ & -

इह खलु भो वरुणग्रहो नाम दैवाद्रवति दोषादित्येके। तस्य दैवादुत्पन्नस्य तावत्कारणं ब्रूमः । अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वंशिवेष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीयज्ञेषु नैागबन्धनेपु पापयन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्योहादज्ञानाद्वा, तदा वरुणस्तेनाभिभूयते । अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनावमर्दनाच्छून्यागारचतुष्पथमहानदीसंकटनिर्झरनिकुन्नेषु मुदारुणेषु ( *:महापथनगरसंगमपथेषूग्रदारुणेषु ) तिथिनक्षत्रेषु इमशानपरिवांसाद्भवति । अथवा मन्त्रयोगादुग्रसिद्धचारणमातङ्कशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्व मायाविभिरुपहारार्थ गृह्नतस्तथा भवति । भवति च भूतपिशाचयक्षराक्षसनिरीषणात् । तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिक्रु(क्र)ष्टुं वा बद्ध इव भवति, निःश्वसिति (*भ्रमति परिणमति ) संकुचति नदति ध्यायति पर्यश्रुनयना, तस्पैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः । तस्य स्थले जले वा निषण्णस्य निवृत्ते विकिसितम् । अथापिँ यन्तारमिति विचिन्तयन्धावति स्थलाजलाद्वा। यदा र्स कमलकुमुदकुवलपतामरसकल्हारोत्प(%लानामन्पेषां वा ज)लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवेत्ता मतिक्रिपा । प्रकृतिस्थगन्धस्यापि सतो यदि (*भवति ) इतिालहिङ्गुडमनःशिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः । अविवेर्णस्यापि विगन्धस्प प्रभावतः .करगात्रापरौदीनां व्यापाराणां पक्षस्तनस्तब्धस्यापि सतोsङ्गस्य मतीक्ारं वक्ष्यामः स्वस्तिकापूपर्सयावपूपोल्लापिकापरमान्नगन्धधूपसंयुक्तानि स्थलजलजानि कुसुमान्यादृत्य सौवर्णान्स्वस्तिकांश्चोपइत्य कन्याः संतोषयित्वा कृतमङ्गला अहँते वाससी परिहिता नद्या बलिमुपहरेत्सतूर्यघोषैः । वैद्यश्चाप्युपवासं (स) प्रयतोऽ翰 { *> o 米 धनुराकारचिइचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति ॥ १ कैं. "प्वविशेष्व° । २ क. नागबन्धेषु। ३ क. *वासवद्भ° । ४ ख. *पेि यातार° । ९ क. °वृत्तप्र” । ६ क. °राव्या° । ७ ख. °हतवा° । वॅट्स: ধও * : ’স্ব - : יה o

  • ] * ?”, ۹ م به +

हतवासास्तत्र यथोक्तमुपहृत्यानॆि मागुत्तराग्रैर्दुर्भईस्तिनीसमीपे स्थण्डिलं परिस्तीर्येौढुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौढुम्बरीभिः समिद्भिर्वह्निं प्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चपित्वा गोधिमधुघृतेतिलैर्व्ररुणाय हुत्व। मसबां मैरेयं सीधुमुपहृत्य बलेि ब्राह्मणान्स्वस्ति वाचयित्वा बैद्यः माङ्मुखो रात्रौ मन्त्रेणानेन जुहुयात्-'नग्येऽस्तु वरुणदेवाय सह नदीभिः स्वाहा । नृमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा।' हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायोपहरेत् । सीधुं मैरेयं । प्रसत्रेां मुरामुद्धृत्य बाळं रात्रौ कृताञ्जलिर्वैद्यः मपतो हस्तितीर्थाभिमुखो मृन्न। मिमं ब्रूपात् इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा । तर्मेिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम् । येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः । शैक्तो निर्विषयं कर्तुमिन्द्रदत्तो न संशयः ॥ मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति । तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट (स्त्वं) नमोऽस्तु ते । रक्षोभिस्तु ग्रहीतानां दृदाति पिशितौदनम् । । गन्धर्वेकिंनरेभ्यस्तु गीतवादित्रनिःस्वनम् ॥ नागेभ्योऽपि बृपो दद्याद्दधि कुल्माषमोदनम् । इति त्रिरुक्त्वा' भूयश्चिकित्सितुमुपक्रमेत् । कालकन्दाविदारीकुंम्भीकानि तिलपिष्टं च सहोत्क्काथ्प नाडीस्वेदं कुर्यात् । अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशेवालनलिनकुबलयानैि निष्काथ्य नाडीस्वेषं कुर्यात् । उदक्येी हुत्पलकन्दैश्च घृतेन संछज्य धूपयेच्छ्रो(त्स्रो)तोभ्यः। अथवा मत्स्यकच्छपकुकुटेः सघृतैर्यवहिङ्गुभिर्धपयेत् । जलचराणां च सत्त्वानां शिश्वमारादीनां रसेन भोजयेत् । अथवाऽजगरमकरचार्मराजीरसेन भोजयेत् । जलवराणां च पक्षिणां यथालाभं रसेन भोजयेत्। अयोगुडैरुष्णमम्भः पापयेत् । आब्प्रापूिममोक्षाश्च बेळुन्लङ्घनम्सारणचङ्क्रमणानि शनैः शनैः कारयेत् । नृढ़ीं चैनं न गमयेदिति ॥ " इति त्रिरुक्त्वाऽसेो भूय इति पाठः कदाचिद्भवेत् । . १ क. "ज्ञां सुरा° । २ क. °मिन्द्रपा” । ३ क. शक्रो । ४ क. "कुम्भिकानिल°। ९ क. “क्याद्युत्प° । १ क. "नं निग” । ६á पालकाप्यमुनिविरचितो– [ १महारोगस्थाने वरुणं प्रतिपाद्येवं क्रियाः कुर्वन्यथाविधि । । मोक्षयेत्कुशलो वैद्यो वारणं वरुणग्रहात् ॥ संजातबलमांसं तमेकाङ्गार्दितपाकलात् । राज्ञः संदर्शयेद्वेद्यश्चन्द्रं मुक्तमिव ग्रहात् । (इति) एकाङ्गग्रहः ( इहेतुलक्षणचिकित्सितानि ) ।। अथातः ममुप्तपाकलचिकित्सितं व्याख्यास्याम:-इति ह स्माऽऽह भगवान्पालकाप्य: ॥ अथ यदा वारणस्य क्षारलवणकटुतिक्तकषायरुक्षाहाराद्वायुः प्रकुपितः कफपित्तौ युगपद्यापादयति । ततोऽस्य दीप्ताग्नेरुदराग्निरतीव भक्ष्यभोज्यपेयलेह्याद्यैराहारैर्दत्तैर्न तृप्यति, भृशमश्नाति, स्वयं च भोजनाभिनन्दी भवति, तृणमप्यत्यर्थेमति । ततोऽस्य मांसमुपचीयते, श्लेष्मा मेदश्च वर्धते । तत्र तन्द्रानिद्राकृमालस्यान्यस्य जायन्ते । स च शिथिलबलो विपुलतरमांसमेदस्वात्कृच्छेण गच्छति । स्वल्पमपि च शीतं बहु वेत्ति, सुखायते चोष्णमत्पथैम् । मेलिङ्गानि दर्शयति, न च माद्यति । विष्टब्धचक्षुः स्वप्नशीलः शय्याभिकामो गम्भीरवेदी। इत्येतैर्लिङ्गैरुपपन्नं दृष्ट्वा प्रमुप्तपाकलोपसृष्टं वारणं विन्द्या(द्या)त् । 鲁 तस्य साधनमुपदेक्ष्याम:-का३र्पमस्य विधीयते, न स्थौख्यम् । यवान्नं कोद्रवानं चास्मै भोजनं दद्यात् । कुटजपिचुमन्दैपिण्डांस्त्वग्भिः समुद्रान्साधयित्वा खदिरसारनिष्काथेन सह श्वाविन्मसरसेन भोजनमस्मै दह्यात् । वेणुयेतसपत्राणां पत्रभङ्गांश्च भोजयेत् । तस्मिन्परिणते व माहिषरसमनुपानं दद्यात् । ततो भद्रदारुवचाभयाकृष्णकन्दाशृगालिकानक्तमालत्वग्हरीतकीमधुरसातिक्तरसो(सा)भिः संचूर्णिताभिरप्सवान्कृत्वा मैधुसेयुतं मासस्थितं पाययेद्विरदम् । करवीरोरुबूककर्णिकारं बृहत्यी च तिलपिष्टं च सहोत्क्काथ्य नाडीस्वेदं कुर्यात् । निम्बकुटजखदिरत्वंचं मधुसंयुक्त (क्तां) भोजयेत् । सलुद्रोणं चैनमुदमन्थं मधुसंयुतं पापयेतं । लगुडेरहनि स्वभ्यक्तस्याधोङ्गं मर्दयेत् । मृदिताङ्गस्य चाभ्यंङ्गमनु प्रतिशय्यां वातातपसेवां च यथायोगं योजयेत् ॥पाठाचन्दनहरिद्राद्वयभद्रदारुमहापञ्चमूलै: सह माषान्विपाच्य सप्तपर्णत्वचा सह संक्षुद्य विधिवत्कारयेत् । किण्वोदुम्बरककुमधर्वानम्बाम्राजकर्णानां निष्क्वाथे मूण्डोदकं स्यात् । वचारोप्नप्रियङ्गुलामञ्जकोशीरहर्रातर्काथुण्ठीभल्लातकमरिच १क. मन्दलिङ्गानि । ९ क. “न्दत्वग्भिण्डां” । ६ क. मधुरसंयुतं । ४ ग. 'तू१ तिल” । १ ग. “कीनिर्गुण्डीभ° । ९ पाकलाध्यावः ] इस्लायुर्वेदः । ६९ पिप्पलीफणिजकशतपुष्पातगरैलानां सूक्ष्मचूर्णानि कृत्वा तस्मिन्मण्डोदके किण्वेनानेन चूर्णेश्चाऽऽसवं कृत्वा मोसस्थितं पाययेद्दिरम् ि। एतत्पानं पूर्वोक्तेन प्रमाणेन । एवमेतैरुपक्रमविधिविशेषैर्नश्यति पछनपाकल: ॥ तत्र श्लोको कफपित्तसमुत्थस्तु पाकलः पृथिवीपते । तितैः कषायैः कटुकैश्चिकित्सेन्मतिमान्भिषक् । पघुप्तपाकलं वेनं विधिनाऽन्येन पार्थिव । साधयेद्यो भिषक्सम्यक्स पूजामाप्नुयादिति ॥ इति प्रमुप्तपाकल: (लहेतुलक्षणचिकिसितानि । ) अथातः कूटपाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माssह ( भगवान्) पालकाप्यः । तत्र गजस्पामीक्ष्णशो रुक्षान्नपवसकवलकुवलतिक्तकटुकषायलघुविषमरुक्षबह्वन्नभोजनात्, अथवाऽतिगुरुभारहरणतरणविलङ्घनांकुप्यत्यनिलः । तदात्मकश्व कूट: । कूटो नामाssथुघातनम् । आथुघातनाद्विरदानाम् । तस्मात्कूटपाकलमित्याचक्ष्महे । तत्संप्रयोगाद्विरदः स्तब्धकरचरणनयनकर्णलाङ्गलः पतत्पशनिहत इव, धरणिर्गतहरिणशिश्रुरिव कूटेनाभिहतो म्रियते । क्षिप्रमेव निपतनाच्चास्य न निदानोपलब्धिः । अथ चेनमेतेषु कॉलेषु भजते । स्तम्भोपाश्रयणं प्रतिपानकाले कल्पनाकल्पनीथी विनपक्रिया, अवगाहस्थानाध्वगमनादिकालेषु । तत्राल्पबुद्धयो द्विरदमवनिपतितमवेक्ष्य मन्यन्ते लक्षणाभावाद्विषपरिगत इति केचित् । ग्रहेणायं गृहीत इत्यपरे मूढा मिथ्याज्ञानात् । सनिदानी हि ती, अयमनिदानश्वाचिकित्स्यश्वेति । तत्र श्लोकः यथा हि हन्यात्कूटे न मृगशावं वनेचरः ॥ तथा वातात्मको नागं हन्ति वै कूटपाकल: ॥ इति कूटपाकल: ( लहेतुलक्षणाचिकित्स्यत्वानि ) ॥ अथातः पुण्डरीकपाकलचिकित्सितं व्याख्यास्यामः, इति ह्म स्माssह भगवान्पालकाप्य: ॥ १ क. °चूर्ण कृ°। २ ख. मांसस्थितं । ३ ख. °गते ह° । ४ क. कपालेषु । १ ग. कल्पनवी° । . . . ఆర్థి पालकाम्यमुनिविरचितो- [ १ महारोगस्थाने ।। इह खलु भो नवमः पुण्डरीको नाम पाकलः संभवति क्षिकदुकषाप्क्षारविक्तलवणतीक्ष्णोष्णाम्ललघुविषमभोजनात्तस्य मारुतः कुपितो रक्तं पित्तं च शरीरे समन्ताद्विक्षिपति । ततोऽस्य लिङ्ानि दृर्शयति- - कुचरणजघनोदरोरुपृष्ठपार्चाण्डकोशमुखशिरोग्रीवाङ्कलिलाङ्गलेषु यन्न वा। तत्र देशेष्वांसतहतिनीलपीतरकारुणानामन्यतमवर्णान कृष्णपर्यन्तानि मण्डलानि प्रादुर्भवन्ति भूशवेदनानि सोष्माण्यग्निदग्धानीव विसर्पीणि पुण्डरीकपनमतिमानि पतः, तत एष पुण्डरीकपाकली विसर्पः । तेनोपसृष्ठो वारणः कर्दमेन पांशुभिर्वा विकिरति मण्डलानि बहुश उष्णद्वेषी संमीलितनयनः कूजति निःश्वसिति दृझमानः । तस्य पुँर्व पवनमेवोपशमयेत्, प्रवर्तकत्वादोषणाम् । पित्तमप्याथुगतित्वातीक्ष्णस्वाश्च । तस्यावगाहावसेकपानानि `निवर्तयेत् । प्राणधारणामात्रं सुरूोदृकमल्पाल्पं देयम् । सर्पिषेवाभ्यङ्गो घृतमण्डेन वा बहुशाः प्रशस्तः । परिषेकश्वास्य मुरया कार्यः । अथवाsतसीकपीसीशतपुष्पोरुबूकाटरूषकतकारीसुरसाकरवीरभङ्गनिष्क्काथेनाभ्यज्य परिषेचयेत् । अथवा मुमनामुरसातकार्यहिंस्रेासारङ्गेष्टादीर्घवृन्तार्कपत्रभङ्गनिष्क्काथेन स्वभ्यक्तशरीरं परिषेचयेत्। अथवाssढक्याटझैषकारलुपाटलीकर्पासीकरवीरोरुबूकपुनर्नवास्फूर्जार्कपत्रभङ्गानिष्काथेनाभ्यज्य परिषेचयेत् । अभ्यङ्गपरिषेकैश्छर्वि प्रसाद्य ततः कुटकबीजखदिरनिम्बत्वचः क्षोदयित्वा गोमूत्रे त्रिरात्रपर्युषितांनुभयकालं त्रींस्त्रीन्कविलान्पिचनिर्हेरणार्थम् , (*अथवाऽ३मन्तकवचारग्वधधन्वनेस्तेनैव विधिना भोजयेत्पितनिर्हरणार्थम् , अथवा-अश्मन्तकार्जुनबिल्वत्वचः संक्षुद्य गोमूत्रे त्रिरात्रपर्युषिताः, अथवा-चारुककुभवरुणककदम्बसर्जभल्लातकानां त्वचस्तेनेव विधिना भोजपेपित्तनिर्हरणार्थम्। एतेनैव कल्पेनू चन्दनलकुचसोमवल्कधवारग्वधत्वचस्तेनैव विधिना भोजपेपित्तनिर्हरणार्थम्।)एवमेवाssरग्वधदन्तीचारुकुम्श्रीकत्वचः क्षोदयित्वा गोमूत्रे रात्रिपर्युषिता'भुक्त्वा वारणः पित्तं निस्हति केतकीसुरसाकुठेरकेन्दीवरपत्रैः सह कृष्णीतलान्पयसा पिष्ट्रा कल्केन मॅण्डलानि ब्रक्षपेहुजापहरणांर्थमूं । वर्णप्रसादनार्थ च तरुणोदुम्बरतगरकृष्णतिलान्क्षीरेण पिष्टा तैर्घतसंयुक्तै: प्रलेप्रपेत् । मांसीकाकमार्चोपद्मकमन्जिष्ठाकल्कं सलि 季 * धनुराकारचिह्नान्तर्गतपाठः खपुस्तके नास्ति । • १ क. देहेष्व° २ क. सोष्मणोग्नि° ३ क. विसर्पिणि । ४ क. पूर्वमे° । ग. सर्वप' । १ क. निवर्तयते । ६ क. ‘स्राशार्कष्टा° । ७ क. ‘रूषार? ॥ ८ क. °स्फूर्जाप° । ९ क. °ता उभ° । १० क. मण्डलेन । ११ क. °म् । सर्वप्र°। *A د “ به تبټنقی . 事 l ७१ डेनांssलेोड्य मण्डलानॆि ध्रेक्षपेत् । उरुबुकेङ्कीककूर्दाकरश्नद्वयशिरीषाणां बीजैः कल्कपिँधैस्तैर्ल विपाच्य प्रसन्नपा सह संयोज्य मण्डलानि ब्रक्षपेत् । शालीन षष्ठिकानामोदंत्रं मयूरक्रौञ्चहँसबलाकानां वाऽन्यतमस्य रसेन भोजयेत् ॥ तन्ने क्षेोक:- * अभ्यङ्गेर्नृपवर सेचनैः-प्रदेहैः पानैश्च मशममुपैति पुण्डरीकः ॥ वैद्येन प्रथितगुणेन साध्यमानो दीप्ताग्निः सलिलघटैरिवावसिक्तः॥ इति पुण्डरीकपाकलः (लहेतुलक्षणचिकित्सितानि) ॥ अथातो महापाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽsह भगवान्पालकाप्य: ॥ अथ यदा वारणो नवान्नस्निग्धमधुरघनगुरुशिशिरगुडदधिर्तिलपललजलचराननूपमांसरसतृणकवलकुवलपल्लवाहारोऽत्यर्थ सृखितत्वादव्यायामशीलः सहसा प्रुवजलवितरणानि वेिनर्मैनस्थानानि कार्यते । तस्य वायुः मकुपितः कफमादाय हृदयं संपीड्य तिष्ठन्पार्श्वयोः कृच्छ्रां वेदनां जनयति । स तया स्वनति जलद इव गम्भीरम्, अतिसार्यते श्लेष्मवत् । असहमानश्च तां रुजं मद्भिपादप इवोन्मूलितः पतति, हठेन पुनश्चोत्तिष्ठति, तटादीन्प्रतिहन्ति, निष्पिनष्टि च करं भूमौ, हृदयपीडितश्व । तं वातकफात्मकं महापाकलं विद्धि । हृदयग्रहणान्महापतनान्महापाकलमित्याहुः । भैषज्यविधिरस्य शमीतिन्दुक्याढकीबिल्वशृङ्गाटकैश्व मत्स्यरसं साधुद्धिं भोजनाय पानाय चास्मै दद्यात्, ततो नश्यतः कफपवनौ । पयश्चैकान्तरमेभिरेवोषधैः शृतं पाययेत् । अनुलोमो भवति तेनास्य वायुरुद्धतः । सिद्धं चास्मै दभ्रा सहरिद्रकमोदनं घृतम्निग्धं सलूवणं भेोजनाय दद्यात् । तालपत्रों गोस्तनिकं नागबलां गवेधुकां च क्षुण्णां मधुमिश्रान्कवलान्दद्यात् । मधुलाजाश्च भोजनम् । तरुणाक्षिकवार्ताकीनक्तमालफलानि च क्षुण्णा(नि सझौद्राणि भोजयेत् । तेनास्य कफपवनौ नश्यतो युगपत् । जम्बूशल्लक्योर्चा किसलयानि च क्षोदयित्वा मधुमिश्राणि भोजनाय दद्यात् । हरिद्राकुशमूललथुनबडङ्गेन्द्रपबक्कुष्ठानि शोदपित्बा) मधुमश्राणि भोजयेत् । सपत्रांश्च % धनुराकारचिह्वान्तर्गतपाठः कपुस्तके नाति । १ क. सेचनप्रमेहैः ।। २ क. °रितीव सिक्तः । ३ क. °तिलापललजलजलच°। ४ क. °मस्था° । ९ क. °भिरिवौ” । ६ क. भोजनं । ૭૨ पालकाप्यमुनिविरचितो- [१महारोगस्थानेशाकवलीक्षुण्णान्मधुमिश्रान्कबलान्दद्यात् । ( *अथवाsइमन्तकमुष्क)कोढु। म्बरपुक्षाणां त्वचः कल्पयित्वा गोक्षुरकमधुरसाजीवन्तीबिल्वानि कुरुविन्द्वं वा क्षोदयित्वा काथयेत् । तेन काथेन तेलं पक्त्वा नागमनुवासयेत् । अश्वाश्वतर्खरोष्ट्रमहिषाण मांसरसै पानभोजनयुपहरेत्। तेनास्प नश्यतः कफपवनौ । तत्र श्लोकाः-- R इत्येते नृपवरं पाकला दशोक्ता भैषज्यैः सह सनिदानसंभवास्ते । तत्र द्वी परमसुदारुणावसाध्यौ यः शुद्धो भवति हि कूटपाकलश्व ॥ अष्टानामिह हि चिकिसितं मयोक्तै सर्व ते नुपवर मृत्युदण्डकल्पाः । येो देशामकृतिवयःपमाणसात्म्यान्यायुश्च प्रतिगजमीक्ष्य शाश्वचक्षुः ॥ नागानां ज्वरमुपहन्ति पाकलाख्यं कर्मज्ञः स भवति राजहस्तिवैद्यः । एतान्यो भिषगिह साधयेत्स पूज्यो वेदज्ञैरिव हवनेषु वज्रहस्तः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने पाकलाध्यायोऽष्टमः ( नवमः ) समाप्तः॥ ९ ॥ अङ्खराजो महाप्राज्ञः कुबेरसमविक्रमः । हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् । तत्र मे संशयः कश्चित्तं मे शंसितुमर्हसि ॥ २ ॥ शुद्धल्लेष्मसमुत्पन्नः शुद्धपाकलमादितः ॥ प्राग्भागोष्ण: कथं तेन पश्चाद्भवति इतिलः ॥ ३ ॥ ने चोष्णलक्षणस्तेषां हस्तिनां जायते ज्वरः । कथं साध्यश्च बालोऽत्र कूटश्चैव न सिध्यति ॥ ४ ॥ समानदोषैर्विप्रेन्द्र तावुभावपि कीर्तिती ॥ पकलः पुण्डरीकश्च वातृपित्तोद्भवावुभौ ॥ ५ ॥ विकारेषु विरुध्येते चिकित्सायां तथैव च ॥ शनैः क्षीयेत वा केन हेतुनाऽथ मृदुग्रहः ॥ ६ ॥ कथं च भूतसंस्रष्टो दुष्टः कुकुटपाकलः । देवाश्च केचिदिच्छन्ति दोषतश्चापरे जनाः ॥ ७ ॥ % धनुराकारचिह्रान्तर्गतपाठः कपुस्तके नाति । * नवम इत्येव युक्तम् । यद्वाऽयमध्यायसमाप्त्युछेख एव प्रामादेिकः, प्रथमस्थानेऽष्टादशाध्यायप्रतिज्ञाविरोधात् । متسمان – تيسم تصممسدسه مسمه ديمسه १ क. यादृशः प्रकृतिवयोऽप्रमा*।। २ ग. तवोक्तल” । एकाङ्गहसंस्तुि पाकस्रे मुनिसत्तम ॥ दृश्यते भूतसंहृष्ठो विोषतश्च न दृश्पते ॥ ८ ॥ बैठरत्वेन (?)संयुक्तः कथं तीक्ष्णोर्दैरानलः ॥ सारबन्धोपलक्षश्च मघुवः पाकुलो भवेत् ॥ ९ ॥ महापाकलसंज्ञश्व छेष्मणोपचयाद्भवेत् ॥ न चाssदी क्रियते कस्मात्प्रतीकारः कफस्य वै ॥ १० ॥ मह्त्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान् ॥ ११ ॥ तत्त्वेन निखिलान्प्रश्नान्गूढार्थान्वनुमर्हसि ॥ एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ १२ ॥ शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् । नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ।। ११ ।। नाभेः पश्चिमभागे तु स्थानं वायोर्निगद्यते । मोक्तान्यामाशय: ऐंवीण्युरः कण्ठः शिरस्तथा ॥ १४ ॥ स्थानान्येतानि राजेन्द्र श्लेष्मणो विद्धि दन्तिनाम् ॥ तेन शुद्धाभिभूतस्य स्थलनात्पित्तं तु विच्युतम् ॥ १५ ॥ श्लेष्मणा पश्विमं भागं नीयते सह वायुना ॥ ततः श्लेष्मानिली तत्र शीतलं कुरुतो गजम् ॥ १६ ।। प्राग्भागे चोष्णताऽप्यस्य सा तु पित्तस्य वीर्यतः ॥ कदाचिदेङ्गमत्यङ्गं यदा गच्छति मारुतः ॥ १७ ॥ • तेन कालेन राजेन्द्र युज्यते तस्य भेषजम् ॥ & तेन सिध्यति बालोऽयं कूटे हेतुः मॅवक्ष्यते ॥ १८ ॥ कूटे निदानं वातस्तु सर्वदेहाद्विमुच्यते ॥ सहसा हृद्यं गच्छेद्धृद्गतश्चापि पातयेत् ॥ १९ ॥ हृदयग्रहणादाश्रु कूटस्तेन न सिध्यति ॥ व्यानो वायुः प्रकुपितो ह्यपानसहितो नृप ॥ २० ॥ पित्तमाक्षिप्य जनयेत्पक्लं कोपमाश्रितम् । गुरुस्थानोपरोधाच्च रौद्रकर्मा भवेद्रजः ॥ २१ ॥ १ ग. °संदुष्टो । २ ग. ववरत्वेन । ३ क. "दनानिलः ॥ ४ क. ग. पञ्च फेरः ।। ९ क. वार्यत ।। ६ क. “द्ङ्गं प्र” । ७ कि. प्रचक्षते । % o \s8 पालकाप्यमुनिविरधितो– [ १ महारोगस्थाने इत्येष पक्कले हेतुः पुण्डरीके प्रवक्ष्यते ॥ मारुतः कुपितः पितं कोपपेन्मनुजाधिप ॥ २२ ॥ पित्तं च रक्तसहितं त्वग्दूषपति दन्तिनाम् ॥ तस्माद्वाताधिकिश्चायं त्वचि कोपेन लक्ष्यते ॥ २३ ॥ मारुत: कुपितो देहे'कारणै: पूर्वकीतैिते: ॥ रक्तं मांसं च मेदोऽस्थि मज्जां ध्रुक्रं च न्तिनाम् ॥ २४ ॥ यस्मात्क्रमात्क्षपयति तेनेष क्षीयते ३ानॆ: ॥ श्रमाभिभूतो योऽत्यर्थं पेशलं न लभेत चेत् ॥ २५ ॥ समानः कुपितस्तस्य प्राणापानौ प्रदूषयेत् । व्यानोदानी च संदूष्प कुर्यात्कुकुटपाकलम् ॥ २६ ॥ इारीराणां च भूतानां विपर्यासस्ततो भवेत् ॥ विपर्यस्तेषु भूतेषु भवेदूतोपसृष्टवान् ॥ २७ ॥ तस्माद्धूतोपघ्रष्ठोऽयं दुष्टः कुकुटपाकल: ॥ स्प(स्पृ)ष्टस्य दारुणैः पाशैर्नागस्य मनुजाधिप ॥ २८ ॥ पीडैयमानः(नं)शानैः पाशैर्व्रतपित्तं च कुप्यति ॥ तेनाऽऽदौ दैविको भूत्वा मश्वाद्दोषेण लिप्यते ॥ २९ ॥ आदानं चैवमेवास्य दोषाणां संप्रकीर्तितम् । पित्तादानैर्गजे पित्तं वृद्धमग्निं 'विवर्धयेत् ॥ ३० ॥ तीक्ष्णज्योतिः स भवति सरदत्वं च गच्छति ॥ ततः श्रृंषिरमांसत्वाद्वायुनांगस्य कुप्यति ॥ ३१ ॥ श्लेष्माणं कोपयेत्पश्वाद्विकरैिः श्लेष्मिकैस्ततः ॥ वातेन संचितः श्लेष्मा बृठरं कुरुते गजम् ॥ ३९ ।। स यदा बठरो नागः सहसा कर्म कार्यते । समानः कुपितः प्राणः पेश्वाहूषपते कफम् ॥ ३१ ॥ । क्रियते हेतुनाऽनेन कृशत्वेन प्रतिक्रिया ॥ मारुतः कफमादाय हृदयं सँसृतो यतः ॥ ३४ ॥ करोति महती पीडां तेनायं पाकलो महान् ॥ वातोऽत्र कारणं यस्मात्तेन वातप्रतिक्रिपा ॥ ३५ ॥ १ ख. "वीतं पि° । २ क. विवृद्धयेत् ॥ ३ ख. संभवति। ४ ग. शुचिर° । १.क. संश्रितो । g १० स्कन्दाध्यायः ] हस्त्यायुर्वेदः । ও৭ कर्तव्या नृपशार्दूल पालकाप्यमतानुग ॥ महारोगो यतश्चायं पतनाश्च महद्भयम् ॥ १६ ॥ उभयत्र महत्त्वाश्च महापाकलसंज्ञितः ॥ सुरेशापाद्गजेन्द्राणामन्तःस्वेदितुम्ोहेितुम्(?) ॥ १७ ॥ न वोष्मलक्षणस्तेषां दृन्तिर्नt ज्ञायते ज्वरः ॥ तेनोष्मलक्षणस्तेषां ज्वरः समनुकीर्तितः ॥ ३८ ॥ ७४६ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ज्वरहेतुविनिश्चयो नामाध्यायो *दशामः ( नवमः ) ॥ ९ ॥ अथ दशमाध्यायः ।। अथातः स्कन्दाध्यापं व्याख्यास्यामः ॥ अड्राधिपतिः पालकाप्यमागतमभिवाद्य प्राञ्जलिरुत्थायोवाच रोमपादः– “स्कन्दा,नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथं वा साध्याः स्युः इति ॥ 畿 स एवमुक्त उवाच पालकाप्य:-स्कन्दा नामावस्कन्दनाज्जीवितस्य । शोषर्ण स्कन्दनमित्यनर्थान्तरम्। तस्मात्स्कन्दा इत्युच्यन्ते । शरीरापेतनाचापतनकाः । ध्रुद्धात्संजायते वातात्संपित्ताच कफाच वातेः सेहिताश्चयः स्कन्दा भवन्ति । तेऽन्तर्ायाम-बहुिरायाम-ब्याविद्धस्कन्दा इति त्रणः । तेषामेकः कृच्छ्रसाध्योऽन्तरायामः। बहिरायाम-व्याविद्धस्कन्दौ द्वावसाध्यौ॥ तत्रान्तरायामस्योत्पॅर्ति निदानं चिकित्सितं च वक्ष्यामः । स तिक्तकटुकषायरसोपयोगात्, व्यायामव्यवायात्, अत्यध्वगमनाच्च विषयविरुद्धकक्षाशनात्, अध्यशनादपि च' विपर्यासान्मनसधोपतापात्, यवसानो च विपन्नगिरिजथुष्काणामुपयोगात्, वधबन्धाभ्याम्, मिथ्याभिघातात्यतिह+ यद्यपि पुस्तकत्रये ‘दशमः' इत्येव पाठ उपलभ्यते, तथाऽपि ‘नवमः' इत्येव युक्तम्, अस्याध्यायस्य प्राकलरूपज्वरोहतृविनिश्चयत्वात्, पाकलाध्याय-स्कन्दाध्याययीमेध्येऽस्य पृथक्संग्रहाध्यायेऽपरिगणितत्वाच्च । यद्वाऽग्रे खेद-शान्तिरक्षाध्याययोवित्राध्यायसंख्याङ्कभाव एवं । अत्रोल्लेखस्तु प्राञ्जेन कृत इति प्रतिभाति । १ क. °रसाया गजे° । २ क. °मादिवाम् ॥ ३७ ॥ ३ क. चेोष्मा ल° l. ४ क. "त्स्कन्द इत्युच्यते ।। ९ ख. °पतानाच्चापतान” । ६ ख. सहितास्रयः ॥ ७ ख. °त्पत्तिनि° । ওর पालकाप्यमुनििविरचितो- [१महासेगस्थानेस्त्येभिघातान्मबिलक्षयादुपधार्मिश्च योगतः षुपिषः पवगः सर्वाङ्गानुववस्वेमबस्कन्दृश्यति ॥ - . . . ततो विनमति, संकुचति कूजति विजृम्भते ( भयवेपते ) भ्रमति पतति निःश्वसिति परिवर्तते नति ताडपति 'ध्यांयति, शिरसा भूमॆ गच्छति, निस्तब्धताम्रनयनः परिशुष्कताल्र्वोष्ठमुखः कुच्छावस्थो वायुना पीङयमानहइयशरीरग्रीवागात्रापरः, ततः पुनश्चाष्ठीवीभ्यां गतो भूमिम्, उरो निर्भुजति, शिरो विधुनोति चैकपक्ष इव हतः, स्पन्दति नयनमेकम्, सृके कपोलयोषं वा, घुरुघुरायमाणकण्ठः पुनश्च नष्ठसंज्ञः पुनर्मृदुवेगः पुनश्च बलवत्पीठ्यते । तस्यैतेनैिदानैरन्तरायामं निष्केवलं वातजमभिसमीक्ष्य चिकित्सितमुपक्रमेत ॥ स तु कदाचित्सिध्पतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः । एलायुग्भतुरुष्ककुष्ठफलिनीमांसीजलध्यामकी: स्पृक्ावीरकवोचपत्रतगरेः स्थौणेयजातीरसाः । थुक्तिव्र्याप्ननखामराह्वमगरु: श्रीवासकं कुङ्कर्म चण्डागुग्गुलुदेवपूएखपुराः पुन्नागनागाहृपः ॥ एलादिको वातकफी विषं च विनियच्छति । वणंप्रसाद्नः कण्डूपिटिकाकोठनाशनः । इत्येलादिगणः । । ततः शौभाञ्जनकमूलैः सर्वेगन्धैः सहिङ्गुपबघृतैप्लेपयेत्, करकर्णगुंदनाभिमस्तककटनियोणानि सर्वेच्छिद्राणि बहुना, बहुशः सर्वे वाsपि शारीरम् । ततः पुनर्नवाग्रिमन्थयूथकातर्कारीवरुणकमधुशियुरोहिषहिंस्रातिलचूर्णान्युरुबूकसारिवांशुमतीपृश्निपर्णीबृहतीद्वपवरुणकॅतिन्दुकभद्रोदुम्बरीवृक्षादनीः क्वाथयित्वा कम्बलमतिच्छन्नशरीरस्य परिषेकं बहुशो विदध्यात् । ततः पञ्चमूलाभ्यां वसुकवासरपिप्पलीमूलहस्तपिप्पलीकपित्थदेवदारुयवर्वचाशृङ्गवेरगोक्षुरकसारिवाचित्रकान्समसलिले दुग्धे विपाचयेत् । ओवापं चात्र दद्यात् । बिल्व(घूतशालिपिष्टान्युपर्सहृत्य परिस्राव्य विधिवत्पाचयेत् । ततः शणमूलाढकीमधुशियूणां बीजानि ) कपासास्थीनि तिलपवातसीमाषसर्षपदेवदारुष्ट

  • धनुराकारचिह्वान्तर्गतः पाठः कपुस्तके नास्ति ।

१ ख. "भिश्वायो° ॥ ९ क. °स्तदव? ॥ ३ क. ध्यापयति ॥ ४ क. °रीरो ग्री" । ९ क. विषयं च नि° । १ क. "गुदानाभिमस्तकनि° । ७ क. ख. "कदिप्टूक° । ८ ख, “वसाशृ° । ९ क. आदाय । थ्वीकादधिमस्तुमुरासौवीरकयबोदकेषु किण्वतण्डुललषणचूर्णानि प्रक्षिप्य घृततैलवसाभिश्च पाचयित्वा विप्रिलेपेन पिण्डस्वेदेन वश्त्रोपनद्धेन स्वेदृयेत् ।एतेरेव सुखोष्णेर्गजं लिम्पेत्सशिरस्कं निवातस्थम् । भूयश्व बलातिबलथुमत्युरुबूककपित्थबृहतीद्वयतिन्दुकभद्रोदुम्बरीगंडम्लबु(?) चाङ्गेरी द्वे विन्ने शतावर्यहिंस्रापेहिवातातर्कारीवरुणेडगजलकुखमूलनि यक्कोलकुलत्थनिष्पावाढकीशणबीजानि श्रीपणीपत्रमूलफलाग्रिमन्थपाटल्युभौ गुन्द्री क्षुरकै च वसुकै वशिरांश्च संहृत्य समसलिले दुग्धे विपाचयेत् । सिद्धावशेषमपहृत्य पुनर्वराहार्जमत्स्यशिशुमारशशकवसाभिः सह काकोलीक्षीरकाकोलीजीवकर्षभकलिङ्गाक्षीमाषपर्णीमधुकतालपर्णीशुकनासाकल्केस्तेलं घृतं वा पाचयेत् । तत्साधुसिद्धमपहृत्य भक्तषोडशभागप्रमाणं पानीयं पाययेत् । यवसानि च यथोक्तानि वातप्रशमनानि दद्यात् । एतेनोपक्रमेण मुच्यतेऽन्तरायामात् । बलवान्प्रहृष्टमना निरामयश्च भवति वारणः ॥ इत्यन्तरायामस्कन्दः । बहिरीयामो नाम स्कन्दः पित्तसंसृष्टान्मारुताद्भवति । स प्रत्याख्येयोsसाध्यः त्वात् । निदानमस्य वक्ष्याम: (*स पक्षेणैकेनावसीदति, वेिष्टृणोति चक्षु:, समुत्थैकगात्रः समुद्धतशिरोग्रीवस्तिर्यगायम्यते रज्जुमवलम्बतेऽवसीदृचूर्ध्वमुच्छुसिति । स बहिरायामस्कन्हो नाम पाणह्वरो व्याधिः ॥ इति बर्हेिरायामस्कन्दः ॥ व्याविद्धस्कन्दो नाम प्राणहरस्तर्यग्योनिषु द्दश्यते । (स) श्लेष्मसंस्रष्टान्मारुताद्भवति । स पत्याख्येयः ।। * निदानमस्य वक्ष्यामः-अवनम्यमामः शिरोधरां पीडयति । हृत्वा वंक्षः ) संभज्यत इव उन्नमन्मध्ये जघनमुत्क्षेमुकामः पतति भूमौ, असौ गम्भीरमन्तः स्तनति निःश्वसिति निस्तब्धताघ्त्रनपनः स्थूलं निःश्वसिति विसंज्ञकल्पः ॥ त। । वपाविद्धस्कन्दृाभिभूतः प्रजहाति प्राणानिति ॥ तत्र श्लोकाः

  • धनुराकारचिह्वान्तर्गतः पाठः कपुस्तके नास्ति ।

१क, गरुड़ाम्लाम्बु° । ग. गरुम्लचुचा° । २ क. °जशेि° । ३ क. 'ढष्ठाननो नि” । WS6 पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने असाध्यरूपौ द्वौ स्कन्दी तयोर्यत्नो न विद्यते । अन्तरायाम एकस्तु सोsपि सिध्यति वा न वा ॥ तमप्रपन्नो यज्ञेन चिकित्सितुमुपाचरेत् । पथोक्तैनोपचारेण शास्त्रार्थकुशलो भिषकू । अशनिरिव तन्मिहेन्द्रमुक्तो दहति-तृणानि यथाऽनलः पीतः । द्विरदमपि तथा हिनस्ति रोगो नृपवरं मूर्खभिषकृतपयोगः ॥ इति । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगाधिकारे स्कन्दाध्पायः *एकादृशा: ( दशमः ) ॥ १० ॥ अथैकादशाध्यायः ।। अथ कदाचित्पालकाप्यमागतर्गाभवाद्योपविष्टमुवाचाङ्गराजो रोमपाद:‘पुराणकृश इत्युपदिष्टः संग्रहाध्याये पूर्व भगवता, स कथम्' इति ॥ ततः मोवाच भगवान्पालकाप्यः-पुराणकृशाः, पाण्डुरोगः, इत्यनर्थान्तरम् । ते त्रयस्त्रिभिर्देोषैः संभवन्ति वातपित्तकफैः, तत्र पित्तसंभवमेवाssदी वक्ष्यामः ॥ o, स गर्जो जीर्णाजीर्णविदग्धभोजनादम्ललवणप्रायादाहारादत्युष्णाध्वगमनात्परिश्रान्तनिर्वाणात्सहसा पित्तमुदीर्णं वायुः समन्ताच्छरीरे विधुनोति ॥ ततः स भवति कृशः पाण्डुः, अलस:, नान्नाभिलाषी, ध्यानशील: । ते पुराणकृश इति ब्रूमः पाण्डुरोगम् ॥ तस्य पिंतोडूतस्य शान्त्यै हरिद्राबृहत्यौ मरिचपिप्पलीविडङ्गानि समभागानिं लवणयुतानि चार्धभागानि कृत्वा स(र) डुगोयपेन कवलान्भोजपेद्रजम्। पूतीकरञ्जनक्तमालेन्द्रयबदेवदीरुहर्रातकीप्रियङ्गसमपर्णनम्बमुस्ताशू ङ्गवेरमिति लक्ष्मचूर्णानि कृत्वा गोमूत्रेणं त्रिरात्रपर्युषितं स्थितं पापयेत् । ततस्तं पीत्रैव प्रणुदतिं पित्तसंभवं पुराणङ्कशम् । पिप्पलीपिप्पलीमूलुस्ति, प्लीनिरुद्धचित्रकैः सह् सिद्धं मुद्रपूषं साषैषा घुसंस्कृतं पापपेत् । नैव चैनं भोजपेत्पाण्डुरोगप्रशान्त्यर्थम् ।

  • यूद्यपि त्रिष्वपि पुस्तके ‘ एकादशः ’ इत्येव पाठः, तथाऽपि ‘ दशमः' इत्येव .पाठो युक्तेः शास्रसंग्रहाध्यायेऽस्य दशामत्वेनोपन्यासस्य फलितत्वात् ॥

१ ग. स्कन्दावतर्यामी निगद्यते । ९ क. °जोजीर्ण° ॥ ३ क. संभवति । ४ क. °नेि सल° । ९ क. तेनैव । ' १ १ पाण्डुरोगाध्यायः ] , हस्त्यायुर्वेदः । ওই इति पैत्तिकः पाण्डुरांगः ॥ अथ कफसंभवं कर्तुसरिं नाम पाण्डुरोगं वंक्ष्यामः । स पदा वारणस्प स्रिग्घमधुराम्ललवणभोजनात्, आनूपमांसयवसभक्षणात्, अजीर्णादित्यशनात्, शीतसलिलावगाहात्, संचितः श्लेष्मा स्थानाचयुतं कोष्ठे सादृश्यत्यश्रिम् ॥ . ' संभवत्यलसो नीलवर्णः सर्वाहारद्वेषी परिहृष्टरोमा वमति गुरुंमक्षिकः, आंध्मातकोष्ठः ॥ तस्य शृङ्गवेरमरिचर्पाठाटरुषककटुकरोहिणीन्द्रयवहरिद्राद्वयतेजोवत्यतिविषणि संक्षुद्य सक्षीद्रान्कवलान्भेोजपेत् । शिर्राषामलक्यो।स्त्वचा मञ्चिष्ठापिप्पलीशृङ्गवेरमधुंकमरिचामलकचूर्णानि मधुमिश्राणि भोजयेत् । मैरेयं च प्रतिपानं दद्यात् । मुद्रपूषेण चैनं संस्कृतेन शाल्योदनं भोजयेत् । वेणुशिरीषयोश्व पत्राणि व्यर्णिपादं कुरुविन्दकं च यवसं कर्तुसरिव्याधिप्रशमनार्थ दद्यात् ॥ इति श्लेष्मिकपाण्डुरोगः ॥ अथ, तपनमेरीचिसंतप्ताङ्गो मातङ्गो पदा पथि प्रपीडितो नापगतस्वेदः सलिलं तथैवोष्णशरीरः सहसा पीतवान्, स पाण्डुरोगमृच्छति । वातजं तं ईहोदरमिति केचिदाहुर्मनीषिणः ।. संमूर्छति, अवलीयते, विभ्रमति, समुच्छ्रसिति, सीदति, परिपूणोंदरो विपैंन्नग्रहणीको ध्यानशीलो दुर्मना निरुत्साहो गुरुमक्षिकः कृशो विवर्णो भवति । तमेवमवस्थं दन्तिनमभिसमीक्ष्य क्रुिन्नं चिकित्सितुमुपक्रमेत । ततो मरिचशूङ्गवेरहरीतकीमांसीमेषशृङ्गीकरवीरमूलै सह खण्डशः कल्पयित्वा कृष्णसर्पमासुनुपात्। तन्मांसं गोम्ब्रेण ततबैनं पायपेत्पश्चरात्रम्’’। जीर्ण च भोजयेद्यथोरैर्यवसैराव्याधिषु मोक्षाञान्यद्देयम् । अथवा त्रिकटुकरोहिणीमाठतिविषासुरसाशतावरीतिन्तिडाँकमहापञ्चमूलबिडब्लाटरुषकहङ्ग सौवर्चलानि क्षोदयित्वा ततश्चतुर्भागावशिष्टमवतार्य काथं मधुमत्स्यण्डिकाश्ार्कः रायुक्तं पुनः पाचयेत् । तञ्च सान्द्रमवतार्य ततश्चैनं पापंपेत् । ततः प्रणष्टब्याधिरुत्साही बलवर्णवान्निरामयश्च भवति वारण इति | तत्र श्लेकौ भिषगिह तु यथोक्तमेनमेवं विधिमनुधृत्य करोति यश्चिकित्साम्। स भवति सततं न्वपेण पूज्यो नियतमतिः कुशल: परीक्ष्यकारी । to १ क. प्रवक्ष्यामः । २ क. °रुमाक्षि° । ३ क. अध्यात ॥ ४ क. °पाटलाट९ । ९ क, “धुम” । ६ क. “मरिचसं” । ७ ”पत्रप्र” । ८ क. १ीर्णेऽथ भी” । - - - - s ,". . . خا د " اصه. . 'ബ' - - ; : ~ & - პ& "?אי -- "ν - , - इति दोषसमुद्भवा गजानां छपवर कोडगतादि पाण्डुरोगाः | समुपेक्षितवैद्यहीनयोगाचिषु मासेषु भवन्ति ते झताध्याः । । इति श्रीपालकाप्ये हस्यायुर्वेदमहाप्रबचने पाण्डुरोगाध्यायो ईौतशः (प एकादशः)॥ ११ । । अथ द्वादशाध्यायः ।। अङ्गराजो महापाज्ञश्चम्पायां पृथिवीपतिः ॥ महापभावमासीनं पालकाप्यं स्म यच्छति ॥ १ ॥ अांनाहाः कति ते दृष्टा अांनाझन्ते तु यैर्गजाः ॥ विज्ञानं तु कथं विद्यार्तिकच तेषां चिकित्सितम् ॥ २ ॥ पृष्ठ एवं ममाssचक्ष्व यथावदनुपूर्वशः । भगवन्सर्वे एवैतज्ज्ञातुमिच्छामि तत्त्वतः ॥ ३ ॥ स दृष्टस्तत्र संमश्नमङ्गराजेन धीमता । एवमेवानुपूर्वेण पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ आनाहास्त्विह चत्वारो दृश्यन्ते शाश्त्रनिश्चयाः ॥ तांस्तेऽहं संपवक्ष्यामि संनिपाताश्च पञ्चमम् ॥ ५ ॥ अँत्याशितः स्यादानाहो वातोन्मथत एव च । मृत्तिकाधान्यदोषाभ्यां संनिपाताच्च पॅश्वमः ॥ ६ ॥ अतः परं प्रवक्ष्यामि त्रिविधं भेदमागतम्। शुद्धश्च वातोन्मथितो यथावदिति र्निश्चयः ॥ ७ ॥ संसक्तं तं विजानीयाद्संसक्तं तथैव च ॥ धान्यप्रदुष्टं जानीयाद्दिक्थिं भेदसंख्यया ॥ ८ ॥ मद्रुष्टं चाषदुष्ठं च स्युरष्ठो भेदसंख्यया ॥ विज्ञानमेषां वक्ष्यामि सर्वेषामनुपूर्वशः ॥ ९ ॥

  • यद्यपि त्रिष्वपि पुस्तकेषु द्वादशः' इत्येवोपलभ्यते, तथाऽपि प्राक्संग्रहाध्याये पाण्डुरोगाध्याय एकादशत्वस्यैव ध्वननात् ‘एकादशः' इत्येव पाठः समीचीनः ।

१ क. ख. अनाहाः । २ क. अनाह्यन्ते । ३ क. ख. विन्द्यार्तिक° । ४ क. “वं समा*।। ९ ग. “वैर्मेवै' ।। ९ क. अत्याशनः।। ७ ख. पञ्चमम्।। ८ ग, निश्चितः। १९ आनाहाध्यायः।] इच्छङ्क्षः । Z? तत्रात्याशितमेबा55ड़ी कथ्यमानं निबोध मे ॥ पद्म झत्याशि्रतो नामस्म्रुष्मेन बिभ्रश्नsपि वा ॥ १० ॥ तृषार्तः स पिबेन्लोभात्पानीपतिमौत्रतः ॥ तत्पीतस्याग्रमाणेन तस्य कपाणि लक्षयेत् ॥ ११ ॥ ततश्चाss६मातनिष्क्ोशः स्थूलं श्वसिति शूछवान् ॥ अल्पमूत्रपुरीषश्च मन्द्वात्तास्तथैव च ॥ १२ ॥ अत्याशितं नु जानीयादानाहं गाढवेदनम् ॥ एतद्वै तस्य विज्ञानृमत ऊर्ध्वं चिकित्सितम् ॥ १३ ।। अन्नं च यवसं चास्मै न दद्यादुभयं भिषक् । तक्ष्णिांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ १४ ॥ शृङ्गवेरकरञ्जी च हरिद्रे चित्रकं वचाम् । सिद्धार्थकमतिविषां हिङ्गं चात्र प्रदापयेत् ॥ १९ ॥ स्वर्जिकां च यवक्षारं पञ्चैव लवणानि च ॥ शोभाञ्जनकमूलानि कुष्ठं चात्र प्रदापयेत् ॥ १६ ॥ पिप्पलीं पिप्पलीमूलं विडङ्गं हस्तिपिप्पलीम्. ॥ उदूखले श्लोदयित्वा थुद्धे निक्षिप्य भाजने ॥ १७ ॥ मृदितान्गोमयेनास्मै कंवलान्दापयेद्भिषक् ॥ तेनोपरुद्धमुभयं ३ाकृन्मूत्रं च वारणः ॥ १८ ॥ भक्षितेन यथामार्ग क्षिप्रमेव निंरूहति । उष्णोदकं च पानार्थ परिषेकाय दापयेत् ॥ १९ ॥ शीतं संतप्तगाढाषणमम्बु पाने विवर्जितम् ॥ पेयमधविशेषं स्यात्कथितं पादृशोषितम् ॥ २० ॥ अत्युष्णं नेव दातव्पं क्वथितं नातिशीतलम् । कवोष्णं कफवातघ्नं शीतं पित्तविनाशनम् ॥ २१ ॥ एतदेव त्रिदोषघ्नं केचिदाहुर्मनीषिणः ॥ . तेलेन सेचयेच्चास्य सर्वगात्राणि दन्तिनः ॥ २२ ॥ र्र्वेदाम्यङ्गः पदेद्दः स्यात्तलेन श्लेष्मवातहा ॥ सद्योम्नङ्गो गुरुतरः कालदेोषं बळं मति ॥ २३ ॥ शरीरानुगतः स स्यादनुपानसमो गुणैः ॥ विज्ञाप विगतानाहं विश्रुद्धशकृतं गजम् ॥ २४ ॥ १ क. °शिनो नागास्तृ°। २.क. °मानतः ।। ३ग. निगूंहति । ४ क. स्वेदोऽभ्यङ्गः । ४ कि. %दोषब९ ।। ፄፃ ビ象 SSAS SSAS SSAS SSAS SSAS SSAS SSAS पालकाप्यमुनिविरचितो- [१महारोगस्थाने अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥ प्रत्युद्गतं स्थानगतं निवृत्तं वारणं ततः ॥ २५ ॥ मसन्नां पाययेज्जातां पञ्चभिलेवणैः सह ॥ वातस्य चाऽऽनुलोम्यार्थं ग्रहणीद्दीपनाय च ॥ ९६ ॥ एतां पसश्नां लवणैः पीत्वा ॰भवति निर्धुतः ॥ अथैनमनुपूर्वेण मुद्रयूषेण भोजयेत् ॥ २७ ॥ पूर्वं भुक्तं चतुर्भागमर्धस(भ)क्तं ततः पुनः ॥ क्रमशो दापयेद्भक्तं चतुर्भागोनमेव च ॥ २८ ॥ समग्रं भोजयेत्पश्चाच्छालीनामोदनं मृदुम् ॥ एतेन क्रमयोगेन नागः संपद्यते मुस्वी ॥ २९ ॥ इत्यत्याशितानाहः ॥ तथैव वातोन्मथितं विद्यात्रिविधमेव तु ॥ शुद्धश्च वातोन्मथितः संसक्तोऽसक्त एव च ॥ ३० ॥ अर्जीर्णाद्ययनाद्वायोः सर्वे कोपात्प्रकीर्तिताः ॥ तत्र श्रुद्धं मथमतः कीत्येमानं निबोध मे ॥ ३१ ॥ यदा तु भोज्यते नागो विषैमं परिचारकैः ॥ रूक्षमत्यर्थमश्ानं यवसं वाऽप्ययोगतः ॥ ३२ ॥ विषमोदकपानाश्च विषमाग्निः प्रजायते ॥ तेन कोष्ठगतो वायुः सहसैव मकुप्यति ॥ ३३ ॥ तेनाssध्मानं च शूलं च वेदना चोपजायते ॥ पतिनम्याभिनमति चोन्नम्पावनमत्यक्षि ॥ ३४ ॥ तुङ्गी करोति गात्राणि केद्धते चतुरः स्थितः ॥ . विष्टभ्य च पुनध्र्माति गात्रं गात्रेण संस्पृशेत् ॥ ३५ ॥ एवं.द्युद्धं विजानीयाद्वातोन्मथितसंज्ञितम् ॥ आनद्धं द्वे पदे शेते नपेत्स्थूलोखये नतम् ॥ ३६ ॥ निषक्तस्य च निष्कोशौ पभ्द्यां संमार्जयेत्ततः ॥ संधु चैनं परिक्षुद्यात्पाऎिणभिः पपदेस्तथा ॥ ३७ ॥ वातपित्तकफपायः प्रकोपोsन्पोन्यसंश्रयः ॥ आमपक्समुत्थश्च भिषक्तमुपलक्षयेत् ॥ १८ ॥ १ ग. साधुखेन । १२ आनाहाध्यायः] इस्लायुर्वेदः t । ૮ ફે दोषाणामपि वान्येषां वायुरेव प्रवर्तकः ॥ नैकदोषसमुत्था हि प्रापेणोत्पद्यते रुजा ॥ ३९ ॥ दोषान्समीक्ष्य शुद्धांश्व संस्पृ(सू)ष्टांश्वेत्युपाचरेत् ॥ उष्णोदकं च पानार्थे परिषेके च दापयेत् ॥ ४० ॥ समीक्ष्य सर्वेसेकश्च तेलेनानन्तरं भवेत् ॥ पिचुमन्दस्य पत्राणां मृदूनां मुष्टिमाहरेत् ॥ ४१ ॥ लशुनस्य च बीजानां नालिका संमिता भवेत् ॥ नालिका स्याद्विडङ्गानां हरिद्रायाश्व नालिका ॥ ४२ ॥ वचाया नालिका देया पिप्पलीनां च नालिका ॥ क्षुण्णान्युडूखले दद्यात्पञ्चभिर्लवणेः सह ॥ ४३ ।। पिचुमन्दस्प पत्राणि लशुनं बिल्वमेव च ॥ विडङ्गं चित्रकं चैव हरिद्रे द्वे च चूर्णपेत् ॥ ४४ ॥ कवलान्दापयेत्तस्मे पञ्चभिर्लवणैः सह ॥ . तेन वातमुदावर्ते वातगुल्मं च संहतम् ॥ ४९ ॥ अनुलोमं जनपति विश्रुद्धं च ममेहति । मृदुसंभोगतां गच्छेदानृाहाच प्रमुच्यते ॥ ४६ ॥ आरोग्यमथवा देयं वातानाहोपशान्तये ॥ कटुतिक्तकषायाँस्तु वदन्त्यनिलकोपनात् ॥ ४७ ॥ दृष्टं तुल्यरसेsप्येवं द्रव्ये द्रव्यगुणान्तरम् ॥ संयोगसिद्धान्येतानि भेषजानि महीपते ॥ ४८ ॥ न वेिशेषं पेरीक्षन्ते द्रव्याणां रसवीर्षतः । यथोतैर्भेषजैरेतेः क्रियां कुर्वीत दन्तिनाम् ॥ ४९ ॥ प्रतिपानं प्रसश्नां च पञ्चभिलैवणेः सह ॥ तेनासौ वारणः सौल्यं लभते पृथिवॆीपते ॥ ५० ॥ इति श्रुद्धवातोन्मथित आानाहः । *संसक्तभक्ो यस्तं नु क्रीत्यैमानं निबोध मे । भुक्तेऽजीर्णे यदा नागो भोज्यते विषमाश्ानम् ॥ ५१ ॥ संसक्तभक्तस्तेनाssश्रु जायतेऽजीर्णभोजनात् । अपानपाणसहितस्तदा मार्गे रुणद्धि सः॥ ५९ ॥ ' संसक्तभुक्त इति स्यात् । १ क. परीक्षेत । ĉğ ...o. - [ १ मॅहंसँगंस्थानें-* छिन्नपातं वं पतंति श्रिोत्थाय गिरीशॆ न । । संरम्भं कुरुते वापि क्षेत्रं न लभंते गंजंः ॥ १६ ॥ नं चातिसार्यते नार्गेो निरोधोद्वातंमूत्रयोः॥ उदानस्य पक्षोपेण स्थूल्ठं श्वसिति वारणः ।। ५४ ॥ संसतेन विकारेण न स जीवति तादृशः । इति संसक्तंभक्तोनाह: ॥ अत ऊर्ध्वमसंसक्तं कीर्तयिष्यामि तं शृणु ॥ ५५ ॥ कटुतिक्तकषायं च विषमं रूक्षमेव च ॥ लभते चौभियोगेन भोजनं यवसं जलम् ॥ ५६ ॥ क्रमेण भक्ष्यभोज्यैस्तु कोष्ठे व्यापद्यतेऽनिलः । स्थूलं श्वसिति निष्कोशौ पीनौ च भवतोऽधिकम् ॥ ५७ ॥ अल्पमूत्रपुरीषश्च स भवेद्राढवेदनः ॥ अपराभ्यां निषीदेच वेदनार्तो मुहुर्मुहुः ॥ ५८ ॥ पुरीषं कठिनं स्वल्पं वातमिश्रं निघ्हति । एतद्धि तस्य विंज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ५९ ॥ स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥ निषण्णस्य च निष्कोशी पभ्यामेव विमर्दयेत् ॥ ६० ॥ साधु चैनं परिक्षून्द्यात्पाष्णिभिः प्रपदैस्तथा ॥ तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ ६१ ॥ शुङ्गवेरं विडक्लानि हरिद्रे चित्रकं तथा । तालीसपत्रं कुष्ठं च मरिचं हस्तिपिप्पली ॥ ६२ ॥ उदूखले क्षोदयित्वा शुद्धे.निक्षिप्य भाजने ॥ कवलान्दापयेत्तस्मे पञ्चभिलैवणेः सह ॥ ६३ ॥ तेन वाढमुदावर्तं सपुरीषं निघ्हति ॥ क्षोदितं भेषजं दद्यादौषधं कथितं पुनः ॥ ६४ ॥ एभिरेवौषधैः सर्वैः पयश्च परिसाधितम् ॥ आनाहस्य प्रशान्त्यर्थे चुखोष्णं मैंतिपापयेत् ॥ ६५ ॥ सौवर्चलयुतां वाऽपि मसेन्नां दधिंमस्तुना । मूत्रं सोर्वीरकं वाऽपि लवणैः पञ्चभिः सह ॥ ६६ ॥ SAASAASAASAAAS SAASAASAASAASAASAAAS १क 'गो न रो' । २ क. चार्भयोगेन। ३ क, ख, 'शुयात्पा°। ५ क. प्रतिपादयेत् । १२ अग्नेहाध्यॆार्यः।] く、 यकनिष्काथमथवा क्रमशः संप्रदापयेत् ॥ न चेत्प्रकृतिमाप्नोति द्रध्याणीमानि योजयेत् ॥ ६७ ॥ मदनस्य बृहस्योश्च फलानि लशुनं तथा । पैिप्पलैीं पिप्पलीशूले गोपित्तं सैन्धवं वचाम् ॥ ६८ ॥ सिद्धार्थकांश्च संहृत्य श्लक्ष्णं दृषदि पी(पे)षयेत् ॥ (*बिल्वमात्रेण कल्केन श्लक्ष्णं वनं प्रलेपयेत् ॥ ६९ ।। हस्तिपेचकमानेन वर्ति पायी प्रवेशपेत् ॥ ) तेन वातमुदावर्तं स्रुपुरीषं निरूहति ।। ७० ॥ किं वा निरूहयेदेनं निरुहेणानुलोमिना ॥ एवं संहृत्य संभारमानद्धं वारणं भिषक् ॥ ७१ ॥ शृङ्गवेरं वचां कुष्ठं पिप्पलीमरिचानि च । सषेपाञ्शतपुष्पां च सैन्धवं भद्रदारु च ॥ ७९ ॥ मदनस्य फलैः सार्ध श्वक्ष्णं दृषदि पी(पे)शयेत् ॥ पञ्चमूले तथा द्वे च स्थाल्पां प्रक्षिप्प पाचपेत् ॥ ७३ ॥ ततो रसं परिस्राव्य पयसा सह पाचयेत् ॥ • पंदि सिद्धं विजानीयात्तद्दैनमवतारयेत् ॥ ७४ ॥ सिद्धं कल्केन संयोज्य मुखोष्णं लवणीकृतम् ॥ निरृहं दापयेत्तस्मै यथोक्तं बस्तिकर्मेणि ॥ ७५ ॥ अरत्निपरिमाणेन द्वौ त्रीन्पस्थान्प्रमाणतः । एतत्पंमाणं कर्तव्यं निरृहे वारणं प्रति ॥ ७६ ॥ श्रुद्धस्यैवं क्रियां चैनां समीक्ष्य पतिकारयेत् ॥ निरूहस्य विधानेन पेिण्डी वतैिस्तेथा दृतिः ॥ ७७ ॥ आनाहेषु तु सर्वेषु हितमैाहुर्निरूहँणम् । तेन वातमुदावर्तं सपुरीषं निरृतेि ॥ ७८ ॥ स्रष्ठमूत्रोऽभ्पनिर्बीही थुद्धः श्लेष्माsतिसार्यते ॥ गुरूंचिकायाः क्षारेण बिल्वक्ाथं तु मूर्छितम् ॥ ७९ ॥ पश्चभिर्लवणैः सार्धं तमेनमनुषॊययेत् ॥ एतेनं क्रमयोगेन नागः संपद्यते सुखी ॥ ८० ॥

  • धनुराकारमध्यगतपाठः कपुस्तके नास्ति ।

१ क. यदसिद्धं । २ क. °स्तथादृतः । ३ क. “हताम् । ४ क. °र्वाहा शु° । ९ क. "पाचये° । * ८६

  • .

पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने उष्णोदकं च पानार्थे तेलसेकस्त्वथापरम् (ः) ॥ शुद्धानाहविधिश्वात्र क्रमशः कीत्र्पते बुधैः ॥ ८१ ॥ पतिपानं षसनां च पञ्चभिर्लवणैः सह ॥ एतेन सौरूपं लभते वारणः पृथिवीपते ॥ ८२ ॥ इत्यसंसक्तानहः ॥ धान्योपेतं तु जानीयाद्विविधं परिसंख्यया ॥ मदुष्टं चामदुष्टं च अमदुष्टमिमं शृणु ॥ ८३ ॥ यत्किञ्चिदिह पकं तु धान्यं भुञ्जीत वारणः । यथावत्तदपक्व तु सद्यः स्रायात्कदाचन ॥ ८४ ॥ तेदेवच्छंति स ब्याधिस्तस्मान्नोत्यशनक्रिया ॥ धान्यं पदा तु हरितं सस्नेहं वा विधां पुनः ॥ ८५ ॥ लभते वाsतियोगेन जलं वाsपि पिबेत्तथा । तस्यातिमात्रयोगेन मन्दाग्निरुपजायते ॥ ८६ ॥ आनाहो वाऽतिसारो वा तस्मार्त्रीत्पशनं स्मृतम् ॥ ‘ त्रयश्च ग्रह्णीष्वोषाः कफपित्तानलात्मकाः ॥ ८७ ॥ तूथाssनाोऽतिसारश्च वॆसॆ त्वन्पोन्पहेतवः॥ तेषामग्निबले हीने वृद्धिर्बुद्धे परिक्षयः ॥ ८८ ॥ प्राणिनामग्निरेवाssयुः स रँक्ष्यो जीवितार्थेिभिः । अपङ्कं चापि पाकान्नं दीप्ताग्निमपि नाशापेत् ॥ ८९ ॥ एवं हि वारणो भुक्त्वा धान्योपहतमृच्छति ॥ धान्येनोपहूँतो वायुर्धान्योपहत उच्यते ॥ ९० ॥ आटोपयति निष्कोशी पुरीषं चास्य भिद्यते । । मेग्रह्म हस्तं मध्यापेन्नित्यं चैव विजृम्भते ॥ ९१ ॥ रुद्वंस्तत्र पुरीषश्च मन्दवातस्तथैव च ॥ एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ९२ ॥ पकानं यदि वाऽपङ्कमुभयं नैव भोजयेत् ॥ निरूढभक्तं तं नागं यवसेनोपचारयेत् ॥ ९३ ॥ { क. तद्वै ऋच्छतेि। २ क. "न्नात्याश” । ६ क. “ते चापि यो°। ४ क. "न्नालृश° ॥ ९ क. सर्वेऽन्योन्यहतेत तव । ६ क. येषा” । ७ क. ख. रक्षो । ८ कु, “हते वा” । ९ ख. प्रगुह्य । १० क. °द्धमूत्रपु' । १२ आनाहाध्यायः ] ।। इस्लयायुर्वेदः । ૮૭ उष्णोदकं च पानार्थ शकृद्यावश्न बंध्यते ॥ एवमप्यस्य निर्दिष्ठं देशकालबलं पति ॥ ९४ ॥ स्वयमप्यत्र भिषजा तक्र्यं बुद्धिमता भुवि । स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥ ९५ ॥ निष्कोशक्षोदनं चास्मै सम्यकुर्याच्चिकित्सकः ॥ वचा हरिद्रा लशुनं पिप्पली मरिचानि च ॥ ९६ ॥ करञ्जबीजं तेजोह्वां शृङ्गवेरं फणिक्षकम् ॥ गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पली ॥ ९७ ॥ तालीसपत्रकं कुष्ठं शतपुष्पा पवानिका ॥ पञ्चभिर्लवणैः सार्धं कवलं तस्य दापयेत् ॥ ९८ ॥ तेनोपरुद्धं धान्यं हि सपुरीषं निस्हति । विपाचय लवणं चास्य गजस्याssरोग्यसंज्ञितम् ॥ ९९ ॥ इमं संभ्रुत्य संभारं मुविभक्तं यथाविधि ।। ‘ं सेन्धवं काचलवणं लवणं रोमकं तथा ॥ १०० ॥ तथेव यावशूकं च सामुद्रलवणं बिडम् ।। * तथैव काचलवणं तथैवोत्पलपत्रकम् ॥ १०१ ॥ मुवाचैकाsपि या मुख्या यवक्षारं तथैव च ॥ तथैव देयाः पिप्पल्याः पाठा कटुकरोहिणी ॥ १०२ ॥ विभीतकहरीतक्यौ शृङ्गबेरं च हिँछुच। सारिवाsतिविषा मुस्ता त्रिफलेन्द्रयवास्तथा ॥ १०२.ll वृक्षाम्लं मरिचं चैव तथाचाँssम्राम्लवेतसी ॥ बालबिल्वं च कुष्ठं च विडङ्गं हस्तिपिप्पली ॥ १०४ ॥ एतत्संहृत्य संभारं सूक्ष्मचूर्णं तु कारयेत् । धिमण्डेन संयोज्य `चूर्तेमेण्डेsपि पाचयेत् ॥ १०५ ॥ अथैनं धिमण्डेन पुनरालोड्य पाययेत् ॥ प्रसन्ना वाऽपि या मुख्या तया वाssलोड्य पाययेत् ॥ ९०६ ॥ तेन कोष्ठगतं भक्तमेकरात्रान्निरुहति ॥ . मतिपानं च सेकश्च क्रमात्सात्म्यं च भोजनम् ॥ १०७ ॥ १ क. बुध्यते ॥ २ क. शतेन यत् ॥ ३ क. हिङ्गुकम् ॥ ४ ख. °चाऽऽम्लाम्छ” । ९ ग. “सौ ॥ बलं बि१ । १ क. “धिमाण्डे” । ७ क, "तमाण्डेन पा९ ॥ くる पालकाप्यमुनिविरचितो— [ ? महारोगस्थाने एतेन क्रमयोगेन नाश्वः संपद्यते झलः |] विज्ञाय वेिगतानाहं निवृत्तशकृशं गजयू ॥ १०८ ॥ अकर्दये जले चैनमवगाह्य प्रमार्जपेत् ॥ मत्युद्गतस्थानगतं निवृत्तं वारणं ततः ॥ १०९ ॥ पसश्नां पाययेज्जाताँ पञ्चभिलैवणे: सह ॥ वातानुलोमनार्थं च ग्रहणीीपनाय च ॥ ११० ॥ तथा स लभते सौख्यं तस्मादेनां प्रमाणतः ॥ अथास्मै दापयेद्धुक्तं वोऽनुपूर्वेण हस्तिनः ॥ १११ ॥ इत्यमदुष्टानाहः । अथातः संप्रवक्ष्यामि दुश्चिकित्स्यतमस्य तु ॥ औानाहस्प मपश्वं ते संमदुष्टस्य लक्षणम् ॥ ११२ ॥ धान्यं परिणतं पद्मं ध्रुष्कं वा पदि भक्षयेत् ॥ पाकान्नं चाप्यकुशलैर्भोज्यते विविधै रसे: ॥ ११३ ॥ अत्यम्बुपानयोगाच जायन्ते चाssमयाः क्रमात् । पवाहिका तथा शूलमाध्मानं कृच्छ्रमूत्रता ॥ ११४ ॥ पुरीषं ग्रथितं चास्य मन्दृवातश्च जायते । पीड्यते चातिसारेण वातमुल्मश्च बाधते ॥ ११५ ॥ स कृशो दुर्बलो नागो हरिद्वर्णमर्शिनः । अतीसारेण दु:वार्तो ध्यायत्यपि च कुञ्जरः ॥ ११६ ॥ पादमभ्युद्धरेत्कृच्छ्राद्गात्रेश्व गुरुभिर्भवेत् ॥ निक्षिप्य हस्तं विमनाः शूलार्तः संनिषीदति ॥ ११७ ॥ दुधिकित्स्यः स विज्ञेयो महारोगो मृदुग्रहः । तस्मै न दापयेत्पक्कमामं चापि कदाचन ॥ ११८ ॥ निरूहभक्तं तं नागमुपलूभ्य भिषग्वरः । r यवसेनैव शुद्धेन मातङ्गं समुपाचरेत् ॥ ११९ ॥ उष्णोक् िच पानार्थे ३ाकृचावन्न बाध्यते ॥ अथैनं कवलांस्तीक्ष्णान्क्षिप्रमेवाभिहारयेत् ॥ १२० ॥ वचां हरिद्रां लशुनं पिप्पलीं मरिचानि च ॥ कुष्ठं तेजोवतीं चात्र दृश्यादृतिविषां तथा ॥ १२१ ॥ कटुकां सर्षेपान्हिङ्गं पञ्चभिर्छवणे: सह ॥ कृत्वा सूक्ष्माणि चूँर्णानि मुरामण्डेन पाययेत् ॥ १२२ ॥ १ख. *केऽद्यानुपूर्वेण हस्तिने ।। २ क. व्यानपूर्वेण हस्तिने ।। ३ क. अनाहस्य । १९ आनाहाध्यायः] - । हस्त्यायुर्वेदः । ८९ तेन मदुष्टधान्यं तु सेपुरीषं निश्ठहति ॥ पश्व कोष्ठगतो वायुस्तस्माच्च परिभुच्यते ॥ १२३ ॥ पिप्पलीं मरिचं हिङ्गं शृङ्गवेरं फैणिजकम् ॥ र्गण्डीरं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ १२४ ॥ तगरं चैव कुष्ठं च दाडिमद्वयमेव च ॥ कृष्णकांशुमतीं तेजोमूर्वा तिन्तिडिकां तथा ॥ १२५ ॥ पथ्पाजां र्ध्निग्धकोष्ठं च चित्रतन्दुलमेव च ॥ सुरसान्तरेवव्रं च चन्द्रपादी तथैव च ॥ १२६ ॥ उदूखले क्षोदयित्वा शुद्धे निक्षिप्य भाजने ॥ आलोड्य चूर्णमेततु लवणैरष्टभिस्तथा ॥ १२७ ॥ नागाप दापयेद्वैद्यः शूलानाहप्रशान्तये ॥ विज्ञाप विगतानाहं विशुद्धशकृतं गजम् ॥ १२८ ॥ पसन्नां पाययेज्जातां पञ्चभिलेवणैः सह ॥’ भोजनं तु क्रमाच्चास्मै श्रुद्धानाहविधौ येथा ॥ १२९ ॥ अनेन क्रमयोगेन नागः संपद्यते चुरूी ॥ इति संपदुष्ट अानाहः ॥ अथातो मृत्तिकाजग्धस्त्वानाहः संप्रवक्ष्यते ॥ १३० ॥ पूर्वेमेवाभिश्चष्ठायां गन्धमाघ्राय वारणः ॥ एथिव्या ६ीहृदीभूतो भुक्त्वा तामतिमात्रतः ॥ १३१ ॥ विकारी जापते नागस्तस्य वक्ष्यामि लक्षणम् ॥ . . पुरीषभेद्(:)स्तम्भश्च तथाssध्मानं च दारुणम् ॥ १३९ ॥ यवसं नाभिलषति ब्राह्ममूाणं पुनः पुनः । अत्रं चापि तथा विद्यान्मृत्तिकाद(ज)ग्धसेवितम् ॥ १३३ ॥ मृत्तिका भक्षिता येन भवेंत्पक्काशपं गता ॥ तस्यामपरिजीणांयामन्नमश्नाति वारणः ॥ १३४ ॥ ओदनो वा यदा भुक्तो भवेत्पक्वाशयं गबः ॥ तस्मिन्परिणते भुक्ते पदि खादति मृत्तिकाम् ॥ ९३९ ॥ स वेिकारी भवेत्तेन तथा भुक्तेन वारणः । 劇 विकारमभिजानीयाद्यथोक्तं कुशलो भिषक् ॥ १२६ ll ’ SSAS SSAS SSAS SSAS SSAS SSAS SSAS SSAS S SAASAASAASAAAS 像 १ क. पुरीषं निरुमूहति ॥ २ क. फडंगिरम् ।। ३ ग. मण्डीरं । ४ क. स्रिग्धाङ्कोष्ठं । ९ क. °रचकं । ६ क. तथा।। ७ क. °भिमृष्टा° ॥ ८ क. दौहृदी° । १२ ९० t पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने मृत्तिका भक्षिता राजन्भवेदामाशयस्थितः (ता) ॥ तस्यामपरिजॉर्णायामन्नमश्नाति वारणः ॥ १३७॥ विधा वा यदि वा भुक्त्वा ह्यामाशयगता भवेत् ॥ अर्जीणीयां तु तस्यां च यदि खादति मृत्तिकाम् ॥ १३८ ॥ विकारी तेन भवति तथा भुतेन वारणः ॥ कोष्ठपदोषो भवति पुरीषं चास्य भिद्यते ॥ १३९ ॥ तेन चाssनह्यते नागस्तथा स्तम्भश्च जायते ॥ आमं च तस्य पक् च भुक्तमन्नं न पच्यते ॥ १४० ॥ तं नागं दिवसं सर्वं ग्रासेन परिवर्जयेत् ॥ पानीयं पाययेत्तप्तमवगाहं न लम्भयेत् ॥ १४१ ॥ हैंस्तेऽस्य बन्धयेच्छढुं शय्याभागं च कारयेत् ॥ हस्तिलिण्डेन श्रुष्केण तन्मूत्रेणावसेचयेत् ॥ १४२ ॥ अथ तिक्तोषधैर्भूयो मृत्तिकामभिसंछ्रजेत् । ततोऽस्में खादितुं दद्यान्मृत्तिकाया निरूहणे ॥ १४३ ।। शार्कवल्लीं गडूचीं च सुमनामाटरूषकम् ॥ आस्फोतां लशुनं चापि पटोलं चात्र दापयेत् ॥ १४४ ॥ फणिजकं च शैरेयं द्रौ करक्षी तथैव च ॥ दद्यात्तथा वल्गुजकां शोभाञ्जनकमेव च ॥ १४५ ॥ उदूखले क्षोदयित्वा श्रुद्धे निक्षिप्य भाजने ॥ गोमयेनाथ संमृज्य कवलानस्य दापयेत् ॥ १४६ ॥ तेनास्य दौहृदोपैति न च खादति मृत्तिकाम् ॥ अथास्मै कवलान्दद्यान्मृत्तिकाया निरुहणे ॥ १४७ ॥ हरिद्रे त्रिफलां पाठां तथा मधुरसामपि ॥ करञ्जवृंजं तेजोह्वां शृङ्गवेरं च हिङ्गुच ॥ १४८ ।। पटोलीं च विशेषेण निम्बं कटुकमत्स्यकान् ॥ केोलानिशाविडङ्गानि तथैवेन्द्रयवानपि ॥ १४९ ॥ पिप्पलीं पिप्पलीमूलं मरिचं चित्रकं तथा ॥ उदूखले क्षोयित्वा हस्तिमूत्रेण संस्रजेत् ॥ १५० ॥ १ क. विधो । २ क. हस्तस्य । ३ क. कल्पयेत् ।। ४ ग. °लिङ्गेन । १ क. निरूपणे । ६ क. कैला° । १२ आनाहाध्यायः] इस्लायुर्वेदः | ९१ प्रसन्नया वा संछृज्य पञ्चभिखैवणैः सह ॥ तथैव प्रतिनीताय कवलान्संप्रदापयेत् ॥ १५१ ॥ आध्मायमानं वातेन मृदा धान्येन वा पुनः ॥ साधयेत्सर्वेमेतेन भवेद्योऽत्याशितो गजः ॥ १५२ ॥ क्षीरेण यवनालानां सप्नपान्प्रति पाचयेत् ॥ तान्पिप्पलीभिः संसृष्टान्सामुद्रलवणेन च ॥ १५३ ॥ शृङ्गवेरकरञ्जानि तत्रैकध्यं समापयेत् । स्वरमूत्रेण संस्रष्ठमश्वमूत्रेण वा पुनः ॥ १५४ ॥ तं मूछैयित्वा क्षारेण मुख्पया वा प्रसन्नया ॥ सौवीरकेण संसृज्य गवां मूत्रेण वा पुनः ॥ १५५ ॥ दधिमण्डेन वा युक्तं बस्तिमस्मै प्रदापयेत् ॥ यथा द्रोणप्रमाणेन निरुहं दापयेद्रिषकू ॥ १५६ ॥ स तेन मृत्तिंकाजग्धं सपुरीषं निस्हति ॥ ’ ये च कोष्ठगतौ वातास्तेभ्यश्च परिमुच्यते ॥ १५७ ॥ तैलेन सेचयेच्चास्य सर्वगात्राणि हस्तिनः ॥ • उष्णोदकं च पानार्थ परिषेकाय दापयेत् ॥ १५८ ॥ विज्ञाय विगतानाहं विशुद्धशकृतं गजम् ॥ अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥ १५९ ॥ प्रत्युद्गतं स्थानगतं निश्छृत्तं वारणं ततः ॥ प्रसन्नां पाययेज्जातां पञ्चभिलैवणे: सह ॥ १६० ॥ वातानाम(मा)नुलेीमा(म्या)र्थे ग्रह्णीदीपनाय च ॥ अथास्मै दापयेद्भक्तैमानुपूर्वे(ब्यॆ)ण स्तिने ॥ १६१ ।। एतया क्रियया नागस्तथा संपद्यते मुखी ॥ इति मृत्तिकाजग्धं आनाहः ॥ आनाहः संनिपाताद्य अत रुध्र्व प्रेवक्ष्यते ॥ १६९ ॥ अतिमात्रं तु भुतेन भोज्येन यवसेन च ॥ स्नेहेन चातिमात्रेण तथा मृतिकयाऽपि वा ॥ १६३ ॥ आनाह्ममानः स्तनति मृदङ्ग इव ताडितः । 4न च वातानुलोमित्वं तथा प्राप्नोति वारणः ॥ १६४ । । १ क. °तिकां ज°। क. °तिकां जग्धसपुरीषां नि° । २ ग. °तास्तेभ्यसेत°। ३ क. “क्त आनु” । ४ क. ख. °ग्धश्चाऽऽना° । १ क. प्रचक्षते । ग. प्रचक्ष्यते । ९२ पालकाप्यमुनिरिचितो- [१महारोगस्थाने भक्षितं चास्य पीतं च न गच्छति जरां तथा ॥ षायुस्तस्य विमार्गस्थो हृदयं परिधावति ॥ १६५॥ एवं निरुद्धहृयिो न स जीवति तादृशाः ॥ सर्वानाहेषु वेलेन सेबैसेकं प्रदापयेत् ॥ औजीर्णजं वर्जयित्वा वक्षसेन्कं प्रद्ापयेत् ॥ १६६ ॥ तत्र श्लोकाः-- ग्रासाप्रकाङ्क्षा गुरुगात्रता च स्तम्भस्तथा मूत्रपुरीषयोश्व । द्वेषश्च *कल्पाभिनवावगाह( हे )भवन्त्यजीर्णस्य तु लक्षणानि ॥ १६७ ॥ ( 'थुद्धं शकृन्मूत्रमनाविलं च ग्रासपकाङ्क्षाऽगुरुगात्रता च ॥ प्रीतिश्च इाय्याभिनयेऽवगाहे भवन्ति जीर्णेस्य तु लक्षणानि ॥ १६८ । ) यत्कृष्णवर्णं त्वथ फेनिलं चू दुर्गन्धमम्लं बहुदोषयुक्तम् । द्रवं सङ्गूलं च स्वरं पुरीषं विभिन्नमल्पं च भवेदपकम् ॥ १६९ ।। तथा भवेच्छ्रलेष्मविवर्जितं यत्स्निग्धं सवर्णं यवसेन चेव ॥ सपाण्डुबर्णे घनमद्रवं च तत्पकलिङ्गं शङ्कंदुद्दिशन्ति ॥ १७० ।। अत्र द्वी न खलु चिकित्सितुं हि शक्यावानाही नृपवर सक्तसंनिपातौ ॥ षण्णां तु प्रतिपदमीरिता चिकित्सा शास्त्रोक्तं विधिमनुंसृत्य विस्तरेण ॥ १७१ । ९९७ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थान अनाहाध्यायन्वयोशिः ( यो द्वादशाः ) ।। १९ ॥ अथ त्रयोदशोऽध्यायः ।। अथ भगवन्तममिततपसममलद्युतिमाश्रमस्थमिन्दुकान्तिसदृशवपुषं पालकाप्पं पायिोरुपसंगृह्य'रोमपादोऽछृच्छत्-'कथमेषां महाबलजबवीपेसत्त्वानां 'ं परबलप्रमाथिनां हस्तिनां मूछौः संभवन्ति’ ॥ अथोवाच भगवान्पालकाप्पः-इह खलु भो द्वादश मूछः संभवन्ति । * .'तल्पाभिनयेऽवगाहे' इति, ‘तल्पेऽभिनवावगाहे' इति वा पाठः स्यात् । * कपुरुतके त्रुटितम् ॥ १ क. सर्वमेवं। २ क. अजीर्ण वर्जयित्वा तु रू° ३ क. ख. लोकः॥ ४ ग. विछिन्न” । ९ क, ख, 'नुश्रित्य। ११ मूर्छाध्यायः ] । । “हस्त्यायुर्वेव; 1 ।। ९* तद्यथा--अ(ति)भोजनात्, (अति)विदग्धभोजनात्, आयधान्योपयोगात्, स्नेहात्, वातात्, पित्तात्, कफात्, संनिपातात्, उकिात्, मार्गेगमनात्, मद्यात्, यवसाखेति । - तत्र-अतिभोजनात्कृशस्य सहसा हस्तिनो मूर्छा भवति । ततो निस्तब्धाक्षोऽवसैोति स्तम्भमाश्रयति निःश्वसिति कण्ठेन तिनिति (?) नापते न शक्रोति स्थार्नु कुतो गन्तुम् । निषीदत्यपराभ्याम् । तस्पैतैर्लिङ्गैरतिभोजनसमुत्थां मूछाँ विद्यात् ॥ तं पिप्पलीमरिचेचव्याजमोदपिप्पलीमूलविश्वभेषजविडङ्गतेजोवतीपाठाकुटजचित्रकसूक्ष्यसर्षपपाटलीलथुनवचाहिङ्गुसौवर्चलानां गोमूत्रे कथितानां कार्थ पादावशेषमवतार्य मुखोष्णं पाययेत् । प्रतिपानं च सलवणां सुरां विशुद्धकोष्ठाप दापयेत् । ततः संपद्यते मुखी । इत्यतिभोजनमूछी । अथ विदग्धभोजनोत्पन्नायां मूछाँयां-निपतति, उत्पतति, परिधावति, परिवर्तते, प्रवेपते, भूमौ चक्रवडूमति । तस्मै मरिचशृङ्गवेराटरूषकबिल्वारग्वधदन्तीगण्डीरपिप्पलीभिर्गोमयर्सयुताभिः कवलान्दद्यात् । मस्रन्नां च पश्चलवणसंयुक्तां प्रतिपानं दृद्यात् । इति विदग्धभोजनमूछ । रसं मद्यं वा पीत्वा स यदा धान्यमाममत्यर्थ भक्षयेत् । ततोऽस्य मूछाँ जापते । स तया भूमी चक्रवत्परिवर्तते, निःश्वसिति, आटोपितश्व व्याददाति मुहुर्मु। हुर्मुस्वं स्वं निरीक्षत उत्फुद्धिपर्यश्रुनयनः । तमेवमवस्थं दन्तिनमवेक्ष्य यवभस्मपरिसुतामधैसौवीरकां ससर्पिष्कां सस्वजैिकां पञ्चलवणसंयुक्तां प्रसन्नां पाययेत् । हिङ्गुकुटजपाठाटरूषककटुरोहिणी द्वे हरिद्रे तेजोवतीवचाविडङ्गमुरसार्शियुतिन्दुकमूलबिल्वमूर्वापूतिकातिविषान्सोदयित्व तस्य सपञ्चलवणान्कवलान्दयात्। अथवा पिप्पलीहङ्कसर्षपकुटजपाठाटघ्षककटुरोहिणीविडङ्गेन्द्रयवातिविषाः संक्षुद्य कवलान्भोजयेत् । ततः संपद्यते सुखी । प्रसन्नां च लवणसंयुक्तां पाययेत् । - इति धान्यमूछ । अथ स्नेहपूछॉ । पस्तु केवलं यवसेनेव पुष्टः सहसा कृक्षशारीरः स्नेहं पिबति तस्य स्नेहमूछाँ जापते । १ ग. °चवचाज° । ९४ पालकाप्यमुनिविरचितो– [१महारोगस्थाने स दुर्मना:, अतिपीङयमानहृदयो भोर्लु नेच्छति, गम्भीरवेदी मन्दाग्निरर्मसूष्ठमूत्रपुरीषो निषीति शीतेच्छु:, स्वप्नभूयिष्ठः शय्याभिनन्दॆीं ध्यायत्यानद्धकुक्षि:, प्रवेपते । ततोऽस्मै वटप्ररोहाणां शाकवल्लीगुडूचीक्षुण्णानां मधुमिश्रान्कवलान्दद्यात् । जैम्बुशल्लक्यर्जुनानां किश(स)लयानि मधुयुक्तानि भोजयेत् । कषायकृक्षाण सक्षीद्रान्कवलान्भोजयेत् । यवधगाना मधुसंयुक्तान्कवलान्दापपेत् । अथवा दृष्ठमूत्रपुरीषेऽवसीदन्प्रापः इतिाभि(:)नन्दी वा भवति । तं सक्षीरपिप्पलीकं मुद्रयूषं पाययेत् । तेनैव चैनं भोजयेन्मृदुशाल्योदनमिति । इति स्नेहमूछी ॥ अनशनात्यशनविषयाशनाध्यशनैर्धान्ययवससलिलेर्नुन विपर्यासादकस्माद्वा कुप्यति पवनः । सॆ जनयति मूछ्रम् ॥ अथानेन प्रतिहतगतिस्तिर्यगूर्ध्वं चोत्पतति, हृदयमवपीडयति, शूलमुपजनयति, उद्रमाध्मापयति, स वेदनार्तः सर्वेभ्यः सत्त्वेभ्य: कुप्यति, छिन्नपातं च पतति, इक्षतटभित्तिमाकारादीन्हन्तुमिच्छति ॥ तं प्राचीनबन्धर्मयुक्तं सर्वगन्धैः सहिङ्गुपवघ्तैर्धूपयेत् । वरुणविल्वातिविषाः हिङ्गपत्रीलथुनवचाः संक्षुद्य बिल्वपत्राणि ध पॅरिक्षिप्यकवलान्दापयेत् । भूयश्व हिङ्गसौवर्चलसर्षपपिप्पलीः क्षेोदांपत्वा कवलान्दद्यात् । उष्णोदकं च पाययेत् । पचेलवणसंयुक्तां च छ्रां दद्यात् । मुद्रकुलत्थयोः पञ्चमूलयोर्द्वयोर्यूषं कुष्ठुटरसन्नंयुक्तं पापयेत् । ततः स्वस्थो भवति ॥ इति वातमूछ ॥ उष्णाध्वगमनादुष्णसलिलपानादतिमात्रलवणोपयोगाद्विषमविरुद्धविदग्धभोजनात्, अम्लोष्णतीक्ष्णोपयोगात्पित्तं’ प्रकुपितं मूछॉ जनयति ॥ - स पाण्डुवर्णः, परिदह्यते संतप्ताङ्गः,पतति नमांत श्वसिति वेपते भ्रशमस्वस्थ३ारीरः ॥ तं प्रभूतेन शीतसलिलेन सेचयेत् । छायास्थं तालवृन्तैर्वोजयेत् । यवलाजपैरागतर्पणं च षभूतशर्करं पाययेत् । इक्षुवालिकेक्षुरकैर्मत्स्यण्डिकायुक्तान्कवलान्दद्यात । हरिद्रेन्द्रयवनिम्बपत्रामलकानि फाणितसंयुक्तान्कवलान्दद्यात् । • १ क. "प्रमृष्ट°। २क. “न्दी ध्माय°। ३ क. जम्बूश°। ४ग. °धान्यान्मधु'। ९ ख. तं क्षारपि” । ६ क. "लवर्तिनां विपर्ययाद° ७ क. स जयति मूर्छाऽभिधाने'। ८ कू. ते प्राची तं ब° । ९ क. °त् । बि° । १० ख. परिक्षिप्त्वा । १९ मूर्छध्यायः ]ः । हस्त्यायुर्वेदः । ९५ औदकानि च यवसानि मधुरवीर्याणि समृणालानि शर्करासंयुक्तानि भोजयेत् । व्याधिशैथिल्ये च पापयेदासवम् । ऐणतित्तिरिलावकानां च मांसरसं पाययेद्भोजनार्थम् । ततः सुखी भवति पित्तमूछ्रतेश्च नागः । इति पित्तमूछ ॥ यदा च मधुररसवीर्यविपाकभूयिष्ठमाहारयति तदा श्लेष्मा प्रकुपितो हृदयमवपीठ्य मूछाँ जनयति ॥ 畿 स भवति नीलवर्णः प्रहृष्टरोमा शीतद्वेषी, उष्णाभिकाङ्क्षी गुरुगात्रः ॥ तं कपित्थाम्रयोर्मूलकल्कं पयसाऽवलोड्य पाययेत् । सर्जादुर्नेन्द्रयवधवनिम्बगण्डीरारग्वधान्संक्षुद्य सक्षौद्रकान्कवलान्दद्यात् । पापचेलिकांवत्राग्रनिम्बपत्रपटोलैः सह सिद्धान्मुद्रान्भोजयेत् । पाययेन्मैरेयम् । आहारे च दापयेचूंर्ण पादं शिरीषपल्लवांश्वेति ॥ इति श्लेष्ममूछी ॥ यदा तु कंफपवनपित्तानां संनिपातान्मूर्छति ॥ स भ्रिान्तस्ताम्रो राजीवनयन प्रेस्त्रवत्करश्रोताः पीतनीलइतिश्यामवर्णः स्तब्धरोमा स्वरच्छविर्हारिद्रमूत्रोऽनन्नाभिलाषी भ्रशमस्वस्थशरीर: कफपवनपित्तमूर्छानां लिङ्गानि दर्शयति । यन्तारमभिक्रुध्यति । तस्येदं निदानमभिसमीक्ष्यँ त्रिचित्रकविडङ्गचूर्णानि, आमलकरसं च पयसाssलोड्य पाययेत् ॥ बिल्वफलमुरसाहरिद्रात्रिफलामहौषधीभिः कैथनैसिद्धं रक्तशालियवोर्गृ सर्षपतैलेन धूपितां पाययेत् ॥ परिणामे च मृगमहिषस्पेन भोजयेत् । ततः स्वस्थो भवति ॥ इति संनिपातमूछा ॥ यदा तु घर्माभितप्तशरीरः, तथैवाभिगतोष्मा सलिलमवगाहते स संनिरुद्धस्वेदोष्मा सहसा मूर्छति | स भिन्नविवर्णपुरीषमल्पाल्पं युद्धति। प्रहृष्टरोमा बहुशः प्रमेहति परिपूर्णनिष्कोमः, दुर्मनाः स्थातुं न शक्नोति, स्थूलोच्छूासी भवति ॥ तस्मै कुमुदकसेरुकोत्पलबिसमृणालपनसानि पकानि, यानि चान्यानि शीतलानि मधुररसवीर्यविपाकान्यार्तवानि यवसानि तानि च शर्करोपहि

  • ‘कथनसिद्धां' इति पाठः स्यात् । १ क. उदकानि ।९ क. °न्संकुट्य स° । ३ क. "चूर्णपादं । ४ क.कफवत्पितानां । ९ क. प्रश्रवेत्क° । ६ क. °त्रोन्नताभि° । ७ क. ख. ग. °क्ष्य

तृवृ° । ८ ख. क्वथनं सि° । ९ क. °वाग्रं स° । १० क. °ति स्थलो° । ९६ पालकाप्यमुनिरिचितो– [१महारोगस्थानेतानि दापयेत् । सत्कुमन्थं शर्करागुडघृतबदरसंयुतं पापयेत् । सेचयेख विमलशिशिरसलिलपूर्णर्नवघटैरन्तर्मत्स्यण्डिकैश्व कंवलैभोजयेत् । पीलुपनसमोचनालिकेरपिपालदाडिममृद्वीकाः सलिलैः संक्षुद्य राग्निपर्युषितं फाणितसंस्कृतमेतत्प्रातः पानं पाययेत् । भव्यपारापतमोचकाशीतकानि संक्षुद्य सलिले रात्रिपर्युषितमेतत्पानं पाययेत् ।। रसं च पाययेन्मृगस्य । महिषस्य वा रसेन भुक्त्वा प्रणुति वारिमूर्छाम् ॥ t इति वारिमूछा ॥ सहसाऽतिप्रसक्तस्यातिमात्रयोगादध्वनो मार्गमूर्छा भवति ॥ स तया शूनस्तब्धोष्णगुरुगात्रोंऽश्नानभिलाषी स्वप्नकामो भृशमस्वस्थशरीर: ॥ तस्य सार्पषा सर्वसेक इष्यते । ततः सुखोष्णेन सलिलेन परिषिच्य तिलसर्षपयवचूर्णरुत्कारिकां दंभ्रा सुरया वा पैक्कां (क्त्वा) तया मुखोष्णया प्रलिम्पेत् । मधुफाणितयुक्तानि चास्मै बिसमृणालानीक्षुवेणुपत्राणि च दद्यात् । द्विहस्तमात्राश्रयणं मृदुपांश्चलं मुखशायनमसंबाधं कृत्वा पक्षात्पक्षं निषादपेत् । ततः फाणितसंस्कृतै प्रसन्न पापयेत् । जीर्णमत्स्यरसेन कुकुटरसेन वा भोजयेत् । पेानं च दद्यात् ॥ 傘 इति मार्गपूछ ॥ मद्यं स्थानदोषान्वितमतिवृत्तमजातं विपअं वा पीतवतो मद्यमूछा भवति ॥ स तया वेमति निमीलत्युन्मीलयति, अवलीपते विभ्रमति परिदह्यति मुल्लति संतप्ताङ्गः । तमेवमवस्थं दन्तिनमभिसमीक्ष्य विमलशिशिरसलिले निष्कर्दमे मुतीर्थ हृदे शीतच्छायोपगूढे सतीरपादपे विगाहयेत् । इर्वारुबिसमृणालविदारीदाडिमदधित्थकसेरुकमातुलुङ्गमरिचसौवर्चलसंयुक्तान्कवलान्भोजयेत् । अतसीधूमचूणैर्दधिमस्तूदकसिद्धां सपश्चलवणामम्लां यवागूं मांसरसघुसंस्कृतां पाययेत् । सपञ्चलवणां च प्रसन्नां दद्यात् । दापयेच्च वेत्रगुढसमत्स्यण्डिकोपनाहं कुकुटसंयुकेन मुद्गयूषेण भोजयेत् । ततः संपद्यते सुखी । f इति मद्यमूछ । कुयवसमविशुद्धंदेशजं क्रिमिजुष्टं स्थानदोषान्वितं वा यवसं भुंक्तवतो नागस्य“यवसमूछा भवति । SAMAMMMMMAAASAASAASAASAASAA १ क. कपालैर्मार्जये° । २ क. °त्रोऽन्नपानान°। ३ क. दग्धा । ४ क. पकं । १ गृ. उदकं ॥ ६ क. मवनि ॥ ७ क. °द्धमदे° ॥ ८ क. युक्तवते । . १४ शिरीरोगाध्यायः ] हस्त्यायुर्वेदः । থও स तया पीडितः स्तब्धकुक्षिः शूलार्तोऽभिवर्तते, निषीदति, वेपते, मुहुर्मुहुर्मुखं व्याददाति । ततस्तं त्रिफलासैन्धवविडङ्गेब्योषगोमयसंयुक्तान्कवलान्भोजयेत् । प्रियङ्गलोधमधुसंयुक्तान्कवलान्दद्यात् । दार्वीर्क-दं दर्भमूलं सर्मङ्गां मधुरसां पाठां हिङ्गुवृहत्यौ च हाथपित्वा परिस्रावय रात्रिस्थितमासवं मधुसंयुतं पापयेदिति । यवसाध्यायग्रोक्तानि यवसानि विचित्राणि दद्यात् । अत्रैरन्नपानप्रोक्तेश्व भक्तैबैिंविधैबुँहयेदिति । तत्र श्लोक: सहोत्पत्तिनिद्ानास्ता मूर्छा द्वादश कीर्तिताः । सोपक्रमविधानाश्च तव पार्थिव प्रच्छतः । इति यवसमूछा । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगस्थाने मूर्छाध्यायश्चतुर्देशः ( त्वयोद३ाः ) ।। १३ । । अथ चतुर्दशोऽध्यायः ।। अङ्गिो हि वै रोमपादो हस्तिशालास्थं भगवन्तं पालकाप्यमभिवन्द्योवाच‘भगवन्गजानां शिरोभितापाः कथं संभवन्ति, कति, कथं च साध्यन्ते तन्मे व्याख्यातुमर्हसि' । इत्युक्त उवाच भगवान्पालकोप्प:-इह खलु भो वारणानो सप्त शिरोरोगाः संभवन्ति । तद्यथा-वात-पित्त-कफ-रुधिर-संनिपातात्; कृमिभ्योsभिघाताचेति । ę तत्र ६क्षविषेमलघुकटुकषायतिक्तभोजनैरनिलः प्रकुपितः शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनपति । 翰 स स्तब्धसगर्दैमन्यासपृष्ठशिरोग्रीवानयनः समुन्नद्रोत्तमाङ्गो भवति भ्रमति । चास्य दृष्ठिराविला, कर्णस्तम्भः शिरोदाही मुखशोषश्च भवति, छर्दयति, मूछ चास्य भवति, तृष्णा चात्यथैनेत्रयस्रावो वक्त्रस्तम्भः शिरो विधुनोति। दहति रुजति कूजति वेपते करास्ययोरजस्रं रूक्षविशददुगेन्धो विवर्णं नीलं हारिद्रवर्णं प्रस्रवति दोषम् । - १ क. "ङ्गदोष° । २ क. °कन्दद° । ३ क. °मङ्गामधुरमांसे पा° ॥ ४ क. अङ्गो ।। ९ ख. *षयळ९ । ६ क. “दनम१ ।। १३

  • ९८ पालकाप्यमुनििविरचितो– { १महारोगस्थाने

तस्मै वैसापानं दद्यात् । ( *प्रध(ग)मनं चास्य मरिचप्रस्थेन पिप्पल्पर्धप्रस्थेन पृथ्वीकाप्रस्थेन देवदारुशृङ्गवेरसैन्धवैश्व द्विपलिकैरेकैकशः पिट्टै कुर्यात्सप्ता)हम् । यथायोर्ग वा प्रक्षालनमपिं च करस्य प्रसन्नया चिरस्थितया गुग्गुल्वगुरुमधूच्छिष्ठघृतेश्च निवातस्थस्य धूप इष्टः । पुनर्नवातसीशाणबीजमुस्ताकाश्मर्षपिङ्गऐन्पयसि साधयित्वा वन्नोपनद्धेन पिण्डस्बेहेन स्वेपेिदुत्तमाक्लम्, सगदां सफलग्रीवां( वा )श्व बहुशः । प्रपौण्डरीकहरिद्रामनःशिलालोधैश्व तेलं विपाच्य नस्यं दद्यात् । यवसानि यथोक्तानि वातप्रशमनानि च दद्यात् । पायसं सघृतशार्करं भोजयेत् । एतेनोपक्रमेण नश्यति वातिकः शिरोरोगः । इति वातिक: शिरोरोग: ॥ तीक्ष्णोष्णाम्ललवणक्षारकटुकविषमविरुद्धभोजनादुष्णे व्यायामाध्वगमनस्थानशायनैः पित्तं प्रकुपितं शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनयति ॥ स भवति परिथुष्कताल्चोष्ठमुखः परिहृष्टरोमा पर्यश्रुनयनः । ( शिरस्तापाञ्चास्य कटश्रोतोभ्यां प्रभेदः प्रवर्तते । कराश्चास्य हरिद्रवर्णो: स्रवति दोषः, पच्यते चास्य मुखम्, स्वप्नकामश्च भवति, उष्णशिराः, निमीलिताक्षः, परिशूनान्तनयनः, ) शिरो विधुनोति ( *क्षितितलमभिगम्य, दन्ताभ्यां भूमिं विलिखति, छविश्वास्य भवत्यत्यर्थमुष्णा। तमॆतेर्लिङ्गैः पित्तसमन्वितं शिरोभि ) तापं विद्यात् ॥ तस्य पूर्वोक्त विधिं कारयेत् । सर्पिषपानं च यथायोगं सर्वकालं नागस्य सेकं कुर्यात् । मेदाछिन्नरुहापष्टीमधुकप्रिपङ्कपिप्पली: श्वक्ष्णचूर्णीकृत्य नस्पप्रधमने कुर्यात् । करप्रक्षालनमपि च पयस सृ(झु)तशीतेन कुर्यात् । चन्दनशृङ्गवेरोशीरपद्मकमपीण्डरीकनलदनालिकावार्लकवञ्जुलवेतसवृणं शून्यगुन्द्राणf मूलानि दृषदि पी(पे)षयित्वा कल्र्क पयस्यालोङय शिरः प्रलिम्पेत् । पयस्पाजम्बूमधुकविदारीछिन्नरुहामेदाकर्कटशृङ्गीतालपत्रेीक्षीरेण पिष्ट्राsन्तरिक्षेणाम्भसा (*पयसा च घृतं विपाच्य नस्यं दद्यात् । क्षीरिणश्व ये वृक्षा मधुरकषायाः, तेषां त्वग्रसेनाssमलकीनां च घृतमण्डं विपाच्य नस्यं दद्यात् । पेापस्पं) च घृतयुक्त भोजयेत् । यवसानि च मधुररसवीर्याणि दापयेच्छिरोभितापप्रशा न्त्पर्धम् । 骨 इति पैत्तिक: शिरोरोगः ॥ * धनुराकारचिह्वान्तर्गतपाठः कपुस्तके नास्ति ॥ १ क. वपापा” । २ क. °यङ्कपय° ३ क. °लवकहु°। ४ क. °णमूल्यगु”। ९ क. °त्रीरेणु पि° । ६ ग. पायसं । ११ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । ९९ यदृा तु वारणो मधुरशिशिरस्निग्धघनविषमविरुद्धभोजनोऽक्यायामशील:, तस्योत्तमाङ्गगतः कफः शीर्षाभितापं जनयति । तस्य च करवदनाभ्यां कफः परिश्र(स्र)वति, स संनिमीलित (*नयनो गुरुदृष्ठिः कृच्छ्रेणोन्मीलयति स्वप्नपरः कूजति वेपते नति निर्याणेनावनम्य भूमेिं दन्ताभ्यां विलिखति, शीतद्वेक्षी, उष्णाभिलाषी । त) मेतैलिङ्गैः श्लेष्मविका (* रजं शिरोभितापं विद्यात् ॥ तस्मै तैलपानमभ्यङ्गं च यथायोगं दद्यात् ।। छ्खोष्णेन तैलेन परिषेचयेदुरःशि)रःस्कन्धकण्ठस्पदावितौननिर्याणावग्रहगुहाभार्गेपतस्थानानि बहुशः । गुग्गुलं तगरं पिप्पलीं स्वे(श्वे)तसर्षपं मियङ्कं श्लक्ष्णचूर्णीकृत्य मधमनं कुर्यात् । करप्रक्षालनं सुखोष्णेन वारिणा कुर्यात् । अथाश्वगन्धातसीकिण्वपिण्याकमुद्रचूर्णसैन्धवानि गोवा(व)राहाजवसाभिस्तैलघृताभ्यां च पाचयित्वा वस्रावमद्धेन पिण्डस्वेदेन स्वेदयेत् । यवपटोलकिराततिक्तकांशुमतीश्यामातेजोवतीविडङ्गपिप्पलीपिप्पलीमूलनिदिग्धिकाक्षवकमूलमूलैः कल्कपिछैस्तैलं विपाच्य नस्पं दद्यात् । पृथ्वीकोरुबूकविडङ्गवृहतीफलेङ्गुदैः सूक्ष्मचूर्णीकृतैः ससर्पिष्के. धूपं दद्यात् । एतैरेवौषधैस्तैलं विपाच्य नस्यं दद्यात् । यवंसानि च गिरिजशुष्काणि कफप्रशमनानि च दद्यात्॥ इति कफजः शिरोरोगः ॥ यद्वा तु रुधिरं पित्तपकोपहेनुभिः प्रकुपितं शोषभितापं जनयति । तदा निर्मीलिताक्षः परिशूनान्तनयनः, सरक्ता च लाला हस्तात्मवितते । पित्तर्लिङ्गं माय:, ध्यानशील: ॥ 德 तस्य क्षवकभ्रङ्गराज्ञतगरफणिज्जकेषु मुरामण्डयुतेषु तेलं क्पिाच्य नस्यं इंद्यात् । पिण्डस्वेदेन च स्वेदयेत् । अर्कपत्रभङ्गानि काथेन च स्वेदयेत् । लोधमधूकमञ्जिष्ठानीलिकाभिः सूक्ष्मचूर्णीकॄताभिः प्रधमनं कुर्यात् । करप्रक्षालनं चास्य सू(शृ)तशीतेन पयसा मृद्वीकाशंर्कराचूर्णसंमृष्टेन कारयेत् । पवसानि यथोक्तानि च दृापयेत् ॥ * इति रक्तजः शिरोरोगः ॥ - अथ वातपित्तरुधिरकफानां समस्तानि लिङ्गानि दर्शयति, तदा सांनिपातिकं र्शीर्षाभितापं विद्यात् । तस्य प्रत्याख्येयस्याॉप सतः पुरुषकारप्राधान्यादर्वस्यं % धनुराकारविह्वान्तर्गतपाठः कपुस्तके नाति । 贏歡 १ क. °तानि° ॥ २ क. °गपत° ॥ ३ क. °लेिङ्गः प्रा° ॥ ४ क. शीषाभिस्तापं ॥ ९ क. °वस्याव्या° । १०० पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने (श्य) व्याधिग्रमोक्षपरेण भवितव्यमित्येतां बुद्धि पुरस्कृत्य चिकित्सिंतुमारभते तस्य पूर्ववत्पवनमेवाऽऽदावुपक्रमेत । स हि सर्वत्रानुपहतगतिः कफपित्तासूक्यवतक: प्राणो विचारी । ततः पित्तं दहति पचति तीक्ष्णतरमग्निरिव यज्ञेनोपचयेम् । रुधिरमप्यभिघौतं सदुष्ठमाहारदूषितं च पित्तवदुपचपेम्, कदाचिद्विसर्पति विसर्पवत्, कफस्तु घनगुरुशिशिरो विसर्पिभावान्संधिशिरास्रायूनवपीड्य प्राणो" परोधं कुरुते । तस्माद्वातपित्तकफरक्तश्लेष्मणां चिकित्सां कुर्यात् । उल्बणं वा ठयाधिं प्राणहरमभिसमीक्ष्प दोषमसंभ्रान्तः शमयेत् । गोरवं जाड्यतां वाssपावयति । तस्माद्न्तेऽसावप्यवश्यं चिकित्स्य इति ॥ यस्त्वत्यर्थं दूष्यत्याकुञ्चति वेपते दन्ताभ्यां भूमें स्पृशति विधुनोति वृंहते। तमेतेर्लिङ्गैः सांनिपातिकं शिरोभितापं विद्यात् । तस्मै सर्पिस्तैलवसापानं दद्यात् । चेतसर्षपपिप्पलीपयोघृताभ्यां स्रिग्धेन पिण्डस्वेदेन स्वेदं कुर्यात् । द्विपञ्चमूलकुलत्थयवबद्रशतावरीश्वदंष्ट्रोइीरबलातिविषावसुकनिष्पावकाश्मर्याग्निमन्थनिष्क्काथेन घृतमण्डं विपाचयेत् । तत्रावापमनन्तागिरिकाणेकेन्द्रयबथुकनासातालपत्रीबाजानि वा क्षुद्रसहानां, कल्केन ततो विपाच्य सैम्यभस्तः कर्माभ्यञ्जनं च कुर्यात् । सदारुहरिद्रामेदफलेवृषभमोदानीवचाहरिद्राहृयश्रीपणीगोवन्दनीट्रिकङ्कुिरितालमनशिलास्नुशर्कर्वशपत्राणि र्दैन्र्ती च पिष्टा सर्जरसेन शोनाककाष्ठमुपलिप्य शौमवाससा वर्ति(र्तिं) छायायां (*शोषयित्वा धूपमेनं पाययेत् । दिव्येsम्भसि दर्ध्नि च सिद्धं मयूराणां लावकानां वा रसं) पाययेत् । भोजयेच्च वारणं यवसानि, विचित्राएयार्तवानि च भोजयेत्, सांनिपातिकशीर्षोभितापमशान्त्यर्थम् । इति सांनिपातिक: शिरोभितापः ॥ अथ यदा तु मधुराम्ललवणप्रवसकुवलकवलभोजनादृतुविपर्यासाद्वा निशाजागरणात्, स्थलस्प चातिप्रसक्तरसोपयोगाच्च दुष्टपानीपपानाद्वा कफरुधिरे प्रकुप्यतो हस्तिनः । ते मकुपिते ऊर्ध्वमागम्य शिरोsवष्टभ्य कृमीशिरसि जनयत: । ततस्ते नागस्य कृमिजं शिरोभितापं जनयन्ति ॥ शिरसि तेन दोदूयमा(*:नः स(श)रप्राकारतटवृक्षगृहकपाटकुङयवल्मीकस्तम्भादीन्शिरसा हन्तुमिच्छति, बहुशश्व व्पाददाति मुखम्, पुनः पुनर्वृहति धनुराकारचिह्रान्तर्गतपाठः कपुस्तके नास्ति ॥ * . عمج ... (१ क. °सितमा” । २ क. °घातस्य दु° ३ क. °त्। लेष्मस°। ४ क. सम्यग्रस्तः । ९ क. °लत्रिवृ° । ६ क. °गोरोचन्दन । ख. °गोचन्दन । ७ क. दत्त्वा । ८ क. °रोविष्ट° । १४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । । १०१ विधुनोति शिरोsभीक्ष्णम्,निश्वसतश्चास्य करान्निपतन्ति कृमयः श्लक्ष्णरोमा)णः कफरुधिरसंभवप्रायाः, शिरसि ताडितश्व सुखायते । तं कृमिप्रचपकृतं शीषीभितापं विद्यात् ॥ - तस्मै शृङ्गवेरकुटजकुष्ठमरिचातिविषापिप्पलीभिः सवाताकसर्षपाभिः क्षुक्ष्णपिष्टाभिर्नस्यं प्रधमनं कुर्यात् । करप्रक्षालर्न चास्प प्रसन्नया । भद्रदारुमरिचशृङ्गवेरपिप्पलीसरलसर्षपचित्रकसैन्धवैधुँपर्न कुर्यात । अथवा त्रिकटुककरञ्जनिम्बपत्रामलकचित्रकविभीतकहरिद्राभिधैपनं कुर्यात् । बृहतीफलकासीसकुष्ठसुवर्चिकाविडङ्गरसोनगिरिकर्णिकापिचुमन्दमूलहिङ्गवचैलाफणिजकमरिचैर्गोमूत्रपिटैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । अथवा हरिद्रामार्कवतगरकुष्ठवचापुनर्नवैः कल्कपिछैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । जाङ्गलैश्व यवसैस्तिक्तकटुप्रायैः पिचुमन्दपिप्पलीमरिचशृङ्गवेरयुक्तैः सिद्वैमुंद्वैर्मधुघृतसंमृष्टैर्भेजनपानयोरुपचर्यमाणः पणुिित कृमिजां रुजं शिरोभितापः । इति कृमिजः शिरोभितापः ॥ अथ[तोsभिघातजः शिरोरोगः । स लोष्टाइममुशलाढुशम्राजनदण्डदृक्षशास्वाभि: प्रतिहस्त्यभिघाताद्वा शिरोभितापः संभवति || ततः मस्तब्धकरकर्णचरणो ध्यानपरः शूननयनमुखशिरोग्रीवास्कन्धपूर्वेकायसगदावितानावग्रहकटो नातिकिंचिदपि दुर्मनाः ॥ तस्य सर्वसेको घृतमण्डेनेष्टः । विमलशिशिरसलिलावगाहः, प्रदेहश्व पत्रोइीरमधुकमञ्जिष्ठादेवदारुमुनिषण्णकैलातगरवञ्जुलोत्पलतामरसबिसमृणालकह्लारपयस्याककैटशृङ्गीप्रपौण्डरीकवर्धमानकवेतससरलगुन्द्रंॉक्षीरवृत्विक्शतपुंषपाहीवेरचन्दनसारिवालोध्रपद्यकुस्तुम्बुरुंशैलेयामलकमांसीव्याघ्रनखपरिपेलवाभयाहरेणुकादेवदारुशितकर्णकैः क्षीरपिछैर्धृतप्रदिग्धैर्बहुशः प्रलेपयेत् । स्थानं च सुशीतलं गोमयोपलितं कालर्तुमुमनोभिः पकीणैम् । शिरसि मध्ये च वारिपरिपूर्णा दृतयः स्रवेयुः । यवसैश्च मृदुभिरातैवैर्हेरितैर्बृहयेत् ।। रसैश्च स्निग्धमधुरेजीङ्गलैर्मौसजैभेजियेदिति ॥ तत्र श्लॊको भवत: शिरोभितापा नागानां प्रायशो वातसंभवाः । कफशोणितपित्तानां वायुरेव प्रवर्तकः ॥ १ क. "लीशू° । २ क. "कायसंग° । ख. “कायः स° ३ क७:शिराव°। ४ क. "न्द्राक्षार° । ९ क. ख. °पुष्पीही° । ६ क. ख. °रुसैले° । १०२ पालक़ाप्यमुनिविरचितो- [ १ महारोगस्थाने मूले छेिन्ने हताः इास्वा भवन्ति हि तदाश्रयाः । । तस्माद्वंीतप्रतीकारः सदा कायैश्चिकित्सकैः । ༢་རྣ、 इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरोरोगाध्यापः पञ्चदशः ( पश्चनुदेशः ) ॥ १४ ॥ अथ पश्वदशाध्यायः ।। रोमपादो महातेजा दृष्ट्वा पादानुरान्गजान् ॥ हृस्तिशालासमासीनं पालक’प्यं स्म यच्छति ॥ १ ॥ भगवन्केन जायन्ते पाद्रोगा: प्रुथग्विधाः । संरूयया कति ते प्रोक्ताः किंच तेषां चिकित्सितम् ॥ २ || स्वशरीरसमुत्थाना: केन वा वनचारिणाम् ॥ पादरोगा न जापन्ते तस्मादाचक्ष्व पृच्छतः ॥ ३ ॥ स एवमङ्गराजेन पृष्ट मधुरया गिरा । वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः ॥ ४ ॥ प्रमाणं पादरोगाणां सनिदानं चिकित्सितम् ॥ केचिदेषां दशेच्छन्ति केचिदिच्छन्ति विंशतिम् ॥ ५॥] इह त्रिंशतमिच्छन्ति पाद्रोगांश्चिकित्सकाः ॥ नामतस्तान्प्रवक्ष्यामि सलिङ्गान्सचिंकित्सकान् ॥ ६ ॥ तत्रोत्कारकी प्रथमः कारकीं तदनन्तरम् ॥ नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम् ॥ ७ ॥ नखभेदं ततो विद्यात्पूपकेशस्ततः परम् ॥ विप्लावकंस्ततस्त्वन्पः केशश्रन्थिः 'सविटुकः ॥ ८ ॥ , समन्तकेशश्च भवेत्कचकेशश्व कीत्र्यते ॥ कदम्बपुष्पो विज्ञेयः सफुल्लोऽथ कुठारकः॥ ९ ॥ फुद्धिपादस्तेथा ज्ञेयस्ततो भिन्ननस्वोऽपरः ॥ स्फुटितश्चानुंद्वतश्च तथाऽन्योsपि नस्रो भवेत् ॥ १० ॥

‘चिकित्सितान्’ इति तूचितम् । ' 'सविलुतः' इत्येव पाठः मां अङ्गः मग्रन्थानुरांधात् ॥ •,

१ क. छिन्ने हतः शा° । २ क. °द्वाते प्र° । ३ क. “कस्त्वतः। सुफुल्लो” । १:#. “खतो ज्ञे” । ६ क. “नुबद्धश्च । ॥ ४ क. ११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०३ इारनद्धोsथ विज्ञेपो लुंकेशाश्च दन्तिनः ॥ प्रगुल्मिकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ ११ ॥ क्षतो निर्मूलितश्चैव तथा केशाः सलोहितः । स्थाण्वाह्णतः क्षीणतलस्तथा *वाभ्यन्तरीकृतः ॥ १२ ॥ निष्पिष्ठो मांसकेशाश्च तथा स्थानरतोऽपरः । इति रोगसमृद्देशाः कीर्तितः पृथिवीपते ॥ १३ ॥ तत्र तावत्प्रवक्ष्यामि गजानां वनवासिनाम् । पादरोगा न जायन्ते स्वशरीरोत्थिता यथा ॥ १४ ॥ मकृतिः परिसर्या हि वनेषु वनचारिणाम् ॥ न तिष्ठति ततस्तेषां शोणितं तलसंधिषु ॥ १५ ॥ पवनः प्रकृतिं याति श्लेष्मा चेषां विश्रुध्यति ॥ पित्तं प्रसन्नतां याति ततो गच्छति भूमिप ॥ १६ ॥ पादरोगा न जायन्ते तेनेह वनचारिणाम् ॥ ग्राम्पाणां पारवश्यत्वादालानेष्वेव तिष्ठताम् ॥ १७ ॥ प्राय: पाद्ा विनश्यन्ति सततं स्थानसेवपा'॥ सप्तमीं तु दशां प्राप्तान्वयोतीर्तास्तु वारणान् ॥ १८ ॥ पादरोगाः पबाधन्ते वेिशेषेणेह पार्थिव ॥ व्याप्प सर्वेशारीरं हेि शिराः सर्वाः समन्ततः ॥ १९ ॥ सहिताः स्नायुजालेन चरणेषु प्रतिष्ठिताः । गुलिकास्थिसमूहश्च यस्मात्पादेषु दन्तिनाम् ॥ २० ॥ रोगा ये तत्र जायन्ते तस्मात्ते दारुणाः स्मृताः ॥ , इति त्रिंशदिमे मोक्ता द्विविधा रोगसंख्यया ॥ २१ ॥ स्वशरीरसमुत्थाश्च भवन्त्यागन्तवस्तथा ॥ तेषामपि विभागं तु क्रमंयेोगात्प्रचक्षते ॥ २२ ॥ तत्र निर्मूलितनस्वः क्षत (:) क्षीणंतलस्तथा । स्थाणुनाऽभिहृतश्चैव इारनद्धश्च यो भवेत् ॥ २३ ॥ उत्कारकी स्थानरतो विनिषिपष्टतलस्तथा । अनुद्धतनखश्चैव स्युरेते शास्रनिश्चयात् ॥ २४ ॥

  • ‘चान्यः क्षरीक्रुत:' इति पाठ उचित:, अम्रेिमग्रन्थानुरोधात् ।

क. स. दह्रोक'। २ ಸ್ತಿ” , 'T' ! ३ ग. °णनखस्त° । أني أن\ १०४ पालकाप्यमुनिक्रािषितो- [१महारोगस्थाने नवैवाऽऽगन्तवो रोगाः शेषाः स्युर्दोषसंभवाः | अत ऊर्ध्वं चिकित्सां च लक्षणं च प्रवक्ष्यते ॥ २९ ॥ तत्र चोत्कारकीलिङ्गं वारणस्य प्रवक्ष्यते ॥ यथानिमित्तं मातङ्कं पादब्यार्धे निपच्छति ॥ २६ ॥ तृणमूत्रपुरीषाणां पांशूनां कर्दमस्य च । उत्करे तिष्ठति यदा सततं कथिते गजः ॥ २७ ॥ तेनास्य पलिपादेषु पवनः परिकुप्यति ॥ दारुणं लभते तेन पादरोगं मतङ्गजः ॥ २८ ॥ नाड्यो वातेन जायन्ते केशा वा भ्रुशदारुणाः ॥ दुःखितस्तेन मातङ्गः स्थाने न लभते मुखम् ॥ २९ ॥ दन्तिनो नखमूलेषु यदा कुष्पति मारुतः ॥ श्लेष्मणा सहितस्तेन कण्डूस्तस्यांपजायते ॥ ३० ॥ (*ततः कण्डूयतेऽत्यर्थं करेण सततं करी ॥ तेनावच्छेदनात्केशकारकी नाम जायते ॥ ३१ ॥ ) स्वशरीरसमुत्थानाः काष्ठलोष्टक्षतादपि ॥ न साध्यन्ते यदा वैद्यैर्व्रणाः, पादेषु दन्तिनाम् ॥ ३२ ॥ विसर्पन्ति ततस्तेषां गतयस्तलसंधिषु । नाडीजात इति प्राहु: पादरोगं गजस्य तम् ॥ ३३ ॥ कदम्बपुष्पसंस्थानैः कुठारसदृशैस्तथा ॥ दंईभिः कचगुल्मैश्च यदा पादाः समन्ततः ॥ ३४ ॥ द्विरदस्य प्रभिद्यन्ते समन्ताद्गाढवेदनैः ॥ संराष्ट्रकेशं पवनाज्जानीयात्तं नरेश्वरः ।। ३५ ।। श्लेष्मशोणितपित्तानां दोषैमन्यतमं पदा ॥ संगृह्य पॅवनो दुष्टो नखमध्येषु तिष्ठति ॥ ३६ ॥ तदा भित्त्वा नखान्केशा जायन्ते भृशदारुणाः ॥ इत्युक्तं नखभेदस्य शास्रयोगेन लक्षणम् ॥ ३७ ॥ यदा प्रदुष्टः पवनः पित्तमादाय तिष्ठति ॥ ३८ ॥ नखान्तरेषु सर्वेषु विक्कानखशिखासु च ॥ यदा संजायते केशो जापमानश्व पच्यते ॥ ३९ ॥

  • धनुराकारमध्यस्थपाठी (n) पुस्तके वृटितः –

AASAASAASAASSAAAASSSS S S -o १ क, ख. ददुभिः ।। २ क. यवनो ॥ ३ क. °यु पित्त्वा ११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०५ अजस्रश्र(स्रं)वणाचास्य पूयकेशात्वमिष्यते ॥ इत्येतद्धक्षणं प्रोक्तं पूयकेशास्य दन्तिनः ॥ ४० ॥ नखान्तराणि सर्वाणि तलाः सतलसंधयः ॥ पच्यन्ते सहसा पस्यं विसर्पन्ति च सर्वेश्ाः ॥ ४१ ॥ पुनश्लेवोपरोहति भिद्यन्ते च पुनः पुनः । केशो विप्नुावकश्चैष र्पित्तासृग्वातसंभवः ॥ ४२ ॥ विटुता यस्य लक्ष्यन्ते केशैश्च तलसंधयः ॥ (*सग्रन्थिभिवांतरक्तंीत्केशग्रन्थिः सविठुतः ।। ४३ ।। कुपितः पित्तमादाय यद्ा तिष्ठति मारुतः । तलसंधिषु नागस्य तेन केशोऽस्य जायते ॥ ४४ ॥ सरुज: सपरीोदाहः क्षिप्रपाकी विसर्पक: ॥ पच्यन्ते सहसा तस्य समन्तात्तलसंधयः ) ।। ४५ ।। समन्तकेशं जानीयान्नागस्य भृशदारुणम् ॥ तत्र यस्य विमुच्यन्ते न स शाक्यश्चिकित्सितुम् ।। ४६ ॥ मोहयोः पलिहस्ते च विक्कानखशिखामु च ॥ संनिपातोद्भवैः केशैर्मयूरुशिास्वसंस्थितेः ।। ४७ ।। दीर्धेः प्रविरलैः कृष्णेः श्वेताग्रैर्वाऽपि रोमभिः । मिश्रेरुिणपर्यन्ते: कचकेशा: स उच्यते ।। ४८ ।। एतेष्वेव प्रदेशेषु स्रुक्ष: परमदारुणः । वातजो लक्ष्यते केशाः कदम्बकुमुमाकृतिः ।। ४९ ।. कदम्बकेशं तं विद्यान्नागस्य भ्रुशदारुणम् । पळिपादे च कूर्मे च पोङ्गुयोः पलिहस्तयोः ॥ ५० ॥ विकयोरपि यस्य स्पात्केशैः फुद्धेः सवेदनैः । शतध्रयेव च दृश्यन्ते वृत्ता: पादाः समन्ततः ॥ ५१ ॥ संफुल्छमिति तं विद्यात्केशं वातसमुद्भवम् । गजस्य कुपितं पित्तं यदा पादेषु तिष्ठति ॥ ५२ ।। कुठाराख्यस्तदा रोगः पादजो बाधते द्विपम् ॥ नखान्तरेषु सर्वेषु मांसं समुपचीयते ॥ ५३ ॥ 능 धनुराकारविहद्भयमध्यगतपाठः कपुस्तके नास्ति ॥ ‘Y १ क. कोशी ॥ २ ख. °क्तान्केश° । १०६ पालकाप्यमुनिरिचितो– [ ? महारोगस्था कुठाराकृतिसंस्थानस्तेन केशोऽस्य जायते ॥ सरुजः सपरीवाहः क्षिषपाक्षी विसर्पकः ॥} ५४ ll कुठारपादमित्याहुस्तं रोगं पादजं पुनः ॥ गात्रापरेषु सुव्यक्तं गजस्य तलसंधयः ॥ ५५ ॥ स्फुटिता पस्य लक्ष्यन्ते फुद्धपादः स वातिकः । दन्तिनो नल्वमूलेषु यदृा कुप्यति मारुतः ॥ ५६ ॥ तदा नखा विपाच्यन्ते भिद्यन्ते च स मारुतः ॥ एष क्षिञनस्वो नाम पादरोगो विनिश्चितः ॥ ५७ ॥ अमतिक्रियया यस्य दन्तिनः स्फुटितो नखः ॥ श्रुष्कत्पनिलसंदुष्ट: सोऽनुद्धतनखो भवेत् ॥ ५८ ॥ यदा निर्भिद्यते पार्देः इारशक्त्यृष्टितोमरैः॥ इारनद्धं तदा नागः पादव्याधिं नियच्छति ॥ ५९ ॥ मोहसंदानभागेषु दद्रवः श्लेष्मसंभवाः ॥ कण्डूमस्यो बृहत्यश्च जायन्ते यस्य दन्तिनः ॥ ६० | काष्ठलोष्टादिभिस्ताश्च यदा संपीड्य घर्षति ॥ दहुकेशः स विज्ञेयस्तेन लिङ्गेन दन्तिनः ॥ ६१ ॥ प्रगुल्मिकेशा जापन्ते गजे शोणितसंभवाः ॥ विक्योः मोहपोश्चैव तथैव पलिहस्तपोः॥ ६२ ॥ विस्तीर्णा रक्तपर्यन्ताः कृष्णान्ता मृदवः स्थिराः ॥ मगुल्मिकेशाः शीपैन्ते पदा दोषेण दन्तिनः ॥ ६३ || । तेषु मूलेषु गम्भीरास्तद्धि गम्भीरलक्षणम्॥ पदा प्रकुपितं पित्तं मारुतश्चैव दन्तिनः॥ ६४ ॥ तलसंधिषु सुव्यक्त जनपेत्परिपोटनम् ॥ तं चर्मतलमित्याहुः पादरोगं चिकित्सकाः ll ६९ ॥ अत ऊध्र्व प्रवक्ष्यामि क्षतकेशस्य लक्षणम् ॥ प्ाजनैः स्थाणुना लोष्टेरारपा वाऽपि वॆंन ll ६६ ॥ केशा पत्रोपलक्ष्यन्ते पादृरोगः स ह्नेिः | स्खलनादर्भिघाताद्वा पदा निष्कृत्यते नखः ॥ ৭৩ { तं तु निर्मूलितं विद्यात्पादरोगं चिकित्सकः | यदा प्रकुपितो वायू रक्तमादाप तिष्ठति ॥ ६८ || سمتهای جمعی یعنی محاضیح منحاسبه —————---संस्कृतवाणी (सम्भाषणम्) १०:२३, २१ फरवरी २०१६ (UTC) 魏 १क, भिद्यते स च मा° । २ क. ख. ‘दः सर” । ६ क. अपनकी *१९ पादरोगांध्यायः ] हस्त्यायुर्वेदः । १०७ नितनाँ मोह्रदेशेषु विक्ानस्वशिखासु च । तेन केशा विवर्धन्ते तत्र शोणितसंभवः ॥ ६९ ।। शोणितक्षरणाचेषां रक्तकेशत्वमिष्यते ॥ वनपर्वतदुर्गेषु चरतां न्तिनां यथा ॥ ७० ॥ स्थाणुना भिद्यते पाद: स तु स्थाण्वाहतो भवेत् ॥ लोष्टाश्मकण्टकाकीणौ यदा संचार्यते महीम् ॥ ७१ ॥ इाराधानवर्तीं वाsतितप्तं वा बहुशो गजः ॥ तस्य तेनोपतापेन दुष्यन्ति तलसंधयः ॥ ७२ ॥ क्षीयन्ते च तला गाढं स तु क्षीणतलो भवेत् ॥ पतिघ्नतो यदिा यातुस्तिष्ठत्याक्रम्य इार्केराः ॥ ७३ ॥ मन्त्रं गच्छति पर्यश्रुः पथि क्षीणतलो गजः । तस्य क्षीणतलस्येह तलेभ्यः पूयशोणिते ॥ ७४ ॥ क्षरितः स तु विज्ञेय: पादरोग: क्षरीकृतः । •विनिष्पिनष्टि यः क्रुद्धो मुहुः पादतलं गजः ॥ ७५ ॥ शर्कराशरधानेपु लोष्टाश्मगहनषु च । ” तस्य पार्षिणमदेशेषु शोणितं संप्रदुष्यति ॥ ७६ ॥ मद्घृष्टं जनयेद्यार्धेि गजस्य भ्रुशदारुणम् ॥ निष्पिष्ठतलमित्याहु: पादरोगं चिकित्सकाः ॥ ७७ ॥ अत ऊर्ध्वं प्रवक्ष्यामि मांसकेशस्य लक्षणम् । नखान्तरेषु सर्वेषु विक्कानखशिखासु च ॥ ७८ ॥ यदा संजायते केशो मांसं प्राप्तः सुदारुणः ॥ गम्भीरमूलकठिनो बहुलो गुरुवेदनः ॥ ७९ ॥ मांसकेशाः स विज्ञेयः पादंरोगश्चिकित्सकैः । क्रोधाद्भयाद्वा मातङ्गं यदा तु परिचारकाः ॥ ८० ॥ न नयन्त्यवगाहं च इाय्यायां नापि नाध्वनि । स्थान एव निबद्धस्य कवलं पद्धवं जलम् ॥ ८१ ॥ क्षुणं चैव प्रयच्छन्ति विधां च लवणानि च । तस्य कुप्यति पादेषु चिरस्थानेन मारुतः ॥ ८९ ॥ रैफटन्ति सर्वेतश्चास्य तलाः सतलसंधयः । नखान्तराणि भिद्यन्ते मोहौ निर्भुज्ञतस्तथा ॥ ८३ ॥ १ क. °पि नोऽध्व° । २ क. स्फुटन्ति । aడి णुलकाप्ययुनिरिचितो- [१महारोगत्याने तं स्थानेरतमित्याहुः सततं स्थानसेवया । इति त्रिंशदिमे मोक्ताः पादरोगाः सलक्षणाः ॥ ८४ ॥ चिकित्सितं यथा येषां विस्तरेण प्रवक्ष्यते ॥ ३ास्राग्निक्षारचूर्णानि धावनालेपनानि च ॥ ८५ ॥ स्नेहनं चॉन्ववेक्षा च क्रियाधिष्ठानमष्टधा ॥ कुठारपादः स्थानरतः केशग्रन्थिः सविटुतः ॥ ८६ ॥ समन्तकेशः संराष्ट्रकेशो विपुावकश्व यः ॥ असाध्याः पादरोगाः स्युः षडेते शास्त्रनिश्चयात् ॥ ८७ ॥ अत ऊर्ध्वं तु याप्यांश्च साध्यांश्च शृणु पार्थिव ॥ कदम्बपुष्पः सेकचः प्रफुल्लः फुद्ध एव च ॥ ८८ ॥ चत्वार एते याप्याः स्युः पादरोगा नरेश्वर ॥ नखभेदो भिन्ननखो निर्मूलितनस्वस्तथा ॥ ८९ ॥ स्वलितश्चानुद्धतश्च कृच्छ्रसाध्यास्तु ते स्मृताः । पूयकेशः मगुल्मी च रक्तकेशाश्च पार्थिव ॥ ९० ॥ एतेsपि दुश्चिकित्स्यास्तु मृांसकेशश्च यः स्मृतः ॥ स्वलितो नस्वभेदश्च केशो भिन्ननस्वश्च यः ॥ ९१ ॥ उत्कार्की सगम्भीरः साध्याः पश्चाग्निकर्मणा ॥ कारकी दडुकेशश्च मांसकेशश्व पार्थिव ॥ ९२ ॥ प्रगुल्मी चेति चत्वारः क्षारसाध्याश्चिकित्सकैः ॥ क्षतो निर्मूलतश्चैव पूयकेशः सलोहितः ॥ ९३ ॥ नाडीजातश्च विज्ञेयः इारनद्धश्च यो भवेत् ॥ स्थाण्वाहतश्च समेते साध्यैाः स्युः शास्रकर्मणा ॥ ९४ ॥ क्षरीकृतः क्षीणतलस्तथा चर्मतलश्च यः । निष्पिष्ठंतल इत्येते चत्वारः पृथिवीपते ॥ ९९ ॥ अप्रमत्तेन भिषजा साध्याः स्युर्मूलकर्मणा ॥ असाध्याश्चैव याप्याश्च साध्याश्चैव यथा यथा ॥ ९६ ॥ कीर्तिताः पृथिवीपाल चिकित्सितमतः शृणु । द्वावेतो सहजी रोगी मुफुल्लः फुल्ल एव च ॥ ९७ ॥ १ क. "नतरमेि° । २ ख. ग. °तं तथाऽप्येषां ॥ ३ क. प्रचक्षते ॥ ४ क. चात्र वक्ष्या च ।। ९ क. सवचः ।। ६ क. “नुवृत्तश्च । ग, “नुद्धृत” । ११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०९ एतयोः स्वेदनं कार्यमभ्यङ्गश्चैव नित्यशः । कदम्बपुष्पकेशश्व कचकेशश्च यो भवेत् ॥ ९८ ॥ घृतं लवणसंयुक्तं नित्यमभ्यञ्जनं हितम् ॥ गोमूत्रं वाऽश्वमूत्रं च स्वरमूत्रं तथेव च ॥ ९९ ॥ त्रिफलासोमवल्कानां निष्काथः पादधावनम् ॥ भल्लातकानां तेलं च तिलतैलं घृतं वसा ॥ १०० ॥ पाद्रोगेषु नागानां स्नेहनं हितमुत्तमम् ॥ भिपङ्गुतगरं कुष्ठं तेजोह्वा रजनीद्वयम् ॥ १०१ ॥ वश्वासैन्धवसंयुक्तं घृततेलसमन्वितम् ॥ सर्वेषां पारोिगाणां केशशातनमुत्तमम् ॥ १०२ ॥ (*सर्षपाश्वित्रकी दन्ती श्वेता कटुकरोहिणी ॥ महावृक्षार्केयोर्मूलं भल्लातकफलानि च ॥ १०३॥ लवणानि हरिद्रे च कोशातक्याः फलानि च ॥ पिचुमन्दपलाशानिं त्रिवृता चेतसर्षपाः ॥ १०४ ॥ कल्कपिष्ठानि सर्वाणि केशाशातनमुत्तमम् ॥ ) गुग्गुलं निम्बपत्रं च त्र्यूषणं च तिलै: सह ॥ १०५ ॥ कल्कपिष्टानि सर्वाणि केशाशोधनमुत्तमम् । विषघ्नाsतिविषा कुष्ठं सर्षपाः मुरदारु च ॥ १०६ ॥ त्रिहृद्दन्त्यार्केभल्लातमूलानि च शाणं तिलाः । अतसीं च पटोलं च प्रत्येकं केशशोधनम् ॥ १०७ ॥ अतंर्सों (*ः किण्वमेरण्डसुरा क्षारतिलात्वचम् ॥ महावृक्षार्कयोर्मूलं पिष्ठा भल्लातकानि च ।। १०८ ।। मधुशियुफलैः सार्ध पादरोगेषु शोधनम् ॥ कासीसं ) सैन्धवं कांस्यं तथा नीली रसाञ्जनम् ॥ १०९ ।। सौरींष्ट्रा मधुकं चैव पादरोगेषु रोपणम् ।f घेोण्टाफलानि त्रिफला निचुलानां फलानि च ।। ११० ll तलरोगेषु नागानां स्थिरीकरणमुत्तमम् ॥ गोजीत्वचोऽश्वकर्णश्च सोमवल्कधनंजयी ॥ ११९ ॥ 来源 धनुराकारचिहद्वयान्तर्गतपाठः कपुस्तके नास्ति ॥ - १ क. ख. °नि तृवृ° । २ क. °कं कोश° । ३ ख. °तसीकि° ॥ ४ क. * “राष्ट्रम° । १ क. ख. घेोटाफ° । ११० पालकाप्यमुनििविरचितो- [* महारोगंस्थं * : * कल्कपिष्ठानि सर्वाणि तल्लस्तम्भंत्रमुत्तमं । सोमवल्कस्य सर्जस्य ककुभाश्मंन्तकस्य चं ॥ ११९ ॥ (* भल्लावकोढुम्बरपोस्तथाऽश्वत्थकदम्बपोः । आम्रातकाश्वकर्ण च कुम्भीं च झाथपेजले ॥ ११३ ॥) पादावशिष्ठं कथितं पुनरेवाप्यधिभ्रयेत् ॥ किरातशूलं कासीसं हरितालं रसाञ्जनम् ॥ ११४ ॥ तथा सर्जरसं दृद्याद्रोहिणीचूर्णमेव च ॥ अपहत्य च निर्द्दग्धमपः कुम्भे निधापयेत् ॥ ११५ ॥ ततस्तेन कषायेण व्रणं नागस्य क्षालपेत् ।

  • o

अतः परं प्रवक्ष्यामि क्षारकर्मविर्धेि शॆभम् ॥ ११६ ॥ पालाशं क्षारमादाय मुष्ककस्य धवस्य च ॥ कुटजेक्लर्दवाराण क्षारमारग्वधस्य च ।। ११७ ।। कॆालचुकं साप्तपर्णे क्षारं सौगन्धिकस्य.च ॥ ोधकं चिरबिल्वं च शैरीषे कतकं तथा ॥ ११८ ॥ एतान्क्षारान्समाहृत्य हस्तियूत्रेण संम्रजेत् । संछ्रजेश्चाश्वमूत्रेण गवां मूत्रेण चैकशः ॥ ११९ ॥ पुनः पुनः समासिश्चेद्यथा स्यात्छ्परिश्रु(घु)तम् ॥ परिश्रु(लु)तं तु तं क्षारं घृपसन्नं ततो भिषक् ॥ १२० ॥ अपः कुम्भे दृढे घोरः शनैर्ग्रन्दाग्निना पचेत् ॥ चुमसनं ततो वैद्यः समन्तात्परिघट्टयेत् ॥ १२१ ॥ अनामं चाप्पदग्धं च दर्वीलेपमथोद्धरेत् ॥ अयोमये सापिधाने कलर्श रजतप्रभे ॥ १२२ ॥ तस्मिन्क्षारं समावाप्य स्वॆनुगुनं निधापयेत् ॥ पूर्वोतेन'कषायेण सुखोष्णेनाथ धावनम् ॥ १२१ ।। तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत् ॥ सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः ॥ १२४ ॥

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके न ॥

{ क. अपहृत्य । ९ ग. शृणु।। ३ क. ‘दवारा’ । १ क. कालंबुकं । १ क. रौभ्रकं । ६ क. °स्मिन्क्षीरं । .११फ़्छ्रतेमाघ्यायः ] इस्त्यायुर्वेदt t १११ क्षीँरागवेव षोगक्स्वेनैव विसास्षेत् ॥ {#पक्कजाम्बक्संकाशमविश्रा(स्रा)क् ियदा भवेत् ॥ १२५ ॥ सम्यग्दग्धतलं विद्यादन्पथा तु विगर्हितम् ॥ कोत्रकं पञ्चलक्ष्णं यवक्षारस्तथैव च ।। १२६ ॥r एतानि षग्ध्वा क्षारं तु पूर्व्रकल्पेन साधयेत् ।) वगरं पश्चळक्णं हृरिलाल्ठं मनःशिला ।। १२७ ॥ एतत्समुद्धृतं सर्वे हस्तिमूत्रेण संम्रजेत् ॥ पूर्वोक्तेन विधानेन क्षारयोगः प्रशस्यते ।। १२८ ॥ श्रुष्काक्षं कार्श्वनक्षीरीं दन्तीं लाङ्गलकों तथा ॥ साधयेत्पूर्ववत्क्षारं ततः सम्यग्विचक्षणः ॥ १२९ ॥ हरितालं सुधाचूर्ण तथैव कटशर्कराम् ॥ व्रणानालेपयेदेभिः पूर्वक्षारेण साधितान् ॥ १३० ॥ रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते ॥ (*कासीसं हरितालं च कांस्यनीलीमुराष्ट्रजम् ॥ १३१ ॥ बनःशिलां च संभ्रत्य समभागानि पेषयेत् ॥• तं कल्कं निपुणं पिष्ट्रा,व्रणं तेनोपलेपयेत् ॥ १३२ ॥ रोहत्येवं व्रणो लिप्तो न च स्वढः पभिद्यते) ॥ नृ(त्रि)वृल्लाङ्गलकी दन्ती मधुकं केसरं तथा ॥ १३३ ॥ कृष्णकुन्दां तालपत्रीं समभागानि पेषयेत् ॥ कल्कपिष्टैः स्रुतेः सम्यग्घृतं धीरो विपाचयेत् ॥ १३४ ॥ एतेन सर्पिषाऽभ्यक्तः पादः स्थैर्ये नियच्छति ॥ अत ऊर्ध्वं तु नागानामग्निकर्मे मवक्ष्यते ॥ १३५ ॥ तचाग्निकर्म शास्त्रज्ञैश्चतुर्विधमिहोच्यते ॥ स्नेहस्तप्रेष्ठिका लोहं चतुर्थी प्रोच्यते शिला ॥ १३६ ॥ योजयेत्तु यथ:योगं बलाबलमवेक्ष्य च ॥ मृद्वग्निसाध्या ये रोगास्तेषु स्नेहः प्रशस्यते ॥ ११७ । । मध्याग्निसाध्या ये तांस्तु इष्टकाभिः मसाधयेत् । तीक्ष्णाग्निसाध्या ये केशास्ताल्लेोहेन प्रसाधयेत् ॥ १३८ ॥ ° धनुराकारमध्यस्थपाठो गपुस्तके त्रुटितः । བཱུན་ “ཨ་སྟེ། । २ ख. शुकाख्यां ॥ ३ क. °ञ्चनं क्षी° ॥ ४ ख.

b.

Q ११२ पालकाप्ययनेिविरचितो– [ १ महारोगस्थाने अतितीक्ष्णाग्निसाध्यस्तुि शिलाभिः साधयेद्विषक् ॥ (*एतेन कर्मयोगेन पथाव्याधि प्रयोजयेत् ॥ १३९ ॥ ईष्ठकां चैव लोहं व तप्तां वेव शिलां भिषक् ) ॥ प्रयोजयेद्यथायोगं वयो बलमवेक्ष्य च ॥ १४० ।। मासातु कार्तिकादूर्ध्वं निवृत्ते शुष्ककर्दमे ॥ हेमन्तस्याsऽगमे कुर्यात्तलकर्म विचक्षणः ॥ १४१ ॥ उद्धूतं चावधूतं च मृत्तिकानुगतं च यत् । स्फुटितं दुष्ठमांसं च शाश्त्रैस्तीक्ष्णेर्विशोधयेत् ।। १४२ ॥ रैक्तस्रावं न कुर्वीत न चातिक्षणुयात्तलम् ॥ शनैः शनेस्तलः शोध्यो यावतु मृदुतां व्रजेत् ॥ १४३ ॥ अग्निकर्मेविधिः कृत्स्नो यथावदुपदेक्ष्यते ॥ तनैरपोभिरुत्तानं तळं सम्यक्शानॆर्दहेत् ॥ १४४ ॥ फालंजम्ब्वोष्टदर्वीभिर्यथादोषमुपक्रमेत् ॥ जेम्ब्वोष्ठैरेव गम्भीरान्दाहयेदग्निकर्मवित् ॥ १४५॥ , ईष्ठकाभिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम् । वातिकेषु च रोगेषु श्लेष्मणा कठिनेषु च ॥ १४६ ॥ रत्निमात्रां चैतुरस्रां शिलां भूमौ निस्वात(नं)पेत् ॥ उत्सेधेनाडूंलान्पष्टावग्निवर्णा च कारयेत् ॥ १४७ ॥ मृदा पालीं समन्ताच्च शिलायां कारयेद्भिषक् ॥ शिालां तां खादिरैः काष्ठैः मुतप्तां कारयेत्ततः ॥ १४८ ॥ अपनीयाऽऽश्च तत्राग्निमीषधानि समावपेत् ॥ गुडं तैलं बेसां माषाञ्श्रीवेष्टं च सगुग्गुलम् ॥ १४९ ॥ तिष्ठेत्पुरा पकिथितं रोधं मुधुहुरीतकीम् । शृंङ्गलिकां महागुन्द्रां सूक्ष्मचूर्णानि कारयेत् ॥ १५० ॥ एकीभूर्ते तु संभारे तस्मिन्प्रकथिते भिषक् ॥ स्थापयेत्पादमेकैकं यथावसमुप्रतिष्ठितम् ॥ १५१ ॥ “ * धनुराकारमध्यस्थपाठः कपुस्तके न ।

  • सः इष्टिकां । २ क. चामधूमं ।। ३ क.ख. रक्तभावं । ४ क. "लनृम्बोष्ट° । ग. °लजङ्घोष्ट° । ९ क. नृम्बोधै° । ग. जङ्गबोधै° । ६ ख. इष्टका°।

७ क, ख. चतुरश्रां । ८ क. °ङ्गुलीन्य° । ९ क समां । १० ख. ग. शृगालिकां । मात्राषमाणं कार्ल् वा ह्रस्वाक्षरमधापि वा ॥ एष मात्राविधिः योक्तस्त्वग्निदाहे नृपोत्तम ॥ १५९ ॥ अक्लिश्नं वाऽप्यपोढं च ताम्रबिल्वसमप्रभम् ॥ सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥ १५३ ॥ गोमेदकसवणोश्च मधुवणोश्च ये तलाः ॥ पक्वताळु(ल)सवणीश्व समरक्तास्त्ववेदनाः ॥ १५४ ॥ अनुन्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः ॥ भवन्ति मुखसंस्पर्शाः सम्यग्दग्धा यदा तलाः ॥ १५५ ॥ सुषख्ढास्तलIः सम्यगुत्तिष्ठन्ति समन्ततः । दंहत्यपि च नि:शाङ्कं समेषु विषमेषु च ॥ १५६ ॥ इति सम्यक्पदृग्धानां कीतैितं लक्षणं मया ॥ तलानामामदग्धानामुत्तमं शृणु लक्षणम् ॥ १५७ ॥ आमदग्धेषु पार्देषु विकारो नोपशाम्यति । स्त्रैवन्ति सततं रक्तं पांण्डुरा मृदवस्तलाः ॥ १५८ ॥ आमदग्धं विदित्वैवं पुनः कर्म विधीयते ॥ • अतिदग्धस्य विज्ञानमतूः शृणु महीपते ॥ १५९ ॥ अतिदग्धास्तु मुच्यन्ते संधिभ्यः सहसा तलाः ॥ नखाश्चापि विशीर्यन्ते स्फुटन्ति च समन्ततः ॥ १६० ॥ आश्रा(स्रा)वः पिच्छिलो रक्तस्तलेभ्यस्तस्य गच्छति । स्थातुं न इाक्ोति गज्ञो रक्तमूत्री च जायते ॥ १६१ ॥ वमस्यभीक्ष्णं वमथुं सततं च प्रमेहति । * प्राणांस्त्यजति वा नागो न स कर्मणि कल्पते ॥ १६२ ॥ नातिदग्धं तलं कुयोन्नाssमदग्धं च कारयेत् । निवोपणं प्रवक्ष्यामि दृग्धानां हेिंतमुत्तमम् ॥ १६३ ॥ मुरा सौवीरकं तक्रमम्लं दधि पयस्तथा ॥ क्षीरवृक्षकषायो वा देयः इीतो घृतान्वितः ॥ १६४ ॥ अग्निकर्ममु सर्वेषु शीतीकरणमिष्यते ॥ वर्गः कषायमधुरः सर्पिषा इीतलो हितः ॥ १६५ ॥ पपौण्डरीकं मधुकं मरिचं रक्तचन्दनम् ॥ o उशीरं पद्मकं लोध्रं मञ्जिष्ठा मुनिषण्णकम् ॥ १६६ ॥ १ ख. ग. वहत्यपि ॥ २ क, ख. श्रवन्ति ॥ ३ क. पाण्डवा । ख. पण्डुरा ॥ ፃoኣ ११४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने मधुकं क्षीरवृक्षाश्च सोमवंख्कार्जुनावुभी ॥ नलवञ्जुलमूलानि पयस्या चोत्पलानि च ॥ १६७ ॥ पयसा कल्कपिष्ठानि घृतेन सह योजयेत् । अग्निकर्मक्षतान्पादान्गजस्याऽऽलेपयेद्रिषकू ॥ १६८ ॥ नलिकानलमूलानि शाळूकानि विशानि च ॥ प्रपौण्डरीकं मधुकं लोधमुत्पलमेव च ॥ १६९ ॥ समभागानि सर्वाणि सलिले परिवासयेत् ॥ एतैः शीतकषायैस्तु पादनिर्वापणं भवेत् ॥ १७० ।। वारकुम्भांकवृक्षाणां त्वचमारग्वधस्य च । नदीजम्बीश्व मूलानि नलिकाया नलस्य च ॥ १७१ ॥ समभागानि सर्वाणि सलिले परिवासयेत् ॥ एते शीतकषायाः स्युर्दाहनिर्वापणाः स्मृताः ॥ १७२ ॥ डैपरूहेषु पादेषु स्थिरता जायते यथा ॥ so तथा वक्ष्यामि राजेन्द्र तलानां हितमुत्तमम् ॥ १७३ ॥ धावने त्रिफला कार्या चूर्ण वाऽस्या महीपते ॥ तिलतैलसमायुक्तं स्थिरीकरणमुत्तमम् ॥ १७४ ॥ पिण्डीतकस्य बीजानि चूर्णीकृत्य त्वचा सह ॥ लेपस्तैलेन संयुक्तस्तेनास्य कठिनास्तलाः ॥ शंर्करा काष्ठदी(ही)नायां वैौथ्या(थ्पां)नागं विचारयेत् ॥ १७५॥ तत्र श्लोकौ धावनैः स्नेहनेश्चूर्णैश्वर्मैकोशैश्च तांस्तलान् ॥ पादरोगप्रशान्त्यर्थं सदा'रक्षेत बुद्धिमान् ॥ ७६ ॥ क्रियामष्टविधामेनां सम्यक्शास्राणि निश्चितम् ॥ प्रयुङ्गे यो यथायोगं स भिषक्श्रेष्ठ उच्यते ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः ॥ ७७ ॥ ९९४ ।। • इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ● पादरोगाध्पायः षोडशः (पञ्चदृशः) ॥ १५ ॥ -سسسسسسسسسسسسسسسسسسسسس-----سس-مس----سم سسيمس गूढेषु । ३ क. शर्करां ॥ ४ क. मार्गनागं । ' तः ’त् ॥ चारकु” । २ कि.उन्। १६ व्यापद्रोगाध्यायः ] हस्त्यायुर्वेदः । । © अथ षोडशोऽध्यायः ।। s o (R अथातोsष्टव्यापच्चिकसेिर्त व्याख्यास्याम:, इति ह स्माssह भगवान्पालकाप्यः । इह खल्वष्ठो व्यापदोऽस्य भवन्ति । तद्यथा-तेलघृतवसाक्षीरसुराधान्योदकोपधाभ्यः पक्कामाभ्यां च व्यापद्यते ग्रहण्ययोगातियोगवियोगेभ्यः ॥ तत्र विरुद्धरसवीर्यविपाकगुणभेषजानां पदानमयोगः । अतिमात्रं प्रदानमतियोगः । कफपवनरुधिरपित्तानां प्रकुपितानां वृद्धिकरणं वियोगः । यथावयःपकृतिवष्मँसत्त्वसात्म्यदेशकालर्तुमात्रापदानं योगः । एवमयोगातियोगवियोगैव्यांपदामुत्पर्ति निदानं चिकित्सितं वक्ष्यामः ॥ तत्र स्रुक्षेोऽत्यर्थमजीर्णे कृशोsतिव्यायामकईिोतः पित्तप्रकोपि वा तेलं पायितः सहसा तेलव्यापदमृच्छति । तस्य दुर्बलाग्नेरुदरस्थः स्नेहः शरीरमनुखत्य व्याधिं जनयति । . कष्टां हृदयपीडां वेपथु शूलमाध्मानं मुखशोषं प्राणहानिमुदावर्त च जनयति । ततः शूनान्तनयनः, सस्थूलोच्छुासो वालमूध्र्वमुदस्यति कृच्छ्रेण रुधिरमल्पाल्पं च बहुशः पुरीषमुत्सृजति कूजति परिहृष्यति म्लानपेचकश्च भवति । तस्यैवं तेलव्यापन्नस्य चिकित्सितमुपदेक्ष्यामः--पयस्तृ(नि)हृद्विडङ्गचित्रकबिल्वैः सह सृ(शृ)तं मुखोष्णमेनं पाययेत् । अथवा-पलाशभस्म परिश्रा(ख)ब्य पिप्पलीवित्रकहिङ्कभिा सूक्ष्मचूर्णीकृतैः पाकादधेदिकां सुरां."ापयेत् । अथर्वा-अर्कपलाशान मूलरसं मस्तुना मुरया वा पापयेत् । त्रिफलाविडङ्गानि वा क्वाथं वा सफाणितं पञ्चलवणं,पाययेत् । बृहत्योर्वा फलानि मदनलथुनकुटजमरिचे लवणपिप्पलीभिर्गेमूित्रपित्ताभ्यां सम्येक्कपाले पाचयित्वा प्रसन्नया सह पाययेत् । मदनबृहतीनां फलानि लवणलथुनानि च पिष्ट्वा क्षौमवत्रं प्रलिप्य वर्ति गुदे प्रणिदध्पातें । ततो निरुहच्युतदोषैः सुविशुद्धहृदयः सुखकोष्ठो भवति । एषा चतसृष्र्वाप स्नेहव्यापत्मु नरूहवर्तिरिष्टा पुँरीषर्सवर्तनार्थम् । अश्वत्थसोमवल्कोदुम्बरपृक्षाणां त्वचं संक्षुद्य द्रवन्तीपिप्पलीमधुसंयुक्तान्कबलान्दद्यात् । क्रमेणाभ्यङ्गं लघुगमनं च सर्वव्यापक्छु कारयेत् ।। ‘उष्णो १ ख. “त्सितमध्यायं व्या° । २ क. °त्पतिनि° । ३ क. शूलाध्मानं । ४ क. °वा प° । ९ ग. °म्यक्पाच° । ६ क. °षः स वि° ॥ ७ ख. पुरुष° । ११६ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने दकं च स्रानपानार्थ दद्यात् । जीणीवस्थितपुरीषं चावगाहयेत् ।। *:जूर्णपादकदम्बशिरीषकरीरजम्बूशल्लक्यरिमेदकसेरुककुरुविन्दानामन्यतमं भोजयेत् । सपञ्चलवणां प्रसन्नां पापयेत् । क्रमशश्व शालीनामोदनं मुद्रयूषेण सह भोजयेत् । इति श्रीपालकाप्ये- तैलव्यापत् ॥ कफोपचितदेहंः समुपचितमांसमेदाः सर्पिः पायितः सर्पिव्यपिमृिच्छति । स कोष्ठसंलीनं विष्टभ्य शीनसपैिरवसीदति कफं प्रकोपयति ॥ ततोऽस्य हृदयं पीडयते । न शक्नोति स्थातुम्, नाभिलषति यत्रसकवलकुवलैंपल्लवभोजनानि । स उपदिग्धकरनयनपेचकः संसृजति गात्रं गात्रेण, जलपत्रवश्चातिसार्यते, स्थूलाश्रुरप्रगल्भश्च भवति ॥ तस्मै निम्बपत्रत्वक्पटोलानि मघुककरञ्जमधुशियुपूतीकाटरूषकान्, क्षोदयित्वा सपश्चलवणाक्वलान्दद्यात् । ततः सपुरीषं सर्पिनैिळ्हिति । अथवाअरलुशियुकरञ्चकरघाटापाटलानिम्बदन्ती द्रवन्र्ती च संक्षुण्णान्सपञ्चलवणान्कवलान्दद्यात् । यवमुद्रकुलत्थमाषबदरशणाढकीनां बीजानि निमूबबदरकाइमर्यकाणि च द्विपञ्श्वमूलाभ्यां सह क्ाथयित्वा सपश्चलवणं कथं पापयेत् । इति सर्पिकुर्यापत् ॥ वसाव्यापदमिदार्नीं वक्ष्यामः । गात्रस्तेम्भव्यायामव्यवायकृते मदबलक्षये भग्नविहितानां क्षये वा विच्युतीरस्के वातप्रकोपे वा वसा नागेभ्यो दीयते गोमहिषवराहाजमत्स्यानामन्पतमस्य । चेन्मांसस्नेहविरहितस्यायोगातियोगविपीगेयिते, ततोऽस्य व्यापदं जनयति । स भवति निमीलिताक्षः, उपदिग्धपेचककरनयन:, पर्यश्रुः, भिन्नपुरीषः, स्थातुं न शक्नोति, अवसांदांत ॥ तस्यैवं वसाव्यापन्नस्य पूतिकाकैकरवीरदन्तीतृ(त्रि)दृचित्रकान्क्षोदयित्वा निष्क्वाथं सपञ्चलवणं पाययेत् । अर्थवा-अर्ककटुरोहिणीविश्वभेषजपिप्पलीमूलदेवदारुहस्तिपिप्पंलीविडङ्गदन्तीचित्रकानिष्काथं सपञ्चलवणं पापयेत् । त्रिफलाविडङ्गैः सह संक्षुद्य सर्क्षौद्रान्कवलान्पुरीषसंवर्तेनार्थं दद्यात् । अथवा क्षीरऋक्षाणां मधुकारिमेदृश्योस्त्वचः संक्षुद्य मधुसंयुक्तान्कवलान्दापयेत् । जीर्णे

  • 'क' पुस्तके तु ‘जूर्णपाद’ इति, गपुस्तके तु ‘उष्णपाद' इति पाठः। द्वयोरपि पुस्तकयोरग्रे तु ‘जीर्णपाद' इत्युपलभ्यते ।

१ क. "हः सर्पिः । २ क. कोछे सं° । १ क. ख. शीतस° । ४ क. *लभो* ॥ ९ ख. "धुसियु” । ६ क. °स्तम्भे व्या° । १६ व्यापद्रेोगाध्यायः ] - । हस्त्यायुर्वेदः । , , 會 ११७ संक्षौद्रपिप्पलीकेन मुद्रयूषेण भोजयेत् । यवसानि यथोक्तानि दद्यात् । ततः स्वस्थी भवति | - इति वसाव्यापत् ॥ अथ पदा वातशोणितपित्तानां विकारैः पीड्यमानस्य दन्तिनः क्षीरपानमनुविधेयं भवति तदा, जीर्णे कफप्रकोपे वा पयः पीत्वा क्षीरव्यापदमृच्छति । ततः कुष्ठकिटिभदहूकिलासपिटर्कीद्रमाः प्रादुर्भवन्ति, कण्ड्रश्व परिहृष्ठरोमा न संवीजति विरिच्यते मुखप्रसेकश्वास्य भवति ॥ * तस्मै वरुणतिन्दुकोदुम्बरान्मधुसंयुक्तान्कवलान्दद्यात् । अथवा द्राक्षायष्ट्रीमधुसंयुक्तान्कवलान्दापयेत् । पद्मकमोचरससमङ्गाना वाँ मधुसंयुक्तान्कवलान्भोजयेत् । प्रसन्नां प्रैतिपाने च भोजनं मुद्रयूषोदनं दद्यात् । जीर्णपादं शिरीषपल्लवांश्व यवसं दद्यात् । एतेन प्रतीकारेण क्षीरव्यापदो मुच्यते द्विपः प्रकृतिस्थश्ारीरस्तेजस्वी बलवाँश्च भवति । इति क्षीरव्यापत् ।. स्वस्र्थवृतेर्विकारोपशमनार्थ वा यदा सुरा वारणाय प्रदीपते, द्राक्षागुडतैललवणसंयुक्तां केवलां वा प्रसन्नाम्, अथवाऽपि सुरामेजातां तरुणीं स्थानदोषान्वितां विपन्नां वा पीतवतो व्यापदुद्भवैति ॥ ततः प्रेमीलयति, उन्मीलयति, अवलीयते, अत्यर्थ दह्यते, प्रमेहति, "संवीजति वेपते वमति कूजति परिहृष्यति, अवसीदति व वारणः । गजमवेक्ष्य च्छायास्थं तमेवंगतं विश(?)मृणालोत्पलचन्दननलनेतसमूलैर्जम्बूकिशलयैश्च कर्दमोशीरपद्मकशतपुष्पामञ्जिष्ठाभिः श्लक्ष्णपिष्ठाभिः 'पलेपयेत् । इारीरं सशिरस्कमानस्वेभ्यो जलार्द्रवंत्रैः पतिच्छाद्य व्यजनेवाँजयेच्छायास्थितम् । तत: स्वस्थी भवति । दाहस्य चास्योपशमी भवति । पारावताम्रदधित्थदाडिमाम्रातकबदरपरुषकभव्यलकुचमृद्वीकामातुलुङ्गानि घटेषु सलिलटुतानि वासपेद्रात्रिम् । ततः परिश्ना(स्रा}ठय सशर्करासौवर्चलजीरकं प्रतिपानं पाययेत् । अम्लवेतसवेत्रफलानि तिन्तिडीकफलानि गुडबदररसैरन्यैर्वाऽप्येवंप्रकारैर्वृक्षभङ्गवल्लीकडंगरेभेजियेत् । अम्लां वा यवागूं रसमांससंस्कृतां सपश्चलवणां पाययेत् । मुरां वा सपञ्चलवणामधेदिकां वा पाययेत् । पिप्पलीमृरिचलव १ ख. ग. °सक्षारपि° । २ क. संजीवति ॥ ३ क. वा समधुयु° ॥ ४ क. प्रतिपानं । ६ क. °मराजतां । ६ प्रलीयतेऽत्यर्थमुन्मी° । ७ क. संजीवति ॥ ८ क. गतविशं ॥ ९ क. सर्वश° ॥ १० ख. °वागूर° । - o ११८ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने णान्वितेन ताम्रसूडबर्हिणरसेन भोजयेत् । एतेनोपक्रमेण सुराव्यापदो मुच्यते द्विराः ॥ इति मद्यव्पापत् ॥ - धान्यव्यापदमिदानीं वक्ष्यामः । पक्व चाssमं चातिमात्रमजीणाध्यंस(श)नसमशानेषु भोजितो धान्यव्यापदमृच्छति ॥ तस्यातिसारः प्रवर्ततेsतिमात्रं दुर्गन्धिस्ामाशायादाम:, पकाशायाद्विदग्ध: ॥ तस्यैवमुत्पन्नवपापदः सर्वेधान्यानि प्रतिषेधयेत् । कवलं यवसैरेव वर्तयेत् । (*ततोऽस्याssरग्वधत्रिकटुकचित्रकबिल्वगण्डीराटरूषकदन्तीसर्षपांश्व क्षोदयित्वा गोमयसंयुक्तान्प्रयच्छेत्कवलान्संतुभिर्वा । ततः संपद्यते हृस्वी ॥ इति धान्यव्यापत् ॥ अथ वारिव्यापदं वक्ष्यामः । अश्रान्तः सहसा पिपासितोsतिमात्रं सदोषं शास्त्रार्थेमयोगतः पीतं पानीयं व्यापदमृच्छति ॥ तस्यातिसारोऽतिमात्रमुदकयन्त्रवत्प्रवर्तते । जठरमाध्मायते वातबस्तिरिव सर्वतः पूर्णम् ॥ - i तस्मै कटुकनिम्बपत्रामलककरञ्जफलत्रयदाडिमाजमोदाडिङ्गप्रियड्रहरिद्रातेजोवती)पाठासूक्ष्मसर्षपतगरकुछैलाचव्यांशुमतीदन्तीगण्डीरचित्रकदेवदार्विन्द्रयबाजाजिगर्जापष्पलासर्जश्रीवेष्टकहँड्रवचासैन्धवमुवर्षिकापवक्षारविडसौवर्षलैरोमकाणि सपिप्पलीमरिचशृङ्गवेरचव्याजमोदानि सूक्ष्मचूर्णीकृतानि प्रसन्नपा पापयेत् । तृणैरेव माणं ग्रहणीं च वर्धयेत् । ततः संपद्यते मुस्त्री ॥ इति वारिव्यापत् ॥ परिचारकैरज्ञानाद्वाsतिलोभादतिसिद्धमसिद्धं वा पर्युषितं वा भोजितवतः संवत्सरस्थितं सदोषं स्थानदोषान्वितं वा पवसं भक्षितवत उपधाभिर्वा, अविधिग्रयुक्ताभिरयोगतो मद्यमकाले त्वरया पीतवतोऽस्नेहलवणां विधिविहितां वा विधां प्रयोगातियोगवियोगैरुपयुक्तवतो दुःसंप्रयुक्तेरौषधैरतिप्रसक्तिवन्तै(द्रि)र्वा व्याधिरप्रतिक्रियया वैद्यापराधाद्वा मदेप्रकृत्याऽवस्थाप्रमाणानुचितपानपिण्डप्रपोगाद्वा शास्रप्रयोगस्पोपरोधाद्वा भवत्युपधाव्यापत् ॥ 離 तस्पनाहोऽत्पर्थं भवति । तृष्णा चातिमात्रम्, मुखपरिशोषः, पुंरषिभेदः,

  • धनुराकारचिह्नमध्यस्थः पाठः कपुस्तके त्रुटितः ॥ १ क. °ध्यमन" ॥ २ क. “लराम° । ३ क. ख. °कृत्यनिप्र° । ४ क.

૦ જૈન્નડ --> योगातियांगे” । १ क. “दनप्र° । ६ क. पुरुषभेदः । १७ शोफाध्यायः ] हस्त्यायुर्वेदः । ● ११९ नं चाssहारमभिलषति यादृशमुपयुङ्के तादृश्ां निरूहति तद्वर्णगन्धपुरीषमुत्सृजति परिमूत्री च भवति । लालाश्रा(स्रा)वी भ्रमति कुप्यति मुह्यति, अवसीदति । तस्यैवंरूपस्य सर्वमाहारं प्रतिषेधयेत्, ऋते च यवसाद्यथोक्तात् । तं त्रिकटुकर्सयुक्त सपञ्चलवणा प्रसन्न पापयेत्।त्रिफलोबदरपाठाचित्रकशणबीजशोभाञ्जनकहरिद्रद्वयहङ्गसर्षपत्रिकटुकेन्द्रयर्वावदारीकरञ्जकटुकमत्स्याँम्लिकापिसुमन्दाटरुषकसैन्धवसौवर्चळकटुकरोहिणीन्द्रयवकुस्तुम्बरीण्युदूखले संक्षुद्य गोमयसंयुक्तान्कवलान्दद्यात् । क्रमशश्चास्य तृणेरेव प्राणं ग्रह्णीं च वर्धयेत् । मतिषेधयेत्सवैमन्यत् ॥ इत्युपधाव्यापत् ॥ तत्र श्लोका: युक्तः सदा परीक्षेत वारणे कुशलो भिषक् । जीर्णाजीर्णं प्रह्वर्षं च दौर्मेनस्यं बलाबलम् ॥ निदानेः शास्त्रविहिते: सम्यग्ब्यार्धि परीक्ष्य च । , यथोक्तेन विधानेन (*चिकित्सितुमुपक्रमेत् ॥ इत्यष्टौ व्यापदः सम्यग्वारणांनां हितैषिणा ॥• ससंभवा मया मोक्ताः सूनिदान)चिकित्सिताः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने (अष्टी) व्यापदध्याय: सप्तद्इा: K षोडशा: ) ।। १६ ।। अथ सप्तदशाध्यायः ।। अथ भगवन्तं महर्षिमभिवाद्य रोमपाद: प्रपच्छ पालकाप्यम्-‘भगवन्ये त्वया व्याधिसंरूपापां सप्त (*शोफा उद्दिष्टाः, तेषां के साध्याः, केऽसाध्याः, कथं वा संभवन्ति, किं वा चिकित्सितम्' इति ॥ पालकाप्य उवाच-“श्दू खलु भो गजान सप्त) शोफा: संभवन्ति । तद्यथा-मन्याशोफः, सगदाशोफः, द्रोणौकशोफः, अवच्छिन्नशोफः, शाल्मलीस्कन्धशोफः, कदलीस्कन्धशोफः, 'गात्रशोफः, शुद्धशोफश्वेति ॥

  • धनुराकारमध्यगः पाठः कपुस्तके न ॥ + धनुराकारमध्यगतपाठः खपुस्तके न । * अस्य गात्रशोफस्यैव शुद्धशोफता भवेत् । अत एव सप्तसंख्योद्दिष्टा संग्रंहाध्याये गात्रशोफस्यानुल्लेखश्व संगच्छते ॥

१ क. °लापद° ॥ २ क. °त्स्याक्षीका° । १२० पालकाणयुनििरिचितो- [ १ महारोगस्थानेतत्र-मन्याशोको मन्ययोर्भवति । सगदाशोफ: सगदयोर्भवति । द्रोणीक” शोफ उरोद्रोण्या(म् भवति ।) अवच्छिन्नशोफोऽण्डकोशे (*पायी नाभ्यां च भवति । गान्नशोफो गात्रापरयोर्भवति । शाल्यलीस्कन्धशोफो बाह्वन्तरेभवति । कदलीस्कन्धशोफः स्कन्धे भवति ॥ तत्र यौ कदलीशाल्मलीस्कन्धशोफौ. स्वनामसंस्थानौ भवतः । केचित् ‘कण्ठबाह्वोश्च' इति बुवते । तावसाध्यौ । शुद्धशोफो ग्रीवायामंसयोर्वशे च सर्वका)ये वा भवति । द्वावसाध्यो मन्यावच्छिन्नशोफौ भवतः, द्रोणीकः प्रायशः । एवमेते त्रयो मन्यार्वाच्छन्नद्रोणीकशोफाः प्रायश एकाकारा भवन्त्युपक्रमतः । अभिषन्न(ण्ण)स्य च्छवीमाध्मापयन्ति कण्डूं च विविधां जनयन्ति ॥ स एष मन्पाशोफः सलिलमिवाभिवर्धते मृदुश्वलश्च भवति । तद्यथा मनुष्याणामिन्द्रियसंवि(नि)रोधात्, क्षीरेक्षुगुडधितिलपललमत्स्यानूपमांसरसभोजनादेव्यायामशीलानां कण्ठाश्रया गलगण्डका नाम प्रादुर्भवन्ति, एवमेव खलु नागानां स्रायुमजाभिषन्ना(ण्णा)नां छवीमाँध्मापयन्ति । तदेवं स्रायुमजाध्माने कण्डूभूते द्विविधा प्रतिक्रिया चैषां भवति--अन्तःप्रतिक्रिया, बाह्यप्रतिक्रिया चेति ॥ • 尊 र्तत्र श्लोकः- 蠟 महांश्वा(प्य)व्यभिचारी च प्राणांश्चापि रुणद्धि वै । तस्माद्यत्नेन कुशलस्तस्य कुर्याचिकिंत्सितम् ॥ यस्तत्र युद्धशोफः स षड़िधो भवति । यः सर्वेश्वयथुभूतरतं निरीक्ष्य यथाविधि । शुद्धशोफं तु विज्ञाप भिषक्कर्म समाचरेत् ॥ तस्य भेदा वातपित्तकफशोणितसंनिपातेभ्य आगन्तवश्वेति । एषामुत्पत्तिनिदानं चिकित्सितं च पृथक्पृथग्विभागैन वक्ष्यामः॥ - तत्रातिप्ररोधदौर्बल्याहुःस्थानशयनात्कटुकषापरूक्षभेोजनादतिकर्मसेवनाच्च प्रकुप्यति पवनः । स कुपितो मृदु चञ्चलं च शोफं जनयति इस्तिनः । स सेवङ्गसंचारी स्थानात्स्थानविसपीं शीतस्पर्शे शीते विवर्धते, उष्णे क्लिीपते, छ्क्षाभश्च भवति ॥

  • धनुराकारमध्यगपाठः कपुस्तके न ।

SAAAAAA AAASA SAASAASAAAS SAASA SAAAAS AA SAASAASAASAAAS - SMMMS SSASASMMMS AAASASASS १ क. ‘दव्यवायानां शी° । २ क. “माध्याप° । ३ ग. कण्डूते । ४ क. अतः । ९ क. °कित्सकम् ॥ ६ क. सर्वाङ्गचारी । १७शोफांध्यायः] इस्लयायुर्वेदः । । १२१ तेन मुञ्चति भ्रमति, व्पाददाति मुखं गजः, स्तब्धगात्रो गाढमूत्रपुरीषी भोजनकवलकुवलद्वेषी च भवति । । तस्मै तैलपानमभ्यङ्गं च दद्यात् । (*ततः शृङ्गवेरन्योनाकसोमवल्कपिष्षलीचित्रककुटजकरवीरार्कखदिरकुष्ठतालीसपत्रैश्चैनं कल्कपिष्टैर्बहलमनुलेपयेत् । ) अथवा-तिलपिष्ठलवणतन्दुलकिण्वैस्तक्रदध्यम्लसिद्वे रात्रिपर्युषितैः प्रलेपयेत् । अथवा-जलचरसत्त्वानां मांसमेद:कदम्बवल्लीबदरमण्डैस्तक्रदध्यम्लसिद्धैः चुखोष्णैरानखेभ्यः प्रलेपयेत् । अथवा-स्पोनाकतालपत्रीमेषशृक्लीवंशपत्रिकाकाश्मर्यकुलिङ्गाक्षीपाटलीबिल्वारग्वधशोभाञ्चनकक्षुद्रसर्षपैथूर्णीकृतैस्तक्रदध्यम्लोत्क्काथितै: प्रलेपयेत् । थुकनासाकाकादनीवरुणकमुवहातिलपिष्टाबलातिबलाशोभाञ्जनकबीजक्षुद्रसर्षेपैश्चूर्णीकृतैस्तक्रदध्यम्लसिद्धैः मुस्वीष्णैः प्रलेपयेत् । सामुद्रलवणबदरशतपुष्पाहरिद्राद्वयपुनर्नवाधत्तूरकपत्रचित्रकग्रद्दधूपगोमांसेः पश्चमूलकाथतक्रदध्पम्लसिद्धेः मुखोष्णैर्बहुलमनुलेपयेत् । सलवणवालुकया वा श्लेष्मान्तकसंसृष्टया प्रलेपयेत् । कृशरां वा युक्तस्नेहलवणां कृत्वा तपैग्न सुखोष्णया प्रलेपयेत् । पूर्वाह्णे चैनं पिप्पलीमरिचशृङ्गवेरचूर्णव्यामिश्रितां चिरस्थितां सपञ्चलवणां पाययेत्सुराम् । अश्वमूत्रं वा विडङ्कचूर्णसंयुतं पाययेत् । कोद्रवौदनं चैनं सर्षपकृल्कव्यामिश्रेण सौवीरकेण भोजयेत् । अथवा पिप्पलीमरिचशुङ्गवेरकल्कसंसृप्टेन कुलत्थरसेन भोजपेत् । पार्वतीयं चास्य यवसमुपहरेत् ॥ तत्र श्लोकी क्रमेणानेन राजेन्द्र पस्तु कुर्यात्क्रियाविधिम् । शोफं तस्यापनयति भिषक्कर्मविशारदः ॥ प्रदेहैः स्वेदनाभ्यङ्गैः प्रयत्नैः पानभोजनैः । यस्तु कुयौद्विपर्यस्तं स हन्याद्विरदं नृप ॥ इति शुद्धशोफसामान्यप्रतिक्रियापयपिः ॥ अथ शोफे वातिके स्वेदझर्म वक्ष्यामः । घटीमृत्तिकानांडीतापिकाफलपिण्डसलिललवणपाषाणैः स्वेदयेत् । यथायोगं मुरसासुमनानिर्गुण्डीमधुकाकॉरुबूकवंशतर्कारीकुलिङ्गाक्षीपत्रभङ्गैस्तिलपिष्टलवणसंयुक्तैर्महास्थाल्यां काथयित्वा निवाते देशे तैलाभ्यक्तशारीरं नाडीस्वेदेन स्वेदयेत् । एतेनैव च कल्केन मूत्रैः खरकरभतुरगमहिषाश्वतरवराहाणां स्वेदः कार्यः । अथैषामन्पतमस्य मांसै

  • धनुराकारमध्यस्थपाठः कपुस्तके न ॥

१ क. °श्वर्णितै° । १६ १२२ 鬱 पालकाप्यमुनिविराधितो– [ १ महारोगस्थाने स्तिलपिष्ठलवणसंयुतैर्नाडीस्वेदं कुर्यात् । एतेषामेवास्थिभिरस्थिस्वेक्षः, पुरीषैः पुरीषस्वेदः । सर्वश्वयथूनां चोपशमनायास्थिमांसशङ्करस्षेद्ा: शश्वावब्याः । पित्तशोणितात्मकेन प्रयोज्याः पर्यवसाने वा पपोक्तव्याः । तत्र श्लोकी इति व्याधिपशमनाः सर्वेषां हस्तिनां हिताः । अस्थिमांसशकृत्स्वेदा मूत्रस्वेदाश्च कीर्तिताः ॥ वृषणौ हृदयं नेत्रे स्वेदयेन्मृदु वा न वा । नित्यसूक्ष्मपरीतानि स्थानान्येतानि 'तेजस: ॥ भूय: स्विन्नशरीरस्य हरिद्राजमोदकुष्ठवचालथुनसैन्धवपिप्पलीमरिचबिल्वमृद्वीकाशतपुष्पादेवदारुष्टृथ्वीकॊभिर्दधिमस्तुपिष्ठाभिः सततं वातशोफमनुलेपनं कारयेत्। पूर्वाह्रै चैनं बिल्वाग्रिमन्थश्रीपर्णीवरुणकपाटलानिर्युहपर्क तृ(त्रि)दृत्ख्नेहँ पाययेत् । जीर्ण स्नेहे चास्य जाडूले मृदु हँस्तिं यवसमुपहरेत्। शाल्योदनं चैनं भोजपेत् । भोजनार्थमपि चास्य मत्स्यमांसं सुसंस्कृतं दापयेत् । वाराहं वा रसं युक्ताम्ललवणस्नेहं दद्यात् । रसं वा कौलत्थं पुरुस्नेहलवणं दद्यात् । करीषेण चास्य शय्याभागं प्रकल्पयेत् ॥ तत्र श्लोकः- 態 एतेन क्रमयोगेन श्वयथु पवनात्मकम् । साधयेत्कुशलो वेद्यो दृष्टकमो विचक्षणः ॥ इति वातशोफः ॥ श्रुधाम्ललवणकटुकविदग्धातिभोजनादुष्णोपयोगेभ्यः पित्तं प्रकुपितं शोफमुष्णमहातमः पाद्यति ॥ स पाण्डुरुष्णगात्रः शूनश्च भवति ब्रूारणः सर्वाङ्गाणि चास्य दोषधानुपकोपात्मभिद्यन्ते, तेन वेदनार्तो मुहुर्मुहुर्मुरुं व्याददाति स्तम्भमाश्रपति श्वसिति परिधमति वमथुं हस्तेन ग्रहीत्वां श्वेयंधुमभिषिञ्चति वमति, न स्थानशय्याछ् शर्मोपगच्छति । परिदुर्गना यवसकवलकुबलभोजर्न च नाभिनन्दति । दह्यते चात्यर्थम् । स दह्नमानः स्थानान्यन्यानि गच्छति सलिलाभिकाङ्क्षी, कर्णतालाभ्यां मन्दं पैरिव्रजति शीतमभिनन्दति, उष्णद्वेषी रात्रौ सुखनिद्रश्च भवति १॥ * _ तस्भे त्रिफलायुक्तं सर्पिष्पानं दद्यात् । प्रपैौण्डरीकलथुनोरुबूकहंसपाद्यति* 'मुष्णं महान्तं संपादयति' इति पाठः स्यात् ॥ * के तेजसा ।। ९क, “कादिभि° । ३ क. रहिता, कपरिचयते। १७ शोफाध्यायः ] इस्लयायुर्वेदः । jk १२३ विषाः कल्र्कापिष्टाः शूगालमकरशिथुमारशशकमांसै: स्नेहँ पाचयित्वा प्रलेपयेत् । अथवा प्रपौण्डरीकदेवदारुपयोत्पलकुमुदकहलारसृनिषण्णककुवलयतामरसैः क्षीरपिष्टैर्घृतयुकैः पलेपयेत् । चन्दनोशीरसारिवाकुशमूलधत्तूरैः क्षीरपिधै सर्पिःस्रिग्धै: प्रलेपपेत् । अथवा--पद्मकोशीरमधुकशूङ्गाटकेक्षुवालिकानलनलिनकुमुंदकदलीमूलैः कुवलपकरवीरोत्पलकह्लारवर्धमानकवेतसक्षीरवृश्वयुनिषण्णकैः क्षीरपिष्टैंधिसंयुक्तै: सततमनुलेपनं कारयेत् । शिरस्थांश्च पथापोर्ग नवान्कुम्भान्वारिपूर्णान्परिश्रा(खा)वपेत् । जलार्द्रश्व तालद्दन्तैबीजयेत् । पूर्वाह्णे चैनं मधुशर्करातुगाक्षीरीकाकोल्यादिसिद्धं सर्पिः पापपेत् । गात्राण्यस्याभ्यञ्जयेत् । पिचुमन्दमेलककुशगडूच्पारग्वधपटोलीशतावरीमृद्वीकाश्च संहृत्य जलद्रोणेऽपि विपाच्य चतुर्भागावशिष्टं काथं सशर्करं पापयेत् । शाल्योदनं लावतित्तिरिक्रकरकुंकुंटकपिञ्जलानां रसेन घृतयुक्तेन भोजयेत् । पृष्टिपण्र्यंशुमतीफणिजकसारिवानिर्युहपकेन वा मुद्गयूषेण घृतस्निग्धेन भोजयेत् । स्थानं चास्प शताभिरद्भिः सेचयेत् । नानाविधसुरभिकुसुमोपकीर्णा च शालां क़ारयेत् । यवसान्यस्मै हरितमृदूनि मधुरंविपाकानि दद्यात् । बहिश्वास्य शालायाः शय्याभागं कारयेत् । न वाचं कटुकां ब्रूयात् । न चैनं आजनाङ्कुशदण्डेरभिहन्यात् । मनश्वास्पृ वंशवीणादिभिगींतघोषेश्व प्रसादपेत् । ब्राह्मणानि सामानि पाठयेत् । तत्र क्षेोक: तीव्रो झेष भ्रंशं व्याधिः श्वयथुः पित्तसंभवः । तस्माद्यत्नेन वेद्यस्तु रोगमेनं प्रसाधयेत् ॥ इति पित्तशोफः । শুখা शिशिरमधुभोजनादांर्तपोगादव्यायामाच कफः संप्रवृद्ध आध्मातमिक कठिनघनशीतलूक्ष्मवियुक्तं श्वयथुमुपजननेति ॥ स पाण्डुः शीतः स्निग्धो महान्कठिनश्च भवति । ततस्तेन व्याप्तः संभवति गण्डुभिः स्निग्धसंस्थानैः स्तब्धगात्रोऽपहृष्पद्रमा स्वप्नशीलश्च भवति वारणः। तस्य कण्डूरत्यर्थं भवति । उष्णमभिनन्दति । शीतद्वेषी भोजनं नाभिनन्दति। गम्भीरवेदी च भवति । ولي तस्य चिकित्सितं व्याख्यास्यामः। कटुतिक्तकषायतीक्ष्णोष्णानि भोजनानि १ क. “मुदिनीमू° २ क. "कुकुट° ३ क. शालानां । ४ क. ०{तरोगा” । १ ख. °यति । स । * - t १२४ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने दद्यात् । शृङ्गवेरहरिद्राद्रर्यापष्पलीडिङ्गङ्किपुनर्नवाकल्कट्टैि सलवणैस्तेलाम्यक्त प्रलेपयेत् ॥ प्रलेपश्च पिप्पलीशृङ्गवेराजमोदकुष्ठतगरदेवदारुवचातालीसपत्रहरिद्रातिविषाचविका(भिः) स्तिर्मूत्रॆश्लक्ष्णपिष्ठा(भि:) द्युक्तसंयुक्तान(भिः) कार्या(र्यः) सपञ्चलवणमरिचपिप्पलीशृङ्गवेराजमोदचित्रकविडङ्गवचागृहधूम(प)हरिद्राभिः प्रलेपयेत् । अथवा-अर्कवरुणकरवीरतीक्ष्णगन्धालवणैस्तैलाभ्यतं प्रलेपयेत् । स्वेदैश्च पूर्वोक्तैः स्वेदयेत् ॥ तत्र श्लोकः कवलैः कटुकैस्तीक्ष्णैस्तथा तीक्ष्णैश्च भोजनैः । प्रच्छन्नेः स्वेदृनैश्चैव कफशोफं प्रसाधयेत् ॥ इति कफशोफः ॥ साँनिपातिकशोफश्व सर्वशोफसामान्यलिङ्कान्वितो भवति । तस्य संर्वशोफसामान्यप्रतिक्रिपां कुर्यात् ॥ तत्र श्लोक: एतेरेवोषधैः सैर्वेः श्वयथुं सांनिपातिकप्य् ॥ साधयेत्कुशल: सम्यग्यथायोगं चिकित्सकः । इति सांनिपातिकशोफः ॥ अथ रुक्षोष्णाम्ललवणकटुकतीक्ष्णरंसातियोगादुष्णे चातिमात्राध्वकर्मप्रयोगादतिकमैसेवनाचाम्रक्षकुपितं स्तिनः मुकुमारं स्निग्धं महान्तं शोफं सोष्माणमुपजनपत् ि॥ तेन स गजः शूनो रक्ताभश्च भवति, उष्णद्वेषी सलिलग्रासं नातिप्रसक्तमुपेयुङ्गे । पित्तशोफलिङ्गन्वितश्व भवति । तस्मै मधुरमृदुर्शीतन्निग्धानि भोजनॄानि दद्यात् । प्रलेपैश्च पूर्वोक्तैः शीतैः प्रलेपयेत् । अथवा किंशुकपियालसर्जर्तिन्दुकीनां त्वग्भिः कल्कपिष्टाभिर्वृतगुडयुक्ताभिः प्रलेपयेत् । (*:एतां त्वचं संस्कृत्य कृतवेधनत्वचा सम्यक्संक्षुद्य द्वैिगुणेनाम्भसा सहाधिश्रयेत् । अर्धावशिष्टेन चानेन काथेन घृतं पक्त्वा तेन पानमभ्यङ्गं च दद्यात् । पूर्वमेव घृतेनाभ्यज्य शोणितमोक्षणं च कुर्यात् । । मोक्षितशोणितस्य च पलाशसर्जार्जुनतिन्दुक्यसनमधूकामलकविभीतकतिनिस' * धनुराकारमध्यस्थपाठः कपुस्तके न ॥ नु' । ९ क. शून्यो । ६ क. °पभुङ्गे । १७ शोफाध्यायः ] ह्रस्यायुर्वेदः । १२५ (श)पियालानां त्वग्भिः कल्कपिष्टाभिः मलेपनं कारयेत् ।। ) हरिद्राश्टहधूमल शुनसैन्धवपिप्पलीमरिचशृङ्गवेरतगरसर्षपकुष्ठबृहतीफलैः प्रेतिचूर्णनं कारयेत् । विश्रा(स्रा)व्यमांणे रक्ते शाल्योदनं मुद्रयूषेण घृतस्रिग्धेन भोजयेत् । क्षीरिणां च वृक्षाणां कर्डंगराण्यौदकानि च यवसानि मधुररसान्वितानि मृदुहरितान्प नूपजानि दद्यात् ॥ तत्र श्लेक: एवं रक्तात्मजे कर्म श्वयर्थी परिकीर्तितम्। यच पित्तात्मज्ञे प्रोक्तं कार्यं तदपि भेषजम् ॥ इति रक्तशोफः । अथ वक्ष्यामि वै शोफमुत्पत्रं वातशोणितात् ॥ विशेषेणोपलक्ष्येत स गात्रेष्वपरेषु च ॥ १ ॥ अम्लादिभोजनाद्रौक्ष्यादुष्णादत्यन्तभोजनात् ॥ अकस्मात्सततस्थानाद्गात्रविक्षोभणक्रमात् ॥ २ ॥ पतनाद्येश्व नागानां कुप्येते वातशोणिते ॥ शोफः संजायते तेन तँस्मात्तु गुरुवेदनाः ॥ ३T॥ पादस्तम्भश्व नागस्य संधिविश्लेष एव च ॥ अत्यर्थं चैव दौर्बल्यं न चाssहाराभिनन्दनम् ॥ ४ ॥ विद्यात्तस्य तु नागस्य शोफमस्थिसमाश्रयम् ॥ रक्तो वा यदि वा ३यामः शोफः समुपजायते ॥ ५ ॥ तेनातिवेदना वाऽपि स तु मेसिाश्रयो भवेत् ॥ पपौण्डरीकं कटुकां सारिवे द्वे तथैव च ॥ ६ ॥ मञ्जिष्ठां त्रिफलां चैव पयूसा सह पी(पे)षयेत् ॥ ततो घृतविमिश्रेण शोफं कल्केन लेपयेत् ॥ ७ ॥ गोधूमचूर्णमथवा संमृष्टं पयसा सह ॥ , , ' अजाक्षरेिण संयुक्तं तस्य लेपं तु कारयेत् ॥ ८ ॥ (*तालीसपत्रं मांसी च दाडिमं कुष्ठमेव च ॥ द्ने हरिद्रे पृथक्पणी मन्जिष्ठा पद्मकेसरम् | ९ II

  • धनुराकारमध्यस्थपाठः कपुस्तके न ।

१ क. प्रतिचूर्ण। ९ क. “भाणं रक्तशा” । ३ ख. ग. पित्तात्मके । ४ क. यस्मातु । १ क. रोगाश्रयो । ६ ग. पाययेत्। १२६ पालकायमुनिविरचितो- [१ महारोगत्पिने अजमोदा विडङ्गानि दन्ती चापि शतावरी ॥ नीलोत्पलानि द्राक्षा च विशल्या देवदारु च ॥ १० ॥ मरिचानि च पिष्टानि घृतेन सह पाचयेत् ॥ पानमभ्यञ्जनं चैव सर्पिषा तस्य कारयेत् ॥ ११ ॥ ) पिप्पली सैन्धवं चैव तृ(त्रि)वृद्दग्धा तथैव च ॥ पी(पे)षयेत्कल्कपिष्टानि गोमूत्रेण तु संव्रजेत् ॥ १२ ॥ सैन्धवेनाथ तं भूयो लवणेनैव चूर्णयेत् ॥ विरेचनीयं देयं स्यान्नागं विज्ञाय वषमेत: ॥ १३ ॥ विरिक्तमथ विज्ञाप च्युतदोषमनेकधा ॥ (*संस्कृतेर्मेत्स्यमांसैश्च यवागूं पाययेत्ततः ॥ १४ ॥ मत्स्यमांसरसैश्चैव तं नागमनुपाययेत् ॥ नित्यं पाने च सेके च देयमस्मै मुखोदकम् ॥ १५ t) fपिप्पल्यः सारिवा चैव त्रिफला देवदारु च ॥ मृद्वीकाश्चापि संहृत्य कल्कपिष्टानि कारयेत् ॥ १६ ॥, घृतमण्डे समालोड्य पाचयेन्मृदुवद्विना ॥ वातशोणितशान्त्यर्थ कार्य.तेनानुवासनम् ॥ १७ ॥ अथवा स्थापनं कार्य रोगशान्त्यर्थकारणम् । याप्यस्यैव क्रिया प्रोक्ता वातशोणितशोफजा ॥ १८ ॥ इति गात्रजशोफः ॥ अथाऽऽगन्तुशोफः | शरशक्त्यसितोमरपरश्वधपरशुभिण्डिपालदण्डदन्तप्राजनांनामभिघातादत्यापतचिरनिबन्धनाद्घृष्टदष्टाग्निदग्धाश्मलोष्टाभिघातान्मिथ्याशन्नोपचारादेवमादिभिरन्यैश्चाभिघातैवोरणानां श्वयथुरांभनिवॆर्तते । तस्य पित्तश्वयथुवद्वेदना लिङ्गमिति निर्दिशेत् ॥ चिकित्सितं बास्य स्नेहपानभोजनाभ्यङ्गपरिषेकपदेहैः कार्यम् । पूर्वोद्दिष्टः क्रियापथश्च । शोणितमोक्षणं च पित्तश्वयथुचिकित्सितं कुर्यात् । ब्रैणं चास्य द्विव्रणीयोपचारेणोपक्रमेत् ॥ भवति चात्र श्लोक:

  • धनुराकारमध्यगतः पाठः कपुस्तके न । । इतः पूर्व कपुस्तके सैन्धवेनाथ संभूयो लवणेनैव चूर्णयेत्’ इत्यधिकः पाठः ।।

१ क. °नाभि° । २ क. °भिवर्धते । ३ ख. °थुवचिकि° । ४ क. ख. वणश्वास्य । १७ शोफाध्यायः ] । इस्लायुर्वेदः । १२७ पित्तशोफे मया राजन्यदुक्त लिङ्गभेषजम् । तत्सर्वं यत्नतो विद्यादभिघाते चिकित्सकः ॥ इत्यागन्तुशोफः ॥ श्वयथुर्वेिषसंछष्टो यस्य नागस्य जायते । (*तस्य मन्त्रौषधैः कार्यः पूर्वोद्दिष्टैः क्रियापथः ॥ १ ॥ क्षीणशोणितमांसस्य श्वयथुर्येस्य ज्ञायते । ) पथाऽग्निबृंहणं तस्य सम्यग्भवति साधनम् ॥ २ ॥ मन्यागतं श्लेष्मशोफं सांनिपातिकमेव च ॥ वातावैच्छिन्नशोफं तु स्वेदैः पूर्व समाचरेत् ॥ ३ ॥ अनन्तरं प्रेच्छ(योञ्छं)पित्वा पतिसंचूर्णेयेत्ततः । पानभोजनमप्यस्य लवणाम्लं विवर्जयेत् ॥ ४ ॥ आहारेस्तिक्तकटुकै: कषायेः समुपक्रमेत् ॥ पाचौण्डकोशं नाभिं च पेन संछाद्य तिष्ठति ॥ ५॥ कफवातात्मकस्तेन शोफोsवच्छिश्नसंज्ञितः । अत:परमसाध्यान्वक्ष्याम: ॥ तत्र गुदमन्याकण्ठगलकपोलनृाभिमेढूजघनपेचकाण्डकोशसगदाष्टीव्येषु पस्य शोफ उत्पयते न च पक्सकबलकुबलप्रोजनान्यभिनन्दति, उत्पन्नारि ष्टश्च वारणः, तमसाध्यं विद्यात् । तेषां पदेशैकविभागजीवोत्सर्गकालप्रमाणं लक्षणज्ञानं च प्रुथक्छृथग्विभागतः सामान्येन चारेिष्ठज्ञाने वॆक्ष्यते । तत्र श्लोक:(काः) .रिष्ठमानं तु मातङ्गं दृष्टैव परिवर्जयेत् ॥ साध्यं तु साधपेद्वेद्यः शान्नोद्दिष्टेन कर्मणा । विश्रा(स्रा)ढपमाणश्वयथोर्जलं यस्मात्प्रवर्तते । कदलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत् ॥ विधाकवलपासानामद्वेष्टा हृष्टमानसः । सम्यग्जानाति संज्ञां च (.तादृक्शोफोsपि सिध्यति ॥ f ” “” कदलीस्कन्धश्वेति निरायतः । शोफस्तत्प्रतिरूपेण कदलीस्कन्धनं विदुः ॥ •धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । ”द्वयोरपि ख. ग. पुस्तकयोरक्षरपञ्चकं श्रुटितं नोपलभ्यते । १क.°वच्छन्न°।२ क. प्रयाच्छत्वा।ग, पृच्छायेत्वा। ९क.”देशैर्वभा°।४क.वक्ष्यन्ते। १२८ पालकाप्यमुनिविरचितो- [ १महारोगस्थाने यस्य क्षीणस्य नागस्य) शोफो भवति पादतः । विच्छिन्नः कठिनो ऋक्षः शुद्धं रक्तं श्र(स्र)वत्यपि । न चात्यर्थं विषहते इीतमुष्णं च वारणः । शाल्मलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत् ॥ उत्पद्य च विगच्छेद्यो विगत्य पुनरेति च । कपोलपायुमन्यासु इोएरः सोऽपि न जीवति ॥ एकाङ्गं स्र(शू)पते यस्य न च खादितुमिच्छति । स्थाने स्तम्भबलश्च स्यान्न स जीवति तादृशः । यस्प मन्ये च नाभिश्च जघनं मेढूमेव च । पेचकश्चापि वर्धन्ते न स जीवति तादृशः ॥ अण्डकोशः सनाभिस्तु यस्य वर्धेत वेगतः । उरश्वांसौ च सहसा विगत्य प्रतिपद्यते ॥ सगदे च यदा प्राप्तः स शोफो यस्य हस्तिनः । तदा तेन स शोफेन मासादूध्र्व न जीवति ॥ (*क्षीणशोणितमांसस्य वर्धमानस्य हस्तिनः । अष्ठीव्यः सहसा सोऽपि मासादूर्ध्वं न जीवति ।) मन्ययोर्यस्य लक्ष्येत श्वयथुजेलवश्चलः । दौर्मनस्यं च सहसा सोऽष्ठरात्रं न जीवति ॥ अ३मना सह तुल्यस्तु श्वयथुर्जायते नृप । वइक्षणौ बस्तिमाश्रित्य ( *:दाहरागसमन्वितः ॥ वर्धते चापि जलवत्समन्ताद्भहुवेदनः । नवाहाद्वारणस्तेन शोफेनाssती विपद्यते ॥ कर्णसंधिं समाश्रित्य ) चैयथुर्यस्य जायते । वेदनागाढबहुलो विवृद्धिंमुपगच्छति ॥ ग्रासं न सेवतेऽत्यर्थे मुहुरुद्विजते द्विपः । मातशोफः स मातङ्गो दशाहं नातिवर्तते ॥ भूयिष्ठं यस्य गात्रेषु शोफो नागस्य जायते । अग्निदग्धनिभैः स्फोटैः समन्तादॆचिरस्थिरैः ॥

  • धनुराकारमध्यस्थः पाठो नास्त कपुस्तके ॥

१ क. ग. उरश्वासौ । २ क. °दस्थिरैः स्थि° । ग. °दचिरैः स्थि° । १७ शीताध्यायः ] । । हस्त्यार्षुं । । १२९ श्वयथुस्तस्य नागस्य किंसर्पतिं समन्ततः । अथवा नीलरक्ताभेः श्वेतैर्बोऽपि समन्ततः ॥ यवोदकप्रकाशैश्व साभा(स्रा)वैर्बहुवेदनैः । ततस्तला विशीर्यन्ते विक्कापार्षिणनखैः सह ॥ तमीदृग्लक्षणं नागं भिषग्विद्याद्गतायुषम् । ईष्ठिकाप्रतिसंकाशाः श्वयथुर्गुरुवेदृश्नः ॥ *वङ्क्षणैरसिरन्ध्रे च सोऽपि कष्टतरः स्मृतः । इति शोफाः समाख्याता ये न शक्याश्चिकित्सितुम् ॥ 市 तानुपचंरजाताब्शोफान्डष्ट्र चिकित्सकः । अथ विलापनम् । करवीरतगरकुष्ठकिरातकलाङ्गलीगवेषुकशास्त्रमलीजङ्गलकपित्थाङ्कोल्लबिल्वहरिद्राद्वयपुनर्नवामलककार्लाकाकादनावाणटि(ति)न्दूकभद्रदारुसरलराख्नाप्रियङ्गुशतपुष्पाभिष()कल्कपिष्टाभिर्बहलमनुलेपयेत् । एतैरेव सुखोष्णैः क्षारलवणेकिण्र्वसंयुक्तेः पाचनभेदनानि योगविल्कुयात्। वर्धमानानो शोफानो यथायोगं चतुर्विधैः शत्रैर्ब्रौहिमुखोत्पलपत्रकूठारकवत्सदन्तैश्च रक्तमपनयेत्, जळूकालाबुशृङ्गेर्वा । साङ्गेष्टाविडङ्गलवणचूर्णेश्व प्रतिचूर्णनं कारयेत् l वातकोपसमुत्थे पित्तसमुत्थे पिप्पलीसैन्धवलवणैः समभागसंयुक्तैः प्रतिचूर्णनं कारयेत् । विश्रा(स्रा)व्य चैनं घृतेन शतधीतेनाभ्पञ्जयेत् । कटुकरोहिणीमरिचलवणचूर्णैः सषेपमिश्रैः कफात्मकमवचूर्णयेत् । एतैरेवौषधैर्यथोक्तेः सांनिपातिकमुपाचरेत् ॥ - तत्र श्लोक: करोति शिथिलं शोफं दोषं च समुदस्यति । । दाहस्य चाsऽपातं हन्ति’तस्मादु(द्व)कं ममोक्षपेत् । अनेनोपक्रमेगैते शोफाः प्रशान्तिमुपगच्छन्ति । इत्येतेषु षट्सु शोफेषु यथासात्म्यप्रकृतिदेशकालबलाबलं वयश्वावेक्ष्य शोणितमोक्षणं कुर्यात् ॥ शोणिते वर्धिते चैव बलं तेजश्च वर्धते । शोणिते क्षीयमाणे तु क्षीयन्ते सप्त धातवः ॥

  • ‘वङ्क्षणेोरसि' इति स्यात् ।

१ ख. इतिका° । २ ग. विलेपनम् ।। ३ क. °लाद° ॥ ४ क. ख. °टिण्टूक° । ९ क. °नेन प्रत्युपशोक्र° । ৭৩ १३७ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने देहिनां शोणितं विद्धि प्राणायतनवर्धनम् । मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् ॥ ये चैषां प्रलेपा उद्दिष्टाः, तैश्च यथायोगं यथादोषं वारणमामुखनखेभ्यः प्रलेपयेत् । शस्रकर्मोपजातांश्व व्रणान्प्रभेदनसमुत्थांश्च द्विव्रणीयोपचारेणोपक्रमेत । इाोफानां च शैथिल्यं दोषाणामपकर्षणं दाहोपशमश्च भवति रक्तमोक्षात्, तस्माच्छोणितमोक्षणं कुर्यात् । द्रोणीकशोफस्य निदानं लक्षणं चिकित्सितं च स्थाने द्वितीये वक्ष्यामः । तत्र श्लोकाः शोफस्य द्विविधा सिद्भिरिति मे निश्चिता मतिः । विलीयते वाऽप्पङ्गे च 'व्रणीभूत्वाऽथ शाम्यति ॥ तस्मादालेपनैः स्वेदैः प्रच्छन्नाभ्यञ्जनैरपि । अनुगन्तुं शनेः स्रम्यक्पर्येतेत चिकित्सितुम् ॥ आहारांश्च विहारांश्च यथास्वं च क्रियापथम् । शोफानां नाशाने राजन्यथाशास्त्रं प्रयोजयेत् ॥ अधिकारस्तु कर्तव्य आत्मनः सिद्धिमिच्छेता । असाध्यं वर्जयेचेव साध्यं च समुपाचरेत् ॥ अल्पो ढुंत्तश्व कठिनो ग्रन्थिरित्यभिधीयते । पृथुदीर्घश्च शोफः स्याद्विद्रधिगैजकुम्भवत् ॥ इति शोफाः समुद्दिष्टा येन शक्याश्विकिसितम् । न तानुपक्रमेत्प्राज्ञः शोफान्दृष्ट्वा चिकित्सकः॥ दह्यते पैत्तिकः शोफंश्चली भवति वातिकः । श्लेष्मणां तु स्थिरीभूतः समाध्मातश्च इीतल: ॥ संस्रष्ठः सर्वेपेिण सांनिपातस्य लक्षणम् । योगवाही परं वायुः संयोगादुभयार्थकृत् ॥ दाहकृत्तेजस युक्त: शीतकृत्सोमसंश्रयात्। गतिर्वातं विना नास्ति गोरवं न कफादृते ॥ न च पित्तादृते पाको विसर्पो वाऽपि विद्यते । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः । इति श्रीपालकोप्पे हस्त्पायुर्वेदमहाप्रवचने महारोगस्थाने शोफाध्यायोऽष्टादशः ( यः सप्तदशः) ॥ १७ ॥ " ‘त्रणीभूय' इति तु युक्तम् । १ ग, ’यनेनुभिः । २ क. १च्छति ॥ अ१ । ३ क. वृक्षश्च ।। ५ क. श्लेष्मणं । खेदाध्यायः।] हस्त्यायुर्वेदः । १३१ अथाष्टादशोऽध्यायः ।। भूयोऽङ्गराजः मोवाच पालकाप्यम्-‘भगवन्ये त्विमे द्विरदृपतयो वातंश्लेष्यविकारै: सगदामन्यास्तम्भद्रोणीकावच्छन्नगात्रापरहस्तग्रहोत्कर्णकस्तम्भादिभिः पीड्यन्ते बहुँविधवेदनागुरुत्वादुश्चिकित्स्या दृश्यन्ते तेषामुपशमनार्थ कतिविधः स्वेवः, कः स्वेदोपचारः,तथा रक्तपित्तविकारे वक्रविकारेषु बहुविधोपयोगाच्छीर्तक्रियाविधिश्वेह भगवता विकल्पिताः, तेषां कथमसम्पकिस्वन्नातिस्विन्नानां लक्षणं विज्ञेयं भवति । कथं स्वेद्याश्च हस्तिनो विज्ञेयाः । कः स्वेढ्काल:, के च ते स्वेदिगुणाः । एतत्सर्वं भगवन्वक्तुमर्हसि । ततः मोवाच भगवान्पालकाप्प:-इह स्वलु भो(ना)गानामनेकविधाः स्वेदाः । तद्यथा-वापीस्वेद:, भङ्गस्वेद:, शं(सं)करस्वेदः, फालस्वेदः, पिण्डस्वेदः, नाडीस्वेदः, स्नेहस्वेदः, पुरंीषस्वेदः, कूपस्वेद:, घटीस्वेद:, अस्थिस्वेद:, मांसस्वेदः, मृत्तिकास्वेदश्चेति । तेषामुपचारं वक्ष्याम: । .. * तत्र वापीस्वेदः वापीमपि विधायाऽऽयामविस्तरेयेथाहस्तिप्रमाणां मुस्वावतारां दृढतरां खानयेत् । तामिष्टकाभिईढतर्टी कारयेत् । एतामच्छिद्रां बन्धयेत् । मुधोपलिप्तां कृत्वा तत्र तोयं प्रक्षिपेत् । संपूर्णतोयामग्निवर्णेश्व लोहगुडपाषाणैः पानीयं तापयित्वा वारणं श्वयथुपीडितमवगाह्य पत्रभङ्गानेतान्प्रक्षिपेत् । अशोककरवीरवशिरवमुकान्खण्डशः कल्पयित्वा शल्लकीक्षवकनिर्गुण्डीमधुकवासन्तीबृहत्यंथुमतीपृष्टिपर्णीगोधुरकशोभाञ्चनकमधुशिर्युमुरसारोहीतकार्कबिल्वाग्निमन्थवर्षाभूद्वपशतावरीकुवेराक्ष्यपेहिवातारलुककुलिङ्गाक्षींनीपासनधातकीकर्णिकारकपित्थास्फोताश्वकर्णनवमालिकापाटलाश्रीपणांस्वदिरारग्वधाटरुषकाजकर्णतकौरीशैौर्यकाश्मन्तकपलाशटिण्ट(तिन्दु)कानाम्, एवमादयो ये-चान्ये वातघ्रा वृक्ष गणाः, तेषां च पत्रभङ्गैस्तिलपिष्ठलवणकिण्वसंयुतैः सुखोष्णेर्वारणमेभ्यज्य वाप्यां परिषेचयेत् । ततो यथायोगं स्वेदयेत् ॥लोहगुडपाषाणांश्च भूयो भूयोऽनिवणोन्कृत्वा स्विद्यमाने मातङ्गे वाप्यां प्रक्षिपेत् । तस्मादेष वार्षीस्वेदः ॥ एतानेव पत्रभङ्गान्कपालभ्रष्टान्कृत्वा तत्र वालुकाः पक्षिपेत् । तत एवमेव च पत्रभङ्गान्कपालभृष्टवालुकागर्भान्मुखोषणान्कृत्वा पाणिभ्पो पुन: पुनः परिमार्जयेत्स्वेदपेत् । ततोsभ्यज्य सगदामन्योरःकण्ठगलकपोलगात्रस्त#भान्यथायोगं वा लिप्त्वा भङ्गस्वेदेन स्वेदयेत् । तस्मादेष भङ्गस्वेदः कार्यः । । १ ग. °तदोषैर्विका°। २ क. °हुवे° । ३ ग. °तत्क्रिया° । ४ क. °युसिर°। १ क. °मभ्बुक्ष्य वा° । १३२ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने गोवराहाजानां मूत्रपुरीषणि पयसाssलोङय पूर्वोक्तेश्व पत्रभङ्गानाहृत्य क्काथयेत् । ततः स्तैस्तिलपिष्ठलवणकिण्वसंयुकैः स्वेदयेत् । वातश्लेष्मविकारेष्वव(वि)च्छिन्नस्वेदयोगाः पूर्वोक्तद्रव्यसंयुक्ताः पत्रभङ्गाः स्वेवोपचारवद्भषन्ति । गोजाविखरोष्ट्रमहिषाणां मूत्रपुरीषाणि पयोदधिपत्रभङ्गविमिश्राणि सुखोष्णानि कुत्वा वारणमभ्यज्य बहलमनुलेपयेत् । सगदावच्छिन्नमन्यास्तम्भोत्कैर्णकद्रोणीकशोफांश्व पिण्डस्वेदवदुपचरेत् । उपचारमं(व)न्तं संकरस्वेदेन स्वेदयेयुः । तस्मादेष संकरस्वेद: कार्यः । त्रपुस(ष)शणमूलकैरण्डबीजानि सिद्धार्थकतिलपिष्ठलवणकिण्वमाषाणो चूर्णानि सुरया पयसा वा सार्ध कृत्वा तेन सुखोष्णेन वारणमभ्यज्य बहलमनुलेपयेत् । ततः पदान्तरितं कृत्वैरण्डार्कपत्रैः परिच्छाद्य तमग्निवर्णैः फालैः समन्तात्परिवारर्यस्ततः कटिचरणगात्रापरस्तब्धाङ्गनि च यथायोगं फालस्वेदेन स्वेदयेत् । तस्मादेष फालस्वेदः कार्यः ॥ माषातसीतिलपिष्टलवणकिण्वयवकोलकुलत्थगेोधूममूलकरण्डशणकपीसी बीजानि त्रपुषसर्षपसरलभद्रदासकुष्ठतगरशतपुष्पापष्टीमधुकराम्नाश्च संभृत्प यानि चान्यानि'द्रव्याणि वातघ्नानि, तेषां मूलानि कल्कपिष्टानि कृत्वा सपैिस्तैलवसामज्जाभिः संयोज्य पाचयेत्, ततस्तं वारणमभ्यज्य वातश्लेषमविकारेषु यथायोगं पिण्डस्वेदेन स्वेदयेत् । तस्मादेष पिण्डस्वेदः कायैः ॥ महांस्थाल्यां लौह्यां वा पूर्वोद्दिष्टान्पत्रभङ्गांस्तिलपिष्टलवणकिण्वसंयुक्तान्दध्यम्लेन संयोज्य क्ाथयेत् । ततो वारणमभ्यज्य नाडीस्वेदेन स्वेदयेत् । नाडीं च वैणवदलैः कृत्वा यथाव्याधिप्रदेशमात्रां वाससा वेष्टयित्वा तद्वदुक्तमाषचू णमलिप्तां भूयो वक्त्रपरिवेष्ठितां कृत्वा पथायोगमितस्ततः संचारयत(न्त): मोहाठ्ठीब्योपस्कारान्सफलकठपस्थिजठरलाङ्कलकरगात्रापरशोफस्तम्भं च नाहीस्वेढेन स्वेद्ययुः । तस्मादेष नाडीस्वेदः,कार्यः ॥ तत्र संस्कृतासंस्कृतैः स्नेहद्रव्यरसैरानुपौदंकीनां च सत्त्वानां मांसरसवेसवारैः कूपे द्रोण्यां वाप्यां (*वातह्ररपत्रभङ्गब्यामिश्रितेः सुखोष्णैः पाणिभ्यां परिमार्जयन्तो पथायोगं स्नेहस्वेदेन स्वेदयेयुः । खरकरभतुरगमहिषाश्वतरवराहाणां मूत्रपुरीषाणि पन्नभङ्गव्यामिश्राणि - * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ १ क. "क्तांश्चात्र भ° । २ क. °त्कर्षक° ॥ ३ क. ग. °मतं सं° ॥ ४ क. न. "गं फल° ॥ ९ क. °र्पासबी° । ६ क. °हाबाल्यं लोल्यां वा°॥ ७ ख. °लिप्ती य° ॥ < क. °दकानां । खेदाध्यायः ] ह्स्यायुर्वॆदः १३३ कृत्वा किण्वखवणविरूपिष्टसंयुकेर्दंध्यम्लकथितैः क्षुल्वोष्णैर्वारणमभ्यज्य यथायोगं पिण्डस्वेविढुपचारयन्तः पुरीषष्वेवेन स्वेदयेयुः ॥ पूर्वोद्दिष्ठांश्च पत्रभङ्गान्संहृत्पोदकानां च पत्रभङ्गानां भारचतुष्टयमुहूत्रले सोदपित्वा दुग्धे पाचपेत्। वल्ने बहुले प्रक्षिप्य प्रियङ्गशालिगोष्ट्रयत्रीदियवातसीकुलत्थनिष्पावानां चूर्णानि पयसाssलोड्य कुप्यं । ततोsग्निवर्णं कृत्वा पिण्डस्वेविदुपचारयन्तः कुप्पस्वेदेन स्वेदयेयुः ॥ घटीस्वेदेsप्यग्निवर्णा घर्टीं कृत्वा स्वभ्यक्तं ततः पूर्वोद्दिष्टैर्द्रब्ययोगैर्बहुलमनुलिप्य नागं पटावॆच्छन्नान्तरितं फालस्वेदविधिवद्बुपचारयन्यथायोगं घटीस्वेदेन स्वेढ्येत् ॥ पूर्वोद्दिष्टानां च खरकरभसत्त्वानां तुरगमहिषाश्वतरवराहाणामस्थीनि कल्कपिष्ठानि कृत्वा तिलपिष्ठलवणकिण्वदध्यम्लार्केसंयुतैर्वाऽभ्यज्य बहुलमनुलेपयेत् । ततः पटान्तरितं कृत्वा फालस्वेदविधिमुपचारयन्तो यथायोगमस्थिपिण्डस्वेदेन स्वेदयेयुः ॥ 幻 पिण्डस्त्रेढ्वतेषामेव सत्त्वानां मांसानि संहृत्य सुखोष्णेर्मासपोटलैः पूर्वविधिवद्दुपचारयन्तो यथापोगं मांसस्वेदेन स्वेदयेयुः ॥ पूर्वोक्तैः पत्रभङ्गैर्मृत्तिकां संयोज्य वारणमभ्यज्य यथायोगं पिण्डस्वेदबढुषचारयन्तो मृत्तिकास्वेदेन स्वेदयेयुः । तत्र क्षेोका: तत्रानेकविधः स्वेदः सोपचार: प्रकीर्तितः । यथाशास्त्रं यथाव्याधि पयुञ्जानस्य सिध्यति ॥ र्यस्त्वतान्विपरीतस्तु कुर्यात्स्वेदान्नराधिप । न सिद्धिमाप्नुयाद्वेद्यो व्यापादयति वारणम् । तस्मादेतच्छ्रुतवता तथा जीर्णेन भेषजम् । बन्धुस्नेहोपयुक्तेन कर्तव्या वारणे क्रिया ॥ एवं स्वेदविधिशश्व प्रयोगज्ञश्व यो भवेत् ।। " वरिष्ठश्चैव वैद्यानां पूजनीयः सदा भवेत् ॥ समासाञ्च पञ्च स्वेद्मस्तेषां भेदान्वयोदश । क्षतः परं स्वेदृगुणान्वक्ष्यामः । शरीरमार्देवकरो मृदुं मस्तम्भयति, “ स्तब्धं विलापयति ग्रन्थिभेदिः शोफहरो वातानुलोमनकरः क्रियामु सर्वोस्तयः पाचनीयेषु पाचनकर:, सर्ववातकफब्याधिहरश्वेति । यथा काष्ठमस्नेहयोगेन १ ग. ° वच्छिन्ना° । २ ग, यस्त्वतो विप° । १३४ t पालकाप्यमुनिविरचितो- [ १ महारोगस्थानेस्विद्यमानं विनाशं न गच्छति, तथाहि शरीरं द्रव्यरसैर्युतं स्नेहयोगेन स्विद्यमानं विनाशं गच्छति । यथा स्विद्यमानमस्निग्धं काष्ठं विनाज्ञां गच्छति, तथाहि शारीरं स्विद्यमानमस्निग्धं विनाशं गच्छति । तस्माद्रूयो भूयोऽभ्यक्तं नात्युष्णे नातिशीतले काले पूर्वाह्णे वारणं स्वेदयेत् । यथा च दोषाः स्नेहस्वेदैः पद्रवीभूताः श्रोतोमुखमापन्नाः शचैरपिहार्या भवन्ति ॥ यदा स्वेदेन स्विन्नगात्रं परिस्यन्दनमनवस्थितं मार्दवं लघुता वेदनारोगनिग्रहश्चेति, तं सम्यक्स्विनमिति विद्यात् ॥ छविस्फोटनं दाहं शोफं मांसपाकः शोणितमो(मे)हित्वं रोमवालाश्व शीर्यन्ते शय्यानभिनन्दीं नाभिनन्दति, तृष्णा मूर्छा चास्य भवति, तभेतेलैिङ्गेरतिस्विन्नं विद्यात् । न विकारप्रशमः, दोषान्प्रच्यवन्ते च्युता वा सीदन्ति, तीव्रा च वेदना गात्राणां परं मार्देवं गुरुगात्रगमनं चेति तमस्विन्नं विद्यात् ॥ तस्मादस्विन्ने हितं शाश्वमविचारयत् । दु:स्विने न व्याधेरुपशमो भवति । अतिस्विने च मदेहः । पद्मकिंजल्कोशीरक्षीरवृक्षकषायैः पयोदधिमधुसंयुतैः सचन्दृनॆः शीतैश्चान्यैश्च शतधैौतेन सर्पिषाऽभ्यज्य नागं परिषेचयेत् ।। ३ीतश्च प्रदेहैः कर्दमोशोरसंयुक्तैः सशिरस्कमा न्खं बहलमनुलेपयत् । शिरस्थांश्वोदकुम्भान्परिस्रावयेत् । यवसकुवलभक्तानि शीतानि दापयेत् । स्थानं च मुशीतं वा प्रवातं कुर्यात् । पितमूछायां यदुक्त तत्सर्वं योजयेत् । अस्विन्ने पुनः स्वेदे च यथेच्छं विधिवद्भिषकुर्यात् । शोणितमोक्षणं च पैत्तिकोत्तरं वारणं मेदुरिणं स्थूलेच्छ्रासं धातुक्षीणं मण्डॉलदष्टं विषजग्धं लालाश्ना(स्रा)विणं कृमिकोष्ठिनमतिनीतं च हस्तिनीं गर्भिणीं षङ्घर्षपूर्णांश्च विकारान्न स्वेदयेयुः । तथाऽभिघातसमुत्थः श्वयथुः प्रमादात्स्वेदृकारणात्, गात्रस्तम्भो षिह्वलगमनं चेति तं निष्कम्पं विज्ञाय ततः शीतैः पदेर्हेरुपक्रैमेत ततः शोणितविश्रा(स्रा)वं वापीस्वेदं वा यथायोगं पुनर्दद्यात् ॥ यदा तु कफपवनसंमुद्भवेन व्याधिना पीड्यते नागः, तदाऽस्य तीक्ष्णोष्णकटुपत्रभङ्गव्यामिश्रेण तोयेन स्वेदः परिषेकश्च कार्यः । तस्माद्याधिमश्ामे स्वेदपरिषेकोपचारादत्यर्थ वारणस्य पत्तमुर्दार्यते । तस्प लक्षर्ण वमथुर्मुहुर्मुहुरतिमत्रं परिक्षिपति परिदझते मारुतेर्वीज्यमानः प्रसारमुपगच्छति । एवं स्वेदः परिषेकश्च शीतलश्च कार्यः । ततः संपद्यते सुखी वारणः । तत्र लोक: به سبب تیمتی میبایست یعی مجمععاع جسمیهما SSAS SSAS SSAS SSAS SSAS SSASAS SSAS SSAAAASAASAASAASAASAASAASAASA SAAAAS AAASASASS १ ग. च्यवन्ता । २ ग. पुनर्न दद्यात् । शान्तिरश्लाध्यायः ] | हस्त्यायुर्वेदः । ठपाधिमशामनाःसर्वे)सर्वेषां हस्तिनां हिताः । कालं देशं च विज्ञाय ततः स्वेदं प्रयोजयेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने *खेदाध्यापः | भूयोsङ्गराजः पप्रच्छ.पालकाप्यं महामुनिम् ॥ भगवन्दन्तिनां ह्येते पाकला दृश्ा कीर्तिताः ॥ १ ॥ उपसर्गेण जायन्ते सर्वेजास्त्विति मे मतिः ॥ वज्राशनिसमस्पर्शाः पाकलाश्च महामुने ॥ २ ॥ आशुकारितराश्चैव सदाप्राणहराश्व ते ॥ पाकलेनाभिभूतस्य वारणस्य महामुने ॥ ३ ॥ रक्षोघ्नैर्भोजनैर्गुघ्नं बलिहोमक्रियादिभिः । पुरस्कृत्य ततश्चापि क्रियां कुर्वीत शास्त्रवित् ॥ ४ ॥ इति प्रेोक्त भगवता पाकले वालसंज्ञके ॥ तत्सर्वमखिलेनेह वक्तुमहेसि तत्त्वतः ॥ ५ ॥ . तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् । इमं विधिं मकुर्वीत श्रेयोर्थेि भिषजां वरः ॥ ६ ॥ सामान्ययज्ञं निर्वर्त्य भूयः सुपश्यतो भिषक् ॥ रत्नेर्बीजैः फलैः पुष्पेर्दैवानभ्यर्च्य यत्नतः ॥ ७ ॥ ब्राह्मणान्भोजयित्वा तु दक्षिणाभिश्च तर्पयेत् ।। श्वेतां वा कपिलां वा sपि सवत्सां गामलंकृताम् ॥ ८ ॥ श्वेतचन्दनदिग्धाङ्गीं श्वेतमाल्यविभूषिताम् ॥ रोप्यशृङ्गं स्वर्णेसुरीं सवस्त्रां कांस्यदोहिनीम् ।। ९ ।। आरोग्यकरिणीं वैद्यो ब्राह्मणाय प्रदापयेत् ॥ देवताभ्यर्चनेनैड् ब्राह्मणानां तथा ssशिषा ॥ १० ॥ क्षिप्रं प्रमुच्यते रोगाद्वारणो नात्र संशयः । अत ऊर्ध्वं पवक्ष्यामि रक्षाकर्मेविधिं च ते ॥ ११ ।। श्वेतां प्रतिशिरां चैव श्वेतामपि वचां तथा ॥ दन्ते निबन्धयेद्वेद्यो मन्त्रिणानेन भन्त्रवित् ॥ १२ ॥

  • अयमध्यायः प्रायः शोफाध्यायाङ्गभूतः, अतो नास्य पृथग्गणनेति प्रतिभाति ॥

१ क. °न्नैर्भाज° । १३६ ASA SSASAS SS SAAAA SASAASAAAS o С पालकाप्ययुनिविरचितो- [ १ महारोगस्थानेशृतिः सूतिश्च मेधा च रक्षा शान्ति स्वमैषु ष ॥ ( .ā लेिख्रिस्त्वं जया लक्ष्मीः श्रीस्त्वं इगाँ सरस्वती ॥१३॥ ग्रहणरूपाणि पानीहं भूमौ दिवि चराणि च ॥ तेषां तु मतिघातार्थं रक्ष त्वं वारणं सदा ॥ १४ ॥ अत ऊर्ध्वं प्रवक्ष्यामि बलिकर्मविधिं ध्रुभम् ॥ भवेदृहतसंवीतो वैद्यः मुमयतः शुचिः ।। १५ ॥ सर्वगन्धैश्च माल्पैश्व रत्नैर्बीजैः फलैरपि ॥ मस्तकेऽभ्यल्पपिच्छाभि(?)मैधुना पायसेन च ॥ घृतेन भाजैतैर्मेधा श्रुष्कैर्मासैस्तथैव च ॥ संयोवमाल्यमैरेयैः घुरपां तु वलिर्भवेत् ॥ १७ ॥ (*सामान्ययज्ञं निर्वेत्पे भूयस्तु पश्यतो भिषक् ॥ रत्नैर्बोजैः फलैः पुष्पैः पूणौन्पतिसरान्वितान् ॥ १८ ॥ चतुरः कलशांश्चैव वारिपूर्णान्सर्वजोज़न (?) ॥ वारणस्य तु दन्ताभ्पां स्वावरोहमदक्षिणेत् (?) ॥ १९ ॥ भूपो निवेशयेद्वैद्यो मन्त्रेणानेन मन्त्रवित् ॥ देवराक्षससपाँश्च पिशाचा •गुह्यकास्तथा ॥ २० ॥ निशाचराटवेयाश्च नित्यं तु रक्षन्तु वारणम् ॥ नवग्रहा जलधरा दानवाः पर्वेतास्तथा ॥ २१ ॥ अन्तरिक्षगता ये च मुनयो वनदेवताः ॥ ओषध्यो ग्रहनक्षत्रा गजं रक्षन्तु देवताः ॥ २२॥ व्याधिपशमनं नित्यं कुर्वन्तु द्विरदाय च । दीर्धेमायुर्बलं वीर्यं दिशून्त्विह पूजिताः ।। २१ ॥) एवे र्क्त्वा विधिं सर्वे व्याधिपशामनं हितम् ॥ रक्षोघ्नं भोजनं दृद्यान्मन्त्रेणानेन मन्त्रवित् ॥ २४ ॥ पुरोडाशं यथा देवा आज्यं वा हुतभुग्यथा ॥ तथा पवित्रं रोगघ्नं भोजनं भुङ्क्ष्व वारण ॥ २५ ॥ भोजयित्वा यथान्यायं प्रदेशकुशालो भिषक् । तत्सर्वं विधिवत्कार्यं यदुक्तं वारणग्रहे ॥ २६ ॥ SAA AMSAASAASAA AA ASASASAS A SAS SSAS SSAS SSAS SSAS SSASAS SSAS SSAS

  • धनुराकारमध्यस्थो नास्ति पाठो गपुस्तके ॥

جمع.م.-یہ۔--- ہے۔ --۔۔اے۔وی۔ -- १ क. "ह दिवि भूमौ चरणं तथा । ते°। २ क. °र्जितो दध्ना°। ३ क. °या वलिभिभवे° ॥ ४ क. ज्ञात्वा । शान्तिरश्लाध्यायः ] ं हस्त्यायुर्वेदः । १३७ 3. (*बलिं च कलशांश्चैव सर्वास्तोये विनिक्षिपेत् ॥ कृतेनानेन विधिना पाकलात्तु विमुच्यते ॥ २७ ॥ ओषधानां च सर्वेषां मन्त्रं वक्ष्यामि भूपते ॥ यत्किचिदौषधं नस्ये पाने व कवले तथा ॥ २८ ॥ पलेपने च देयं स्यात्तत्सर्वमभिमन्त्रयेत् ॥ रसायनमिवर्षीणाममराणामिवामृतम् ।। २९ ।। सुधेवोत्तमनागानां भेषज्यमिदमस्तु ते ॥ दद्याद्नेन मन्त्रेण सर्वेमेवाभिमन्त्रितम् ॥ ३० ॥ ) अतः परं प्रवक्ष्यामि भूतिकर्मविधिं श्रुभम् । रोगिणेऽरोगिणे वाsपि भूतेि दद्याद्भिषग्वरः ॥ ३१ ॥ पवित्रान्सवैरोगघ्नाञ्शृणु सत्यान्गुणानिमान् ॥ न राक्षसा न गन्धवौ न पिशाचा न चोरगा: ॥ ३२ ॥ न यक्षा न च भूतानि रुद्रा रौद्रास्तु देवताः । हिंसात्मकास्तथा चान्ये क्षराद्या व्याधयस्तथा ॥ ३३ ॥ क्रुधा धर्षयितुं शक्ता भ्रूत्या नागं विभूषितम् ॥r कपोलयोस्तथा कुम्भे निर्याणे दन्तेवेष्ठयो: ॥ ३४ ॥ पक्षयोः पतिमाने च कक्षायां वं३ायोरपि । द्विपस्येतेषु चाङ्गेषु देयं भस्म सदा बुधैः ॥ ३५ ॥ व्याधिताव्याधिता वाऽपि भूषिता भस्मना सदा ॥ सृस्वं निद्रां निषेवन्ते निर्विशङ्का मतङ्गजाः ॥ ३६ । । यथा हि शशिनं दृष्ट्वा पद्मं संकोचमृच्छति ॥ भूत्पा विभूषितान्दृष्ट्वा ग्रहास्तद्वन्महीपते ॥ ३७ ॥ तदेव पद्मं स्रुपेस्य विकसेद्धि यथोद्ये ॥ तथा ग्रहा गदाश्वापि दृष्ट्वा नागं विभूषितम् ॥ ३८ ॥ पूजिता मुनिभिर्नित्यमारोग्यबलवर्धिनी ।। " । सौमनस्पकरीं चैव भूतर्देया हितार्थिना ॥ ३९ ॥ अभिमत्र्य महाराज मन्नेणानेन मैत्रिणा ॥ भूतिरक्षा श्रुभा मेध्या स्मृतिर्मेधा धृतिः श्रुतिः ।। ४० ॥“ ፃሪ

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

‘न्तचेष्ट१ । २ कि. मन्त्रवित् । 歌币。 १३८ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने श्रीर्होः कान्तिः क्षमा दुर्गा पार्षती पुष्ठिरुत्तमा । स्वाहा शान्तिः छुधा चैव लोकधात्री त्वमेव हि ॥ ४१ ॥ अम्बिका हसते नित्यं भूतराक्षससेविते ॥ इमशाने भस्मलिप्ताङ्गः क्रीडते हृषभध्वजः ॥ ४९ ॥ हृतः सर्वैर्मेहाभूतेः सत्यं भूतैव वजसः ॥ अनेन सत्यवाक्येन वारणं रक्ष सर्वेतः ।। ४३ ॥ छृक्षत्वाच ततस्तेन भूषयेद्वारणं सदा । पूर्वोतेष्वेव भागेषु वैद्यः सततमुत्थितः ॥ ४४ ॥ स्वस्थं तु रोगिणं चैव तस्मान्नित्यं विभूषयेत् ॥ शालाद्वारे तथा स्तम्भे शय्याभागे तथैव च ॥ ४५ ॥ आरोग्यकरणी नित्यं भूतिर्देया हितार्थिना ॥ सततं च प्रकुर्वीत शान्ति स्वस्त्ययनानि च ॥ ४६ ॥ गुणा ये कीर्तिता भूत्यास्तांस्तेर्वच ललक्षयेत् (?) ॥ पाकलेषु यथोद्दिष्टं भेषजं यत्क्रियाविधो ॥ ४७ ॥ तत्सर्वं यत्नतः कुर्यादेवं रोगात्ममुच्यते ॥ सर्वेष्वेव तु रोगेषु नित्यं ३ान्ति प्रयोजयेत् ॥ ४८ ॥ १०४२ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने *शान्तिरिक्षाध्यायः ।। سسسس< x)′لاcس--ساجه अथ कदाचिद्गजशरणमभिगतमृषिवरमनलसदृशवपुषमभिवाद्याध्र्य तस्मै पद्ायाङ्गो' रोमपादः पप्रच्छ पालकाप्यम्-भगवन्विपुलबलसत्त्वशरीरवष्मेममाणानां गिरिशिखरजलदनिचपवपुषां गजानाम् ‘नयनविनाशात्सर्वविनाश:' इति कृत्वाऽनुमान्य प्रचोदयामि भगवन्तम्-इच्छामि विज्ञातुं कति कथं वा भवन्ति नेत्ररोगाः साध्या असाध्या याप्याश्वेति ॥ अथ ऋषिरुवाच-राजन्विशतिरिह गजानां नेत्ररोगा भवन्ति । ते द्विधादोषसंभवा आगन्तवश्चेति । तेषां संख्यां निािनं संभवं च श्रोतुंमर्हति भवान् ॥ तत्र स्वप्नातिभाराध्वगमनाद्वधबन्धनेः शिरसि ताडनादतिकर्मतः प्रतिसूर्प `* एषोऽध्यायः प्रायः पाकलाध्यायशेषभूतः । अतः संग्रहाध्यायेऽस्य गणना न कृता । अत्रास्य लेखफलं न स्फुटम् ॥ १ क. कीर्तिः । २ क. पुष्टिवर्धनी । ३ क. भूत्येव । ४ क. °वल° । ख. °वलक्ष° । ९ क. °तुमिच्छत्यर्ह° । سالاند १८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । } १३९ स्थानाध्वगमनाद्विद्युक्षिपातदर्शनाद्दीप्ताग्निदर्शनादभिघातादनशनादत्यशनाद्विषमविरुद्धरूक्षभोजनाद्वातरुधिरकफपित्तसंनिपांतप्रकोपात्यादुर्भवन्ति नयनरोगा गजानाम् । (*तेषां नामानि तद्यथा-पावारकी, औदृकी, अण्डाक्षः, काचाक्षः, नायंप्रेक्षी, प्रतिनुश्नः, निष्पेषहृतः, विद्युनिपातहत:, विद्युद्वारिहत:, ऊष्मापरिगतः, वत्मँश्लिष्ठः, श्री(स्रो)तान्धिः, बुडुरः, अक्षिपाकः, पटलाक्षः, दण्डाक्षः, मुञ्जः, मुञ्जजालः, लोहिताक्षः, पिटकाक्षश्च, इत्येते विंशतिश्चक्षूरोगाः पोच्यन्ते गजानाम् ॥ ते षडाश्रयाः-वत्र्मभागसंधिभागशुक्लभागकृष्णभागदृष्टिभागसैर्वनयनाश्रिताश्वेति । तत्र-बुदुदी पटलाक्षः प्रावारकी वत्र्यक्लिष्टः पिटकारुयो वत्र्मा” श्रिताः । मुञ्जमुञ्जजालेोदकोरक्ताख्याः संध्याश्रिताः । ध्रुच्चभागाश्रितोsण्डाक्षः । काचाक्षनायंप्रेक्षिणौ कृष्णभागाश्रितौ । विद्युद्वारिहतोष्मापरिगतश्रो(स्रो)तोन्धा इति दृष्टयाश्रिता: | अक्षिपाकविद्युन्निपातहतदण्डाक्षप्रतिनुननिष्पेषहताः सर्वेनयनाश्रिताः । . . अतः , परं नेत्रर्जतिदृष्टिजात्यसाध्यासाध्यंनयनवपाधिनिदानसाधनानि व्याख्यास्याम: ॥ £). तत्र कलविङ्कमणिमाजरिवराहवायसवानरनकुलविश्वदाक्षपरिदग्धविच्छिन्नपिङ्गलाक्षऋक्षह्वयैक्षहुताशनाचैिःपभ्रुतयो नेत्रजातयेः । वेिस्तीर्णसूक्ष्मविच्छिन्नतिर्यगूध्वाँधोगतश्चुत्तानुद्धृत्तप्रभ्रुतयो दृष्टिजातयः ॥ तत्र-सितमसितं नलिं विगतोष्माश्रुनिभैश्ननि(:)स्रततारकाण्यसाध्यान्यक्षीणि भवन्ति ॥ 2 तत्र पावारकया उत्पत्ति निदानं चिकित्सितं च वक्ष्यामः ॥ विषमविरुद्धकषायभोजनात्प्रतिसूर्याष्ट्रवगमनाच्छिरसि च मिथ्यादण्डाङ्कुशाभ्यां ताडनान्निःसारतपा वा नेत्राणां पवनः स्थानाच्युतः कफपित्ते पूर्ध्वमापादयति नयनयोः । तस्य चक्षुः पाञ्छृणुते तेन पावारकी,॥ तेस्या निदानम्-खरकठिनरक्ता कण्डूपिच्छिलपरिश्रा(स्रा)वि च नपनं भवति । अथ च नयनं सलिलवत्पर्यश्रु भवति ॥ ४ क. °जातिदृष्टं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा° । ख. °जातेिं दृष्टिं जात्यं साध्यासाध्ये नयनव्याधिनिदानं सा” । ९ ख. *यः ॥ अवि” । ६ क. तस्य । १४० पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने भैषज्यमस्य-पूर्वापरपरिक्षिप्तस्याविलस्य दन्त(न्ता)लानि तस्य *न्तिोांनेऽतिबद्धस्य चतुर्भिर्विडिशैर्नेत्रं निर्वृत्य नेत्रमांसचयं शलाकया विद्ध्वा शत्रेण च्छित्त्वा दोषापचयमपनयेत् । ततश्लेर्न सैन्धवचूर्णन मधुसर्पभ्र्या पूरपित्ता वस्त्रपट्टेन बधीयात्र्यहम् । ब्यहात्परं चास्य मुक्तनेत्रस्योदुम्बरामलक्पश्यन्तकावटप्ररोहार्जुनधात्रीत्वग्भिः सह कदलीफलशालूकानि संक्षुद्य सलिले रात्रिं वासयेत् । ततः परिषेकं कुर्यात् । अथवा प्रियुक्लर्माञ्चशदेवदारुत्रफलाक्षीरेणाssज्येन संयोज्य वस्रपरिश्रु(खु)तमाश्चोतर्न कारयेत् । अथवा त्रिफलारोधमधुकयत्स्यण्डिकैरान्तरिक्षोदकसंयुतैरेवाऽऽश्वोतनम् । अथवा-चतुरङ्गुलमूलेडगजफलैः सह कल्कपिष्ठरैजाक्षारसंयुक्तैर्घृतमण्डं विपाच्य नस्यं तर्पणं चाक्ष्णोः कुर्यात् । ( 'ततो दृष्टिशुद्धिः, व्याधेरुपशमश्च भवति । अथवा-दन्तीहूदीवेणुनलशरीष३यामाश्वेतासमुद्रफेनवॆदूपॆशङ्खकाचसर्जरसैः सह पेषयेत् । ततः सापैःक्षौद्रसंयुक्तैरक्षयेत् । मुहूर्ते चातीते निर्वापणार्थमक्ष्णोः परिषेकं पयसा कुर्यात् ।) अथवा-प्रियङ्खतगरहरीतक्यामलकभीितकहाँरद्वाशङ्गिनीचेतानलमूलनि कल्कपिष्ठान्यांजेन् पयसाऽञ्जनम् । एतेनाक्षिणी प्रकृतिस्थे भवतः । इति प्रावारकी ॥ विषमविरुद्धशिशिरगुरुकटुकषायरुक्षभोजनात्, व्यायामात्, व्यवायान्, अत्यध्वगमनात्, गुरुभारहरणतरणविहरणात्, अतिभोजनाञ्च कुप्पति पवनः करिणः । ( परिकुपित: स: ) तस्य शिराभिरूर्ध्वं प्रपन्नोऽस्त्रं विकारमाँपाद्यति । ततो वार्यच्छफेनिलमजस्रं श्र(स्र)वति, अक्षि च ऋक्ष३यावानवर्णं भवति । तम् “औदकी” इत्याचक्ष्महे ॥ तस्य प्रशमनार्थ बृहतीमूलोशीरकल्कसंयुक्त पयो निक्षिप्य दधि कृत्वा तन्मश्रीयात् । अथोद्धृत्य नवनीतं मञ्जिष्ठारोहिणीपुननेवाहरिद्राभिः सह सम्पक्पाचयेत् । सिद्धं शीतीभूतं तन्नेत्रयोः सततं परिषेचनं नस्यं च सम्यग्दृद्यात् । त्रिफलामधुरोधशणबीजहरिद्राप्रपौण्डरीकैरन्तरिक्षेोदकसंयुक्तैः परिषेकं कुर्यात् । परिषेकेणानेन नीरोगनयनो दृढदृष्टिश्च भवति वारणः । अथवा हस्तिनं यघ्त्रपित्वा त्रिभिर्दिवसैर्नयनं विवृत्य मांसोपचयं बडिशेनोत्क्षिप्य शलाकपा विद्ध्वा ........-.....-....سمسمم-س-....-......-..."

  • ‘दन्तोपान्तेऽतिबद्धस्य' इति भवेत् ।। f धनुराकारमध्यस्थः पाठो नैव कपुलके ।

१ ख. “द्दानेऽति° । २ क. °मूलैः स° । ३ क. °न्याज्येन । ४ क. “मायाति ।। ९ ख. ॰ञ्जिष्ठां रो९ ।। १८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । । १४१ ततोऽस्य दृष्टिभागं वर्जयित्वा सैन्धवसूर्णेश्व सूक्ष्यपिछैः पूरयित्वा मधुसर्पिभ्यामवस्थापयेत् ॥ इत्येौकिी ॥ शीतकषायकटुतिक्तच्छक्षभोजनात्, रात्रि नागरणादिभिः प्रकुप्यति पवनः । स पकुपितो नेत्रयोरापन्नः करनयनमुखेभ्यः श्रा(स्रा)वयति पसक्तमुष्णमम्भः । तेनाक्षि दर्शनं न कुरुते । कुकुडाण्डसंस्थानां च नीलपीतश्यामवर्णानामन्यतमेन युक्त पिटिको जनयति । राजिभिश्व हरितश्यामाभिरावृतनेत्रो भवति । तम् ‘अण्डाक्षम्' इति विकारं विद्यात् । चिकित्सितमस्य-तं च पटलमेभिरौषधैरनुलिप्य भिपङ्कपग्रकमधुकतालीसपत्रकालानुसारीरोधेः कल्कपिष्टैः क्षीरमासिच्य कलसे व्यवस्थाप्य (*रजन्यां प्रातः प्रमथ्य नवनीतमुद्धृत्य चन्दनह्रीवेरमधुककालानुसारीकल्कै: सार्ध पचेत्। साधुसिद्धमपहृत्य शीतीभूतं नेत्रयोस्तर्पणम्। ततोऽस्य माषपिष्ठेन समन्तात्साधु परिचार्य वाक्सहस्रं सार्धं वाऽक्षि(क्ष)णि क्षीरपरिषेचनं कुर्यात् । अथास्योढुम्बरशिलाटूनि मधुकरोधप्रपौण्डरीकहरिद्राम्रिफलाभिर्जर्जरीकृत्य नवघटे स्थितमान्तरिक्षोदृकेन रात्रिपर्युषितेन च नेत्रयोः परिषेचनं कुर्यात् । एतैरुपक्रमविशेषैरण्डाक्षः प्रशममुपगच्छति । . . इत्यण्डाक्षः । \ अथ गुरुभारगमनवधबन्धप्रतिसूर्यस्थानाध्वगमनादशमलोष्टशराधानवताँ पथां मर्दनाद्वा मिथ्या शिरसि दण्डाङ्कुशाभ्यामभिघातादतिप्रवातस्थानाद्रक्तपवनकफपित्तसंनिपातानां प्रकोपात्पर्यश्रुता भवति ॥ - अथ नयनमनिलदोषात्परिशुष्कवर्त्मरक्तस्रुक्षपर्यन्तं घृष्यमाणमिव शार्केराभिर्मेन्दोष्माश्रु विस्रजति । भवति नृ शिा३िारजलनिषेवणादतिगुरुवेदृनम् , पित्तोपद्रवात्परिदह्यते नयनमग्रिपरिगतवद्भवति । भवति च पीतरक्तारुणानां वणोनामन्यतमवणम्, विऴुज्ञति तोयमुष्णमजस्रम् । सूर्योदये बलवती चास्य वंदना भवति । रक्तोपद्रवाद्रक्ताभिष्यन्दि च भवति । कफोपद्रवान्नयनं प्रलम्बत ईव शूनपर्यन्तं शिशिरपिच्छिलपरिश्रा(स्रा)वि गुरुदृष्टि पाण्डुतारकं पटल

  • कपुस्तके धनुराकारमध्यस्थः पाठखुटितः । प्रत्युत विद्युद्वारिहतप्रकरणस्थः ‘बहिरक्ष्णोः'-इत्यादि, ‘भोजयेचैनं मृगवराहं कुकुटमहिषमांसरससंयुक्तं शाल्योदनं’ इत्यन्तः पाठोऽस्ति ।

१ क. °टुकति° । १४२ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने विकारि भवति । नागस्य सर्वदोषोपद्रवात्सर्वलिङ्गमनुपक्रमाचास्य दृष्टिरुपहन्यते काचपटलाभ्यां तं ‘काचारूपम्' इत्याचक्ष्महे ॥ - चिकित्सितमस्य-तं निवातमगारं प्रवेक्ष्य शीतकषायशीतपटेन प्रच्छन्ननयनमवस्थापयेत् । अथाजस्रं परिषेचनैर्विगतनयनोष्मणश्वास्य कुर्यादेतेन विधिनाsञ्जनम्। लथुनसमुद्रफेनसैन्धवबृहतीपिप्पली: पृथक्धृथक्पेषयित्वा मधुकफणिजकरसकान्सनीलामलकगेपितैमैधुर्सवुकैरर्धमासस्थितमौदुम्बरे पान्ने सूक्ष्मपिष्ठां गुलिकामक्षमात्रां कृत्वाऽश्ननमभीक्ष्णशः कुर्यात् । अथवा-श्रो(स्रो)तोञ्जनसैन्धवविडङ्गहरिद्रामधुसंयुक्तश्रेष्ठमञ्चनमुपदिशेत् । उच्छन्नद्दढप्रख्ढस्य काचपटलस्य शत्रेण लेखनं कृत्वा शतधीतेन घृतेन पूरयेत् । अथ विशुद्धनयनमुपरूढव्रणं चैनमनुषेचयेत् । ततः पञ्चमूलयोर्निष्क्वाथेन मधुरगणविपकेन सर्पिर्मेण्डेन भोजयेत् । अथैनं मृगतित्तिरिलावकानां मांसरसेनाssव्याधिपमोक्षाच्छाल्योदनं भोजयेत्।। अथ वैद्यो द्विरदं प्रसन्ननयनमुपश्रृढव्रणं दृर्शयेन्नरेन्द्राय ॥ इति काचाक्षः ॥ , अथ नायंप्रेक्षी । रात्रिजागरणादत्पध्वगमनादतिभारोद्वहनात्सळिलतरणात्क्षयाच्च रोतसः; दौर्बल्यादतिप्ररोधाच्च कटुकषापविषमविरुद्धभोजनाच्च वातः प्रकोपमापको नयनवहा शिरा निरुणद्धि । ततोऽस्य दृष्टिः प्रच्छाद्यतेऽस्वच्छळ्पा च भवति । उचेः पादान्विहरति । संज्ञया यातारमनुव्रजति । नायं प्रेक्षत इति नायंप्रेक्षी । , अथास्य भेषज्यम्-तगरमधुकचन्दनैर्धृतमिश्रेधूपयेत् । पर्यागतान्यामलकानि पिष्ट्रा क्षीरं च कलसे समावाष्प दधि जातरसं प्रमथ्य नवनीतमुद्धृत्य पचेत् । चन्दनहीवेरमधुककालानुसारीहरिद्रामक्षिष्ठारोहिणीपुनर्नवाकल्कैः साधुसिद्धमपहृत्यानुषेचनं कुर्यात्, नस्यकर्म च । तस्य च मधुघृतसमभागसंयुक्त त्रिकटुकमधुकपिष्टमञ्चनं भासास्थिकेशर्कास्यरजतकुकुटाण्डकपालान्यैकध्यं कृत्वा पेषयेत् । ततः श्रुद्धताभ्रकपाले निहितं पिहितमन्तर्धमां मिर्षों कारयेत् । ततस्तया वाजिमूत्रपिष्ठया विहितमञ्जनं साधयेनायंपेक्षी वारण इति। तत्र श्लेोक: एतेन विधिना वेद्यः पटुर्लघुपराक्रमः । साधयेदृष्टकर्मा च नायंपेक्ष्यारूपमामयम् ॥ इति नापंप्रेक्षी ॥ प्राजनादुशशलाकाकाष्ठाभिघातादतिकण्डूयनात्प्रतितोदनाच्च प्रतिनुत्रः प्रादुर्भवति । १८ नेत्ररोगाध्यायः.] हस्त्यायुर्वेदः । १४३ तस्य लक्षणम्-कछुषपर्यश्रु रक्ततारकं परिशूनान्तं गुरुमेक्ष्यं नयनं भवति । भिशे प्रथमे पटले नयनपरितोषः, ततः श्रा(स्रा)वः, इपावता गुरुत्वमुष्णता व भवति । द्वितीयस्य चानुपटलस्य भेदे पिच्छिलफेनोदकवर्णपरिश्रा(स्रा)वा । तृतीये सवेदनं पीतारुणत्वं च । चतुर्थे पटलेऽत्पन्तवेदना रुधिरश्रा(स्रा)वो नयनविनाशाश्च भवति । तत्र श्लोकाः प्रथमे नेत्रयो राजन्सरागं तीक्ष्णवेदनम् । सम्एकपच्छाद्य दृष्टिं वा भूयश्चास्य प्रवर्तयेत् ।) सर्वत्र च परीदाहः श्वयथुः संनिमीलनम् । वेदना दृष्टिनाशश्व परिभावश्व लक्ष्यते ॥ द्वितीये पटले भिन्ने कृच्छ्रसाध्यं विनिर्दिशेत् । तृतीये पटले भिन्ने पाप्पमत्र विनिर्दिशेत् ॥ चतुर्थे पटले भिन्ने असाध्यं संप्रचक्षते । , सव्रणं ध्रुश्छमुत्पन्नमसाध्यं तु प्रकीर्तितभ्रु ॥ सर्वत्र चिकित्सितम्-अस्य शलाक्या विवृत्य नयनं मधुसर्पिभ्यां पूरयेत्, । बहूशः क्षीरवृक्षाणां त्वग्भिर्जर्जरीकृताभिर्निशि पर्युषिताभिर्नवं कलसं प्रपूर्ये `तस्मिन्कळसे क्षीरमासिच्य द्वितीयेऽह्नि मश्नीयात् । निष्पन्नं नवनीतमुद्धृत्य तच्छतधीतं कृत्वाऽनेन मधुयुतेनाभ्यञ्जयेत् । अक्षिपरिषेकश्चास्याजार्क्षीरशर्क। रोदकैः शीतैः पपौण्डरीकमधुकापचकरॊधेोशीरमञ्जिष्ठाभिश्चान्तरिक्षोदकपर्युषि; ताभिः परिषेकपेत् । कुशयूलायलकांतलमञ्चिशेशीरकलँकैर्बहिरालेण्पेत । आजेन पयसा भद्रदारुमुस्ताम्रपौण्डरीकमधुकैर्घृतं सिद्धं तर्पणं नस्यं च दृद्यात् । तरुणोदुम्बरमधुकदेवदारुमक्षिष्ठाचन्द्रनकालानुसार्याकल्कैर्मधुसंयुक्तैरञ्जनम् । अथ थकृता बिन्दुर्वा स्यात्, पांष्टमधुघृतसैन्धवैर्लखनं शत्रेण वा ॥ तत्र क्षेोक:- o प्रतिनुश्नमिमे ठेयाधिमागन्तुं नेत्रसंभवम् ।। " साधयेत्कुशलो यः स पूजामर्हति पार्थिवात् ॥ इति पतेिनुन्नो नाम नेत्ररोगः ॥ करकर्णवितततरुतटविहतमक्षिनिष्पेषहतमित्याचक्षते ॥ तस्प निद्ानम्-उष्णाश्रुश्रा(स्रा)वः, श्वयथुर्वेदना दाहो गुरुत्वं रक्तता। संनिमीलनं चाक्ष्णो: ॥ १ क. °क्षीरे श° । २ क. अनेन । *99 पालकाप्यमुनिविरवितो- [ १ महारोगस्थाने तस्य सिताजकर्णप्रपौण्डरीकमधुककालानुसायरोिधैः क्षीरेणाssजेन संयोज्यावश्वोतनम् । हृतोष्मणश्वास्य मधुसैन्धदसंयुक्तेन नवनीतेनाञ्जनमिति समानं पूर्वेण । पपसश्च परिषेक: । गोज३ाक्रुत्काण्डशः कल्पितं पालाशपत्रपरिवेष्टितं वह्रिसिद्धमञ्जर्ने कुर्यात् । वटग्ररोहचन्दनदेवदारुहरिद्राप्रपौण्डरीकसारिवारोहिणीकालानुसार्योशीरपिधैर्यधुसंयुक्तैरञ्जयेत् । रसाञ्जनतरुणोदुम्बरमधुकसितकणकैः पिष्टैः क्षौद्रघृतसमन्वितैरञ्जयेन्निष्पेषहृतम् ॥ तत्र श्लोकः निष्पेषहतमित्याहुर्वारर्ण तु चिकित्सकाः । यथोक्तैसाधुकारी च सिद्धकमां मुपूजितः । इति निष्पेषह्णतरोगः । अशनेः संनिपातनिरीक्षणाद्दिपस्य व्यापद्यते दृष्टि: । मांसपेशी च निष्टब्धता च भवति तं प्रत्याख्येयं ‘विद्युन्निपातहतम्' इत्याचक्ष्महे ॥ तत्र श्लोक: विद्युन्निपाततश्चक्षुर्हतं यस्य तु हस्तिनः । असाध्यमिति तं विद्याद्दृष्टा च परिवर्जयेत् ॥ इति विद्युत्रिपातहतः ॥ अथाङ्गपतिरवेक्ष्य द्विरदानश्रुपरिगतलोचनान्पककटकर्णकपोलोष्ठप्रतिमान्भ। गवन्नमुवाच पालकाप्यम् –‘भगवन्को नामायं व्याधिः, किमात्मक:, कथं नोत्पद्यते, किं वाऽस्य लक्षणं चिकित्सितम्’ इति । अथ ऋषिरुवाच-'राजन्विद्युद्वारिहतो नामैष व्याधिंवांतपित्तात्मकः शीताभितापप्रभवः परिकर्मापचारात्प्रादुर्भवति । तस्याभितापसंस्थानघर्माध्वगमनभारवहनाग्नितपनमुष्णे चातिकर्मप्रयोगात्, गजसंनिपाताच्च स्नेहावसिक्तस्य घर्मावस्थापनमतिकर्मप्रयोगशारदस्येति ॥ ' तत्रैवमादिभिस्तप्ो गजः चाम्पति, करवदनाभ्यां वमथुमुत्सृजति, परिवीजते दंशमशकावृत इव व्यक्तश्रवणकरलाङ्गले || तथाविधमवेक्ष्य द्विरदं वैद्यस्थानस्थं पैक्ष्यापक्ष(?)मुभयतो लब्ध्वाऽलानमবুন্টুন । अथैनं विगतवमथुक्लममवेक्ष्येोत्थेोप्य शिशिरपङ्कजवालुकापांशुभिरवकीर्य मॆकामं जलकुवलकर्दमहरणेषूत्सृजेत्, हरितं च तृणमुपाहरेत् । अथैनं विगतश्रममवेक्ष्य सलिलमवगाहयेत् । तत्र चैनमनुवृत्तं तृणेकूर्चान्दुककाष्ठकव १ क. क्षीरेणाऽऽज्येन ।। २ क. ॰क्तमधु” । ३ क. ॰भिर्वेतैते पि१ । १ स्व. पक्ष्मयक्ष्म मु” । ९ क. °त्थाय शि° । ६ क. °णवर्चेदुक° । १८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदँः । ૨૪૧ लकुवलानामन्यतमेनोद्धृष्य सुप्रक्षालितशिरर्स व्यपगतोष्माणमानयेत्स्थानम्, प्रतिच्छावयेच कवलैरिति । अत्र श्लोकः अवेक्षितव्या द्विरदाः सततं परिकर्मिभिः ॥ बन्धुस्नेहेन संयुक्तैर्हृदयैः कृमवर्जितैः । तत्र केचिभितप्तमज्ञानस्वराभ्यां द्विरेमविगाहयन्ति सलिलम् । ततोsस्य स्वेदनिरोधात्सलिलपानादूष्मणश्चाप्रमोक्षाद्धर्मपरिगतदेहत्वादनिलः प्रकुप्यति । अथ पवनकोपाच्छेषदोषप्रकोपः । तत्राज्ञेयत्वात्पितरक्तमादायानिल ऊध्र्वमागत्य शिरः संतापयति । तत्संतापाद्श्रुगमनमवगूहनं च नेत्रयोर्भवति । कटवदनकर्णकरगुहाभागपाकः, तस्य मुकुमारप्रदेशपाकश्च स्यात् । प्रस्तब्धकरकणंमतिमानः पर्यश्रुरत्यर्थे भवति । तस्य यदा नेत्रयोः पटलमुत्थितं बह्वलमनल्पपरिदोषमनश्रु विगतोष्म च भवति,(ॐतदसाध्यं विद्यात् । विपर्यये साध्यम् । अथ पदेशानामस्येकरात्रं द्विरात्रं त्रिरात्रं वा शूनभावः स्तम्भश्च भवति) तृतीयचतुर्थयोरह्नोः स्फोटोद्गमस्त्वग्भेदश्च भवति । .. 演 अत ऊर्ध्वं तत्र च साध्यमुपाचरेत्, सात्म्यसत्त्वंदेशकालवयःपकृतिविधिज्ञो वैद्य एभिरुपक्रमैः-तं निवातमगारं प्रवेक्ष्य दधिर्मेस्तुसौवीरकमृदितेन सर्पिषाऽभ्यज्य तत: पर्युषितजलपूर्णाश्चन्दनोशीरसारिवाकंजल्कसंयुक्ताञ्शिरसि घटान्नुश्रोतयेत् । पद्मकरोधमधुकमृद्वीकोशीरशर्करामञ्जिष्टाचन्दनसारिवायपौण्डरीकहीवेरतगरपत्रामलकविभीतकहरीतकीसितकर्णिकानां शीतकषायपरिषिक्तनयनं प्राक्सूर्योदयाज्जलमवगाहयेत् । तत्र चेनमनुहृत्तं यथाकालं मुस्त्रमः वस्थाप्य पुनरुत्तार्य बहिरक्ष्णोस्तिलकरवीरामलकचन्दनकशेरुकबिशमृणालीत्पंलसारिवामधुकनलक्ञ्चलकुमुदकहलारतामरसमक्षिष्ठाप्रपोण्डरीकर्होवेरतगरपत्रैलालोधोशीरमांसीक्षीरीणां त्वग्भिः क्षीरपिष्ठाभिरालितनयनं पूर्वौतेन सर्पिषाऽभ्यज्य प्रच्छन्ननयनमवस्थापयेत् ।'प्रदापयेच्चास्मै भव्यपारापतमृद्वीकापनसदाडिमामलकलकुचपळूषकपीलुपियालबदरराजादनसंयुक्त शकुमन्थं सशर्करं यानि चान्यानि शीतानि तेषां त्वग्रसैः कसेरुकोत्पलबिसमृणालेक्षुवालिकाः सर्वे च यवसमीदृकं मत्स्यण्डिकागर्भमाहारयेत् । तैश्च पदेहः । अथवा-वेतसार्जुनकदम्बोशीराजकर्णक्षीरवृक्षतिलकरवीरोत्पलपद्मकल्कैः सघृतः प्रदेहः । अथ विगतोषमणः सर्पिषा मधुना चाञ्जनं कार्यम् । अजाक्षीरेण शणबॉर्जमधुसर्पिर्युक्तेन पूर्वेौक्तैश्वौषधैः सृ(शृ)तशीर्तेः परिषेक सदा भवेत्। तत्र दृष्टिविगतो* धनुराकारमध्यस्थः पाठः कपुस्तके न ॥ १ क. °सं विग° । २ क. °मश्रु सौ° ॥ ३ क. °षेकयेत् । ፃ ፄ १४६ पालकाप्यमुनिक्रिषितो- [ १ महारोगस्थाने शमार्ण व्रणीभूत द्विव्रणीयवदुपाचरेत् । नेत्रयोश्वास्प पठलचिकित्सा कार्या । अथ विश्रुद्धमपनमुपश्रृढव्रणं चैनमुपसेचयेत् । नस्यं देयं चास्य पञ्चमूलद्वयनिष्क्वाथेन मधुरगणविपक्केन सर्पिर्मण्डेन । भोजयेचेनं मृगवराहकुकुटमहिषमांसरससंयुतं शाल्योदनमाव्याधिप्रमोक्षात् । अथ वैद्यो द्विरदं प्रसंन्नत्वग्रेोमनपने समुपरुढव्रणं दर्शयेन्नरेन्द्राय, इति । तत्र क्षेोक: विद्युद्वारिहतं नाम पित्तानिलसमुद्भवम् । साधयश्नेत्ररोगं यः पूज्यः स्यात्स भिषग्वरः ॥ इति विद्युद्वारिहतः । पथि तप्तपांशुवाळुकोपलवति बलवदूष्मपरिगतसर्वशरीरस्य वार्यलभमानस्य स्वेदोऽन्तर्गतो नेत्रावरोधी भवति। तमाहृतदृष्टिमसाध्यम् ‘ऊष्मापरिगतम्' इत्याचक्ष्महे ॥ तत्र श्लोक:- 34 ऊष्मापरिगताविष्टमक्षि नागस्य दूषितम् । 感 तद्दृष्ट्वा वर्जयेद्वंद्योऽसाध्यमित्येव शास्त्रवित् । इत्यूष्मापरिगतः ॥ तीक्ष्णोष्णाम्ललवणक्षारकषापकटुकविषमविरुद्धभेोजनाच्च वातपिते प्रकुपिते हस्तिनस्तस्य शिराभिश्रूर्ध्वमागत्याक्षि छेदयतः, तत् ‘वस्मैक्लिष्ठम् । तस्य विज्ञानं श्रवणपाको दूषिकोद्गमश्च भवति वर्त्मनः । तस्य. साधनमुपदेक्ष्यामः-काश्मपॉशीररोधकशर्कराद्राक्षादारुहरिद्राभिरञ्जनम् i पयसां वाssश्चोतनम् । त्रिफलां च मधुसंयुक्तामञ्जनं कुर्यात् । भेषज्यविधिरस्य व्याख्यातः ॥ तत्र श्लेोक: अनया क्रिपया युतं वत्र्मक्लिष्टं पथाविधि । साधयंन्सिद्धिमाप्नोति कर्मसूत्रविशारदः । इति वल्मैक्लिष्ठम् । मधुराम्ललवणभोजनाच्छ्रो(त्स्रो)तसा कफपित्तसंभवेन पवनोत्पीडितेनानिमिषतेौऽधिकं छाद्यते दृष्ठि: ॥ पर्कं चाश्रु(स्रु)पश्र(स्र)वति तं ‘श्रो(स्रो)तोन्धम्' इत्याचक्ष्महे ॥ चिकित्साsप्पस्य-न्यग्रेोधोदुम्बराश्वत्थसुक्षमेषशृङ्गीकुमुदनलिनोत्पलाशकु 象 १ क. “सङ्गत्व” । २ क. “साऽवश्चेो” । १८ नेत्ररोगाध्यायः ] । हस्त्यायुर्वेदः । ২৪৩ सुमसारिवामधुकचन्दृनैः क्षीरसिद्धं घृतं नेत्रयोस्तर्पणं नस्यं च सम्यग्दृद्यात् । अयस्ताम्ररजतकनकमधुकस्फटिकतरुणोदुम्बरकतकामलकमधुसर्पिर्भिरञ्जयेत् । पयसा च परिषेक: । इति ॥ तन्न लोक: योगमानेन यः कुर्यात्परिषेकाञ्जनादिकम् । नस्याञ्जनक्रियां वैद्य:'स श्रो(स्रो)तोन्धं निवर्तपेत् ॥ इति श्री(स्रो)तोन्धः । स्रिग्धमधुरगुरुशिशिरगुडदधितिलपललमत्स्यमांसभोजनादव्यापामाच्च कफः पद्वृद्धिमाप्नोति । स नेत्रयोरापन्नः पिटिकाभिराञ्छृणोति वर्त्मनी जलबुद्बुदाकाराभिः, तं ‘बुद्बुदी' इत्याचक्ष्महे विकारम् ॥ तस्य भेषज्यम्-प्रावारक्युक्तेन विधानेन यन्त्रयित्वा तथैव विडिशेन नेत्रं विवत् मार्कवरसेन बुद्बुदमाश्चोत्पाभीक्ष्णशः शत्रेण च्छेपेित् । ततः प्रपौण्डरीकमधुकचन्दनेोशीरशीतशिवागुरुकालार्नुसापांसुनिषष्णकैर्वा पकं घृतं नस्पं दद्यात् । तर्पण च नेत्रयोः समुद्रफेनशङ्घनाभिशर्कराभिर्मन:शिलायुक्ताभिरक्षयेत् । तत्र श्लोक:- 灘 इत्येष बुष्टुदी नाम य एनं साधयेद्भिषक् । शान्नोद्दिष्टेन विधिना स भवेत्साधुपूजित: ॥ इति बुटुर्दीं ॥ अथ यदाऽत्पर्थ रुक्षाहारो जाङ्गलयवसोपसेवी, उष्णेsध्वानमभिप्रपद्यते । तदाऽस्य वायुरुध्र्वगतः श्लेष्मपित्तशोणितान्यादायाक्ष्णोर्वेदनामत्यर्थं करोति ॥ न च पवसमभिलषति, तम् ‘अक्षिपाकम्' इत्याहुः । तद्यदि शोणितं पूयं वा श्र(स्र)वति, तस्य तदा सिद्धिर्न विद्यते । विपर्यये तु शुद्धजलश्रावी(स्रावि) साध्यम् ॥ * 蠟 । अथास्य निवातस्थस्य क्रियारम्भः कर्तव्यः । ततोऽस्य मञ्जिष्ठां विश्वभेषजं रोहिणीं च पिष्ट्वा तैलं विपाच्यते । तेन तैलेन नस्यकर्म कुर्यात् । तस्य पप्पलीसैन्धवश्यामाककुलत्थहरेणुकैलारोधागरुचन्दनानि सयभागानि पृप्रसा संयोज्य सर्पिः पाचयेत् । तेनास्य तर्पणं नस्यकर्म च कुर्यात् । तस्य पिप्पलीसैन्धवश्पामाककुलत्थादीनि समभागानि पिष्ट्वा मधुसर्पिषा युक्तमेतद्दद्याद्अॅनम् ॥ १ क. विडशैर्नेत्रं । २ क. °नुकार्या” । ६ क. “कैश्वाप° । १४८ पालकाप्यमुनिरिचितो- [१महारोगस्थाने तत्र श्लोकौ असाध्यः शोणितश्रा(वा)वः पूयं वा श्र(स्त्र)वते यदेिः । न तत्र कुयोद्भेषज्यं तत्र सिद्धिर्न विद्यते । । विपरीते तु कर्तव्या क्रिया गजहितैषिणा । यथोक्तौषधकल्पेन सोपचार: प्रयत्नतः ॥ इत्यक्षिपकिः ॥ स्रिग्धमधुरघनगुरुशिशिरलवणाम्लातिभोजनादव्यायामादानूपतृणकवलकुवलभक्षणाञ्च प्रवृद्धः श्लेष्मा *मारुतोद्धूतश्चक्षुरापन्नः श्वेतपटलत्वाय कल्पते । तं ‘पटलाक्षम्' इति विद्यात् ॥ तस्योपक्रमम्–त्रिफलात्रिकटुकलोधैलवालुकैः ससैन्धवैर्मधुमिश्रेरञ्जपेत् । इङ्गदाश्मन्तककतकफलमनःशिलासमुद्रफेनशङ्घनाभिसमुद्रमण्डूकीविहुमताम्रकनर्करजतमणिभिरञ्जनम् । उत्सन्नदृढप्ररुढपटलस्य चास्य सैन्धवलवणसूर्णलेखनम् । तेनासिद्धौ वत्र्मोद्धृत्य बिडिशैर्यथावच्छत्रेण पटलमथैनं छेदयेत् । तत्र श्लोकौ- . t, विवत्र्य नेत्रे नागस्य पूर्व सम्यग्वितानयेत् । एनं सामुद्रयन्त्रेस्तं बिडिशैश्च ततो लिखेत् ।। पूरयेन्मधुसर्पिभ्यामथैनं वस्रसंवृतम् । सप्तर्रात्रस्थितं चाक्षि पूरयेद्श्नयेत्ततः ॥ इति पटलाक्षः ॥ अथाभिघातादूर्ध्वं तिर्यग्वारार्जिदण्डाकृतिर्नयनमावृत्य तिष्टति । तमन्ये “दण्डाक्षम्' आहु: । ‘र्नलिका(क्ष)म्' इत्यपरे । तस्यपूर्वववद्विवत्र्य नयने बिडिशेनोत्क्षिप्य शलाकया विद्ध्वाऽत्रेणापहरेत् । पश्चमूलयोर्निष्काथेन मधुरगणविपकेन् पयसा च घृतं पक्त्वा नस्यकर्म तपैणं चास्य कुर्यात् । समुद्रफेनशङ्खसैन्धवसर्जनिर्यासैर्मधुसर्पिर्युक्तैरञ्जर्न कुर्यात् । तत्र श्लेोक: अञ्जनानि यथोक्तानि तर्पणोलेपनानि च । अवस्थामथ विज्ञाय तत्र कर्म समाचरेत् ॥ इति दृण्डाक्षः ॥

  • ‘मारुतोद्धूतः' इति भवेत् ।

१ क. तेन सिद्धौ ॥ २ ख. °रात्रिस्थि° । ३ ख. नीलकाचम् ॥ ४ क. °द्विवृत्य न° । ९ क. °णालोकना° । १८ नेत्ररोगाध्यायः ] । इस्ल्यायुर्वेदः । १४९ अथ यदाऽत्यर्थगुरुभोजनात्प्रवृद्धश्लेष्मा मारुतोद्धूंत ऊध्र्व तमादाय नेत्रानुसारगतिभिः शिराभिरनुनीतः श्वेतस्रुनाकूतिना सूक्ष्मेण कृमिणा नयनमाहृतं करोति । तदा ‘मुञ्जः' इत्युच्यते कफकृतो व्याधिः ॥ तस्य लक्षणम्-वेदना श्वयथू रक्तताम्रश्रा(स्रा)वंो नेत्रस्याप्रतिक्रियया चेतभावः । प्रथमे पटले विचरल्लक्ष्यते-सूत्रमन्तर्मणिगतमिव व्यक्ताव्यक्तोऽनवस्थितः । द्वितीये पटले नातिविचारी स्थूलतरः । तृतीये पटले रैक्तासितहारिद्राणां वर्णानामन्यतमं भजतेऽसाध्यः । चतुर्थे पटले गते मुझे दह्यते नयनमग्निपरिगतवत्ताम्रराजिभिरावृतं भवति । प्रायशः सर्वेषामेव चतुष्पदानां दृष्टिहरः । न शक्नादृतेऽस्य सिद्धिरस्ति । तस्य गात्रापरपरिक्षिप्तस्यालानितस्य दन्तोदान्त्यं निगृहीतस्यापयामितस्य नयनं बिडिशैौर्ववत्थॆ व्रीहिमुखेन इात्रेण सूत्रवेष्टितेन तिलमात्रावशिष्ठेनार्धेपवविस्तारेण दृष्टिभागं वर्जयित्वाऽपाङ्गभागस्थं सूत्रवचलितं कृमेिं संचरन्तमभितः मथमत एव विध्येत् ।। र्पक्ष्माणि वा विशति । शत्रं वाऽप्यनुवेद्धति, मुखं वा । भजति किँचिदुपहृतम् । बडिशेनोद्धरेन्मुञ्चम् । सम्पग्विद्धमेव विद्यात् । (%ततस्तमुष्णोदृकपूर्णे सुवर्णपात्रे प्रक्षिप्य संचरन्तं राज्ञो दर्शयेत् । सप्तरात्रादूर्ध्वं दृष्टिद्रवं पिबति च, तमसाध्यं विद्यात् । ) क्षते शास्त्रविधो बहुशः परिषेचयेन्नयनमासवेन मधुना । पन्नयुक्तमाच्छाद्य मुखं वाससा निवातस्थं स्नेहपानैर्धूपनैश्चोपक्रमेत् । सजॉर्जुनकदम्बपुष्पहिङ्गुसर्वगन्धसर्जरसैर्वृतसंयुक्तैर्धूपयेत् । यथाक्रमं मधुपर्णीतेलपर्णीष्वथक्पर्णीभिस्तैर्छ पक्त्वा प्रातः स्नेहं भोजयेत् । एनं च पैापयेत् । शिरश्वास्य शृंतेनैव स्नेहेनावसिञ्चत् । गिरिकर्णिकामूलj१प्पलीसैन्धवैः पिष्टैमेधुसंयुतैरञ्जयेत् । तत्र श्लोक:- 尊 विधिना नेत्रमुझे तु क्रियाभिः समुपाचरेत् । क्षिप्रं प्रमुच्यते रोगात्प्रकृतिस्थश्च जापते ॥ इति मुञ्जः । अथ पैदा गजनयनमुपहतमतीव कफपवनपित्तानामन्यतमेन दोषेण सर्वेर्वा विविधवर्णैः शबलैव सितासितनीलपीतरक्तारुणैर्वा कृमिभिश्चितम्, तदा ‘मुञ्जजाल’ इत्युच्यते ॥ ** ' 'दन्तोपान्तं' इति भवेत् ।। * धनुराकारमध्यस्थः पाठः कपुस्तके न । १ क. "दूतमा° । २ क. रक्तसि° । ३ क. यक्ष्माणि ॥ ४ क. पाचयेत् । १ क. ख. सृतेनैव । ६ क. यथा । १५६ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने तत्र वातात्परुषाः इयावाः, पित्ताद्धरितनीलपीता:, कफाच्छ्रेता:, शोणिताद्रक्तारुणाः, संनिपाताद्भहृविधवणोः शबला वा राजिमन्तो भवन्ति ॥ तत्र नीलासितपीतारुणहरितरक्तान चिकित्सा नास्ति । सप्तर्रात्रस्थितैः कुपिभिः श्वेतोपलवद्ाक्षि भवति, तदृप्यसाध्यम्। परिशिष्ठानामस्ति चिकित्सा ॥ मुञ्जजालेऽपि मुञ्जविधिः कार्यः । क्षीरधिपळलसिन्दुवारमूलकबीजामलककालिकानिर्गुण्डीरोहेि तकमत्स्यॆः कथितॆः । मुस्वोष्णैर्घृतमण्डाभ्यक्तं हिार: झलिम्पेत् । मधुसंसृष्ट तन्दुलोदर्क पाययेत् । हरेणुकैलामेषशृङ्गीरोधागुरुदेवदारुचेतापिप्पलीभिरामलकरससंयुक्ताभिर्धृतर्मण्डं विपाच्य नस्यं तर्पणं च नेत्रयोः कुर्यात् । (%मेषशृङ्गीचेतपाकीतगरहरेणुकाशियुनीलिकागिरिकर्णिकाञ्चलिकारिकाचेताश्यामामूलानि सलिलेन पिष्ट्राsञ्जर्न कुर्यात् ।) हरिद्राद्वयनिम्बपत्रमञ्जिष्ठाहरितालमनःशिलामाषपणोंभिस्तेलं पक्त्वा नस्यं दद्यात् । मधुकमधूच्छिष्टरोधमञ्जिष्ठामनःशिलाजतुकुकुटमेदोभिः पानार्थ धूपः कार्यः । लथुनाञ्जनपिप्पलीफणिजकरसकांस्यनील्यामलकरसगोपितैर्यथासंख्यं पृथक्पृथक्पिष्ट्रा कृमिनाशनमञ्जनमेिति । do तत्र श्लोकः-- इमं विधिं विधिज्ञस्तु यः.कुर्यात्मुसमाहितः ॥ यथासाधु समुद्दिष्टं मुञ्जजालास्स मांचपेत् । इति मुञ्जज्ञाल: ॥ उष्णाम्लुलवणकटुकगुरुरुक्षात्रभोजनादतिव्यायामाच भवति रुधिरं कुपतम्, तदाऽनिलावधूतमूर्धवहाः सिराः पपन्नं निरुणद्धि चक्षुः । तेनास्य नयने राज्पः सपरिश्रा(स्रा)वा भवन्ति । शूनवर्त्मनी चाक्षिणी भवतः । ते ‘लोहिताक्षम्' इत्याचक्षते गजस्य नयनविकारम् ॥ तस्य साधनम्-लोधमधुकमर्पौण्डरीककलैकैः समस्तैरेवाssश्वोतनम् । अञ्जनं मधुघृताभ्यां कारयेत् ।। घृतमण्डेन नस्यं कुर्यात् । स्थानं छशीतलम् । वारिपूणांश्च घटाः शिरसि बंशे च परिश्रा(स्रा)याः । इति ॥ तत्र श्लोकः-- घृतपानैस्तथाऽभ्यङ्गैः स्निग्धैश्च रसभोजनैः । पवसैमैधुरैश्चैव लोहिताक्षं मसाधयेत् ॥ इति लोहिताक्षः ॥ * ‘धनुराकारमध्यस्थः पाठो नैव कपुस्तके ॥ १ ख. "रात्रिस्थि° । ९ ख. °निलविधू । १८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । 0. १५१ वातपित्तप्रकोपादजीणीम्लविदग्धस्त्रक्षाहारस्णेध्र्वमेवार्नुश्रित्य पिटका भक्न्त्युष्णा नेत्रानुगताः, तंस्मिनुन्मीलयितुमशक्तः । अर्धाक्ष्णोर्वा पश्येत् । तं ‘पिटकाक्षम्' इत्याहुः ॥ तस्य चिकिसितम्–मधुसैन्धवाभ्याँ लेखनम्। श्रीपणीविरुणानि चोदूखले क्षोयित्वा तस्मिन्विश्रा(स्रा)ठय तोयमजाक्षीरयुक्तः परिषेक: । मधुसेन्धवजप्याहुरोधैरञ्जनम् । तस्येदं भैषजैयम्, मधुसर्पिभ्यमञ्जनम्, घृतमण्डेनाभ्यङ्गः शिरोनयनस्य । पानभोजनानि नस्य कर्म च कुर्यात् । निवाते स्थाने र्शय्यां वाऽस्य करीषेण मुखामसंबाधाम्-इति ॥ इति पिटकाक्षः ॥ तत्र श्लोकाः बेलं हि मुँलं राज्यस्य चतुरङ्गमिहोच्यते । तत्रापि च गजाः श्रेष्ठाः विज्ञातव्या नराधिप । तेषामिन्द्रियरक्षार्थ यत्न कुर्याष्ट्रिचक्षणः । इन्द्रियाणां हि सर्वेषां चक्षुरेवोत्तमं स्मृतम् ॥ अन्धत्वात्सर्वनाशः स्याद्वारणानां विशेषतः ।।' तस्मात्सर्वात्मना कार्पमुत्तमेन्द्रियरक्षणम् ॥ इत्यक्षिरोगा विधिवत्सनिदानचिकिसिताः । छृच्छते रोमपादाय विँशति: एरिकीर्तिताः । महारोगमिति मया यत्ते स्थानं प्रकीर्तितम् । तत्समाप्तमिहाध्याये प्रथमं शाश्त्रनिश्चयात् । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेsक्षिरोगाध्याय *एकोनवॆिशः (पोऽष्टादशः) ॥ १८ ।। समाप्तं चैतन्महारोगस्थानं प्रथमम् ॥

  • ‘एकोनार्वेशः' इति त्वसंगतमेव प्रतिभाति, पूर्वं संग्रहाध्याये प्रथमस्थानेऽप्टादशानामेवाध्यायानां परिगणितत्वात्। प्रसङ्गतो ज्वरहेतुविनिश्चय-खेद-शान्तिरक्षाध्यायानामधिकानां सत्त्वेऽपि ‘ज्वरहेतुविनिश्चयाध्याये संख्याङ्कोल्लेखः, खेदशान्तिरक्षाध्याययोर्न इत्यत्र विनिगमकाभावात्। w

१ क. °नुसृत्य । २ क. तन्निमील° ॥ ३ क. शय्यायां ॥ ४ क. ख. लोकः- । १ क. बलेिं । ६ क. मूत्रं । १५२ पालकाप्यमुनिविरचितो- [२क्षुद्ररोगस्थानेअथातः क्षुद्ररोगस्थानं द्वितीयमारभ्यते । अथ वमथुरोगाध्यायं व्याख्यास्यामः ॥ अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति ॥ वारणानां वमथवः संभवन्ति कथं मुने ॥ १ ॥ साध्यासाध्यं चिकित्सां च'लक्षणं तद्रवीहि मे ॥ एवं पृष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ९ ॥ वमथुर्द्विविधो ज्ञेयो दोषैरागन्तुरेव च ॥ भवेदामाशयस्थानात्सर्वा छर्दिनैराधिप ॥ ३ ॥ हृदये पार्श्वयोः कुक्षेो पीडा वातेन जायते ॥ फेनिलं छर्देश्यत्यातॊ नीलं ३योविं च भूरि च ॥ ४ ॥ आादो विरेचनं कार्येमस्य लङ्घनमेव च ॥ अधोभागीकृते दोषे छर्दिराथु निवर्तते ॥ ५ ॥ मधुना ह्यभयाचूर्ण भाजयच्छर्दिनाशनंम् ॥ 奪 मुन्निग्धैर्जाङ्गलरसैः कौलत्थैश्चैव भोजयेत् ॥ ६ ॥ अनेन विधिना राजंश्छर्दिर्नश्यति वातिकी ॥ (*अम्लमुष्णं च नीलं च हरितं पीतकं तथा ॥ ७ |) पित्तात्पच्छर्दंपत्यार्तो मुहुर्भवति दुर्मनाः । दाहोऽस्य हृदये कण्ठे शरीरे चोपजायते ॥ ८ ॥ चैन्दनामलकानां च रसं क्षौद्रेण पाययेत् ॥ पिप्पलीचूर्णमुद्रं च मधुना सह भोजयेत् ॥ ९ ॥ जम्बूप्रवालमरिचं यष्टयाहूं नीलमुत्पलम् || क्षोदयित्वा कषायं च शैीतलं पाययेद्गजम् ॥ १० ॥ शर्कराधातकीचूर्ण तथा यष्ठयाह्वमुद्गयोः ॥ समालीड्याथ मातङ्गं पाययेत्तन्दुलाम्बुना ॥ ११ ॥ सहृल्लासं घनं श्वेतं कफाद्वमति पिच्छिलम् ॥ हृष्टरोमा सलवंगं क्षौद्रेण सह् भोजयेत् ॥ १२ ॥ ( 'सव्योषं त्रिफलाचूर्ण क्षौद्रेण सह भोजयेत् ।) ° धनुराकारमध्यस्थः पाठो नाति कपुस्तके । ' धनुराकारमध्यस्थः पाठो नैक् खपुस्तके ॥ १ क. श्यामं ॥ २ क. नन्दना° । ३ क. °णं शीतविद्वेष्टिभेोजनम् । स° । १.वमथुरोमाध्यायः ] । `दृस्ष्मयुर्वेद**ं १५३ दधित्थं पिप्पलीं चैव मरिचं च प्रदापयेत् ॥ जम्बूप्रवालमरिचं यष्टयाहूं नीलमुत्पलम् ॥ १३ ॥ पिण्डोsयं मधुना सार्धे क्षौद्रेणेव दुरालभाम् ॥ शिरीषपल्लवान्क्षुण्णान्युक्तांख्रिकटुकेन च ॥ १४ ॥ मधुना भोजयेन्नागं क्षिमं वमथुनाशनम् ॥ मदिरां मधुसंसृष्टां पाययेच चिरस्थिताम् ॥ १५ ॥ कषायं कटुकं तिक्तं कारयेत्पानभोजनम् ॥ संनिपातोद्भवः सर्वैस्तुल्यलक्षणसाधनः ॥ १६ ॥ कीर्तितो दोषज्ञो ह्येष आगन्तुरथ वक्ष्यते ॥ धृश्विकं कृकलासं वा सर्प शतपदीमपि ॥ १७ ॥ मण्डूकं प्रेवलाकं वा कीटानथ विषान्वितान् ॥ अज्ञानात्कवलैः सार्धं यदि भक्षयति द्विषः ॥ १८ ॥ जायते वमथुस्तस्य तेन जीवति वा न वा । जहाति सद्यः प्राणांस्तु भक्षयित्वेोरगं द्विपः ॥ १९ ॥ वारि लोहितसंसृष्टं विशुद्धं वाSपि लोहितम् । यदि मच्छर्दयेन्नागो न.स जीवति तादृशः ॥ २० ॥ नांलं मच्छर्दयेद्वारि यदि तच सपिच्छिलम् ॥ विषजग्धं वदन्त्येनं तस्य नास्ति चिकित्सितम् ॥ २१ ॥ पूतिकां च विवर्णा वा कृष्णां वा पूतिगन्धिकाम् ॥ अजस्रं स्रवते धारां तमसाध्यं विनिर्दिशेत् ॥ २२ ॥ उष्णां प्रस्रवते लालां यवसं यदि स्वाद्वति ॥ 躺 अविवणांमपूतं च स तु शक्यश्चिकित्सितुम् ॥ २३ ॥ पलानि लवणात्पञ्च विंशतिं च रसाञ्जनात् ॥ लामजाच्च बृहत्योश्व नागरात्सिन्दुवारितात् ॥ २४ ॥ तन्दुलीयकमूलीच नागराद्रजनीद्वयात् ॥“ तेजोवत्याश्च कुष्ठाच्च रोधाचेवेलुवालुकात् ॥ २५ ॥ पिप्पल्येलाहरेणुभ्यः मियङ्गुभ्पः कुटन्नटात् । अर्धाढकीयान्भागांस्तु गृहधूमाच्च संहरेत् ॥ २६ ॥ सक्षौद्रं चूर्णमेतेषां नवे कुम्भे विनिक्षिपेत् ॥ सजिह्वातालु सगदं मुखमेतैः प्रलेपयेत् ॥ २७ ॥

  • e

१ क. प्रचलाकं । १५४ पालकाप्यमुनिविराचेतो– [२ क्षुद्ररोगस्थाने एतेनैव च चूर्णेन पिण्डंमस्मै प्रदापयेत् ॥ वमथौ विषसंस्रष्ठे श्रेष्ठमेतद्धि भेषजम् ॥ २८ ॥ निर्विषं वमथुं चैनं योगेरेभिरुपाचरेत् ॥ शालिलेाश्वररुजानां सूक्ष्मचूर्णानि कारयेत् ॥ २९ ॥ सक्षौद्रं भोजयेत्पिण्डं युक्त त्रिकटुकेन च ॥ नागस्य वमथुः क्षिप्रं पिण्डेनानेन शाम्यति ॥ ३० ॥ पटोलों काचमाचीं च मुद्वैः सह विपाचयेत् ॥ सतैललवणं यूषं पाययेद्भोजयेद्धि तम् ॥ ३१ ॥ सारिवां शृङ्गवेरं च द्वे सहे रोधमेव तु । निण्डुं चैव सक्षौद्रान्कबलान्भोजपेद्भिषक् ॥ ३२ ॥ तरुणान्याम्रपत्राणि दृधित्थं दाडिमानि च ॥ नीपानि मातुलुङ्गं च लकुचे यवसानि च ॥ ३३ ॥ उदूखले क्षोदयित्वा वारणाय प्रदापयेत् ॥ वमथुः कवलैरेभिः क्षिमं नागस्य शाम्यति ॥ ३४ ॥ , तिन्दुकानि प्रियालानि मृद्वीका विश्वभेषजम् ॥ पारावतः श्वेतपाकी सोर्वीरं बदराणि च ॥ ३५ ॥ एतत्संक्षुद्य कवलं मधुयुक्तं विचक्षणः । छर्दिमशमनं हृद्यं द्विरदाय यदापयेत् ॥ ३६ ॥ स्थूलानिश्रुद्विधा भित्त्वा विडङ्गेस्तान्यलेपयेत् । संवेष्टय दर्भेश्वाङ्गारेरधूमैस्तान्विपाचयेत् ॥ ३७ ॥ पक्कांस्तान्विधिवच्छीतान्संवेष्टय कवलान्भिषकू ॥ दापयेन्मधुसंयुक्तान्हृद्यान्वमथुनाशनान् ॥ ३८ ॥ हरिद्रामश्वकर्णे तु चतुर्णौ क्षीरिणां त्वचः ॥ सोमवल्ककषायांश्च मधुना सह योजितान् ॥ ३९ ॥ कवलान्भोजितो नागो वमथुं मतिबाधते ॥ उशीरं त्रिकटून्मिश्रं पाययेच चिरस्थितम् ॥ ४० ॥ शिस्वितित्तिरिभिलौवैरथवाऽपि कपेिश्नलैः ॥ पिप्पलीमरिचैर्युक्तं कटुकं कारयेद्रसम् ॥ ४१ ॥ अनेन भोजपेन्नागं पुराणं षष्ठिकौनिम् ॥ यवसानि कषायाणि कवलं पल्लवानि च ॥ ४२ ॥ १ क. १लाश्चर्” । २ अतीसाराध्यायः ] इस्लयायुर्वेदः । । १५५ भोजितो वमथोनागः सहृद्धिासात्यमुच्यते ॥ अरोगः चुमनाश्चैव बलं चाप्योपजायते ॥ त्पिब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोहितः ॥ ४१ ॥ १०८१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीपे क्षुद्ररोगस्थाने प्रथमो वमथुरोगाध्यायः ॥ १ ॥ ’ अथ द्वितीयोऽध्यायः ।। अथातोऽतीसारचिकित्सितं व्याख्यास्याम:इति ह स्माssह भगवान्पालकाप्यः। इह खलु द्विविधोsतीसार:-पक्काशयसमुत्थः, आमाशयसमुत्थश्च । वातपित्तकतिानां पकुपितानां समस्तानां व्यस्तानां वा धान्ययवसजलानां दुष्टानामुपयोगात्, भयात्, अध्वगमनात्, अतिघ्नेहोपपोगात्, मृत्तिकाभक्षणाच ॥ , तत्र दोषसमुद्भवो मृत्तिकोद्भवश्व दारुणतरौ,शेषाः परे लघवः। अथाssमं खरं दुर्गन्धं पिच्छिलं श्लेष्मलं फेनिलं वार्यच्छमतिसार्यते । अँतोऽन्यथा निरामं लाघवं पक्षसाकाङ्क्षा बातमूत्रपुरीषाणामुत्सर्गः सुपवाहत्वम् । रक्ाद्रक्तमतिसार्यते । दोषान्वयादोषलक्षणान्वितम् । सस्नेहं स्नेहसमुत्थम् । मृद्रक्षणात्सgद्भद्धं परमदुर्गन्धि कृष्णाभमतिसार्यते । वारिजो वारियापदा सर्मौनश्रंसनं(नः) भवेत् । तथैव धान्यतृणाभ्यां धान्यतृणब्यापत्समानः । अध्वगमनादुपरिशूनोष्णगांत्रवदनप्रायो द्रवोष्णभूयिष्ठमतिसार्यते । भयात्पर्यश्रुफुल्लनयनः प्रापशस्त्वामान्वयमतिसार्पते । सर्वेर्षा परिश्रा(स्त्रा)वी, गोशकृत्, नाडीजातक्षेति तिस्रोऽवस्थाः । स तु द्विविधः-श्रुद्धश्चाथुद्धश्च, सदोषश्वावोषश्च, सकृमिरझमिश्व, दुर्गन्धश्चादुर्गन्धश्व साध्पश्वासाध्यंश्व ॥ o तत्र वातात्-फेनिलं सशूलं सशब्दमपिच्छिलमतिसार्यते । पित्तात्कृष्णं कषायोद्कनिभं बोष्णमेतिसार्येते (*कृष्णा प्रायश्वं भवति । कफात्श्वेतं सान्द्रं पिच्छिलमतिसार्पेते । संनिपातात्सर्वलिङ्गान्वितमतिसार्यते ॥ यस्तु दीनो यो विचेतनो दुर्गन्धमतिसार्यते) पश्चर्मोदकगन्धि: कुणपगन्धिर्वा स्तब्धकर्णलाङ्गलकरनपनः कूजन्विनमति यवसकवलकुवलपल्लवांहार % धनुराकारमध्यस्थो नाति पाठः कपुस्तके । १ खू. °ने वृद्धपाठे क्षु° । २ ख. अतो निपथा ॥ ३ ख. °मानः श्रृं* ॥ ४ ख. °गात्रो व° । १५६ पालकाष्यमुनिविरक्तोि- [२ क्षुद्ररोगस्थने द्वेषी नि:स्तनति निरूहं मत्यद्दैवालमाकर्षति व्यांली गुरुमक्षिको वाताध्मातः प्रवेपते प्रध्यायति निमीलति मदनजग्ध इव भवति स स्वल्ससाध्यः ॥ यस्तु तन्दुलोदकवर्णं हरिद्रोदृकवर्णं वा स्निग्धं सविवाहं गोशङ्कद्वर्णं वाsतिसापेते, उत्साहवांश्चाऽऽहारेस्यान्न वाऽस्यारिष्टमुपलक्ष्यते तं विहितसमुत्थानं निरुपद्रवं चिकित्सॆितुमुपक्रमेत् ॥ • & तस्मै मधुरकषायं सांग्राहिकं दीपनीयगणसंस्कृतमुदकमल्पं देयम् । रौक्ष्यात्प्रवृत्ते युक्त्या स्नेहनम् । स्नेहाद्विरूक्षणम् ! भयात्सान्त्वनम् । अध्वगमनादध्वमूछोमीतै:, मृद्भक्षणान्मृदानाहमोतै:, उपाचरेत् । पकस्य सांग्राहिकं पाचनम्, अपक्रस्य सांग्राहिर्क शीतसलिलपरिषेक: कर्दमालेपश्च, न तु सलिलमवगाहयेत् । किं कारणम्-सललमुपयुञ्जनात्स्यादतीसारप्रवृद्धिहेतुरिति तस्मै दूर्वोमधूलिकां मेषपर्थी च संकुव्य मधुना संयोज्य कवलान्दद्यात्प्रियङ्गुमधूकरोधशृङ्गवेरारलुत्वग्गण्डीरंबालबिल्वानि संकुठ्य कवलान्पुरीषसंवर्तनार्ध भोजयेत् । पिप्पलीश्रृङ्गवेस्रोधाम्बष्ठाप्रियडूपबकसमङ्गगोधातकीपुष्पाणि च संकुव्य शर्करामधुसंयुक्तान्कवलान्दद्यात् । भव्यबदरदधित्थदाडिममरुष(रुब)ककाश्मर्यद्राक्षाभिः सह तरुंणोदुम्बराणि कवलान्पयोजयेत् । तिन्दुकाटछ्षकपलाशधवासर्नवारसर्जकानां क्ाथैः सिद्धं कोद्रवनेदृनं धातकीपुष्पफूर्णदधिसंमृष्टं भोजयेत् । अथवा सोमवल्काश्मन्तककदम्बसर्जस्वक्षायैः सिद्धं षष्टिकौदनं मधुसंसृष्टं संयोज्य दध्रा जातरसेन चैनं गतोष्माणं तु शीतलं भोजयेत् । अथवाआढक्यौ द्वे कर्पीसीकदम्बसजीर्जुनमेषशृङ्गीबिल्ववालानां त्वचः समभागं पिण्डममिर्द्दीपनं संवर्तनं च दद्यात् । स्वादुकषायत्वङ्गूळपत्रभङ्गान्सांग्राहिकान्दीपनीयान्सुसंस्कृतान्पानार्थ यथोक्तमुदकं दद्यात् । शाद्वलानि चास्मै पवसानि मधुरकषायाणि दापयेत् । तत्राssदावसाध्यलक्षणमुपदिष्टं सामान्यं च लक्षणं चिकित्सितं समासतः। सांप्रतमतीसारार्णां पृथक्पृथग्राजन्दोषसमुत्थानां लक्षणं चिकित्सितं व्याख्यास्यामः । वातात्संशब्दृमल्पाल्पं फेनिलं ग्रथितं बहु । आध्मातमामं पकं वा कृच्छ्रं तत्परिवर्तिकम् ॥ w तस्यातिविषाहिङ्गुपवान्पजाजीवचाशतपुष्पाबदरसैौवर्षलसैन्धवैः पिण्डं दद्यात् । मुखोदकं चानुपानं युञ्जयात् । पेपं च दध्ना धूस्तूरेणीदनान्वितां वा पवागूं सदाडिमामल्पस्नेहां युक्तया भोजयेत् ॥

  1. प्रतिगृह्य' इति स्यात् । १ क. "गृह्य वा° ॥ २ क. °त्सितमु” । ६ क. °रताल° ॥ ४ क. °नचार° । २. अतीसाराध्यायः ] हस्त्यायुर्वेदः । । قاله ؟

पित्तात्पीतारुणं चोष्णं तृष्ण्ादाहानिवेदनम् । इयावं तनु च दुर्गन्धं सारक्तं चातिसार्यते ॥ तस्य क्रिपा वालकमुस्तातृ(त्रि)वृन्माषपर्णौमधूलिकाप्रपौण्डरीकलोधबिल्वपथ्यामलकदूर्वाद्रव्याण्येतानि संहरेत् ॥ समभागानि संयोज्य जलद्रोणेत्रिभिः पचेत् । पादावशिष्टं शीतं तु शेर्केरामधुमिश्रितम् ॥ पाययेत्कुशलो वैद्यो ज्ञात्वा पित्तातिसारिणम् । परिणामे चास्य मृगतित्तिरिकपिञ्जलमयूरमांसरसमच्छं साधयित्वा नातिस्निग्धेन रसेन ३ाल्योदृनं भोजयेत् ॥ यस्तु पित्तातिसारी पित्तलान्युपसेवते, स रक्तातिसारमृच्छति, स पित्तलिङ्गी, अधिको गुदे दाहश्वोपपद्यत इति ॥ तत्र च्छागं षयो यथालाभं वा सृ(शृ)तशीतं समधुशर्करं पानं भोजनं इरितं मृदु चास्य यवसं शीतस्थानोपगूढं कर्दमानुलिप्तं पित्तवद्रक्तातिसारिणं साधयेत् k अथ कफाच्छ्रेतं घनं स्रिग्धं पिच्छिलं फेनिलं गुरु । तन्द्रालस्यकरं इीतं पुरीषमतिसार्यते ॥ चिकिसितमस्प-त्रिकटुपिप्पलीमूलचित्रकवचेन्द्रयवपाठातिविषाबिल्बमूलतृवृद्विडङ्गकरञ्जाभयामलकानि क्वाथयित्वा चतुर्भागावशिष्टं सौवर्चललवणान्वितं पापयेत् । परिणामे चास्य दधित्थदाडिमसजीश्मन्तकधात्रीकषापसिद्धं कोद्रवीदनं युक्तया भोजयेत् । सुरां चिरस्थितां पाययेत् ॥ भवन्ति चात्र श्लोका: हेतवः पूर्वेमुद्दिष्ठा येषां तेषु च ते तथा । अविरोधेन वर्तेते भयोद्विग्न तु सान्त्वनम् ॥ यथोक्ताभिरतोसारं क्रियाभिः साधयेद्भिषक् । संग्राहयेच्च नागानां साध्यासाध्यविचक्षणः ॥ निदानं संभवं मात्रां मत्वा कालोचितानि चं । मयोगं लक्षणे सिद्धिं क्रियामानमथापि वा ॥ १ क. *क्तं वाऽति१ । २ कि, १र्चलं ल” । ३ क. ख. पारणामि । ४ कि. ख. चिरस्थित्य । ९ क. तु । १५८ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने प्रयुक्षेद्यो यथायोगं स भिषक्श्रेष्ठ उच्यते । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोदितः ॥ इति श्रीपालकाप्पे गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने द्वितीयः सर्वातीसाराध्यापः | 일, || अथ तृतीयोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कोरदूषेर्भेदनकैर्मूछ किं वपमृच्छति ॥ १ ॥ वारणः कैश्च विज्ञेयो लिङ्गैः साध्पस्तथेतरः । चोदितस्त्वेवमङ्गेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥ कोरदूषान्मदनकान्थदि भक्षयति द्विपः ॥ हरितान्भक्षयेद्वाsपि पिबेद्वा मद्नोदकम् ॥ ३ ॥ तदिदं कोपयेच्छीघ्रं रक्तपित्तकफानिलान् ॥ स समुत्कृष्टदोषस्तु मूछाँ नागो नियच्छति ॥ ४ ॥ मूछतो वा निषण्णो वा वेपते परिदह्यते ॥ उत्थातुकामः पतति विह्वलन्निव गच्छति ॥ ५॥ विन्यस्य ध्यायति करं पतन्योतुर्नवेति च ॥ गात्रापरपरिष्वक्तो वेदनाते हि वीक्ष्पते ॥ ६ ॥ नाभिनन्दति चाssहारं लाला चास्य प्रवर्तेते । चक्षुरस्याविलं स्तब्धं न च वालेन वीजते ॥ ७ ॥ सवैगात्राणि सदिन्ति न च वायुः प्रपद्यते । न च मूत्रं पुरीषं वा आनद्धस्य प्रवर्तते ॥ ८ ॥ पित्तं वास्य पवर्तेत श्लेष्मा रुधिरमेव च ॥ सारिष्टमपि तं दृष्ट्वा कर्म कुर्यादतन्द्रितः ॥ ९ ॥ एवं मदनजग्धं तु विदित्वा कुशलो भिषक् ॥ ऋतुसात्म्यं वयो देशं ज्ञात्वा कुयोत्क्रियामिमाम् ॥ १० ॥ गोमयेन प्रदेहोऽस्य कर्तव्यः कर्षमेन वा । शीतोदकावगाहश्व प्रवाते स्थापनं हितम् ॥ ११ ॥ मदनजग्धकाध्यायः ] हस्त्यायुर्वेदः । । १५९ एवं क्रियासमाक्रान्तो येचानार्हो न शाम्यति ॥ दधिमण्डमुशीरं च पिष्ट्रा गौरांश्च सर्षेपान् ॥ १२ ॥ तेनेिस्वहस्तु दातव्यो योऽवगाह्नः प्रवर्तकः ॥ शकृच्छुद्धी निस्रहेण हैीतो बस्तिरनन्तरम् ॥ १३ ॥ पयो घृतं समधुकं क्षौद्रेण सह संसृजेत् ॥ ततोSस्मै दापयेद्धरिंतः कोष्ठनिर्वापणं हितम् ॥ ॥ १४ ॥ बदराण्यथ संक्षुद्य शार्कराचूर्णेसंयुतम् । तमस्मै दापपेपिण्डमजाजीमरिचैयुँतम्। । १५ ।। निर्वाणमेवं लभते मूर्छा चास्योपशाम्यति ॥ तस्मादनन्तरमिमान्कवलान्दापयेद्भिषक् ॥ १६ ॥ आम्रातकांस्तिन्तिडीकं कपित्थानां शिलाटुकम् ॥ उदूखले क्षेोदयित्वा शर्कराचूर्णसंयुतान् ॥ १७ ॥ तेनास्य मूर्छा श्वासश्च पिपासा चोपशाम्यति । हिङ्गुना सह संक्षुच मातुलुङ्गं सदाडिमम् ॥ १८ ॥ तस्मै प्रदापयेत्पिण्डं शार्करामधुसंयुतम् ॥ तेनाssध्मौनं पिपासा च वेपथुश्चोपशाम्यति ॥ १९ ॥ पियालार्जुनबीजानि द्राक्षासूतफलानि च ॥ आम्रातकं मातुलुङ्गं लकुचं पनसानि च ॥ २० ॥ उत्तरोदकयुक्तानि संक्षुण्णानि उदूरवले ॥ शर्कराचूर्णसंसृष्टं पिप्पलीमरिचैर्युतम् ॥ २१ ॥ तस्मै प्रदापयेत्पिण्डं तदा स लभते सुखम् ॥ पघेवं स सुखी न स्यादिदमन्यत्समाचरेत् ॥ २२ ॥ खर्जूराण्यपनीपानि कुठ्यांत्पारापतैः सह ॥ तमस्मै दृापयेत्पिण्डे शार्केराचूर्णसंयुतम् ॥ २३ ॥ सुमना भवति झेष आरोग्यं च नियच्छति'॥ यद्वा मनःस्थितः स्वस्थः कर्णवालकरो भवेत् ॥ २४ ॥ मसन्नचक्षुराह्वारं यथावभिनन्दति । ततोऽस्मे मदिरा देया तरुणा दोषवर्जिता ।। २५ ।। शर्कराचूर्णसंसृष्टा विधिवत्प्रतिपानिका ॥ पञ्चभिर्लवणैर्युक्ता पतिपानं विपश्चिताम् ॥ २६ ॥ १ क. यथाना° ॥ २ क. शीघ्रं ॥ १ क. °मेव ल” ॥ ४ क. °ध्मानपिपासे च । १६० पालकाप्यमुनिविरचितो- : [२ इक्रोगत्पिने यद्येवं स सुखी न स्यादिइमन्यत्समाचरेत् ॥ शृङ्गवेरं प्रतिविषा पिप्पली कटुरोहिणी ॥ २७ ॥ संर्मभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ॥ प्रसन्नयाऽतिसंयोज्य इार्कराचूर्णसंयुतम् ॥ २८ ॥ देयमेतत्प्रतीपानं क्षिप्रमेव,सुखी भवेत् ॥ वातानुलोमनं हेतद्रक्तपित्तमसादनम् ॥ २९ ॥ श्लेष्मप्रसादनं चैव विशुद्धं तु प्रमेहति ॥ कषायं क्षीरवृक्षाणां भोजयेद्वारणं ततः ॥ ३० ॥ पिशितेन शशानां च वेसवारं प्रकल्पयेत् ॥ हस्तश्रवणवालैश्च यदा व्यजति वारणः ॥ ३१ ॥ ततोऽस्मै भोजनं दद्याद्धितं माणाय बृंहणम् ॥ लावतित्तिरिमांसानि साधयेत्तण्डुलोदके ॥ ३२ ॥ ततो रसमवश्रा(स्रा)व्य धूपयेद्घृतमात्रया ॥ पिप्पलीशृङ्गवेरेण प्रसन्नां मरिचैर्युतांम् ॥ ३३ ॥ दाडिमीफलसारेण सौवर्चलसमन्वितम् ॥ संयुक्तं लवणं कृत्वा रसमस्मै प्रदापयेत् ॥ ३४ ॥ शालीनां च पुराणानां षष्टिकानामथैोदनम् ॥ भोजयेत्तं यथाकालं तथा स लभते मुखम् ॥ ३५ ॥ अथाssसवादिमद्यं च तद्दिपं प्रेतिपाययेत् ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ ३६ ॥ ११२१ ॥ 'इति श्रीपालकाप्ये गजायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने मदनजग्धको नाम तृतीयोध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः ।। अथाङ्गाधिपतिरभिवाद्योवाच भगवन्तं पालकाप्यम्-‘भगवन्यः प्राक्संग्रह्णे दृष्टस्तृणशोषी नाम व्याधिः, स कथं भवति, कथं स साध्यते ॥ ततः मोवाच भमवान्पालकाप्यः-इह खलु भो(स्) नॄणशोषी नाम संभवति कक्षस्य मन्दाप्रेर्गहिँतयवसोपयोगात्, वाहितानामतिमात्रोपयोगात् । १ क. प्रतिपादयेत् । १ कर्मातिनीतचिकित्सिताप्यायः।] एस्यां । १६१ तद्यथा-काकादंनानीलीक्षिपीलुककालालाङ्गलकीशुकनासानाँ भक्षणात्, भल्लातकफलानाँ सविषकवलकुवलपल्लवोपयोगात्, सविषवल्लीतृणगुल्मपत्रलताग्रतांनभक्षणाद्वा, अथवा सविषोरगकीटर्सस्पर्शनात्, तल्लालाञ्चासमूत्रपुरीषेोपहत(*तृणानां परिचारकाज्ञानेन भोजनाद्वा, नानाविधकीटसंस्पर्शदोषोपहत)प्रेंस्थानविधिभिः परिचारकाज्ञानादभोजनाद्वा । स विवर्णः पक्षीयमाणबलज्ञवशरीरः श्वासी विजृम्भते, आध्मायते,३पूयते, च विह्वलति स्तब्धशूनपकर्जिह्वोष्ठस्रक्ताम्राक्षः परिशूनान्तनयनः श्लेष्मप्रसेकवान्, तस्य प्राक्छार्दै:प्रवर्तनात्प्रजायते शोकश्व । स दुश्चिकित्स्यो भवति । कोऽस्य हेतुः-शोषच्छर्दिषी मुंदू चिकित्स्ये भवतः । विपरीते अन्यथा ॥ अतः संस्निग्धमधुरकषायैः कवलकुवलयवसोपचारेरुपचरेद्भिषक् । अपि चपिप्पलीशृङ्गबेररोधाम्बष्ठाभियङ्कपथकसमङ्गधातकीपुष्पाशोकरोहिणीकसेरुकाश्चक्षोयित्वा मधुना संयोज्य (*कवलान्भोजयेत् । तन्दुलीयकमूलाधारग्वधशिरीपोरुबूकजीवन्तिकानि च क्षेोदयित्वा मधुना संयोज्य) कवलान्दद्यात् । श्लेष्मान्तकारग्वधत्वङ्मूलफलपुष्पपत्राणि तन्दुलीपकमूलारग्वधोदुम्बराणा निष्कार्थ तन्दुलोदकसंयुक्त पायपेत् । सल्लकी च मुस्ताञ्चनोशीरचन्दनेगेंमयसंयुक्तैः प्रलेपा, गोमयेन च । कुटजफलहरिद्रानकमालसप्तपर्णपिप्पलीसर्षपमुगन्धार्धभागयुक्तानि चूर्ण कृत्वा मुखं संमार्जयेत् । पुक्षन्यग्रोधाश्वत्थकर्णिकारशल्लकीनां पल्लवानि भोजयेत् । अनुक्तानामप्येवंप्रकाराणां वृक्षपत्रभङ्गान्भोजयेत् । तुणशोषिप्रशमनार्थ भोजनं शाल्योदनं मुद्रयूषेण घृतस्रिग्धेन रसेन वा दद्यात् ॥ तत्र श्लोक: उत्पद्यमानमेवाssदी तृणशोषिणमुद्धरेत् । सोपद्रवोऽतिहृद्धो द्दि दुश्चुिकित्स्यतमो भवेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्थ स्तृणशोषी नामाध्यायः ॥ ४ ॥ . अथ पञ्चमोऽध्यायः ।। अथातः कमॉतिनीतचिकित्सितमध्यायं व्याख्यास्यामः । " धनुराकारमध्यस्थः पाठो नैव कपुस्तके । f धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । १ क. *दनीनीलाक्षेिपालु° ॥ २ क. °तापभ° । ३ ख. मृदुचि° । ጓፄ १६२ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगस्थाने इति ह स्माssह भगवान्पालकाप्यः । अथ यदा संयोनोपस्थानवर्तनवधबन्धहस्तियुद्धनागरायणसांग्रामिककर्मयोगान्मूर्खमहामात्रापचाराद्वारणोऽतिमात्रं बाह्यते, सान्त्बनपितलम्भनाति पदा योक्ता त्वरया कर्मलोभात्यमादाद्वा न प्रपच्छेत्; तदा वारणः कर्मातिनीतशोषेणाभिभूयते ॥ स विवर्णच्छविवैिच्छिन्नभिन्नपुरीषमभीक्ष्णं च मूत्रं रक्ताभं समुत्सृजति, उत्साहतेजोबवलणेौपहतशरीरो भोजनयवसकवलंपल्लवाभिनन्दी च न भवति ॥ तस्यैवं कर्मातिनीतव्याधिजुष्ठस्याऽऽदौ सर्वकर्मप्रतिषेधं कुर्यात् । यथाकालं चैनं कूलहरणं पांशुप्रमथनकर्दमहरणादिषूत्सृजेत् । ततश्चैनं प्रफुल्लकुंमुदोत्पलपद्मवानीरकन्दलीकदलीवालुकोपशोभितपर्यन्तेषु हंसचक्रवाककुररकारण्डवबककलहंससारसानुनादिततीरेषु सूर्याश्रुभिः संतमसलिलेषु सरः करेणुपरिवृतं यथाकाममवगाहयेत् । ततश्व *वृक्षगुल्मलतावगूढेषु वातसहितभूमिभागवनमदेशेषु मदवशाभिर्वारणं यथोत्साहं प्रचारयेत् । मनःप्रसादृनार्थं स्नेहदानविधिदृष्टेन चास्य वैिधिना स्नेहदानं कारयेत् । मुरां च सफाणितां दद्यात् । षष्टिकोदनं च सप्तर्पिष्कं भोजयेत् । यथाकालं यवसानि च मधुररसवीर्यविपाकान्यार्जवानि मत्स्र्याण्डकागर्भाणि भोजयेत् । अभिनयप्रतिनये चास्य यथाकालं कारयेत् ॥ so तेत्र श्लोक: पयोनुपाने रसभोजनेश्च साध्यं तदा ऋक्षगणप्रदानैः । उपक्रमेत क्रमशः प्रयत्नात्कर्मेीतिनीतं विधिवद्गजेन्द्रम् । इति श्रीपालकाप्ये हस्त्यायुर्वेदे वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने कर्मतिनीतो नाम पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः ।। आश्रमस्थमुपासीनं हस्तिशास्त्रविशारदम् ॥ हुताग्निकमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥

  • ‘वृक्षगुल्मलताप्रतानगूढे प्रवातातपरहिते शोभनप्रदेशे सहसा वारणं' प्रत्यन्तरे वा पाठः—इति कपुलके टिप्पणी ॥

१ क. °यातोप° । २ क. °नीतिशो? । ३ कं. "कुसुमोत्प° । ४ क. *मिषु भाव” । ९ क, अत्र । ९ क. ख. “मभिनी” । ७ क, ख. *र्माभिनी* । ९ विषपरीक्षाध्यायः।] हस्त्यायुर्वेदः । । १६३ उदके यवसे चैव प्रतिपाने च भोजने ॥ स्नेहे क्षीरे शारीरे च लक्षणं विदूिषिते ॥ २ ॥ चिकित्सां चानुपूर्वेण भगेवन्वनुमर्हसि ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ नाज्ञातः पविशेच्छालां-बालो दृद्धोऽथ भिक्षुकः ॥ पाखण्डोन्मत्तबधिरा मैत्तच्छन्दाश्च ये नराः ॥ ४ ॥ व्याधितः क्षुद्रकमौ वा पश्चान्यः स्यात्तथाविधः ॥ सर्वे ते मैतिषेध्याः स्युईस्तिशालाप्रवेशने ॥ ५ ॥ शत्रुभिः संप्रयुक्तास्ते योजयेयुर्वेिषं द्विपान् ॥ क्रोधाद्भयाच्च लोभाद्वा संप्रदानैश्च योजिताः ॥ ६ ॥ विषं प्रदद्युस्ते पापा गजानां देहनाशनम् ॥ भक्ष्यभोज्याश्नपानेषु धूपने व्यञ्जनेषु च ॥ ७ ॥ माल्यचूणाँश्च विविधान्विषदिग्धानुवासितान् ॥ अतः परं पवक्ष्यामि नरं पापं वेिषपम् ि॥ ८ ॥ स्विद्यन्ति यस्य गात्राणि वेपथुश्चोपजायते ॥ ’ मुखं संशुष्यते चापि कृच्छ्राद्वाचं प्रपद्यते ॥ ९ ॥ प्रच्छधमानस्तृणं काष्ठं नखैर्दन्तेश्छिनत्त्यति ॥ भूमिं विलिखते चापि सैंकणी लेढि चासकृत् ॥ १० ॥ एतैलैिङ्गैर्विजानीयानरं पापं विषमदृम् ॥ तस्माद्भक्ताञ्जितक्रोधानलुब्धांश्वानस्पकान् ॥ ११ । । अनीकस्थान्महामात्रान्वैद्यांश्चापि नियोजयेत् ॥ विधाय रसपानाश्नस्थानानि च विंशां पते ॥ १२ ॥ शयनानि च नागानां तस्माद्गुप्तानि कारयेत् ॥ सर्वतो ग्रासमुद्धृत्य बलिकर्म च कारयेत् ॥ १३ ॥ परीक्षेत विधां चैव ततः शास्त्रविशारदः || ’ माजौरवायसश्वभ्यः पिण्डं पूर्वं प्रदापयेत् ॥ १४ ॥ तत्र पश्येत्स्वरूपाणि यानि कुर्वन्ति दूषिताः । भग्नस्कन्धाः परवशा रक्तनेत्रा विचेतसः ॥ १५ ॥ लालाफेनाविलमुखास्तान्विद्युर्वेिषदूषितान् । विष्किरैः पिशितैर्दृष्टा ते न हृष्यन्ति बर्हिणः ॥ १६ ॥ १ क. *गवान्वक्तुमर्हति ॥ ए” । २ क. यथाऽन्यः ।। ३ कि. ख. प्रतिषेधः । ४ क, सृक्विणी । । * १६४ पालकाप्ययुनिविरषितो- [२ सुद्ररोगत्पने गुलेन नकुलो हन्ति तथैव शृगपक्षिणः । । काककडूबकानां च न रुचिः स्पारिपके द्वप ॥ १७ ॥ भोजनं स्याद्विवर्णं च मक्षिकाश्चापि मारयेत् ॥ काकः क्षामस्वरं कुर्याचकोरोsक्षि विरश्नयेत् ॥ १८ ॥ दीझे हुताशने चापि पिण्डं वैद्यो विनिक्षिपेत् ॥ तत्र पश्येत्स्वरूपाणि यानि’ कुर्यातु दूषिवः ॥ १९ ॥ कृच्छ्रेण प्रज्वलत्यग्निः स्फुटं चिटचिठायते ॥ अनिष्ठधूमगन्धोsश्रिबीमावर्तश्च जायते ॥ २० ॥ मञ्जिष्ठाभोऽथ कृष्णो वा धूमपातोsपि वा भवेत् ॥ विषोपसृष्टमित्येवं धीरः समुपलक्षयेत् ॥ २१ ॥ उक्तमग्निगतं रूपं विषार्तानां च ऐद्दिनाम् ॥ अथ तोयगतं रूपं दूषिते संप्रवक्ष्यते ॥ ९९ ॥ काली नु यदि गौरस्य च्छाया इयामाऽथवा भवेत् ॥ गौरी कालस्य वा छाया तज्जलं विषदूषितम् ॥ २३ ॥ जन्तबी मत्स्यमण्डूका पे चान्ये जलचारिणः ॥ तीरेषूद्वतैिता यत्र तञ्च तोयं प्रदूषितम् ॥ २४ ॥ स्नेहे दुग्धे च पाने च विषयुक्ते नराधिप ॥ पानि रूपाणि दृश्यन्ते तानि वक्ष्यामि तत्त्वतः ॥ २५ ॥ स्नेहः कालस्तु भवति इरिता दृश्यते सुरा ॥ इयावं च ज्ञोपते दुग्धं विवर्णं च जलं भवेत् ॥ २६ ॥ उपनीतं यदा तोयं नीलं पश्पेन्नराधिप ॥ विषोपसृष्टमित्येवं धीरस्तदुपलक्षयेत् ॥ २७ ॥ उसं जले च पाने च स्नेहे क्षीरे च दूषिते ॥ यवसस्यापि राजेन्द्र रुपाणीमानि लक्षयेत् ॥ २८ ॥ इयावं दैग्धनिभं चैव यवसं यत्तु पार्थिव ॥ विवणमथ कुष्ठं वा छित्रं वाsपि तथा क्रमात् ॥ २९ ॥ एवंलक्षणसंयुक्तं यवसं न पविापयेत् ॥ निश्वासघ्राणनयनैः सपणिां दूषिते द्विपे ॥ ३० ॥ यानि स्वपाणि दृश्यन्ते तानि वक्ष्याम्यतः परम् ॥ शक्रगोपकसंस्थानाः काकाण्डकिसमप्रभाः ॥ ३१ ॥ १ क, संप्रचक्षते ॥ २ क. दृश्यते । ३ क. दुग्धनिभं ॥ ४ क, "त् ॥ विश्वा"। स्फोटा भक्षनिव इीिर्षेन्ते बारणस्य समन्तवः ॥ न्धा नीललाषाः सुदारुणाः ॥ ३९ ॥ छविर्विशीर्यते चैव रोमाणि च नखानि च ॥ प्रवेपते च कोपेन दृष्टिश्व परिहीयते ॥ ३३ ॥ दखते च मुहुर्नागो निद्रा चेनं प्रबाधते ॥ वेिकर्णे इस्तमोहाभ्यां'तथा भूमौ निषीति ॥ ३४ ॥ लिङ्गैरेतैर्द्विजानीयाद्विषार्तं वारणं बुधः । ततश्चैनां क्रियां कुयोद्गजस्य विषनाशनीम् ॥ ३५ ॥ कपित्थमूलं कुष्ठं च सरलं सारिवा मधु ॥ ऎतद्ालेपनं श्रेष्ठं चूर्णं व विषडूषिते ॥ ३६ ॥ अथ प्रक्षालनं चास्य ब्रणानामपि वक्ष्यते ॥ अर्जुनं वेणुपत्राणि शिरीषं कुभं धवम् ॥ ३७ ॥ करश्नं करवीरं च सैन्धवं सिंन्दुवारितम् ॥ क्षौद्रेण सह संम्रज्य जलमिश्रेण युक्तितः ॥ ३८ ॥ तेन शीतकषापेण क्षालयेद्दन्तिनो व्रणान् ॥ ' बिल्वमध्यं शलाटुं च कपित्थं शिग्रुपाटलम् ॥ ३९ ॥ सरब्ठं चैव कुष्ठं च हरितालं पुनभेवम् ॥ शिरीषस्य च पुष्पाणि मालतीतरुणानि च ॥ ४० ॥ एष *सॆवॊत्तमः श्रेष्ठो वारणांस्त्रायते विषात् ॥ वत्सनाभं सुनाभं च ईश्वरां गन्धनाकुलीम् ॥ ४१ ॥ . पिप्पलीं शृङ्गवेरं च दद्यात्पोटगलं तथा ॥ कालाभ्यां सह सर्वाणि समभागानि पेषयेत् ॥ ४२ ॥ एष श्रेष्ठो भवेद्योगो वारणानां वेिषापहः ॥ अविषं सविषं कुर्यात्सविषं चापि निर्विषम्॥ ४३ ॥ मरिचं मधुकं लोधं पिप्पल्यः कुष्ठमेव च ॥ अजाक्षीरेण संयुक्तं मृदा चैव समन्वितम् ॥ ४४ ॥ दृद्धानामथ दुष्टानामुपभुक्तविषाश्च ये ॥ एषां पोगोत्तमं दृद्याद्वारिपिष्ठं प्रुथकप्रुथक् ॥ ४५ ॥

  • ‘सर्वागदश्रेष्ठी' इति पाठी भवेत् । १ क. कायेन । ९ क. विकीर्णह° । ३ क. एतैराले° । ४ क. कुकुमं । ९.क, सिन्धुवा”। ६ ख. शिलाटुं ॥ ७ कि. सर्वे मदः । १६६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने

एकं वृणामजानां द्वौ त्रीणि पद्यात्खरोष्ट्रयोः ॥ अभ्यस्येच्च तथा गोलान्स्थूलामलकसंमितान् ॥ ४६ ॥ आलानस्तम्भशायने मारुते चोत्तरोदृके ॥ प्रग्रीवपक्षपरयो रूपं पर्यन्तदूषिते ॥ ४७ ॥ शोफः स्याद्रोमकूपेषु कण्डूर्गात्रेषु जायते ॥ यं यं च भजते दैन्यं छविस्तत्र विशीर्यते ॥ ४८ ॥ एवं तस्य विषार्तस्य दृष्टा रूपाणि दन्तिनः ॥ इमं मद्ापयेद्योगं विषयुक्तस्य पार्थिव ॥ ४९ ॥ दृष्ना घृतस्रमायुक्तं गोमयं भोजयेद्दिपम् । विषं कोष्ठगतं हन्याच्छीघ्रमेव तु न्तिनः ॥ ५० ॥ ईश्वराई मरुक्षीरं हरिद्रे द्वे मृदं तथा ॥ चन्दनं मेषशृङ्गीं च पिचुमन्द्रं च संहरेत् ॥ ५१ ॥ ततो जलविमृष्टं तु पापयेद्वारणं तथा ॥ इत्येषा माणसंरक्षाsभिहिता हस्तिनां पुरा ॥ ९९ ॥ पांलकाप्येन विधिवद्रोमपादाय पृच्छते ॥ भूयोऽङ्गराज( : ) पप्रच्छ पालकाप्पं विशेषतः ॥ ५३ ॥ विषोपयुक्तदेहस्य वारणस्य द्विजोत्तम । साध्यासाध्यं चिकित्सां च ब्रूहि लक्षणमेव च ॥ ५४ ॥ ततः श्रुत्वाऽङ्गवपतेश्चतुरङ्गाधिपस्य तत् । वाक्यं विख्यातयश्ासः प्रत्युवाच ततो मुनिः ॥ ५५ ॥ पूर्वोक्ते: कारणेनोगो यदा युञ्ज( ञ्जया )द्विषे श्टपः ॥ लिङ्गेस्तदा विक्रियते सर्पदष्ट इव द्विपः ॥ ५६ ॥ अक्षिणी चास्य रज्येते हनु विक्षिपते तथा ॥ नेत्रे स्तब्धे भवेतां च तथा मन्ये च हस्तिनः ॥ ५७ ॥ स्रस्तलाङ्गूलकणैश्च स्रस्तहस्तश्च लक्ष्यते ॥ कुर्वअदत्यभीक्ष्णं च मुहुरुद्विजते तथा ॥ ९८ ॥ श्री( स्रो )तोभ्यश्चास्य सर्वेम्यो रुधिरं संमवर्तेते । मक्षिकाश्चापि मातङ्गो नावकर्षति दुर्मेनाः ॥ ५९ ॥ यस्मिन्नेतानि स्रुपाणि सारिष्ठानि महीपते ॥ লুৎফুর विषयुक्तस्य न स जीवति तादृशाः ॥ ६० ॥ १ क. देशं । । ६ विषंपरीक्षाध्यायः ] इस्लयायुर्वेदः । १६७ यत्रा स्तम्भश्च जिह्वायाः शून्यत्वक्चोपजायते । बहुश्लेष्मभसेकश्च सघोषश्च मवर्तेते ॥ ६१ ॥ विष्ठम्भयति ह्रस्तं च स्पन्देते चाक्षिणी तथा । गच्छन्मुहु: पस्वलते क्रिया तस्य पवर्तते ॥ ६२ ॥ मेषशृङ्गीशलाटूनि व्याधिघातमुदुम्बरम् ॥ तन्दुलीयकमूलं च श्लेष्मान्तकांश्च दापयेत् ॥ ६३ ॥ क्षुण्णान्येतानि सर्वाणि संस्रजेत्तन्दुलोदके । ( *तं रसं मधुसंयुक्तं दापयेत्सुखशीतलम् ॥ ६४ ॥ कुटन्नटं तथोशीरं सरलं सैलवालुकम् ॥ ) चन्दनं कटभीमूलमञ्जनं सितपर्वकम् ॥ ६५ ॥ गोमूत्रे गोमये चैनं वासयेदसकृनृप ॥ तेन पलेपं नागस्य विषदग्धस्य कारयेत् ॥ ६६॥ श्यामाकं केन्दलीमूलं हरिद्रे द्वे च पेषयेत् ॥ पाययेद्दधिसंयुक्तमुपयुक्तविषं द्विपम् ॥ ६७ ॥ तगरं बदरीमूलं प्रियङ्कं खदिरत्वचम् ॥ * तालीसपत्रं स्थूलैलां तथा द्वे तन्दुलीयके ॥ ६८ ॥ बीजं ब्राह्मणिकायाश्व गुडं मच्छवसं हरेत् ॥ सर्पिषा चैव दध्ना च क्षुण्णान्येतानि संसृजेत् ॥ ६९ ॥ सनुभिः सह संयोज्य पिण्डं नागाय दापयेत् ॥ श्रा(स्रा )वयेतिन्दुकोक्षीरं निर्गुण्ड्याः क्षीरयोस्तथा ॥ ५० ॥ क्षीरं समधुसर्पिषकं तं द्विपं प्रति पाययेत् ॥ पलाशबीजं श्वेतां च ग्रहधूमं पूननैवाम् ॥ ७१ ॥ अरिष्टकं भियङ्कं च हरिद्राँ शतकर्णिकाम् ॥ शिरीषस्य च बीजानि तन्दुलीयकमेव च ॥ ७९ ॥ गोमूत्रपिष्ठान्येतानि पाययेत्सह सर्पिषा ॥ ' संयुक्तं सक्तुभिः पिण्डं विषार्तं भोजयेद्गजम् ॥ ७३ ॥ अनेन सर्पिषा चास्य नस्यकर्म विधीयते ॥ द्वे हरिद्रे समञ्जिष्ठे तरुणानन्तपल्लवान् ॥ ७४ ॥ xधनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् । १ क. कदली° । १६८ पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररागोस्थने” कवलस्तु पदातव्यो मधुगोपेित्तसंयुतः । पृषतेणर्मयूराणां कुकुटानां च संस्कृतेः ॥ ७९ ॥ रसैस्तं भोजयेबागं ससौवर्षलवाडिमैः ॥ पित्तैः सशोणितेश्चैषां पिप्पलीमधुसंयुतैः ॥ ७६ ॥ सविडङ्गैर्भवेत्कार्यमञ्जनं विषशान्तये । मौदुर्भावो वेिषस्यैष त्रिविधस्य विशां पते ॥ ७७ ॥ मूलजं हूंष्ट्रजं चैव कृत्रिमं चेति पठ्यते ॥ संस्कार्यस्य क्रिया( : ) सम्यङ्मूलजस्य च कीर्तिताः ।। ७८ ।। दंष्ट्रजस्य प्रवक्ष्यामि चिकित्सां लक्षणं तथा ॥ सर्पदछे नरश्रेष्ठ यथावत्प्रविभागशः ॥ ७९ ॥ १२०० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वेिषपरीक्षाध्यायः षष्ठः ॥ ६ ॥ अथ सप्तमोऽध्यायः ।। जीर्ण विषघ्नौषधिभिर्हतं वा दावाग्रिवातातपशोषितं वा ॥ स्वभावतो वा गुणविप्रहीणं विषं हि दूषीविषतामुपेति ॥ १ ॥ अपक्र्ष्ठं गुणं पश्चात्स्वभावाद्धेनु( तु )तोऽपि वा । तद्विषं विषतत्त्वज्ञैदूषीविषमिति स्मृतम् ॥ २ ॥ दूषितं देशकालान्नदिवास्वप्नातिभांजनै: ॥ यस्मादूषयते धातुं तस्माहूषीविषं स्मृतम् ॥ १ ॥ १२०१ ।। दूषीविषातं इतिॐ ۰۰۰. هه ه . ۰۰۰، ۰۰۰. . . . . . ه . . .... به ۰۰ه e o ** • ** ooov essa os se « » o « • • • s || इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सप्तमो दूषीविषनामाध्यायः ॥ ७ ॥ • क-खपुलकर्पोरेतावानेोद्यमेव पाठ उपलक्ष्यते । तत्र न निश्वितम्-पाठ भ्रुटितः, ‘ति दूषीविषार्तः' इतिपाठे वा--इति ॥ १ क. प्रादुर्भावं ।। ९ कि. विषस्यैव । *अध्यंीर्थः.]ः ।।' ।। इस्लॆशुर्वैंt । । १६९ अथाष्टमोऽध्पायं । यथा यथा हि देशस्थं विषं भवति न्तिनः । तथा तथां भवत्येष दुश्चिकित्सो विशेषतः ॥ १ ॥ न चुरूवं त्वग्गते वीर्यं विंषं भवति न्तिनः ॥ सिरास्नाय्वस्थिमांसेषु सेधौ चातिबलं भवेत् ॥ २ ॥ तस्मान्नातिविसृते विषे कुर्याचिकित्सितम् । तेषां विषेण दुष्टानां धातूनां लक्षणं शृणु ॥ १ ॥ कठिना भिन्नरोमा च स्वकप्राप्ते लक्ष्यते छविः । काये तु शोफः कठिनो मांसप्राझे सर्वेदनः ॥ ४ ॥ सिरागते ग्रन्थयः स्युः संस्पर्शेन मुखायते ॥ स्नायुमाप्ते विषे स्तम्भो गात्राणामुपजायते ॥ ५ ॥ पतंत्यस्थीनि संग्राझे मजस्थे तु सुदुर्मनाः ॥ • विवृताः संधयश्व स्युः सर्वसंधिगते विषे ॥ ६ ॥ शिरः प्राप्तं गच्छेत्कोष्ठं कोष्ठाद्गात्राणि गच्छति'। एवं तनुिपूर्वेण सवाँन्धातूनवाप्नुयात् ॥ ७ ॥ तस्मौद्दश्ास्थानगतं विषं मारयति द्विपम्॥ विस्मितस्तु ततो भूयो वपतिः पृष्ठवान्द्विजम् ।। ८ ।। यथा विषं मारयति यथा चैव निवर्तते । स्थाने स्थाने यथा रुपं भगवान्व्याकरोतु मे ॥ ९ ॥ पालकाप्यस्ततो भूपमङ्गराजं दयान्वितः । उपूद्रवास्तु ये तेषां शृणु वेगान्तराणि च ॥ १० ॥ तथैव देहमासाद्य प्राणान्हरेंति दन्तिनः ॥ विषं पीतं तथा लीढं भके स्नेहे तथाऽक्षते ॥ ११ ॥ तथा सर्वेषु गात्रेषु प्रयुक्तं स्पर्शकर्मेणि । क्षणेन क्षतमासाद्य देहे विकुरुते विषम् ॥ १२ ॥ तन्मारयति भूतानि पदयतामेव भूमिप । *सप्तवेगमहाराज काश्यपेन प्रकीर्तितः ॥ १२ ॥ % 'सप्त वेगा महाराज काश्यपेन प्रकीर्तिताः' इति पाठो भवेत्। १ क. "तन्यस्थी° । २ क. “स्मादंश° । ३ क. °न्द्विपम् ।

    • १७०

पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने बोरणेषु तु दृश्यन्ते निष एब हि फेबलम् ॥ अन्तःस्वेदिा निसर्गेण तेजसेौश्च यतस्ततः ॥ १४ ॥ त्रिष्वेव विनिपात्यन्ते चतुर्थे नाऽऽप्नुवन्ति च ॥. तस्माचेषां त्रयो वेमाश्वतुर्थे नोपपद्यते ॥ १५ ॥ स्वेदक्लिन्नानथो दृष्ट्वा सेन्द्रान्देवगणान्पुरा ॥ अन्तःस्वेद: कृतश्वापि वारुणेन महात्मना ॥ १६ ॥ तेषां विषेण दुष्टानां वेगानां लक्षणं शृणु ॥ मथमे विषवेगे हुं वारणे लक्षणं भवेत् ॥ १७ ॥ निद्रा प्रबाधतेऽत्यर्थे मुखेन निपतत्यपि ॥ द्वितीयं विषवेगं तु जानीयाद्धक्षणेरतः ॥ १८ ॥ निर्षीदत्यपराभ्यां तु मोहाभ्यां प्रपतत्यपि ॥ तृतीयस्प प्रवक्ष्यामि वेगस्य नृप लक्षणम् ॥ १९ ॥ विह्वलीभूतसर्वोङ्गो वारणः प्रपतेदुवि ॥ पक्षात्पक्षमजस्रं तु मेघवर्ब्रिहृते द्विपः ॥ २० ॥ एभिर्लिङ्गेर्विजानीयाद्रिषद्दा मतङ्गजम्। एवं स्वलु महाराज ये ये वेगाः प्रकीतैिताः ॥ २१ ॥ तेषां विषेण द्रृष्ठानां साध्पानां साधनं शृणु । खद्योतानिन्द्रगोपांश्च गजातारवितारकैः ॥ २२ ॥ कपिलापाश्च गोः पित्तं गोविषाणे निपातयेत् ॥ तेन भेरीपताकाश्च ध्वजाग्राणि च लेपयेत् ॥ २३ ॥ वाद्यान्यन्यांन्यपि क्षिप्रं प्रलिप्तान्यथ घातयेत् ॥ दृष्टाश्च विषपीताश्व विषविद्धाश्च वारणाः ॥ २४ ॥ निशम्य वादनं चैषां दृष्ट्वा ॐतां स्वस्फनिर्विषा:(?) ॥ शिरःस्नातो भिषग्वाsपि स्वस्ति वाच्य द्विजोत्तमान् ॥ २५ ॥ दर्भाञ्श्रुष्कान्हरितकानि:स्वाग्रांश्च चिकित्सकाः । तान्दृक्षिणेन हस्तेन ग्रहीत्वा घुसमाहितः ।। २६ ।। इमं हि छुमनास्तूष्णीं कृत्वा ब्राह्मणवाचनम् ॥ शेोदाहरेन्मन्त्रवरं पूर्वोद्दिष्टं स्वयंभुवा ॥ २७ ॥

  • ‘दृष्ट्वा तांश्च स्युर्निर्विषाः' इति पाठो यथाकथंचिद्भवेत् ॥

१ क. वारुणेषु । २ क. °सा खय°। ३ क. च ॥ ४ क. °न्यानि हि क्षि°। ং সাধ: ) । & १७* वासुकिस्तक्षकचैव विषमुग्रं हरन्तु ते I अनन्तश्चैव भगवान्विषं हरतु ते स्वाहा ॥ ९८ ॥ जले रुद्रो जले ब्रह्मा जले ब्रह्म सनातनम् । जले वायुश्च सोमश्च निर्वेिषो भव कुञ्जर स्वाहा ॥ २९ ॥ मन्त्रैर्हृत्वा विषं तस्य वारणस्य चिकित्सकः । एतेषां तु पथालाभं पशूनां कारयेद्रसम् ॥ ३० ॥ नकुलानां वराहाणां प्रुषतानां च युक्तितः ॥ भक्षयित्वाऽथ मांसानि विषिणो भक्षयन्ति ये ॥ ३१ ॥ ओषधानि भिषक्तेषु शीघ्रमेवातिसंहरेत् ॥ पिप्पल्यो मरिचाश्चैव कल्पमैद्य(?)घृतं मधु ॥ ३२ ॥ गोमयस्य रसेनैव भावयेन्मतिमान्भिषक् ॥ सुस्निग्धमेतद्रसकं विषदुष्टं मतङ्गजम् ॥ ३३ ॥ कदुष्णं पाययेदेनं तेन संपद्यते सुंखी ॥ अनेनैव चै मांसेन भोजयेद्वारणं भिषक् ॥ ३४ ॥ पीत्वा तुं रसकं नागस्तेजस्वी बलवान्भवेत् ॥* न विषान्मरणं तस्य पदि जुष्टो महाविषैः ॥ ३५ ॥ सर्व विर्ष विषहते पीते तद्रसके गजः ॥ विषेण दूषितं नागं तैलं दूराद्विवर्जयेत् ॥ १६ ॥ पानेऽभ्यङ्गे तथा नस्ये घृतमेव प्रशस्यते ॥ अत ऊर्ध्वं क्रिया पस्य निखिलेन मशस्यते ।। ३७ । । शीते पद्यह्रदे नागं दष्टं क्षिप्रं विगाहयेत् ॥ अयं विषघ्नो दातव्यः पिण्डस्तस्मै चिकित्सकैः ॥ ३८ ॥ द्वे हरिद्रे वचा चैव पिप्पली मरिचानि च ॥ द्वौ करञ्जौ सं चैव बृल्मतिबलामपि ।। ३९ ।। एतत्संहृत्य संभांरं गव्यं श्रेष्ठं च यद्घृतम् ॥ बस्तमूत्रेण तत्सर्वे क्षोदृयित्वा विचक्षणः ॥ ४० ॥ अजानामथवाऽवीनां रक्तं क्षिप्रमुपार्जयेत् ॥ रक्तद्वयेन तं पिण्डं भोजयेद्वारणं भिषक् ॥ ४१ ॥ १ क, ख. सनातनः ।। २ क. सुखम्॥ ३ क. तु ॥ ४ ख. नु। ९ क. “म्॥ वत्समू” । ?ওR पाख्रान्तकीपििवतो- [२शक्षेत्को पिणदेन तेन नामस्य विषं क्षिप्रं झणश्यति ॥ मलेपश्वास्य कर्तव्यः षबिनीमृचिकावृतैः ॥ ४९ ॥ इंति प्रलेपः प्रथमो द्वितीयः संपॆवक्ष्यते ॥ बन्ढनं तगरोशीरं हिाराषस्य तु पप्लवाः ॥ ४३ ॥ पानं पिण्डमज्ञाक्षीरं विषघं स्यात्प्रलेपनम् ॥ शीतलेन जलेनाथ संयुक्तं एरिषेचनम् ॥ ४४ ॥ मधुराः क्षीरिणश्चैव कषाया ये च पादपाः ॥ तेषां त्वचः काथयित्वा श्रेष्ठं स्यात्परिषेचनम् ॥ ४५ ॥ सिद्धकं राजछृक्षश्च ध्रुष्ककं पारिभद्रकम् ॥ पाटलामश्वकर्णं च सोमवल्कं तथा धवम् ॥ ४६ ॥ ऋक्षानेतान्समाहृत्य क( का )ण्डशः संर्पलेपयेत् । समभागांस्ततः कृत्वा दहेदग्नौ विचक्षणः ॥ ४७ ॥ तद्भस्म ह्युपशान्तेsमी स्वनुगुमं निधापयेत् । पतांवपिश्च कर्तव्यो भस्मन्यस्मिन्नयं गणः ॥ ४८ । । त्रिफलां त्रिकटुं चैव पंचैव लवणानि च ॥ समभागानि सर्वाणि भस्मन्यस्मिन्समाचरेत् ।। ४९ ।। एष क्षारोsगवः श्रेष्ठो नारायणमतः श्रुभ: । स्थावरं जङ्गमं चैव विषं हन्ति गजस्य तु ॥ ५१ ॥ यथा हि पद्मिनीपत्रे तोयबिन्दुर्न तिष्ठति । एवमत्रागदे दते मधुसर्पिःसमन्विते ॥ ५१ ॥ न तिष्ठति विषं देहे सर्वथाऽपि च यद्भवेत् । त्रिकटुं त्रिफ्लां चैव पश्चैव लवणानि च ॥ ५९ ।। रसध्रुक्तसमायुक्तं विषमृतिप्रबोधनम् ॥ निव्रता शृङ्गवेरं च शिखिपित्तसमायुतम् ॥ ५३ ।। अञ्जनं मवरं दिरुपं विषछ्वे मतङ्गज्ञे । कुकुमागुरुसंयुकं नागपुष्पं सकेसरम् ॥ ५४ ॥ उत्पलानि च मुरूपानि दद्यात्कुमुदमेव च ॥ आलेपो त्रिषढुष्ठानां द्विपानां विषनाशनः ॥ ५५॥ मृद्वीका शर्करा चैव खर्जूराणि तथा मधु ॥ तर्पणोदकसंयुक्त द्विपानां विषनाशनम् ॥ ५६ ॥ १ ख. अथ । २ क. "प्रचक्षते ।। ३ ख. *प्रकल्पये" । ४ क. *वातश्च । ८ शष्षायं] इस्त्याधुर्देर्द#** १७१ विषब्रानि प्रवक्ष्यामि मांसानि यनुजाथिप । वेिषाणां यानि चोज्ज्ञानि अविरुद्धानि नित्यशः ॥ ५७ ॥ कोकिलाश्व बलाकाश्च वैतकाः सकपिञ्जलाः | कपोता वर्धमानाश्च ऊर्ध्वगाश्चैव ये स्वगाः ॥ ५८ ॥ मयूरतित्तिरिलावाः पश्वेब मनुजाधिप ॥ अकॉनिलहता नित्यं विरुद्धगमनास्तथा ॥ ५९ ॥ तस्मात्ते भोजने राजन्विषाणां समुदाहृताः ॥ विषस्य प्रथमे काले जाङ्गलानि समाहरेत् ॥ ६० ॥ शीतलानि च सेवन्ते ये चोष्णानि तथा मृगाः॥ मध्ये साधारणा राजन्विषाणां समुदाहृताः ॥ ६१ ॥ विषस्य पश्विमे काले संप्राप्ने प्राणनाशने ॥ विषं तु हृदये येषाँ रक्तं च कलुषीकृतम् ॥ ६९ ॥ सदा न जायते रक्तं मारुतेन समाहितम् ॥ । तेभ्यस्तु मत्स्यमांसानि वाराहाणि च १ापयेत् ॥ ६३ ॥ अदृनानि तु वक्ष्यामि विधिवत्तेन भूमिप ॥ शालय: षष्टिका व्रीहियवगोधूममेव च ॥ ६४ ॥ आहारार्थे विधीयन्ते गजानामिह नित्यशः ॥ शारदाश्चैव ये मुद्गाः शालीनां तन्दुलास्तथा ॥ ६५ ॥ मुस्विन्नमेतद्दितयं ततः समवतारयेत् ॥ तद्भक्तं संसृजेत्सर्वं संयोज्य हविषा ततः ॥ ६६ ॥ बैस्तमूत्रमजाक्षीरं शाकैरां च रसाञ्जनम् ॥ एवं घृतेन संयुक्तं कथितं पद्मिनीजलम् ॥ ६७ ॥ एतद्भक्ते च पाने च दापयेत्सविषे गजे ॥ अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ६८ ॥ चन्दृनं तगरं चैव त्वगेलापत्रमेव च ॥ प्रियङ्गुनागपुष्पं च मांसी कुष्ठं सपद्मकम् ॥ ६९ ॥ कुङ्कुमं च मृणालं च मुस्तां स्पृक्ां शताह्वयाम् । ससितां सुरसां हिङ्ग हरितालं मनःशिलाम् ॥ ७० ॥ अष्टौ सिद्धार्थेमुस्तार्श्वे म्रिंशतिश्च हरेणुकाः ॥ रोचना हरिवेरं च कुटंनटमथापि वा ॥ ७१ ॥ १ ख. वर्चकाः । २ क. वत्समू° । ख. वखमू° । पालकाप्ययुनििविरचितो- [२झुक्कै צפוא कन्यायाः पुष्पयोगेन पेष्ठव्या वारिणा सह ॥ क्षणात्सर्वे विषं हन्ति सर्वेपापमणाइाणः ॥ ७२ ॥ रक्षोघ्नः पुष्ठिकामस्य सदा चन्द्रोषिः स्मृतः ॥ आर्द्रस्य वेणोस्त्वक्चापि बीजं चाथ करञ्जयोः ॥ ७५ ॥ मध्पमं च कपित्थस्य कुङ्कुमं चाञ्जनं तथा । शिरीषपुष्पं दृश्ामं गोपित्ते’निप्रहापयेत् ॥ ७४ ॥ अश्लेषाज्येष्ठयोः कार्यो झगदः कालको भवेत् ॥ कारपेद्गुटिकां माज्ञः शृणु चास्य प्रयोजनम् ॥ ७९ ॥ नस्यकर्मुणि नागान युञ्जीताssलेपने भवेत् । सर्पाणां राजिलानां च विषं मण्डलिनां च पत् ॥ ७६ ॥ गूढगर्भा करेणुर्या तस्या योनिं प्रलेपयेत् ॥ आलेप्य वा गुदं वाऽथ गुदे वर्तेि प्रवेशायेत् ॥ ७७ ॥ ततः पलूयते क्षिप्रं हस्तिनी क्रिय्याऽनया ॥ ایها با ۰.۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ gqigrg Frg = е еве е е е в ф44 e“ ое е в е е l “” छेक्ष्णीकृतानेतान्व्पैधस्थानेषु योजयेत् ॥७९॥१२८२ll इति श्रीपालकाप्यमुनिविरचिते हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽष्टमोऽध्यायः ॥ ८ ॥ अथ दिग्धविद्धो नाम नवमोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । न्तिनो दिग्धविद्धस्य किं कार्यमुपलक्ष्यते ॥ १ ॥ चिकित्सां चाssनुपूव्र्पण भगवन्वतुमर्हसि ॥ एवं पृष्टोsङ्कराजेन पाठकाष्पस्ततोऽब्रवीत् ॥ २ ॥ दन्तिनी दिग्धविद्धस्य चिराच्छू( त्स्र )वति शोणितम् ॥ विद्धो विवर्णे भवति शोणितं च विवर्धते ॥ ३ ॥

  • इतोऽग्रे त्रुटितचिह्नभूता काकपदी कपुस्तके, खपुस्तके ‘इतः किंचित्त्यक्तमस्ति' इति मूल एव लिखितं गैरिकरतं दृश्यते ।

१ क. लक्ष्णककृतानेतान्व्याध° । २ ख. °न्व्यधः स्था° । ९श्रृिंपहः] ।। ं.एस्यांडुपॆहः। ওৈ৭ लाला विवर्त्तते चास्य चक्षुषा च न पश्यति ॥ शोफोsस्य गुंडुगिन्त्रेषु प्रदेशेषु विवर्धते ॥ ४ । । गजस्य दिग्धविद्धस्य द्वयमेतत्प्रकीर्तितम् ॥ तस्य कर्म प्रवक्ष्यामि यथा संपद्यते मुखी ॥ ५ ॥ गात्रापरपरिक्षिप्त नागं कृत्वा सुपब्रितम् ॥ शल्यमुद्धृत्य नागस्य शोधनं तस्य कारयेत् ॥ ६ ॥ सेचयेद्वारिणा वेधं प्रदेहैश्व प्रदेहयेत् ॥ त्वचमामलकीनां च स्वदिरस्य धवस्य च ॥ ७ ॥ समभागं ततः कुर्यात्समाहृत्य पृथक्पृथकू ॥ स्वण्डशः कल्पयित्वा वे काथयेद्दिव्यवारिणा ॥ ८ ॥ एतत्काथं परिश्रा( स्रा )ब्य भेषजानि समावपेत् । सोमवल्कं वचां चेतामोदकीपाटलां तथा ॥ ९ ॥ आस्फोतां वारुणीमूलं पयस्यां मधुकं यवान् ॥ तथेवोत्पलकन्दाश्च भागाः स्युः कर्षसंमिताः ॥ १० ॥ यथा जातः मदेहः स्यात्तदेनमवतारयेत् ॥ एवं खशीतलं कृत्वा विधं तस्यानुलेपयेत् ॥ ११ ॥ विषं हन्ति महीपाल क्षिपं च घुस्वमाप्नुयात् ॥ अथातः संप्रवक्ष्यामि विषप्रशमनं हितम् ॥ १२ ॥ चतुर्द्रोणे तु पयसि भेषजानि समावपेत् ॥ पयस्या क्षीरकाकोली अमृता द्वे च सारिवे ॥ १३ ॥ चेता च मुद्रपर्णी च माषपर्णी मृणालिका ॥ कसेरुका झनन्ता च जीवकर्षभकावुभौ ॥ १४ ॥ कपिकच्छूस्तथा देया पिप्पैली च महीपते ॥ उदुम्बरसमं कल्कं कारयित्वा पृथक्पृथक् ॥ १९ ।। तोयं दशाढकं दत्त्वा सर्पिषश्चाssढकं तथा ॥ आढकं शर्करायाश्च ततो मन्दाग्निना पचेत् ॥ १६ ॥ यदोपयुक्ततोयं स्यात्तदैनमवतारयेत् ॥ मुशीतलमिदं कृत्वा पानं दद्याद्विषापहम् ॥ १७ ॥ त्वचावुभे समानीय विदुलस्यार्जुनस्य च ll क्षीरिणां पादपानां च कोविदारकदम्बयोः ॥ १८ ॥ १ क. मुनिनिन्नेधु । २ क.°र्षकतावु' । *ওR iाप्यमुनिविरचितो- [ ९ झुद्ररोयस्याने एतह्मैकीर्तितं सर्वं तषो निशि निवासयेत् ॥ ततः शक्षालयेद्वेषो ब्रणं शाखेण शोधितम् ॥ १९ ॥ उभे हरिद्रे मझिष्ठां मधूकं तगरं तथा ॥ हरीतकीं प्रियङ्गं च नाकुलीं कैदरीं तथा ॥ २० || गोपित्तं च समाँशानि सूक्ष्मचूर्णानि कारयेत् ॥ एष सूणौगवः श्रेष्ठो गजानां व्रणरोपणः ॥ २१ ॥ एतैरेव पुनः स्वाङ्गैर्यथोक्तैः साधयेद्धृितम् । एतदृभ्यश्निननं दद्याद्गजानां व्रणरोपणम् ॥ २९ ॥ अथ दिग्धेन विद्धस्य व्रणः पुष्यति नितनः । गैतिर्गृह्णाति दूरं च जायन्ते ग्रन्थपोऽधिकाः ॥ २३ ॥ मांसानि च प्रहृष्यन्ति नितनो विषवेगतः । तत्र कर्म प्रवक्ष्यामि पेन संपद्यते सुरूवी ॥ २४ ॥ आमं विदाह्यमानं वा विषादि पक्वमेव वा ॥ रोहन्तं निर्विकारं वा लिङ्घैरेतैर्विनिर्दिशेत् ॥ २५ ॥ संवर्णं कठिनं कोष्णं भारिकं मन्दवेदनम् । आध्मानं मुस्थिरं स्निग्धमाममित्यभिलक्षयेत् ॥ २६ ॥ विवर्णे नातिकठिनं सोष्म वेदनयIsन्वितम् । विदह्यमानं जानीयाल्लिङ्गैरेतैर्विचक्षणः ॥ २७ ॥ आमे विह्निमाने च मच्छश्नं कारयेद्दुधः । जलौकालाबुशृङ्गैर्वा शोणितं मोक्षयेत्ततः ॥ २८ ॥ आध्मानममृढुं स्निग्धं गुरु चोष्णं संवेदनम् । अपङ्कं तु भिषग्विद्यात्तत्र शास्त्रं न पातयेत् ।। २९ ।। शीतं शीर्णरोमाणं मृदुं पाण्डुमवेदनम् ॥ मभिविज्ञाय तत्र ३ात्रं निपातयेत् ॥ ३० ॥ मैं यथोकं तु यथाशास्त्रं समाचरेत् ॥ भेद्यं च वेध्यं व विश्रा( स्ना )ब्यं लेख्यमेव च ॥ ३१ ॥ त्सर्व भिषकुर्याद्विषातीनां तु संनिधौ ॥ तद्वेद्यश्रेन्न विद्येरन्यथांशाखं समाचरेत् ॥ ३२ ॥ एषण्पा तु समन्वेष्य गतिर्यत्राऽऽश्रिता पथा ॥ ’ पदं कुर्याद्यथोद्दिष्टं पथा दोषो न तिष्ठति ॥ ३३ ॥ १ क.°त्प्रकथितं॥२ क. बदरीं। ३ क.गर्ति गृहा° । ४ क.वा।१क.*थाप्रासं स । १० सर्पदष्ठाध्यायः ] ’ हस्त्यायुर्वेदँः । }ওও ब्रणे तु पूतिमांसानि मण्डलाग्रेण शोधयेत् ॥ शुद्धं व्रणमहुर्गन्धमविवर्णभबेनिम् ॥ ३४ ॥ उत्तार्न स्थिरमन्तेषु मस्तब्धं च नराधिप ॥ शून्यं श्वयथुंष्ट्राह्वाभ्यां निर्विकारं विनिर्दिशेत् ॥ १९ ॥ दिग्धेनाभिहते मागे तथोष्ट्रखरवाजिनाम् ॥ व्रणं बुध्येत मेधावी गोषु चाश्वतरेषु च ॥ इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन पचोदितः ॥ ३६ ॥ १३१८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररो गस्थाने द्विग्धविद्धी नाम नवमोऽध्यायः ।। ९ ॥ अथ दशामोऽध्यायः ।। अङ्ग्रे हि राजा चम्पायाँ सुमनस्कं महामुनिम् । विनयेनोपसंगम्य पालकाप्यं स्म प्ठच्छति ॥ १.॥ दुष्टाश्च वेिषपीताश्च दूषिताश्च मतङ्गजाः । संग्रामे दिग्धविद्धाश्च विषवेगपपीडिताः ॥ २ ।। एवंविधाश्च ये केचित्पोच्यन्ते हस्तिनो द्विज ।। सर्वेषां सविषाणां तु चिकित्सां वनुमर्हसि ॥ ३ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् ॥ पञ्चभिः कारणे: सपां दृशन्ति पृथिवीपते ॥ ४ ॥ वक्ष्याम्युद्देशमात्रेण तद्ग्राह्यमनुमानतः ॥ दशन्ति कुपिताः केचित्केचिदाहारकाङ्क्षया ॥ ५ ॥ भीताः केचिद्दशन्त्याशु केचिदन्ये यदृच्छया ॥ मृत्युभूता दशन्त्यग्ये विधानविहितान्गजान् ॥ ६ ॥ त्रिविधं द्रृष्ठस्रपं तु भुजङ्गेषु प्रकीर्तितम् । दिष्टे दृष्टनिपीतं च दृष्ठोदूद्धृत्तं तथैव च ॥ ७ ॥ दृष्ट्वा तु कश्चिद्भुजगो व्यपक्रामति वेगतः । संक्रामेद्विषभागस्तु दष्टं तत्तु विनिर्दिशेत् ॥ ८ ॥ १ क. १ क. दृष्ट्वा । ९३ °नातिह°। २ क. ख. कुक्षिरोगस्थाने ।। ३ क. दृष्टरूपं । ४ क. तु । १७८ पालकाप्यमुनिरिचितो- [२झुइरोगस्थाने दंष्ट्रा तु सर्पो यस्तत्रं पिबेरङ्गनिपीडितम् ॥ तृष्ठं र्तत्त्वनुबोद्धव्यं विषभागस्तु संचरेत् ॥ ९ ॥ दृष्टा यदि विलम्बी स्यान्निपीतमिति तत्स्मृतम् ॥ विषस्य भागौ द्वावत्र अर्धभागश्च संचरेत् ॥ १० ॥ दंष्ट्रा भ्रंशं तु यः सर्पः क्षिप्रमेव मवर्तते । दंष्ट्रापातनिषेकेण कुरुते यत्र मोक्षणम् ॥ ११ ॥ दृष्टमुद्वर्तितं विद्यात्तत्र भागत्रयं व्रजेत् । मात्राणां इातमात्रं तु तिष्ठन्त्यार्दंशमाश्रितम् ॥ १२ ॥ ततः शारीरे क्रमते विषं वायुरिवाम्बरे । न ह्यत्र विहितं किंचित्सुखं दुःखं शारीरिणाम् ॥ १३ ॥ तेषां तु स्वलु सर्वेषामुपसर्गः छ्थग्विधः ॥ वक्ष्याम्युद्देशमात्रेण तद्वाह्यमनुमानतः ॥ १४ ॥ चतुर्विधास्तु निर्दिष्टाः पैन्नगा मुनिना पुरा ॥ दवींकरा मण्डलिनी राजिलास्तु पताकिनः ॥ १५ ॥ तेषां स्रुपाणि वक्ष्यामि वीर्यं चैव पृथक्पृथक् । दवॉकरा महाभोगा दीप्ताग्निसमतेजसः ॥ १६ ॥ शॆीघ्राः फणकराश्चण्डाः कृष्णसर्पादयः स्मृताः । क्षिप्रमेषां विषं काये कक्षाग्निरिव वर्धते ॥ १७ ॥ वातिकं तु विजानीयाद्विषं दंष्ट्राश्रितं भिषक् । पशाम्यति तु तस्क्षिपं मन्त्रैरन्येस्तथौषधैः ।। १८ ।। तद्धि सत्यं विषं प्राहुः समयांदं मनीषिणः । अफणा मण्डलैश्वित्रेर्ये तु केचिद्बुजंगमाः ॥ १९ ॥ एणीपदादयः सर्वे ते तु’मण्डलिनः स्मृताः । तेषां मन्दं विषं भूत्वा ततो भवति दारुणम् ।। २० ॥ तत्र मन्त्रोषधैर्यत्नात्पैत्तिकं बाध्यते विषम् । अफणा दर्शनीयाश्च दीर्घराजिभिरावृताः ॥ २१ ॥ श्वेतगन्धादयः सर्वे राजिला: कीर्तिता ऋष ॥ वेिषं न वर्धते तेषां विषमं चोपलभ्यते ।। २२ ।। १ क. दृष्ट्रा ।। २ क. °त्र यं पिबेदङ्गपी° । ३ क. तत्त्वं तु बो° । ४ क. यत्रगा । ख. पत्रगा । ९ क, ख. शीघा फणाक° । १० सर्पदष्टाध्यायः] - इस्यायुर्नेद: । १ । । १७९ राजिलानां भुजङ्गानां विषं श्लेष्मण्यं भवेत् ॥ अफणास्त्वेकवर्णाश्च पन्नगा ये पताकिनः ॥ २३ ॥ राजिमद्भिः समं तेषां विषं समवेतारयेत् । एषामन्योन्पसंसर्गात्प्रविभागाद्विशेषतः ॥ २४ ॥ ज्ञापन्ते पन्नगाः सर्वे ते च कृच्छ्रतमाः स्मृताः ॥ आदंशेनैव जानीयात्सर्पदष्टं मतङ्गजम् ॥ २५ ॥ निमीलपति नेत्रे च व्रजन्गात्राणि कर्षति ॥ अक्षिकूटे च वर्धेते वर्त्मनी चापि दृन्तिनः ॥ २६ ॥ चिरं क्षतानि चाप्यस्य स्फुटन्ति सहसा ऋप । निषीदृत्यपराभ्यां च प्रोहाभ्यां प्रपतत्यपि ॥ २७ ॥ स्तम्भे बद्धस्तु मातङ्ग आलानेन दृढेन च । उद्धश्नाति च दुःखात दंशदेशं स्पृशत्यपि ॥ २८ ॥ मन्दं भोजनमश्नाति यवसे मन्दमेव च ! अधोगता भवत्यस्य दृष्टिनागस्य पार्थिव ॥ २९ ॥ दर्वीकरापदृष्टानामेतद्भवति लक्षणम् ॥ o अथ मण्डलिदष्टस्य शृणु रुपं नराधिप ॥ ३० ॥ परिशुष्येद्यदा दंशो धूप्यते परिदह्यते ॥ निद्रा बलवती यस्य कम्पते च पुनः पुनः ॥ ३१ ॥ पूतमूत्रपुरीषश्च श्वयथुश्चाप्युद्दीर्येते । व्रणाश्चापि विदीर्यन्ते तृष्णा चैनं प्रबाधते ॥ ३२ ॥ . तृष्णार्तेस्य च नागस्य लक्षणं यत्मवतते ॥ निर्वाणं नीयते पत्र तं देशं प्रतिजिघ्रति ॥ ३३ ॥ आद्रं वा परिश्रुष्कं वा तृणेमिक्षुमथापि वा ।। पिपासया समाक्रान्त आहारं नाभिनन्दति ॥ ३४ ॥ अनेन विषवीर्येण क्षिप्रमेव विदीर्यते ॥ एवं मण्डलिदष्ठस्प लक्षणं च प्रकीर्तितम् ॥ ३५ ॥ राजीमतां विषं घोरं यदा देहे प्रवर्तते ॥ श्वयथुर्हैस्तकर्णेऽस्य लाला पस्यन्दते तदा ॥ ३६ ॥ आटोपी लक्ष्पते चास्य विह्वलं चापि गच्छति ॥ श्वेतमूत्रपुरीषश्च यथा ह्यन्धस्तथा स्खलन् ॥ १७ ॥ १ क. °वचार° । २ क. °लेिदृष्ट° । १८● पालकाप्यमुनिविरचितो– [१ क्षुद्ररोगस्थाने राजीमद्दष्टनागानामेतद्भवति लक्षणम् ॥ इति जङ्गममुष्टिं विषं स्थावरमुच्यते ॥ १८ ॥ उष्णं स्रुक्षं तथा चाssम्लं लघु तीक्ष्णं व्यवायि च ॥ विदाहि वाssथु विश्ादशेवं नवगुणं विषम् ॥ १९ ॥ पित्तं प्रकोषयत्योष्ण्याद्भोक्ष्याश्च पंचमं कफम् ॥ सौक्ष्म्पातिविदाहिस्वात्सर्वेधातुप्रदूषणम् ॥ ४० ॥ (*:गच्छत्यूध्र्व लघुत्वाच्च तीक्ष्णत्वान्मर्मभेद्यपि ॥ आधु व्याप्नोति शीघ्रत्वाद्वेशाद्याश्च विसर्पति ॥ ४१ ॥ ) श्रो(स्रो )तोरोधि ब्यवायित्वान्नवधोक्तं पभावतः । इति स्थावरमेतस्य शृणु साध्यस्य लक्षणम् ॥ ४२ ॥ पुष्करं मधुसंकाशं शूनं वाऽप्युपलक्षपेत् ॥ दन्ताः श्यावा विवर्णाश्व नखाश्च नयने तथा ॥ ४३ ॥ शीर्यन्ते चास्य रोमाणि देंझते च र्मतङ्गजः ॥ पक्ष्माणि चास्य शीयन्ते छविश्व परिपाद्यते ॥ ४४ ॥ केशा वालाश्च शीर्यन्ते शिरोरोगश्व जायते ॥ जिह्वा च लक्ष्यते कृष्णा कुत्सिता पृथिवीपते ॥ ४५ ॥ रूपैरेतैर्विजानीयाद्विषपीतं मतङ्गजम् ॥ छद्येतीसारसंमोहाः कम्पोऽतीव विजृम्भणम् ॥ ४६ ॥ रक्तविश्रु( स्रु )ति साश्रुत्वं दृशोर्मन्दाङ्कचेष्टितम् । रक्तमूत्रपुरीषत्वं मेढूपेचकशूनता ॥ ४७ ॥ इत्येतदन्परूपाणामभावे विषलक्षणम् ॥ स्थावरस्य विषस्येतहूपं भवति पार्थिव ॥ ४८ ॥ धूपस्य विषयुक्तस्य शृणु रूपं नराधिप । धूपश्चाग्निगतो ज्ञेयो न(नी )लो रकोऽथ पीतकिः ॥ ४९ ॥ जिघ्रन्गजस्तु तं धूपमतीसारेण पीड्यते ॥ गात्रोद्वेष्टनमाप्नोति वेपते व्यथतेsपि च ॥ ५० ॥ बृंहितुं च न शक्नोति शब्दांश्चापि न वेत्ति सः ॥ इति धूपेन ढुष्ठस्य लक्षणं समुदाहृतम् ॥ ५९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. वपनं । २ क. दह्यन्ते । ३ क, मतङ्गजाः । १० सर्षेरृष्टाध्यायः ] हस्त्यायुर्वेदः । । १८१ भूम्यां ग्रासे च वक्ष्पामि ब्रूषिते शृणु रूक्षषम् ॥ स्वेषेनेव तु जग्धस्य सर्वेगात्रेषु हस्तिनः ॥ ५९ ॥ स्फोटाश्चास्योपजायन्ते गात्रकण्डूस्तथैव च ॥ अङ्गानि चाऽस्य सििन्त भूमिश्च बिषदूषणात् ।। ५३ ॥ विवर्णो भवति प्रासे लालाश्रा( ला )वी च वारणः । दुर्गन्धं वमथुं कुर्याच वेच्छति तृणाशनम् ।। ५४ ।। अनवस्थितचित्तश्च कम्पते च मुहुर्मुहुः ॥ विह्वलीकृतसर्वाङ्गो नागो न लभते सुखम् ॥ ५९ ॥ विषोपछष्ठयवसे स्ंक्षे छ्पमिदं भवेत् ॥ आघातविषवातस्य शृणु रूपं नराधिप ॥ ५६ ॥ विधुनोति शिरोऽत्यर्थं वमथुं च युहुः ऋजेत् ॥ स्यन्दन्ते चास्य वाऽश्रूणि भवेदत्यर्थवेदनः ॥ ५७ ॥ विह्वलाक्षो भवेदिाश्रु लभते शर्म न कश्चित् । तविा संजातवातस्य निद्रा विश्ाति पाथैिव ॥ ५८ ॥ संरक्तनेत्रो लालावान्करवक्रीsतिविह्वलः । वातेन संपङ्गुष्ठस्य रूपमेतत्पकीर्तितम् ॥ ५९ ॥ तोपस्य विषयुक्तस्य शृणु रूपं नराधिप । मत्स्यकच्छपमण्डूका यावन्तो जलवारिणः ॥ ६० ॥ सर्वे म्रियन्ते राजेन्द्र निवेंग्धा विषतेजसा । प्रज्वरं तैजसं चाssध्रु यस्तु नागः पिबेऽबलम् ।। ६१ ॥ पीतमात्रेण तोयेन क्षिप्रं प्राणैर्वैियुज्यते । 婚 पानीये विषसंमृष्टे रुपमेतत्प्रकीर्तितम् ॥ ६२ ॥ दिग्धविद्वस्य नागस्य शृणु रुपाणि पार्थिव ॥ वर्णव्यापत्तिमाप्नोति मळेदश्चास्य जायते ।। ६१ ।। केशा वालाश्च शीर्येन्ते त्वक्चैवास्य विधूम्यते ॥ आरोहकमंवज्ञाय जलं क्षिप्रं तु वाञ्छति ॥ ६४ ॥ पीतोदके सुशीतस्य लाला प्रस्यन्दतेsपि च ॥ कृच्छ्राश्च मूत्रं कुरुते वेदना च मुहुर्मुहुः ॥ ६५ ॥ शय्यां मृगयते गन्तुं स्तम्भमालम्ब्य तिष्ठति । दिग्धविद्धस्य नागस्य लक्षणं समुदाहृतम् ॥ ६६ ॥ ख. °मविज्ञा° । १८२ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने अभ्यश्नने प्रदेहे च हूषिते लक्षणं स्विदम् ॥ . तीव्रा कण्डूः सपिटका क्षिप्रमस्योपजायते ॥ ६७ ॥ मांसानि चास्य शीर्यम्ते छविः सुपरिपच्यते ॥ शूनो गात्रेण भवति दुर्गन्धश्चोपजायते ॥ ६८ ॥ अभ्यञ्जने प्रदेहे च लक्षणं समुदाहृतम् ॥ भूपोsङ्गराजः पप्रच्छ विनषादृषिसत्तमम् ॥ ६९ ॥ सर्पदष्टस्य नागस्य किं रूपमुपलक्ष्यते ॥ एतदिच्छामि विज्ञातुं ब्रूहि चात्र चिकित्सितम् ।। ७० ॥ एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । श्रूयतामानुपूर्व्येण यन्मां त्वं परिपृच्छसि ॥ ७१ ॥ दंशो विवणेो भवति शोणितं च विदह्यते ॥ देहेsस्य शून्यभावस्तु दाहस्तु परिवर्धते ॥ ७२ ।। समन्ताच पतिस्तब्धः समाध्मातश्च लक्ष्यते । उष्णश्च स्पर्शो भवति मृदुभावं च गच्छति ॥ ७३ ॥ विनान्तचित्तस्तु गजः शिरः कम्पयते धुवम् । क्रुद्धश्च हस्तमुत्क्षिप्य वारणं प्रपिनष्टि च ॥ ७४ ॥ एतत्तु दर्शनं श्रेष्ठं दंशेषु विषनाशनम् । यदा शुद्धो भवेद्देशः शोणितं च धुवं भवेत् ॥ ७५ ॥ इन्द्रगोपकवर्णाभं मुक्तोिषमपिच्छिलम् ॥ अथास्पौषधसंभारममुमस्य मकल्पपत् ॥ ७६ ॥ द्वे शते द्वे बृहत्यौ च शल्लकं श्वक्ष्णमेव च ॥ सहाश्वगन्धांरोधं च पिप्पली मधुकं तिलान् ॥ ७७ ॥ आम्रपत्राणि पद्यानि सूक्ष्मचूर्णानि कारयेत् ॥ द्वौ भागौ च घृतस्याथ तथेको मधुनो भवेत् ॥ ७८ ॥ हरिद्राचूर्णसंयुक्तं दृद्याद्व्रणमुखे भिषक् । ततः प्रदेहो देहे स्यादर्जुनं वञ्जुलं नलम् ॥ ७९ ॥ उभे पाठे तथा चेता युकनासा प्रियङ्गु च ॥ सारिवामश्वकर्ण तु सोमवल्कं च दापयेत् ॥ ८० ॥ शीर्षकं चैव ३ाळूकं इयामं का३मर्यमेव च ॥ चतुरः क्षीरिणो वृक्षान्मधुकं बेव पाटलाम् ॥ ८१ ॥ गवेधुकां च कालां च तथा चोभे पुननैवे । जम् बिल्वं समङ्गां च समभागानि कारयेत् ॥ ८२ ॥ १० सर्पदष्टाध्यायः ] • हस्त्यायुर्वेद: 1 * ; १८३ एतत्कल्कं झपिष्ठं वै घृतेन सह योजयेत् ॥ कर्दमेन समालोठ्य दंशशोफं प्रकल्पयेत् ॥ ८३ ॥ लभते तेन निवोणं विषं चास्योपशाम्यति ॥ लिप्तस्यानेन लेपेन पानमस्याचssरेद्विदम् ॥ ८४ ॥ घृतद्रोणं तु पयसो निर्दोषस्याssढकं भवेत् ॥ यष्टीमधुकचूर्णस्य भवेतु कुडवद्वयम् ॥ ८५ ॥ पिप्पलीनां च भागः स्यान्मरिचानां तथैव च ॥ श्वेतायाः कुडवः कार्यो मुद्गपण्यास्तथैव च ॥ ८६ ॥ मृणालं च पयस्यां च जीवकर्षभकावुभौ । एलां चैव विडङ्गं च स्वर्जिकां परिपेलवम् ॥ ८७ ॥ सर्वाणि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥ अर्धमस्थो विडङ्गस्य सैन्धवस्य तथैव च ॥ ८८ ॥ यवक्षारस्य भागः स्यात्सर्वेमेतद्ब्रवीकृतम् । पीत्वा सुखमवाप्नोति विषाच्च परिमुच्यते ॥ ८९ ॥ वातिकानां विधिः प्रोक्तः पैत्तिके च बॆवक्ष्यते ॥ अनन्तां च पयस्यां च मुद्गपणाँ तथैव च ॥ ९० ॥ मृणालीं हंसपादों च जीवकर्षभकावुभौ । काकोलों क्षीरकाकोलों मेदां छिन्नरुहां तथा ॥ ९१ ॥ क्षीरशुक्लां विदारीं च श्यामामतिविषां तथा ॥ दर्भेक्षुवालीपुण्हेक्षु मृद्वीकां च परूषकम् ॥ ९२ ॥ ततः पटोलकं चैव माषपणाँ च दापयेत् ॥ दुरालभां मधुरसां सारिवां श्वेतया सह ॥ ९३ ॥ तथा कर्कटशृङ्गीं च समभागानि कारयेत् ॥ मधुकं मरिचं चैव क्षबकं चैलुपा सह ॥ ९४ ॥ तथा कर्कटशृङ्गीं च नागरं चैलवालुकम् ॥ पीलुं करश्नं मञ्जिष्ठामेतद्दिगुणभागिकाम् ॥ ९५ ॥ गवां मूत्रेण संयोज्य तथा गुप्त निधापयेत् ॥ एतत्सर्व समालोड्य घृतद्रोणे समावपेत् ॥ ९६ ॥ माक्षिकस्याऽऽढकं दत्त्वा वारणं पाययेद्भिषक् । एष श्रेष्ठोऽगदः कापे: पैत्तिके पापयेद्विषे ॥ ९७ ॥ १ क. प्रचक्षते । १८४ पालकाप्यमुनिविरचितो– [१ क्षुद्ररोगस्थाने निषङ्गुरूांस्तथाऽनन्तां समङ्गां धातकों तथा ॥ मुवर्णेपुष्पीं दृचातुं इाडिमह्वयमेव च ॥ ९८ ॥ द्राक्षारोधं च शाल्ठं च चन्वर्न चात्र ६ापपेत् ॥ एतत्संभ्रुत्य संभारं समाँशं तुलपां ध्रुतम् ॥ ९९ ॥ अज्ञामूत्रेण संख्रष्ठं गवां मूत्रेण पेषयेत् ॥ अभपामलकाक्वार्थ काथयेताम्रभाजने ॥ १०० ॥ ततो यूषं परिश्रा(स्रा )व्य तान्कल्कॉस्तत्र दापयेत् ॥ ततः क्षौद्रेण संसृज्य पाययेद्दन्तिनं भिषक् ॥ १०१ ॥ पीतोऽयमगश्रेिष्ठो हन्ति राजीमतो विषम् ॥ अथान्यानगदान्कुर्यात्संनिपाते ततो भिषक् ॥ १०२ ॥ संसृष्टं पाययेचेनं वातपित्तकफापहम् ॥ . तं पीतवन्तमनु च वारिणा सेचयेद्गजम् ॥ १०३ ॥ स्थानं सुशीतलं कुपीच्छीतैश्व परिषेचनम् ॥ अञ्जनं च ततः कुर्याद्येन चक्षुर्विश्रुध्यति ।। १०४ ।। गिरिकर्णिकां श्वेतां च हरिद्रां सैन्धवं तथा ॥ शिरीषबीजं लशुनं समभागानि कारयेत् ॥ १०५ ॥ कर्नूरं च जले पिष्टा गुटिकां संप्रदापयेत् ॥ दृर्वोंकरेण दृष्ठस्य चक्षुषो हितमञ्जनम् ।। १०६ ॥ कालानुसारी मृद्वीका काश्मर्याऽथ शिरीषकम् ॥ गुडूचीरससंयुक्तमश्नानं गुटिकांकृतम् ॥ १०७ ॥ एतन्मण्डलिदृष्टानां चक्षुषां हितमञ्जनम् । स्थानं शीतं ग्रहं कुर्याद्गोमयेन प्रलेपयेत् ।। १०८ ।। अथ चेत्कुञ्जरो वेगं तृतीयमतिवर्तते । इमं तत्र विधि कुर्यात्क्षिप्रमेव विचक्षणः ॥ १०९ ॥ तृKनि )ऋद्दन्ती च इमामा च नागदन्ती प्रियङ्गवः । उदुम्बरसमान्कल्कान्सर्वाण्येव पृथक्पृथक् ॥ ११० ॥ एतत्संभ्रुत्य संभारं कुञ्जरं पाययेद्भिषक् । ल्वणाम्बुसमायुक्तं मृत्पात्रे विमले स्थितम् ॥ १११ ॥ tवरेचनं भिषग्दद्याद्दर्वीकरविषापहम् ॥ कषायपतिसंयुक्तं राजीमत्सु विधीयते ।। ११२ ॥ १ क. चिरंतनं । -(० सर्पदंशध्यायः ] ' छ्स्यायुर्वेदः । । १८५ ततो विर(रि)तद्दोषं तु सेचयेद्वरणं भिषक् ॥ अगहं पाययेशेनं पूषॆमुक्तं गजं ततः ॥ ११३ ॥ शिरश्व पीड्यते चास्य कराच्छेषमा प्रवर्तते ॥ मुखाश्च लाला श्र(स्र)वति वमथुश्च मुहुर्मुहुः ॥ ११४ ॥ इमं तत्र विाधं कुर्यात्क्षिपमेव विचक्षणः ॥ *श्वेतां ज्योतिष्मतीं पाठं मृवहामथ वारुणीम् ॥ ११५ ॥ सुनन्दाँ लावनन्दां च विडङ्गं चाष्टमं भवेत् ॥ एतानि समभागानि कल्कपिष्ठानि कारयेत् ॥ ११६ ॥ ("आन्तरिक्षेण पयसा वाससा च परिश्रु(खु)ते । ह्याढकं त्र्याढकं वाऽपि तं रसं पाययेद्भिषक् ॥ ११७ ॥ ) शिरो विरिच्यते तेन विषं वास्योपशाम्यति ॥ ह्याढकं घृतमण्डस्य विर(रि)क्तशिरसस्तथा ॥ ११८ ॥ अनुषेकं पुनः कुर्यात्ततंः स लभते मुखम् ॥ अञ्जनं च ततो दद्याद्येन संपद्यते मुस्वी ॥ ११९ ॥ मनःशिलां त्रिकटुकं हरितालं रसाञ्जनम् ॥ ' कतकं सैन्धवं चैव मधुकं च समं घृतम् ॥ १२० ॥ क्षौद्रेण सह संयोज्य श्लक्ष्णं दृषदि 'पेषयेत् ॥ रार्जीमता तु दष्टस्य गजस्य हेितंमञ्जनम् ॥ १२१ ॥ अश्वकर्णकषायस्य कर्णिकारार्जुनस्य च ॥ तृतीयं बृहतीबीजमेते भागान्त्रयः समाः ॥ १२२ ॥ अर्धभागस्तु रालायाः मुनन्दायास्तथैव च । क्षौद्रेण सह संयोज्य अञ्जनं सांनिपातिके ॥ १२३ ॥ अथवाऽञ्जितमात्रस्य सेचयेद्वारिणा शिरः । कुर्याच्छिरस्यावाश्वांतं प्रदेहैश्च प्रदेहयेत् ॥ १२४ ॥ इत्येतत्सर्पदष्टस्य लक्षणं सचिकित्सितम् ॥ अङ्गराजस्ततो भूपः पालकाप्यं स्म पृच्छति ॥ १२५ ॥ अांज्जते विषपीते च धूपगन्धानुवासिते ॥ सैंविषे कुञ्जरे रूपं भगवन्वक्तुमर्हसि ॥ १२६ ॥

  • लावनन्दान्तानां प्रथमान्तत्वं युक्तम् । f धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ ख. “तः सुल” । ९ ख. पोषयेत् ।। ९ क. ९तमुत्तमम् ।। ४ क. सविषं । ጙY १८६ पालकाप्यभुनिविरचितो- [ २ क्षुद्ररोगस्थाने एवमुक्तस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥ बिंषाञ्जितस्य नागस्य इष्ट्रं भवति लक्षणम् ॥ १२७ ॥ वेदना स विषार्तस्य पटलश्वोपजायते ॥ अक्षिपैी घर्षेयेश्चापि हस्तेन कवलेन वा ॥ १२८ ॥ ६ोषयच्छश्ननेत्रश्च विषवेगषपीडितः ॥ नेत्राभ्यामथ हृन्ना(ओ)म्याँ नागो न लभते सुखम् ॥ १२९ ॥ हस्तं पग्रह्म दुःस्वातौं क्रोधमारभते मुहुः ॥ वैत्र्मानि चास्य शीर्यन्ते वैत्र्मशोफश्व जायते ॥ १३० ॥ स्थानेनावस्थितस्पापि बन्धलो भवति द्विपः ॥ प्रवेपते प्रव्यथते लाला चास्य प्रवर्तते ॥ १३१ ॥ तस्य कर्म प्रवक्ष्यामि यथा संपद्यते भुखी ॥ अञ्जनानि विषघ्नानि यानि स्युस्तेरथाञ्जनम् ॥ ११२ ॥ सिञ्चन्घृतेन वेवैनं शीतलेन यथासुखम् ॥ यथोक्तमगदं चेनं सर्पिःक्षीरसमन्वितम् ॥ १३३ ॥ पौपयेन्मधुसंयुक्तमनुषेकं च दापयेत् ॥ कुर्याच्छिरस्यवाश्वोतं ततः संपद्यते मुखी ॥ १३४ ॥ अयमेतेन संपद्येद्योगेन मनुजाधिप ॥ योगमन्यं प्रवक्ष्यामि येन संपद्यते मुस्वी ॥ १३५ ॥ गृहीत्वा कृष्णसर्पस्य दुष्टाहेर्वा शिरस्तथा ॥ क्षिप्त्वा श्रो(स्रो )तोञ्जनं वाsस्य ततो मृद्वग्निना पचेत् ॥१३६|| तावत्तदश्ननं यावत्तस्य भागोऽष्ठमो भवेत् ॥ ¥पिप्पली तन्दुला चेतां पुराणामथ वारुणीम् ॥ १३७ ॥ मुनन्दां पालनन्दां च विडङ्गं चाष्टमं तथा ॥ बृहत्या रसनिपीसे कपित्थस्य रसेऽपि वा ॥ १३८ ॥ पिष्ट्वा तु गुटिकां कृत्वा छापायां परिशोषयेत् ॥ सुबद्धमक्षयेन्नागं शनैर्न व्यथते यथा ॥ १३९ ॥ मुहूर्त स्थापयित्वा च घृतमण्डेन तर्पयेत् ॥ चक्षुभ्य स यदिा पश्येत्पटलं विगतं भिषक् ॥ १४० ॥

  • द्वयोद्वितीयान्तत्वं युक्तम् ।

AMMAASAA AA ASASASA AAA १ क. विषाञ्जनस्य। २ क.°ण वर्धये° ३ क. वर्माणि। ४ क. वर्मशो”। १ क. °सुखम् ॥ ६ ख. °पश्येद्यो° । १० सपैदष्टाध्यायः ] ।। इस्लयायुर्वेदः । *○s इाक्षैरां मधुकं चैव घृतेन सह संवृजेत् ॥ । अश्नानं तेन कार्षॆ स्यात्ततः संपद्यते चुस्त्री ।। १४१ ।। आजस्य पयसः शस्थं कर्षेश्च मधुकस्ष च H कर्षं किंचुकपुष्पाणां पवपुष्षं तथैव च ।। १४२ ॥ ३ार्केरायाः पल्ठं वचाद्यवानां पल्वर्तिं तथा । मस्थेन चान्तरिक्षस्प संस्रुष्ठं पावयेच्छनैः ।। १४३ ॥ यद्वा तु परिपकं स्याथैिनमवतारयेत् ॥ एतेन इीतलेनास्य चक्षुषोः परिषेचनम् ॥ १४४ ॥ अनेन परिषेकेण नागः संपद्यते मुस्वी ॥ विषाश्च मुच्यते क्षिपं चक्षुश्चास्य विश्रुध्यति ॥ १४५ ॥ अत ऊर्ध्वं प्रवक्ष्यामि विषपोतस्य लक्षणम् । गण्डी हस्तस्तथा तालु मुखं च परिश्रुष्यति ॥ १४६ ॥ पतिग्रह्णाति वातं च दृष्झमानो मुहुर्मुहुः । । न शृणोति च कर्षाभ्यां चक्षुषा च न प३पति ॥ १४७ ।। मुखतः पुष्कराच्चास्य श्लेष्मा गच्छति पिच्छिलः । न च वेदयते गन्धं विषवेमप्रपीडितः ॥ १४८ ।। प्रस्थितश्चापि निवाँणं गजः सत्त्वरजोधिकम् । । जलं पवाझते क्षिप्रं गन्तारमविनियम् ॥ १४९ ।। उदकस्पर्शनाचैव नागः संपद्यते मुस्वी ॥ तस्य पीतेन शीतेन लाला च स्यन्दते शनैः ॥ १५० ॥ अक्षर्न च प्रदेहश्व तथा चाप्पनुषेचनम् । आङ्गिालीनां प्रवालानि तथा कटुकमत्स्पकम् ॥ १५१ ॥ सहदेवीं च तन्मात्रां दद्यात्सहचरं तथा ॥ पवां क्षुद्रसहां चैव *समांसा नुरूपा धृतम् ॥ १५९ ॥ धूपः स्यात्खदिराङ्गारैर्गुडेन च घृतेन च । घृतेन धूपयेश्नागं विषं तेनोपशाम्यति ॥ १५३ ॥ लेोहे विषेण संखष्ठं वारणो यदि जिघ्रति । विषघाणक्तं विद्यात्तस्य लिङ्गानि मे शृणु ॥ १५४ ॥ ॐ ‘समांशां तुलया धृताम्' इति कदाचिद्भवेत् ॥ १ क. एतेन । १८८ पालकाप्यमुनिश्रािवतो– [२शुद्ररोगस्थाने शिरस्तालु च विह्वति क्षन्ते नेत्रेऽवतिष्ठति ॥ गण्डश्चास्याग्रहस्तश्च प्रतिपा( मा )नं तथैव च ॥ १५५ ॥ विवर्ण विषसंछृष्ठं शूनं चैवोपजायते ॥ शोषपत्यपि देहं च नाभिनन्वति भोजनम् ॥ १५६ ॥ करं धुनोति दुःखातें लाला चास्य प्रवर्तते ॥ तस्य कर्म प्रवक्ष्यामि येन संपद्यते मुस्वी ॥ १५७ ॥ कपित्थफलमजानां वार्ताकानां फलानि स ॥ संसर्गश्चापि(?) यत्पञ्च पृष्टिपणौ हरीतकीम् ॥ १५८ ॥ सिन्दुवारितमूलं च शैल्ठं चेव सपाटलाम् ॥ विभीतकं सखदिरं बटं सोदुम्बरं तथा ॥ १५९ ॥ लोधं तत: परं दृद्यात्ततो देयोंऽथ सारिवा ॥ मधुकं च समं कृत्वा सूक्ष्मचूर्णानि कारयेत् ॥ १६० ॥ चूर्ण प्रस्थमिदं कुर्याद्वारिकुम्भे समावपेत् ॥ एतत्तु पाययेन्नागं विषं तेनोपशाम्यति ॥ १६१ ॥ अञ्जनानि विषम्नानि पापयेच्चानुषेचनम् । मेहने पेचके चास्य चयथुर्दारुणो भृशम् ॥ १६२ ॥ अपानाच्छोणितं चास्य दृष्ट्वा ते वारिणोझते ॥ मुहुर्मुहुः संकुचति कृच्छ्रेन्मूत्रं च जायते ॥ १६१ ।। शय्याभागे च कुड्ये च कटिं स परिघर्षति ॥ भवन्त्येतानि रूपाणि वेिषयुक्तेषु दृन्तिषु ॥ १६४ ॥ त्रिफलां च समां कृत्वा उशीरं चोत्पलानि च । मञ्जिष्ठां चैव रोधं च प्रियङ्गं पद्मकं तथा ॥ १६५ ॥ सिन्दुवारितमूलं च सकरश्नं रसाञ्जनम् । कुङ्कुमं चेन्द्रगोपांश्च सूक्ष्मचूर्णानि कारयेत् ।। १६६ ।। चूणान्येतानि संहृत्य घृतद्रोणे समावपेत् ॥ एतेन बस्तयो देयास्ततः संपद्यते सुखम् ॥ १६७ ॥ बस्तिदानं पुरस्ताब वक्ष्यते राजसत्तम । मदेहैर्घृतसंयुक्तैर्गुदं शूनं मलेपयेत् ॥ १६८ ॥ १ क. १ क. कुमुदं । सिन्धुवा° २क.*या च सा°। ३ख.°मिमं कु° ४ ख. *च्छ्रान्मात्रं । १• सर्पदष्टाध्यायः ] । इस्लायुरेंदः । । १८९ अगदं पापयेचैनं सर्पिःक्षौद्रसमन्वितम् ॥ अनया क्रियया नागः क्षिप्रं संपद्यते मुखी ॥ १६९ ॥ यवसानि विषघ्नानि रसं दुग्धं तथैव च ॥ भोजनं च विषघ्नं स्याद्यथोकं तस्प दापयेत् ॥ १७० ॥ विमुचं विषदोषाभ्यां बललब्धं च वारणम् ॥ स्नापयेन्मन्त्रपूर्वेण ओषधैश्च विषापहैः ॥ १७१ ॥ उत्तरस्या दिशो भागे धनदो पत्र देवता ॥ मण्डलं पूर्वमालिरूय चतुर्हंस्तं समन्ततः ॥ १७९ ॥ नागपुष्पमतं नागं नागराजान्समालिखेत् ॥ अर्ध्नि मज्वाल्य विधिना *इमान्मन्त्रमु(न्नानु)पाहरेत् ॥ १७३ ॥ भारद्वाजीये स्वाहा स्वाहा स्वाहेति । निवेदयेद्धलिं चापि यथालाभेन बुद्धिमान् ॥ मन्त्रयुक्ताश्च ओषध्यो नवकुम्भे विनिक्षिपेत् ॥ १७४ ॥ *सिद्धार्थेकास्त्वचं कुष्ठं विदारी इातपत्रिका ॥ कटंकटा मित्रहस्ता सरलं देवदारु च ॥ १७५०॥ मिपङ्गं च समङ्गां च पतङ्गं रोचनावचाम् ॥ मर्कटीं चापि वाराहीं सारिवां समनःशिलाम् ॥ १७६ ॥ एतत्संवत्य संभारं पञ्चगव्यसमन्वितम् ॥ कुम्भेनैवैर्न कृष्णाङ्गैः सवैबीजैरलंकृतेः ॥ १७७ ॥ लाजान्नानि विथुद्धानि सुवर्णं रजतं तथा ॥ स्नापयेत्सर्वसंभारैर्वेद्यो गत्वा जलाशयम् ॥ १७८ ॥ कुम्भैरुत्क्षिप्यमाणेश्च इमान्मन्त्रानुदाहरेत् । ब्रह्ममोक्ताऋषिमोक्तानाग्नेयोनथ वार(रु)णान् ॥ १७९ ॥ नमो ब्रह्मणे, नमो रुद्राय, नम्र्ो विष्णवे, नमः स्कन्दाय, नम आदित्येभ्यः, नमोऽनपे, नमो वरुणाय, नम इन्द्राय, नमो देववारणऋषिभ्यः, नमो देवेभ्यः, नमस्तेजःपतिभ्यः, नमो नागराजेभ्पः, नमः स्कन्देभ्य:, नमो नागमातृभ्यः ॥ एतेभ्यो हि नमरंकृत्वा इमां विद्यां प्रयोजयेत् ॥ तौं ब्रह्मानुमन्यताम् । आगच्छेश्वरस्त्रप सहस्रबाहो सहस्रशीर्षे ब्रह्मा % इर्म मन्त्रमुपाहरेत्। इति पाठो भवेत् । + प्रथमान्तत्वेन द्वितीयान्तत्वेन वा सारूप्येणैव पाठो योग्यः । f ‘नमस्कृत्य' इति भवेत् । १ ख. काराहीं ॥ २ क. °र्नसैर्न । १९० पालकाप्यमुनिविरक्तोि– [२ क्षुद्ररोगस्थाने अक्षर पुर पुर दह दह इमं विषं इन इन लिहि मिलि मिदं दूपदेयं कम्पं करे उद्धेरे हर हर चल चल बल बल खुलु चुलु स्वाहा|सिध्यन्तु मे यन्त्राः । पदा– स्नातं हुताग्निर्नागेन्द्रं कृतमण्डल(*मुत्तमम् । अगरेस्तं पलिम्पेतु प्र३ास्तैर्विषनाशनैः ॥ १८० ॥ नवेर्वे त्रेः झसंवीतं) स्रग्ढ़ामभिरलंकृतम् ॥ पूजितं स्रग्विणं नागं ब्राह्मणान्स्वस्ति वाचपेत् ॥१८१॥१४९९॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद(*:महाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने सर्पदष्टो नाम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध्यायः ।। अतः परं प्रवक्ष्यामि) स्फोटिकासंभवोद्भवः ॥} आगन्तुदोषसंपोतादिदं यत्तत्प्रकीर्तितम् ॥ १ ॥ विसर्पाः स्फोटिकाकाराः शरावाकृतपस्तथा ॥ शिरास्त्वङ्मांसरक्तानि दूषयित्वा यदैव हि ॥ २ ॥ पिटकाः श्वयथुः कुष्ठ: सविसपेविसर्पणः ॥ विसर्पवत्ससंसपेत्सर्वेष्वङ्गेषु वर्तते ॥ ३ ॥ हस्तिनस्तद्विसर्पोऽयमुच्यतेऽग्निविषोपमः ॥ कृष्णरक्तारुणा धूत्राः कठिनाः पिच्छिला व्रणाः ॥ ४ ॥ अग्निदग्धनिभाः स्फोटा जायन्ते स्वक्षद्ािरुणाः ॥ * बीजपूरकसंस्थानाः इारावाङ्गतयस्तथा ॥ ५ ॥ वल्मीकाकृतयश्चैव नानासंस्थानचारिणः ॥ मण्डलैर्मन्दृगेः कृष्णैर्हैंडपंोंकारैः वसंस्थिताः ॥ ६ ॥ गम्भीरमध्यश्ना( स्रा )विण्यो दाहकन्नपॅौं रुजात्मिकाः ॥ जिह्वाक्षिनाभिप्ाष्ठान्तःकण्ठकोष्ठशिराः स्तृताः ॥ ७ ॥ मर्मेश्रो( स्रो )तस्छ् धमनीबस्तिसंधिषु चैव हि ॥ असाध्याधिर्द्दिशेत्तांस्तु सर्वाङ्गेषु विचक्षणः ॥ ८ ॥ अन्यवर्णास्तु मर्मस्था व्रणवत्तांस्तु साधयेत् ॥ पिटिका सविषा जाता कृच्छ्रेणेव प्रशाम्पति ॥ ९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ १ क. “पाययित्वा य” । ९ ख. मुसंस्थितिः । ११ स्नेटिकाध्यायः ] ’ इस्लांथुर्वेदः । १९१

तथा तिथिषु गुर्वीषु जाता ब्रुच्छ्रेण सिध्यति ॥ । उत्थिता सा तु सप्ताहाचिसप्ताहान्तरेण वा ॥ १० ॥ विमथ्य सर्वगात्राणि गजं प्राणैर्विमोचयेत् ॥ सूताश्चानेन संस्थाना विसर्पस्फोटिकास्तथा ॥ ११ ॥ काश्यपस्य मतं बुद्ध्वा मम चैव मतं तथा ॥ मतिमान्कुशलो वेद्यो यथाशास्त्रमुपाचरेत् ॥ १२ ॥ सर्पदष्टविकारोऽस्मात्प्रायेण न विशिष्यते ॥ सर्पदष्टक्रियां सर्वा तस्मात्तत्रापि कारयेत् ॥ १३ ॥ भ्रंशं विक्रियते नागो विकारैर्वेिषदृष्टवत् ॥ हर्षहीनश्च भवति समुद्विग्नश्च वारणः ॥ १४ ॥ तथाऽक्षिभ्यां विचित्तश्च विषार्त इव गच्छति ॥ दुर्मना ध्यानभूयिष्ठः परिमूत्री भवत्यपि ॥ १५ ॥ क्षिपत्यङ्गानि च मुहुः कदाचिद्रुरुमक्षिकः । स्रस्तलाङ्गूलहस्तश्च नखवैवर्ण्यमृच्छति ।। १६ ।। ग्रासद्वेषी च भवति स्तिमितो गुरुविक्रमः ॥ ’ रसाद्यो धातवो हि दोषाश्च पवनादयः ॥ १७ ॥ पञ्चभूतात्मके देहे सर्वत्र रेसपोषणा: ॥ एवं विद्याद्भिषक्तस्माद्धातुदोषाश्रयं विषम् ।। १८ ।। देोषधातुषु दुष्टेषु गजः प्राणेबैियुज्यते । विषोपयुक्तो दष्टश्व दिग्धविद्धोऽन्नपानतः ॥ १९ ॥ शारीरागन्तुकोपान्ता हेतवः संप्रकीर्तिताः । भूपाक्षनैस्तथा केचिद्यालसंस्पर्शदर्शनैः ॥ २० ॥ विशधा बहुधा केचिहुद्धिभेदैः पृथग्विधैः । त्रिविधं शानुमिच्छूामि तस्योत्पाताश्चतुर्विधाः ॥ २१ ॥ तस्य सामान्यतो दृष्टाः क्रियाः शास्त्रविशारदैः । विषस्य कारयेत्प्राज्ञः सम्यैक्शात्रेस्तथौषधैः ॥ २९ ॥ वशिष्ठेनाभपं दृत्तं पशूनां च विषात्किल ॥ स्फोटिकासंभवात्मायश्चतुश्चरणगामिनाम् ॥ २३ ॥ तस्मात्कदाचिदृश्यन्ते स्फोटिका द्विरदेष्वपि ॥ विषघ्नैस्ताः प्रश्ामयेत्तस्माद्योगेर्भेिषग्वरः ॥ २४ ॥ १ क. विमर्थ । २ क. रणपो° । ३ क. °म्यक्शाखै° । 4. , o stáča h á - - - - 屬夔呼恩 * : * * . তুঙ্গয় স্থঙ্কময় { * { ...,' - - 经· - *} -- r. " . r Y -

  1. . - ... " * -

तस्य काश्षषनिरिँडो चिकित्सामथ उठपामादौ :" १९ ॥ द्वितीयायां प्रतििषायां श्रोतोरक्तं शत्रर्वते ॥ २६ ॥ पिटिका च भवेद्यका मध्ये कृष्णं स मण्डलम् ॥ विषं च मबलं भूत्वा तृतीयां गच्छति त्वचम् ॥ २७ ॥ तत्र तन्टूरिवाssभाति संतापश्चोपजायते ॥ मा गाम्भीर्ये(? )भवेन्मध्ये द्रुष्टे नास्त्यत्र संशयः ॥ २८ ॥ चतुर्थीं तु त्वचं प्राप्य जायते तत्र कर्णिका । तत्र रक्तं च मांसं च समन्ताद्यङ्गुलान्तरम् ॥ २९ ॥ उष्णं शूनमनुप्राप्तं विदूषयति वा त्वचम् । पञ्चमीं तु त्वचं पाप्य अस्थिसंस्थं विषं ऋप ॥ ३० ॥ कर्णिकां कठिनां कृत्वा मेदस्तु भजते विषम् ॥ षष्ठीं त्वचमनुप्राप्य कायं संदूषयेद्विषम् ।। २१ ।। सप्तर्मीं तु त्वचं प्राप्य लूतानामुत्तमं विषम् ॥ कायं प्रविशति क्षिप्रं वायुना समुदीरितम् ।। ३९ ।। व्यथाग्निर्वायुसंयुक्तः फेनो वाऽपि यथा भवेत् ॥ दृर्शयत्याश्च वेगेन गात्रेषु श्वयथुं यदा ॥ ३३ ॥ दृश्यते श्वयथुपेस्य काकटिट्टिभसंनिभः । श्रा( स्रा )वश्च जायते तीव्रो न स सिध्पति तादृशाः ॥ २४ ।। भिश्नाञ्जनाभः पैस्रावः प्रियङ्गुसदृशोऽपि वा । वायसाङ्गारवर्णो वा सपैिस्तेलेनिभोsपि वा ॥ ३५ ।। निस्रवेद्यस्य गात्रेभ्यो न स शक्यश्चिकित्सितुम् । कैाकाण्डा जलजा चैव लाजा कर्णी सरोहिणी ॥ ३६ ॥ सलाङ्गला तीक्ष्णविषा कुमुदिनी परं तथा ॥ वेदेही चेति व्याख्याताः सर्वा होता महाविषाः ॥ ३७ ॥ सर्वॆषु संभवन्त्येताः प्रदेशेषु नराधिप । विशेषान्मस्तकेष्टीकास्तनगण्डकटाक्षिषु ॥ ३८ ॥ १ क. लूतादोषं । २ ख. प्रस्तावः । ३ ख. काकाण्डी । ४ क. लाजकेणी स° ॥ ९ क. °हीति च व्या° । १९ अपबाद्दक्षद्धाध्यायः ] शिीर्युव्रैहः ॥ः । १९ ई स्तनान्तरेsण्डकोशेषु तँलेषु च प्रतिक्रिया | ममैसेधींश्च संत्यज्य वंशं छिन्द्यादसंशयः ॥ ३९ ।। न तु दंशं भिषग्यस्तु नोद्धरेम च तं दहेत् । अज्ञानात्स भिषग्राजन्दन्तिनो विनिपातयेत् ।। ४० ।। एता महाविषा लूतास्तूर्ण प्राणान्हरन्त्यपि ॥ कामं मन्दविषाश्चापि तंस्माच्छीघ्रमुपाचरेत् ॥ ४१ ॥ यस्तु * मांसमतिक्रान्तर्देशो नोत्कृत्यते प्रभो । विशेषमाश्रिते चापि सा निहन्तीह्व हस्तिनः ॥ ४२ ॥ १५४१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थान एकादशः स्फोटिकाध्यायः ।। ११ ।। अथ द्वादशोऽध्यायः ।। -* अथातोऽपवादबद्धमध्यायं व्याख्यास्याम:इति ह स्माssह भगवान्पालकाप्य: II अथ स्वछुभो दारुणेषु तिथिमुहूँर्तेषु नक्षत्रेषु वा बद्ध: ‘अपवादबद्ध:’ इत्युच्यते॥ । स भवति नीलवर्णः संरब्धो गुरुगात्रापरो दुर्मनाः किंचिद्भक्ष्यमादत्ते । तमसाध्यं विद्यात् । तस्मात्-उग्रदिारुणेषु तिथिमुहूर्तनक्षत्रेषु न ग्राह्याः । पश्ास्तेष्वपि गङ्गोपस्रष्ठेषु पक्षच्छिद्रेषु सर्वकालं च संध्यामु हस्तिनो न ग्राह्याः । किं कारणम्लक्षणव्यञ्जनोपपन्ना अपि प्राणवन्तो व्यापद्यन्त इति ॥ तत्र लोकैो- ● स्तिमितो गुरुहस्तश्व संरब्धो वर्णतो भवेत् । नीलः शयावो ह्यदलवानेष नागो विपद्यते ॥ मुहूर्ते तिथिनक्षत्रे पश्ास्ते ग्राहिता गजाः । भवन्ति कर्मणां योग्या बलवन्तो निरामया: ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽपवादबद्धो नाम द्वादशोऽध्यायः ॥ १२ ॥ % मासमतिक्रान्त इति पाठो भवेत्। १ ख. तल्पलेषु श्व(य)थु प्र° ॥ २ क. ख. °न्तिनां वि° । ३ ख. "हूर्तन° । རི་༦༣་ १९४ पालकाप्ययुनिविरुवितो- [२ सुद्रप्लेग्रस्थाने-' श्रध' त्रयोविंशोऽध्यायः ॥ः:,ः : अथाङ्गपतिरमरपतिसदृशं कनकेन्द्रनीलवज्रवैदूर्यविविधविमलमणिरुचिरविचित्रप्रभाभिरुद्योतितरुचिरगात्रोऽभिगम्यानिलबलाभिधूतरुचिरकुसुमनिकररुचितोपहारे बहुविधमृगविहगगणनिषेविते सर्वसत्त्वाभिगमनीपे मुखोपविष्टमाश्रमेsतिरमणीयेsसितमृगाजिनवसनं तडिर्दनलदिनकरकिरणसदृशवपुषं भगवन्तमभिवाद्य पालकाप्यं विनयेन कृताञ्जलिरिदं पप्रच्छ रोमपाद:-‘कथमयं पूर्वाबद्धो नाम व्याधिरुत्पद्यते, किं लक्षणम्, किं चास्य चिकित्सितम्' इति ॥ ततः-प्रोवाच भगवान्पालकाप्य:-‘श्रूयतां महाराज यथा पूर्वाबद्धः, यश्चास्य चिकित्सितम् । पूर्वाबद्धो नाम ‘अबद्धः पूर्वे वयसि' इति ‘पूर्वाबद्धः' इत्युच्यते । अयं तु मानेसो व्याधिरूप: प्राणहरो गजस्य, ऋते मोक्षात्, अरण्यगमनाद्वाऽसाध्यः॥ स तु मनस्वी पानंश्चर्यः प्रमाथी यदृच्छाचारी वनमुखानां रसज्ञ: ॥ अथ वसन्ते-परमानचितविविधसुरभिरुचिरकुमुमेषु सहकारबकुलतिलकविदुलशालक्ञ्जुलतमालतालतालीसप्रियालाङ्गोल्लशिरीषकार्णकारपाटलाकुरुबककरवीराकंशुकाशोकनवमालिकाकुन्देन्दीवराकंकिराततिन्दुकपुंनागनागचम्पकातियुक्तशोभाञ्जनपारिजातकात्रातकाइमन्तकांग्रपङ्खुवरुणककदम्बविविधतरुकुमुमनिकरसुगन्धाधिवासितेषु मत्तस्नमन्मधुकरथुकसारिकापरिवृतबहिँणविविधविहगगणनिनादितेषु करिवरकरचरणदशनविधृतबहुविधतरुकुमुमफलेषु विकचपुष्पमैन्दमारुतोपगीतवृत्यमानलतामण्डितवनविवरभवनेषु बहुविधकुमुमगन्धाधिवासितेन दक्षिणपवनेनोदीर्यमाणमदना द्विरदवरा अलिकुलपटलानुनादितकर्पोला: करेणुसहिताः स्वच्छन्दत: स्थानशय्यासनसहिता रसितप्रक्ष्वेलितविहृतललिता िलङ्गितचुम्बितेंड्रतकुपतप्रैसारितानेकरसा विविधतरुपत्रपुष्पफलभङ्गकवलकुवलयपल्लवकन्दमूलपवसफलोपभोगा नानाविधानां नदीसरस्तडागानां च विमलविपुलरुचिरसलिलप्रतिपूर्णानां सूपाँशुबोधितसारसानां हंसकुररकारण्डवचक्रवाकसारसबकलावकामद्गुर्माल्लकारुयानुनादैरुपशोभितान कमलकुंमुदकुवलयालंकृतानां कचिद्वनानां वसन्ते मुखमनुभवन्ति । स तेषामनुंस्मरेत् । । নস অ্যান্ধা:– --- --- * 'प्रसाद्वित’ इति भवेत् ॥ * ख. *नस्यो वाऽऽधि” । २ क. °मन्दारमा° । ३ ख. °ङ्गकप° । ४ ख. "कुव° । ९ क. °नुसंवत् । -१९९ मन्दृगन्धमलोभेन नैवं मुञ्चन्ति षट्पदाः । तच्च नागवनं नागाद्वनाश्नागवनं च तत् । पुष्पैश्च मङ्गन्धैश्च वासयन्तीतरेतरम् । काचित्करेण संवेष्टय दन्तं नागस्य दन्तिनी । आत्मनो मन्मथावस्थां शंसतीव मुविह्वलाम् ॥ आदाय करिणी काचित्करेण करिणः करम् । हस्तिनः क्ष्वेडितैर्भावान्कुरुते मदनातुरा ॥ कामाग्रिपरितप्तानि तान्यङ्गानि च वारणः । भियासंगमतोयेन निवारयितुमिच्छति ॥ काचिन्नागस्य मातङ्गी पुरः स्थित्वा समन्मथा । करोति करनिक्षेपं करिणः कामदीपनम् ॥ चिरकालप्रनष्टस्य कोकिलस्य नवं रुतम् ।। " श्रुत्वा करेणुभिः सार्धं स्मरन्नागो न जीवति ॥ वसन्ते चित्रपुष्पाणां मुगन्धानां नराधिप । वनानां संस्मरन्नागः प्राणांस्त्यजति दुःखितः । भ्रमद्धमरसंधेषु कोकिलाकुलशालिषु । लताग्रहेषु रम्येषु वनानां विवरेषु च । रतं यत्प्रियया सार्ध विहितं च पृथग्विधम् । एतेषां संस्मरनागः प्राणांस्त्यजति दुःखितः । । अथ ( ग्रीष्मे- ) क्वचिद्दिनकरकिरणाभिसंतप्तमेदिन्यां निष्पीतरसास्वीषधिषु गुरुशपदहनपरिगतमृगतृष्णकार्यातनद्वेष्बरण्येषु, अनेकश्वङ्गेराबोक्रादितझुलेष्वनेककोटरार्धनिःसृतभुजङ्गलेलिह्मर्मानशोखेषु तरुषु, धूपायमानास्विवातिरौद्ररूपं बिस्वतीषु दिक्षु, पिपासापहारहेतोगैिरिगुहाकृतावस्थितिषु (% तरुषु) कुरङ्गझावकेषु,वृक्षशालावर्लनेषुनैकशो घर्माभितापसंश्रमसंतप्तश्वापढेषु तरुबहिँणपरश्वतथुकसारिकाविविधविहेंगगणसंधेषु शाखाष्ट्रगर्खङ्गवराहमहिषरुरुहरिणचमरहृषभशरभमवयेषु, अङ्गारचूर्णनिकरोपमैर्दिनकरकिरणैर्दझमानशरीरेषूदक* पश्चात्पतित इव भाति ॥ १ क. °रेणः सं° । २ क. °ङ्गारावनादोन्ना° । ख. °ङ्गारीनादोन्ना° । ३ ख. “मूल्येष्व° ॥ ४ क. °निःश्रित° । ९ क. °शखिषु ॥ ६ ख. °लीलेषु ७ क. °हगतगते सं° । ८ °खड़िव° । १९६ * पालकाप्यमुनिविरचितौ- [३ शुद्ररोगक्याने मभिलषत्सु,सिंहव्याघद्वीपितरक्षुऋक्षानेकश्वापदनिनाषिताससपटहास्विव गिरिवरदरीषु,परिशुष्यमाणोदरासु गिरिनदीषु,भिपविमयोगदुःखक्षीणास्विब कामिनीषु, तदाऽतिरौद्रे काले हस्तिनो महानदीनां हिमस्पर्शविमलसुरभिसलिलनिचयपरिपूर्णेषु महाहदेषु सरःस्वपि च विविधकुसुमबिसमृणालपुष्करबीजसंवर्तकोपभोगाः स्वच्छन्दतः करेणुकलभविष्कर्पोतकैरनेकधा परिचर्यमाणा आकर्षणविक्षेोभणेोन्मज्जनपरिपुवनतरणसलिलपङ्कहरि(र)णवप्राभिघातक्रीडनविमर्दनरमणीयं विविधमुखमनुभवन्ति सलिलेषु, सूर्यरश्मिप्रबोधितेषु(?)मीनजालसंघट्टितेषु मारुतेन कल्पितेषु षट्पदोपगुञ्जितेषु रुचिरकनकचूर्णसदृशरजोविकीर्णेषु हरितर्माणवर्णकर्कशनालेषु बालसूर्यवर्णपणेषु पर्दोषण्डेषु करेणुकलभपोतिकाभिः सह विहरणक्रीडनपांशुहरणाहारशयनानां(?) चन्द्रप्रभदीपिकासु च शार्वरीषु मुरभिकुमुमगन्धवहॆंदुशिशिरपवनेरनुर्वाज्यमानाः प्रत्यूषपदोषार्धरात्रिषु विचरन्ति । स तेषामनुस्मरन् ॥ तत्र श्लोका: क्षेोभयन्ति नदीमन्ये वप्रान्भिन्दन्ति चापरे । श्रेियाभिः सहिताश्चान्ये चरन्ति कलभै: सह । पडूचन्दनदिग्धाङ्गाः शाखाठपजनवीजिताः । सर:मु शीततोयेषु चरन्ति सह धेनुभिः । धौतर्मुक्तफलोद्भरैिः करै: ३ीकरवारिभिः । धेनुभिस्तेऽभिषिच्यन्ते कामार्तास्तु मतङ्गजाः । सूर्यरश्मिप्रतीकारं तेषां कुर्वन्ति धेनुकाः । उद्दण्डै: सहसोद्भूतविशालोत्फुल्लपङ्कजेः । एवं निदाघकालेषु क्रीडितानामनुस्मरन्। ग्रामे बद्धो महाराज न जीवति मतङ्गजः॥ प्रावृषि च परममुरभिसलिललुलितपृषतधरणितलगन्धानां कदम्बकेतकसजॉर्जुननपिबकुलशिलंधाजकर्णाभीरुकन्दलाधिवासितानां कुटजकुसुमप्रहसितप्रदीपितवनषण्डानाम्, असितघनपटलसर्छन्ने गगनतले चातकदर्दुरपरभृतशिखिगणानुनादिते, *:हरितशिष्ये(?)न्द्रगोपकालंकृतायां वसुमत्पां कन्यायामिव शुकपत्रसदृशवसनायाम्, उद्येतिततर्पनीयभूषणायाम्, खद्योतप्रदीपि ° हरितशप्पेन्द्रगोप–इति पाठो भवेत्। १ क. ख. °द्मखडे° । ९ क. °मुतं फ° ॥ ३ क. °छन्नग° ॥ ४ क. “মনায়” । هم مستعاعهع १६ पूषिद्धाध्यायः।] हस्त्यायुर्वेदः । १९७ तां रात्रिषु तेषां करेणुभिः सह रतोननुस्मरन् । अपि च वर्षीव च वर्षति। द्वेवराजेऽहोरात्रं नदीषु कठुषफेनमुद्वमन्तीषु बहुयष्टिममाभिर्वर्तिताभिर्वारिधाराभिर्द्रवीभूते जीवलोके बहलजलतुमुलपवनविविधविसृतघननिचयपटुपटहभीषणनिनादिते गते दिवानिशं प्रनष्टदिनकररजनीकरनक्षत्रग्रहतारागणे गगनतले भिन्नाक्षनशिलाश्यामघनपटलपटावगुण्ठितामु निशासु, अनेकविद्युज्ज्वालावभासितासु, अनेकविनिर्घाताशनिनिपातावभग्नसंचूर्णितांवध्वस्ततरुशाखासु दिक्षु विमळरजतमण्डलसदृशीभिवौरिधाराभिरभिषिच्यमानेऽस्मिञ्जीवलोके,तत्रा हस्तिनो मृदुपवनेतिपतितकेतकरजोनुरञ्जितासु शिखिकुलर्कलापावशिष्टशिलातलासु विविधकुसुमगन्धावासितासु व्यपगतदंशमशकमक्षिकाश्वापदसरीसूपासु, अनुवर्षासु प्रवरगिरिगुहामु पत्सुखमनुभूतम्, तदनुस्मरन्। एवमेतेषामनुसुस्वानां करेणुभिः सह रतानामनुस्मरन् । मध्यमवर्षासु स्तिमितजलधरश्ाब्दे पश्रु(चु)तवारिविद्युत्स्फोटितगर्जितशब्दॆः प्रतिगजशङ्पा प्रहृष्टकरकर्णलाङ्गल प्रतिगर्जति मेघान्प्रहृष्टो महानदीन फेनजलप्रवाहिणीन परिसुतकश्लेषु परिबाहुप्रलम्बतृणाप्रेषु गर्जमानाकर्षणोन्मज्जनावकर्षणविश्लेोभणावतरणान्सलिलेषु सह कान्ताभिरनुस्मरन् । * तत्र श्लोका: विकीर्णवदनाः केचित्स्फुरन्त: क्रोधमूर्छिताः । वमेषु करिणः शाक्तास्तुलयन्तीव मेदिनीम् । घनौघजालव्यसनरजोध्वस्तदिवाकरे । प्रनष्टग्रहनक्षत्रे तदागम(ग)नमण्डले ॥ दूर्वाकुरप्रांतच्छन्न शक्रगोपकर्माण्डताम् । विविधैर्यवसैः कीर्णा सेवन्ते वारणाः स्थलीम् । बहैिणोद्घुष्ठकुञ्जेषु नागानां विवरेषु च । दृक्षभड्रान्सकुवलान्खादन्ति विचरन्ति च । न तथा विविधैर्भक्ष्यैरन्नपानैर्न भोजनैः । यथा तुष्टिर्भेवत्येषां वने तु तृणभोजनैः । पीडितोऽत्यर्थनित्रिंशैस्तोत्रहस्तैर्नरैर्भूशम् । स्मृत्वा वनचुस्वान्पाश्रु प्राणांस्त्यजति कुञ्जरः । ‘कलापावश्रितशिला' इति पाठो भवेतू । १ ख. °तान्स्मर° । २ ख. °तिच्छिन्नां । ३ ख, °तेो व्यर्थ° । १९८ " पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने मेघोदकैः पूरितकन्दरस्य शैलस्य गम्भीरवनान्तरस्य । गुहामुखेष्वग्निशिखामकाशाः युवर्णपुष्पा इव भान्ति पिाः । वनेधु वर्षासु मनोहरेषु क्रीडन्ति नागाः सह धेनुकाभिः । बद्धानतस्तान्स्मरतो वनानां मुखानि *:खिनं समुपैति नाशम् ॥ शरदि च निर्मलगगनतलतारागणपरिवृतशिशिरशशिकिरणप्रकाशितासु निशासु मुनिजलविमलहृदयसद्दशीषु दिवंसकरकिरणविगतघनपटलकपाटोद्धाटितामुदिक्षु, वनराजिषु प्रफुल्लबाणासनसप्तपर्णकोविदारभण्डीरकुब्जकबन्धुजीवकरुचिराधिवासितामु पर्वतवरकन्दरोदरदरीषु तमालमालामालितासु नानाविधवृक्षचन्दनलतोपगूढवल्लीकरपलवैर्निरन्तरीकृतनिचुलपुष्पोपहार ( “” ) *शरँदिपरस्परगहनानां प्रमुदितहरिणशार्दूलकुञ्जरवराहमहेिषछ्षतगवयस्वङ्गचमरसिंहशरभजम्बुकनिषेवितानां शरत्कालेवनानां प्रबुद्धवननलिनीकुमुदसोगन्धिकोत्पलकह्लारविभूषितेषु प्रवरवैदूर्यमणिसदृशेषु जलाशयेषु मुनिसदृशेषु कलुषवर्जितेषु, तमिश्वातिमनोन्ने काले हस्तिनो दिनकरकिरणप्रबोधितकमलमधुकरविमर्दावधूतपतितकिंजल्ककेसररजोनुरञ्जितसलिलेषु मधुमदमुदितमधुकरकुटुम्बिनीझाँकारितमनोहरेषु मधुमदोपयुक्तामरकामिनीकपोलच्छदेन मण्डित्तेषु नवनलिनीदलसंवीज्यमानजलचरपक्षिगणेषु क्रौञ्चचक्रवाककलहंसमृणालग्रीव. कधार्तराष्ट्रमहाहंसब्रह्मपुत्रजीवंजीवचकोरकोयष्टिमहाक्रौञ्चपरिठुतदात्यूहसारसकुररकारण्डवकादम्बमद्भग्वाडिकुकुरमल्लिकाक्षि(ख्य)नीलग्रीवकरोहिणीककुटभेदकप्रवालपादकबकबलाकानिषेवितेषु निरन्तरकुसुमसुरभिनिकरावपातरजोधिवासितषु सूर्येरदिममबोधितेषु कमलवनेषु मीनजालघट्टिततोयान्तेषु मारुतेन तरङ्गितेषु दिव्यगन्धाधिवासितेषु पक्षिसंघसेवितेषु षट्पक्षोपचित्रितेषु विविधघुखमनुभवन्ति निवृत्ति(त्त)जलकलहासु च विविधविहगनखमुखाबलिखितपुलिनतलासु निर्दयोपभुक्तस्बिव कामिनीषु काशकुसुमाट्टहासासु महानदीषु मदजलविहारसंसिच्यमानकपोला(ल)वप्राभिघातपांशुपङ्कहरणजलविक्षोभणमुखांन्यासेवन्ते । स तेषामनुस्मरन् ॥ तत्र श्लोका: तेषां कपोलजीमूतप्रनष्टमदकारिभिः । विविधहुमपुष्पाढया वास्यन्ते वनभूमयो । ¥ खिलान्समुपैति नाशः' इति भवेत्। ! शरादि इति पाठो भवेत्। १ क. दृायुः '१ क. ‘रदप° । ३ ख. *खानासे° । ४ क. “पोतनी° । १३ पूर्वीबद्धाध्यायः ] हस्त्यायुर्वेदः । १९९ कमलामलर्किजल्कपाण्डुरा वारणा नृप । सरःस्वमलतोयेषु क्रीडन्ति सह धेनुभिः ॥ कुमुदोत्पलसंछन्नां चक्रवाकनिकूजिताम् । दिवाकरकरामर्षसंबुद्धामलपङ्कजाम् ॥ थुभतीर्था थुभजलो हंसासपरिवीजिताम् । भजन्ते दीर्घिकां नागास्तत्कालसेवनक्षमाम् ॥ निशाकरकरोद्योतभूषितामु समन्ततः । उत्फुल्लको(क)मलोद्रन्धिगन्धवाहमुखामु च । शर्वरीष्वतिरम्यामु रमयन्ति क्ने प्रियाम् । पांशुना ह्यपदिग्धाङ्गाः केचिद्वनगजा नृप ॥ एतेर्षा वनसौख्यानामन्येष चानुचिन्तयन् । ग्रामबद्धो महाराज न जीवति मतङ्गजः ॥ हेमन्ते वा तुषारनिपीडिताक्रान्तविटपपादपनिवासितानां गिरिदरीणां लोधलबलीभियङ्कुकुसुमसिन्दुबाराधिवासितानां पाँश्रृंप्रथ(?)दृक्षनदीतटहरणार्ना च हर्षादेवमादीनामुपवसि(?)जातपूंर्ण बलसत्त्ववर्णमटजच(?)हर्षामर्षागर्जितश्रुद्धशरीरावदेन्निन( ? )विधावितपरिकीर्णानां प्रभिन्नोद्धतप्रगालितकपोलदानोघपतितधाराभिलाषिमधुकर्राषट्पदकर्णमुष्टोपगीतानां हमन्तकाले वनानां स्मरन् । तत्र श्लोका: अस्मिन्वती सापि(?) तुषारवर्षे(र्षेः ) तृणाग्रलग्रैरुप(tशोभितानि) " वनानि देवोपवनोपमानि काशैर्दुकूलैरिव संभृतानि ॥ १ ॥ विभान्ति राजन्विविधैः सरांसि सिध्येस्तुषारैरिव विपकीर्णैः । कचिञ्च बाष्पाकुलसंभ्रतानि मित्राणि पद्यैः परिकीर्णयन्ते ॥ २ ॥ तृणानि हृद्यानि मनोरमाणि चरन्ति नागाः सहिताः पियाभिः॥ क्वचित्सरःक्रीडविहङ्गसंधैः क्रीडन्ति नागा ह्यपनीयमानाः ॥ करेणुकाभिः सह पोतकैश्व वने द्विरेफाकुलनादितेव ॥ ३ ॥

  • शुद्धशरीरवेदनेन' इति कदाचिद्भवेत् ॥ ‘शोभितानि' इति द्वयोरपि पुस्तकयेोखुटितम्, तथाऽपि कपुस्तके पाश्वावकाशे त्रुटिपूरणाय लिखितमत्र लिखितम् ॥

१ क. °वाकाभिकू° । २ क. °सिन्धुवा° । ३ क. °शुपृथ° । ४ क. °पूर्णब° । ९ ख. °दन्नेन° । ६ ख. °र्णमुग्ने” । निवाततरुसंस्थाने रमणीपेऽतिपांडले ॥ रमन्ते जघनद्वारसचहस्ता करेणुषु ॥ हिमसंस्पर्शपक्कानां क्रीडनाहरणानि च । हस्तिनीभिश्च सैंहिता रम्येषु गिरिसानुषु ॥ नागा गिरी कचिच्चापि निर्जिताः परयूथपैः । नमन्ति देशान्देशेभ्यो यूथाद्यूथं वने गजाः ॥ मदार्द्रगण्डाः कोपेन केचिद्राजन्मतङ्गजाः । अभिपह्लारैर्विविधैरन्योन्यबलपैिताः ॥ पांशुनां द्युपदिग्धाङ्गाः केचिद्वनगजा छप । करेणुभिः परिहृताः क्रीडन्ति वनसानुषु ॥ एतद्वंने चुरूवं राजन्पातैश्वर्यो वनद्विपः । स्मरंश्च बद्धः सहसा क्षिप्रं त्यजति जीवितम् ॥ अथ शिशिरे हिमवृषितं मुखस्पर्शविमलसलिलकरेणुकलभविक्कपोतजंबक्नुकूल्याणपोत(?)परिसरणसेक्तेिषु सर:सु लोधातिमुक्तकलहाप्रियङ्खुमालतीकुमुदवैौरिं(सितानि) तानि बकबलाकापारिपुवमल्लिकॅॉक्षो(रूप)कुररहंसचक्रवाकोपेतानि जलान्यवगाहमानाः करेणुभिः परिहृताः स्वच्छन्दतस्तृणकवलकुवलपल्लवोपयोगानां ह्रदेषु चाधिकशिशिरसलिले प्राकर्षणविक्षोभणोन्मजनपरिसुवनतरणानां स्मरन् । तत्र श्लोकाः-- मदेन च जलं तेषां शीतलेन मुगन्धिना । भान्ति मार्गाः मृकुमुमा द्विरेफैरनुनादिताः ॥ केचिल्लतां कुमुमितां कूजडूमरसंकुलाम् । करेणुभ्यः प्रयच्छन्ति कामातोस्तु मतङ्गजाः ॥ यूथात्प्रवासिताः केचिन्नागान्ना(ना)गान्तरैर्वने । यूथान्ते धेनुकाः प्राप्य पुंवन्ति तु यदृच्छया ॥ मदार्द्रगण्डाः करिणः किंचित्कोपेन मूर्छिताः । प्रतिद्विपानप शयन्ती झन्ति वृक्षान्सुदुस्तरान् ॥ % वासितानेि' इति, वारितानि' इति वा पाठो भवेत्। 4 १ ख. रहिता ॥ २ क. °ना ह्यप° । ३ क. °द्वनसु° ॥ ४ क. °शिरहि° ॥ .९ ख, 'जक्नु' । ६ ख. 'सिता° । ७ क. °काक्षाकु' । . . दे९ पूर्वानद्धाध्यायः ] `ंस्थांयुर्वेदँ: *ः । २०१ केविन्नागान स्य केवित्(?) मदात्रैगन्धाः करिणी वनेषु । विषोणगात्राक्षरहस्तचालैर्नेिशङ्किताः संप्रति हन्ति दृक्षान् । फुल्लान(णु)शाखाकृतकर्णपूराः केद्धिनान्तेषु मनोरमेषु । हृष्टद्विरेफाकुलनादितेषु क्रीडन्ति नागाः सह धेनुकाभिः ॥ प्रतिगजविमर्दविजयमाभैश्वर्या वने क्नसुस्वानां विविधानां च विविधगजगार्जतताडनविकृतमुखानां स्मरणान्न निर्वाणमिह विन्दते स जयति । स ग्रामानीतो बधबन्धनतर्जनानि हठात्याभुवन्। अनु च कण्ठेनोन्नतमानो ध्यापति संमीलितनयनः करेण भूमितलमाहन्ति निषिद्धकरलाङ्गूलश्रवणमदः परिवीजयति विमना न व्यतिचिकित्साय(?)भैक्ष्यं ग्राम्यं वाऽऽरणं(ण्यं) वा नात्ति क्षुधित:, पिपासितोऽपि न पिबति सलिलम्, मनस्वितयाssत्तस्य तत्प्राप्त्यर्थं न विद्यते प्रतीकारः । सामादयोsप्युपायास्तस्मिन्न क्रमन्ते । पूर्वाबद्धो नामेष व्याधिः । न हि स व्यत्तस्य( ? )मनः प्रसादयितुमौर्ण्यकस्य नागस्य वाचमत्र प्राप्तस्य । तस्मात्परैिश्वर्यं न ग्राहयेत् । द्विरदपतिमतिक्रान्तचत्वंीरिंशद्वर्षमस्वाथैिब्यपाश्व(?) न भवन्तीति । तस्मिन्विद्यमाने मातङ्गे पक्षप्रंपतनाद्दोषभयाचेति । पक्षप्रपतनं श्रुभमप्यशुभमेव भवति । किं पुनः श्रुभं विद्यमाने मांतङ्गे पूर्वबद्धे च । किं पुनः पक्षषपतनम् ॥ दृष्ठमप्यशुभं तस्मात्पक्षप्रपतनं मया । द्देष्टं फलेन त्रिगुणं पक्षप्रपतनं पुनः । तस्माद्दयोरपि तयोरथुभाश्रुभयोर्मया । विसर्जनं किं तदिति मेयेही यदि तच्छृणु ॥ छुभगाभिः मुख्पाभिर्हस्तिनीभिः समन्ततः । पूर्वाबद्धं परिदृतं वारणेन्द्रं विवर्जयेत् ॥ अरण्ये शुभदं यावद्भिषक्कालेषु त्रिष्वपि । मोक्षाद्वन्यस्प नागरुप पूर्वाबद्धस्य किं पुनः ॥ हस्तिनीभिर्वनान्ते च कर्तव्यमिति मे मतिः । तत्र श्लोका:- ' ※ तृतीयायाँ चतुथ्र्या चेद्दशायाँ ग्राहयेद्विपमॅ । बाल्याद्वियुक्तॉन्कार्मण्यामप्रैमं पञ्चमीं दशाम् ॥ f द्वयोरपि पुरूतकयोः समान एव पाठः। * द्वितीयाबहुवचनान्तत्वमेव युक्तम् ॥ १ क.°नेोन्नीत°। २ क. लक्ष्यं ।। ३ क.°मारुण्यप्रकाश्यना”। ४ क. ख.°प्रपंतादोष°। क• ख. दृष्टफ°। ६ ख. मपेहो । ७ क, ख.°म् । वालाद्वि° । ८ क.°क्तात्कार्म°। ६६ २७३ पालकाप्यमुनेिविरचितो– [ २ क्षुद्ररोगस्थाने• C - ते कर्म च प्रयोगाँश्व परिल्लेशं च वारणाः । सहन्ते न च दुष्यन्वि न स्मरन्ति धनानि च ॥ प्रासैश्चर्यो हि पञ्चम्पाँ दशायां परिगृह्यते । । मनस्विभावात्स क्षिपं पाणस्त्यिजति वारणः It यथा राज्यात्समुविताङ्कष्ट8 सीति पार्थिवः । वनेश्वर्यात्तथा *नष्ठः सोऽपि नागो विपद्यते ॥ हिंमसंस्पर्शशीतानां पक्कानां हरणानि च । हस्तिनीभिश्च सहितो रम्येषु गिरिसानुषु ॥ क्रीडनं यश्च सलिलाद्वर्त्तते च वनेषु च । नदीनां च निकुञ्जेषु रतानि समनुस्मरन् ॥ मृणालं वा बिशं वाऽपि तृणं कुवलपल्लवम् । मूलं वा पिप्पलं वाsपि कान्तकाक्षुण्णकात्तथा(?) ॥ स्वमुखाश्चो(स्व)दितं पीत्पा स्वाङ्कुश्चारं च भक्षितम् । करे गृहीत्वा यद्दत्तं मुंखे च तदनुस्मरन् । सविलासैः करैर्यश्च रंहैः संन्याहितं इानैः । न विश्रान्तस्य नागस्य वशाभिगैिरिसानुषु ॥ तनुपल्लवनालेन पुष्पोद्वारसुगन्धिन । वनान्ते वाजितामात्रं शाखाभङ्गप्रवापुंना ॥ पीते: सुरभिनिःश्वासैः ३fीतशांकरवौरिभिः । . ( *क्रीडितं करिणीभिर्वा ) करैर्यच्च वनान्तरे ॥ ' मत्तद्विपोजगीतेषु पचोत्पलसुगन्धिषु । बहुहोषैस्तु भवने तेषु वो शीतलेषु च ॥ असध्यमानं कान्ताभिर्र्(*वीभिर्दै)वभकिभिः । नानाधातुविचित्राभिरनुलिप्नं करेणुभिः ॥ पद्यकेसरकिंजल्के: पुष्पावेबंदृभिः ध्रुभेः । सत्पचूर्णैरवाङ्कं यस्योद्गभिजपिञ्जरकृतम् (!) ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।। f ‘मत्तद्विजोपगीतेषु' इति

भवेत् । + पुस्तकद्वयेऽपीदृगेव पाठः ।। १ क. मुद्धे ।। २ क. *नैः। सवि° । ३ क. °युवा ॥ पी°। ४ क. °वायुभिः ।

  • क, ख. वा सुशी° । १६ पूर्झषद्धाध्यायः ] हस्त्यायुर्वेद *५ है।

आसेव्यमानास्तस्याङ्गसेवार्थमनुकर्षितम् । करिण्योत पुनः क्रीडां नरेन्द्रस्येव कुर्वते ॥ सर्वेत्र छ्रूरम्येषु यश्च पर्वतसानुषु । निषेवितं च यश्नावं बनकुक्षिषु ताण्डवम् ॥ मुम्नातो वनयूथानां करोत्क्षेपहतैर्जलैः । मनेोरमैः झब्दृवद्भिः समन्तामलपुष्करैः॥ यश्च बर्हिण(वृ)त्येनाँ to a 4 to * * * * * * * e o e o 'o 4 s to * * * * | ”स्तैर्मुखाडम्बरगर्जितम्। || स्मृत्वा वनद्विपो बद्धः पूर्वीबद्रो न जीवति । अनुकूलाश्च या सेवा गजयूथैः कृता वने ॥ अनुयुक्तैर्वारणस्य भ्रुत्यैरिव वशानुगेः । कलभेर्धेनुकाभिश्च पोतैश्च पिपदृशैनेः ॥ संकीर्णमृगदं(?) मन्दैर्नरं नरपतिर्पथा । .. पच्च युद्वेष्वनेकेषु निर्जित्य प्रतिवारणान् । गजूषूथाधिपत्यं च स्पर्शस्त्वास्वादितो महान् । करेण सुकुमारेण स्पर्शातिशयभाजिना ॥ कामाग्नेर्द्वित्तमयैर्द्विक्षोभ्य जघनार्णवम् ॥ बस्राणां भटमृतरसस्पर्शाकृत्वाद्रमहारसम् (?) ॥ कान्तवे(ये)सितसर्वात्मा हृदि यन्मथताडितः । कामैकहानिहृदयो ध्यानहर्षपरापणः । मन्दमन्मथलीलाभिर्गतिभिः क्रमते सदा । कर्कशोद्दाममदनः किंचित्काकैश्यमागतः ॥ यूथमध्यात्परित्यज्य नागकन्यां मुकेशिनीम् । मनोरमवनोद्देशमागत्प मदनातुराम् ॥ अनङ्गतप्तान्यङ्गनि प्रिया द्वेषु कुतोभयए (?) । निर्वाप्यं यद्यनुकुरुते तश्च सर्वमफुद्धकं कयम् (?) ।

  • ‘करिण्योऽत्र' इति भवेत् ॥ f पुस्तकद्वयेऽपि-"क्रॊकौभितौसौ प्रथैिवमित्रं चित्या' इति लिखितमुपलभ्यते ॥

१. क. संपूर्ण° । ९ क. ख. “रेणुसु°। ३ ख. °स्पशां कृत्वा म° । ४ ख. “प्रतिक्रातन्: е фу ф e g ф ф 'l १०४ पालकाप्यमुनिविरचितों- [ १ क्षुद्ररोवस्थाने (?)संछबं सरःसु विमलं जलं करेणुकरदतं हि । (!)पीतं यत्सुरभितोत्तरे विस्मरञ्जलमातेि ॥ काममोहाभिसंतप्ताः कृतान्तविधिनोवितम् । स्वयूथमिव मातङ्गो दृष्ट्रा ग्राम्या नु धेनुकाः ॥ सहसा ग्राममानीतो वारणः पविासिकैः । (?) प्रतिबद्धस्तु पाशेन नष्टचित्तोपलक्ष्यते ॥ एवं वनेपु बहुधा क्रीडितानामनुस्मरन् । रोमपाद महाराज न जीवति मतङ्गजः । क्षुधितोऽप्यधिकं दृष्टः पूर्वाबद्धो मतङ्गजः । न चाति किंचिदाहारं मनः सीदन्स्मरन्वनम् । *शोचते मनसस्तापान्कोष्ठे व्यापद्यतेऽनिलः ॥ ततो व्यापकामदनः पूर्वाबद्धो न जीवति ॥ ऋते मोक्षान्न तस्यास्ति मनसः संपसादनम् । प्रत्याख्येयो गजस्तस्मात्पूर्वाबद्धश्चिकित्सकेः । अधर्मश्चातिह्ानं च वृथा चापि परिश्रमः । मानेश्वर्यस्प नागस्य ग्रहणं न प्रशस्यते । प्रकृप्तपतने चापि तस्य दोषेो महान्भवेत् । माजापत्येषु सर्वेषु ब्राह्मणै: पठ्यते गजः । ($पाणI)बाधं गजानां तु रक्षेत्सर्वौत्मना ऋप: ॥ इह चान्यत्र च श्रेयो गजानां परिपालनात् । तथा संात्म्यं गजो बद्धो यत्नेन परिपालयेत् ॥ (?)कर्मेझिा यो न लक्षण्पोप्रेतात्रग्राद्वाअपरिवर्जपेत्। तत्र श्लोको भवत: पूर्वाबद्धो मानसो व्याधिरेष प्रत्याख्येपः साधनं तस्प नास्ति । आगन्तुवां दोषजो वाsपि रोगः *साध्वीरोपः सझते सोपहतां | वाग्भिावॆत्राभिर्गीतवादित्रशब्दैः() 'सझते तु मानं स मानुषाणाम् । ¥ 'शोचतो मनसस्तापात् इति भवत्। f ‘हानिश्व' इति भवेत् । $ खपुस्तके नास्ति । * ‘शारीरो यः साध्यते सोपहत्री' इति भवेत् ।। * ‘श्चित्रैर्गीत' इति भवेत् । ' 'साध्यं तद्वै मानसं मानुषाणाम्' इति भवेत् । १ क. साक्ष्यं ॥ २ ख. °र्माद्यापोनलक्षणीपेता' t १ वितर्कध्यायः ] - इस्लांयुर्वेदः r : । ༢ e ༠༣ आरण्यानां शङ्गिनां वारणानां संतानानां नास्ति वितर्मसाहः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने पूर्वाबद्धो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ جے अथ चतुर्दशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ विनीतात्मा महापशाः । उपागम्याssश्रमं रम्यं पालकाप्पं स्म पृच्छति ॥ ये त्वया संग्रहाध्याये वेिसपोः पश्च कीर्तिताः । तेषां र्हृतं यतो भूतं भगवन्वतुमर्हसि ॥ एवं प्रुष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । मोवाच भगवान्पीतो हस्तिचारी महायशाः । तस्मे शुश्रूषमाणाप रोमपादाय धीमते । । श्वैपथुः सर्पनियतः मस्थितो येन सर्वशः ॥ . स्फोटितोर्युतत्वाच# “. ... “” “..... I विसर्पमेतैर्जानीयाद्रजं तं पैरमातुरम् । मारुताद्याः प्रकुपिता विशन्ति धेमनां ततः ॥ मांसशोणितमागम्य शोर्क कुर्वन्ति भैरवम् । स चाङ्गानि यथा गच्छेचेलशोथोऽनवस्थितः ॥ तदा भवेद्विसर्पश्व तस्य स्थानानि मे शृणु । संदानभा(*गे कूर्म च प्रायो विष्के गले तथा ॥ अष्टाङ्गं वक्रसंस्थश्च तत्पले,जनये तथा । भागेष्वेतेषु नागानां श्वयथुः सर्वतोऽपि वा ॥ आशीविषस्येव गतिलक्ष्यते पावकस्य च । तद्वंश्च समुदीर्णस्य विसर्पस्य समन्ततः । *संसब्यं प्रतिसर्हेतुं मन्द्रोित्थो यथाऽनलः । - * पुस्तकद्वयेऽपि श्रुटितम् ॥ *धनुकारामध्यस्थः पाठो भ्रष्टः कपुरुतकात् । ‘संशाक्यः प्रतिसंहर्तु' इति भवेत् । - ? क. विनतात्मा ॥ २ क. द्वनं । ३ क. अश्वथुः ॥ ४ ख. परमदातुरम् । , क. चमना ॥ ६ ख. °ञ्चल: शो° । २०६ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगल्यने (?)सौश्यां इबत्यक्षवंस्तद्वा द्विसर्पे हि तमः ! । आदानं च निदार्न च तस्यार्थाम्विनिबोध मे |} (?)रूक्षछाया कटुकाकां पानबायो निषेवते । मक्रुतिवांतिकी यस्य वस्य बापुः प्रकुप्यति ॥ हिाराभिः कुपितश्चापि शारीरं विपधावति । गात्रमन्यतमं प्राप्य विसर्पे कुरुते ततः ॥ मृदुश्लक्ष्णः शिरानद्रो%”“ } भकुर्वन्हृद्धिमाप्नोति पिटकाभिः समन्वितः ॥ श्रा(स्रा)वमत्यथैमल्पं च स्फोटाः स्फटिकसंनिभाः । तेऽकस्मात्पुरुषभावि स्वरन्तो भेदमागताः । उष्णानि सविदाहानि साम्लानि च निषेवते । प्रकृतिः पैत्तिकी यस्य तस्य पित्तं प्रकुप्यति ॥ शिाराभिः कुपितं चापि शरीरे वेिपधावति । गात्रमन्यतमं प्राप्य विसपायोपकल्पते ॥ अग्निदृग्धोपमः स्फोटैः श्वयथुः श्रीपते ततः ॥ सदाहै:ाँ 曾蠱會拳 龜@曾參 畿會龜尊 समहातीव्रवेदनैः | मश्निष्ठापद्यसंकशॆिः शिास्विकण्ठनिभोsपि च । भिन्नाञ्जननिभः सा च भिपङ्कसदृशोऽपि वा ॥ निःस्रवेद्यस्य गात्रेषु न स शक्यश्चिकित्सितुम् । अग्नेः समानकर्मेत्वात्पित्तदोषसमन्वितम् । केचिदांग्नविसर्प तु पृथगाचक्षते जनाः ॥ यः स्निग्धमधुरं भोज्यं शीतमिधुं च सेवते । प्रकृतिः कफजा यस्प श्लेष्मा यस्य प्रकुप्यति । शिराभिः कुपितं चापि ३ारीरं विभधावति । गात्रमन्यतमं माप्य शोफं कुर्वन्ति न्तिनः ॥ मन्दस्वेदृमिस्रवणः कण्डूमानथ शीतलम् ।) स्वल्परोगो घनस्पर्शः शीतकाले विवर्धते ॥ चिरात्मच्यवते चापि चिराचैव प्रसिच्यते । महास्फोटसमायुक्तो विसर्पः श्लैष्मिकः स्मृतः ॥ s अत्रोषेि पाठवृठितः । 'इतोऽग्रे पाठो भ्रष्टः ॥ ११ हृदयस्फाल्यध्यायः ] हस्त्यायुंड् ॥ः” । R০ ও स्वैः स्वैस्तु कारणैर्दोषा युगपत्कुपितों छप । दृर्शयन्ति स्बलिङ्गानि तस्य शेषाणि छक्षयेत् । । विसर्पो मर्मजः सर्वो झसाध्यः कीर्तितो बुधैः । संनिपातहतो भूतसाध्याचंसततौd) सृतौ ॥ तत्र श्वठाक:- e संसर्गलिङ्गानि कफस्य वायोः पित्तस्प रक्तस्य च संनिपातम् । दोषोत्थितं चापि तथा विदित्वा क्रियां यथावद्विहितां हि कुर्यात् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चतुर्देशो विसपोध्यायः ॥ १४ ॥ अथ पश्वदशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्य पृच्छति । कीदृशो हृयिस्फा(*ली भगवन्वक्तुमर्हसि ॥ १ ॥ एवं पृष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ * अल्पसत्त्वस्य नागस्य भयादुद्विग्नचेतसः ॥ २ ॥ हृदयस्फाल)नो ब्याधिहुँदयस्थान उच्यते । अपूर्वाणां च रुपाणां गत्वा न त्वमदीयते(?) ॥ ३ ॥ द्विविधानां च घोषाणां भयात्सद्यः प्रणश्यति ॥ अरण्याद्वाममानीतो दृष्ट्वा रुपाणि वारणः ॥ ४ ॥ सहसा वधबन्धाभ्यामकामाशनभोजनात् । भतिो भवति मातङ्गो विदीर्णहृदयस्ततः ॥ ५ ॥ सान्त्वंमानोऽपि बहुधा संबॊजस्येव राजिता ॥ उद्विग्नचित्तो विमना हून्ति हस्तेन मेदिनीम्। ॥ ६ ॥ अधि धावति संतापः सर्वाङ्गे चास्प जायते ॥ नलेभ्यश्चैव सर्वेभ्यो भयाद्रक्तं प्रवर्तते ॥ ७ ॥ (?) ग्रहन्मन(?) इवार्कोरं पठया(रूया)ति गुरुमक्षिकः । न वेत्ति द्विरवः संज्ञां दीनदृष्टिरवाङ्मुस्वः ॥ ८ । । * धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ।। f ‘सान्त्व्यमानोऽपि' ईति भवेत् । १ क. खैः स्वका° । २ ख. °च वपवो स्मृ° । ३ क, “ते ॥ दुःखे° । ४ क. *कारप्र” । -पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने ء۰ه यवसं नाभिलषति न तोयं नष्टचेतनः ॥ पतमाना नग'"”प्रत्यारूयायाऽऽचरेत्क्रियाम्॥९॥१५१०॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने हृद्यस्फाली नाम पञ्चदशोऽध्यायः ॥ १९ ॥ آسیای میامی.میسیسمس سیس-سسسه अथ षोडशोऽध्यायः ।। अङ्को हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ वालक्षाणों सभैषज्पं सनिदानं मैचक्ष्व मे ॥ १ ॥ स छष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ वालक्षाणी यदाssगन्तुषिज्ञो वाsपि जायते ॥ २ ॥ स वालक्षपणाह्याधिवांलक्षाणी निरुच्यते ॥ गुलिकास्थिसमूहश्च बहुशः सर्वतश्चलन् ॥ ३ ॥ यतैष्विणतो बालधिस्तस्मात्संधिर्द्विधीयते । छिन्नं वा कटुयुक्तं वा (*भक्षितं वा )पि दन्तिना ॥ ४ ॥ तेलपात्रे सुतसे तं सद्य एव निमज्जयेत् ॥ संपिष्टं मथितं वाऽपि बैलसंघृष्टमेव वा ॥ ५ ॥ यष्टिमधुकं चूर्णातं म्रक्षयेन्मधुसर्पिषा ॥ गाढबन्धाद्बणो यस्तु दण्डाघातेन वा भवेत् ॥ ६ ॥ अश्मलोष्टप्रहारेण तस्य शीता क्रिया हिता ॥ क्षतो वाsप्पवलम्बी वा यदि च्छेदनमर्हति ॥ ७ ॥ तं छित्त्वा तु भ्रंशोष्णे तु तैलपात्रे तु मज्जयेत् ॥ कृमयो पदि वाले स्युजौता भल्लातकैः सहः ॥ ८ ॥ विपाच्य सार्षपं तैलं मृणाष्टं क्षपयेद्रणे ॥ पारापतमयूराणां कुकुटानां सकृद्रसम् ॥ ९ ॥ समभागं सलवणं साधनीपं पलेपनम् ॥ विडङ्गं चित्रकं किण्वं गोमूत्रं रजनीद्वयम् ॥ १० ॥ लवणं शृङ्गवेरं च शोधनीयं मलेपनम् । (*मुरसाडूींल्लजातीनां पत्राण्यारग्वधस्प च ॥ ११ ॥ – पुस्तकद्वयेऽपि घुटैितम् । * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । ` वयसं ।। २ ख. प्रचक्ष्महे ।। ३ क, “तस्तृण” । ४ क. बले सं” । १६ वाल्क्षाणो नामाध्यायः] हस्तायुर्वेदः। २०९

(१)पां कां सलिलेन पिष्ट्वाश मूर्धा वै वैत्रवारुणी।।) एतल्लवणसंयुक्तं शोधनीयं प्रलेपनम् ॥१२॥ इदमन्यत्प्रवक्ष्यामि पिप्पली कटुरोहिणी ॥ दन्ती कृष्णा विडङ्गानि श्वेतार्कक्षीरपोषिताम्।।१३।। कृमिघ्नं साधनीयं च कुर्याद्वाले प्रलेपनम् ॥ (१)साक्षामाशशृङ्गी च हरिवेरं सचन्दनम् ॥१४॥

  प्रलेपनमिदं कुर्याद्वालोपचयकारकम् ॥ अतस्तृणौदनं सर्पी राजन्कुर्यात्सभेषजम् ॥१५॥ 
प्रपुन्नाङ्गं विडङ्गं च कासीसं समनःशिलम् ॥ ततस्तैलमिदं कार्यं ब्रणाभ्यञ्जनमुत्तमम् ॥१६॥ पुनर्नवां पयस्यां च सहदेवीं शतावरीम् ॥ जीवन्तिकां वाजमाणां जीवकं चवकुं(कं) समा ।।१७॥

सवहूं च विशल्यां च सहदेवीं तथैव च ॥ सहां चैव हिणामूत्रे समभागानि कारयेत् ॥१८॥ सद्यो व्रणे यथोक्ताभिः क्रियाभिः समुपाचरेत् । कुर्यात्संवरणं चास्य मृदितेनातिचर्मणा ॥ १९ ॥ १५६९ ॥ तत्र श्लोकौ- उद्दिष्टाश्चोपदिष्टाश्च क्रियाः सम्यक्प्रकीर्तिताः । ऊहापोही च मेधावी वालक्षाणीं प्रसाधयेत्*१॥ कालातीतः क्रियाभिर्वाsतिक्रियाभिरतोऽपि वा । अत्यन्तमक्रियाभिर्वा याति साध्योऽप्यसाध्यताम् ।।

इति श्रीपालकाव्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्र-रोगस्थाने वालक्षाणी नाम 
 षोडशोऽध्यायः॥१६॥
---------------
---------------
  अथ सप्तदशोऽध्यायः ।
 --------------

पालकाप्यमुवाचेदं कृतजप्यं कृताञ्जलिः ॥ व्याचक्ष्व भगवन्व्याधिं मेढ्रक्षाणीं सभेषजम्॥ १ ॥ स कथं मेढ्रक्षाणीति संज्ञया व्याधिरुच्यते ॥

तेन ससंभवं ब्रह्मन्सनिरुक्तं प्रचक्ष्व मे ॥ २ ॥

 *१ प्रसादयेत् । २१० पालकाप्यमुनिविराचतो– [२ क्षुद्ररोगस्थाने

एवं पृष्ठोsङ्गराजेन पालकाप्यस्ततोsब्रवीत् ॥ मेढ्रक्षाणीं शृणु मया मोच्यमानं श्वपोत्तम ॥ ३ ॥ आगन्तुढेोषजो वाऽपि मेढूक्षाणी प्रजापते ॥ मेढूक्षाणीति तत्राssहुः क्षपणात्क्षरणात्कृतम् ॥ ४ ॥ एष प्राणहरो व्याधिर्भवत्येवमुपेक्षणात् । तस्माद्यत्नेन संजातं चिकित्सितुमुपक्रमेत् ॥ ५ ॥ प्रहृष्टमेट्रो हर्षण धेनुकासमभिलुतः । (?)अमुक्ते वा(*मवापी तु) वार्यते यदेि रेतसि ॥ ६ ॥ अथवा मेढूमुद्यम्प धेनुकामभिधावत: ॥ स्थाण्वदमलोष्ठवठ्ठीषु निर्वेतोदपराहृ चं ॥ ७ ॥ समानंपति “” वालुकाजलपांथुभिः ॥ राजदण्डेन वा मेहूं तृणैर्वाऽप्यपचारकात् ॥ ८ ॥ मत्तस्य वा प्रस्रवतः क्रुिन्नमूत्रेण पृच्यते । रक्तपित्तकरैर्वाऽपि दुष्टैर्बाऽपि समन्वितः ॥ ९ ॥ अंभिघाताद्रणे वाऽस्य नीलं वा रक्तमेव वा ॥ शूनं सवेदनं सोष्णं संहर्तुं न च शक्यते ॥ १० ॥ सर्वे वाऽप्येकदेशं वा शून्यं भवति नाहितम् ॥ ( 'स्फुटिता)स्फुटितं वाऽपि व्रणे वा तत्र दृश्यते ॥ ११ ॥ रेतसो निग्रहान्मेढ़ेsपिटकाग्रन्थयोरपि ॥ वाह्यते पीड्यते वाऽपि मूत्रं वा न प्रवर्तते ॥ १२ ॥ मुक्तं वा प्रस्रवेन्नित्यं इयाववर्णं च दृश्यते । दोषधातुप्रकोपेन निदानं बुवतः शृणु ॥ १३ ॥ विवर्णमुष्णनीलं च पीते पित्तेन जायते ॥ (ंताम्रं संवेदनं सोष्णं कोपाद्रक्तस्य जायते ॥ १४ ॥ ) शूनं वIsप्यरुणं वाऽपि कुकेन कठिनं भवेत् ॥ ३ीतस्निग्धं च शूनं च विस्रं वाऽत्यर्थवेदनम् ।। १५ ॥

  • खपुस्तके नास्ति पाठोऽयम् । खपुस्तके नास्ति । * कपुस्तके नास्ति पाठो धनुश्विद्वीयमध्यगः ॥

-- - - - - - - --------------- १ ख. °र्वातदेयप° । २ ख. वा।। ३ क. °नजल“' । ४ क. °भियातव्रणे । १ क. विस्राब्बात्य° ॥ "سسسسسسسسسسسسسسسسسسسسسسسسسسسسسه -س-----१७ हस्तग्रहणाध्यायः ] । । हस्त्यायुर्वेदः + २११ म्लानं वातेन परुषं इयावँ वात्यर्थवेदनम् ॥, संनिपातातु दोषाणां सर्वलिङ्गानि लक्षयेत् ॥ १६ ॥ व्यक्तानि सर्वलिङ्गानि मेढूस्थानगतानि च ॥ निष्क्रष्टुं तत्पवेष्टुं वा वेदनार्तो मतङ्गजः ॥ १७ ॥

  • な " ه ها ه ه۰ ه * @

•ge• न इाक्ोति प्रवेष्टुं वा निष्क्रष्टुं शूनमेहनम् ॥ अथ कोशस्थमेट्रो वा मूत्रं कृच्छ्रेण मेहति । निष्कृष्टमिव शूनं हि प्रलम्बं चास्य दृश्यते ॥ वेदनार्तश्च मातङ्गो वालुकापाथुकर्दमै: । जलेन चाप्यवकिरेत्सततं बहुशो गजं: ॥ क्रिमयो वाऽस्य जायन्ते इीर्यन्ते वारि सर्वशः । काला-वर्तनान्मेढूसंवादव्याधिना नृप ॥ एतैनैिदानैजानीयान्मेढूक्षाणीं गजस्य च । । चिकित्सितमतस्त्वं च शृणु कीतर्यतो मम । उत्पृन्नमात्रसंबन्धे नुतकां (?) प्लावपेद्रजम् । अमुत्तेष्वनुमुक्तेषु लिङ्गं शूनं भवेद्यदि । विमुक्तश्चक्रो मातङ्गः सद्यः संपद्यते सुखी । अत्यङ्गं यदि शूनं स्याच्छतधौतेन सर्पिषा । सर्पिर्मण्डेन वा मेढूं बहुशः परिषेचयेत् । प्रकृतेः सह्यते नास्य सर्वमेको विधीयते । क्षारवृक्षत्वचोभिर्वा सिद्धं मधुरकैर्घृतम् । शतावर्या च निष्काथे बलाभ्यां मधुकेन च ॥ सम्यक्सिद्धं सदुग्धं च तदभ्यञ्जनमिष्यते । उदुम्बरत्वकल्केन घृतमिश्रेण लेपनम् ॥ त्वग्भिर्वा क्षीरवृक्षाणां सघृताभिः प्रलेपयेत् । सजौर्जुनेन्द्रहृक्षाणां सङ्क्रुद्धकीसोमवल्कयोः । धवाश्वकर्णतिनिशत्वग्भिव क्काथयेजलम् । पादावशिष्टं संश्ना(स्रा)व्य मेढूक्षाणी विलीयते+ ॥

  • त्रुटितमिवाऽऽभाति ॥ + इतः परं मेढूक्षाण्यध्याये कियान्पाठखुटितः पुस्तकद्वयेऽपीति ज्ञायते ।

१ क. °जः ॥ तत्र रेखाश्व जा° । २ क. °र्तनना° । ३ ख. “क्त বাসু"। २१२ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने+ ()'बणणिमूलं शृण्पञ्चकं सतष्ठषीषङ्गं च विस्वशूलम् । आदित्यमङ्ठीमशिरोहिणीं च चूर्णं तिलानां वं स शशुच“ ॥ लौह्वां दृढायामथवाऽप्युखायां तस्याक्षिणी संप्रतिवार्षे सर्वतः । स्वेदं च दद्याद्विरदस्प हस्ते स्वेदे हृते तस्प ततश्व नेत्रे ॥ सिञ्चेदजापाः पपसा च वैद्यः पत्यञ्जनं चेक्षुरकस्य मूलम् । घृतस्य मण्डेन मधुपयुक्तं तर्कारिवंशा “ ”पत्रभङ्गम् ॥ दुःखं सशौभाञ्जनपत्रभङ्गं पिष्ठं तिलानां च विपाच्य कार्यम् । स्वेद्ा यथापूर्वमुदाहृतास्ते गोधूमसिद्धार्थककोरदूषाः ॥ व्रीहिस्तिलाः स्युर्बदरीफलानि* “. ...” “......" ... I अक्षस्य भङ्गं च विपाच्य दुःखे खेदोऽस्प नाड्या प्रविचार्य नेत्रे । धवस्तिलाः पाटलिपत्रभङ्गैस्तेनैव कल्पेन तथैव कार्यः ॥ स्वेदो गजस्य पैंविचार्य नेत्रमेरण्डबिल्वार्कमथाग्रिरबैः । माषास्वदृग्वस्तिलपिष्टमिष्टं स्वेदस्तथैवाक्षिनिमीलितस्य ॥ विहितः “ “ । ...، ۰۰۰۰۰۰۰۰۰۰۰۰ همه rigi qiif۰۰۰۰چ अभ्यक्तदेहस्य तु सर्वेतोsपि स्वेदो यथावत्पतिवार्य नेत्रे ॥ स्वेदेषु सर्वेषु तथैव कार्य नेत्राञ्जनं स्यात्परिषेचर्न च । (%कटुत्रर्य स्यात्कटुरोहिणी च सब्याम्रिकासैन्धवमित्यनेन । चूर्णीकृतेनाssथु गजस्य कुर्यात्प्रध्मापनं सम्यगतीव पथ्यम् ॥ सर्वेषधीभिः ) कटुकैश्च सर्वईद्येश्व गन्धैरथ सर्पिषा च । पुनः पुनस्तस्प करं गजस्प संधूपयेत्संप्रतिवी(वा)पं नेत्रे ॥ घृतं पुराणं कवखैश्च(?) सैन्धवं नस्यं पैदद्याद्दिरदस्य वैद्यः । तथा छ्रां वाऽपि चिरस्थितां तु विरस्थितं तु वामेववाच(?) । मृदूनि चित्राणि तृणानि कस्मै मुद्रीदनं चापि घृतप्रगाढम् । दद्यान्न कर्माणि च कारयेत स्थानं च शय्या व यथासुखं भवेत्॥१६१०॥ तत्र श्लेोक:

  • इतः पूर्व पुस्तकद्वयेऽपि हस्तग्रहणाध्याये कियान्पाठलुटित इति ज्ञायते ॥ 来源 ऽपि श्रुटितम् । f पुस्तकद्वयेऽपि श्रुटितम् ॥ * धनुराकारमध्यस्थो नास्ति

पाठः खपुस्तके । १ क. *रोहणं च ।। ९ ख. प्रतिवार्य । ६ क. प्रदेयं द्विर० ।। ക്ഷണ १८ ह्रुोन्मथिताध्यायः ] इत्यादि । マ?尋 एवं क्रिपामिर्विधिवत्ताभिस्ति(स्त)ब्रहः क्षिशमुपैवि शान्तिम् । तेजो वपुष्येव च वीर्यपुष्ठी रोगप्रणाशात्क्रमशो भवन्ति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सप्तदृशो हस्तग्रह्णणाध्यायः ॥ १७ ॥ अथाष्ठावंशोऽध्यायः ।। पालकाप्य उवाच संचितैबेहुभिर्दोषैः कैोष्ठे वायुः समीरितः ।। उन्मत्तानि कष्ठपनि(?) हस्तोन्मथितसंज्ञकः ॥ स ह्यसाध्यो महाराज प्रयाणं चेब्रुणद्धि वै । निदानानि षडेव स्युर्येन जीवति वारणः ॥ आध्मार्येत्येष मन्यास्थश्लेष्मा हस्तात्पसिच्यते । सैरक्तो मधुरस्तीव्रो मुखाद्गच्छति इस्तिनः ॥ पतप्तरूपो विमनाः करेणाssहन्ति मेदिनीम् ।। " विलङ्घनं च बहुशाः करोति च विघर्षेणम् ॥ एवमेतैर्विजानीयात्सप्तरात्राद्यथा गजः । (?) सज्योस्बोव्पथपत्पर्थ नमन्ते शङ्कुविद्धवत् । rrafgfarrrrtif t۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ कूजति तिष्ठति ।چ (4) अष्ठरात्रात्परं तस्य जीवितं नास्ति हस्तिनः । इयावस्तब्धकरो रक्तं मिश्रं वमथुना स्रवेत् । प्रमेहति च यः शुक्रं नवाहूात्स विनश्यति । श्लेष्मा घुरुधुरान्कुर्वन्करात्स्रवति दन्तिन: । ऊध्वै समुत्क्षिपेद्धस्तं मेहतीन्द्रियमेव च ॥ दशरात्रातु प्राणांस्तु चतुर्थस्त्यजति द्विपः । मञ्जेिष्ठाभो गजो पस्तु तथौष्ठः पिटकाचितः । स्थानरक्ताभनयनो व्यथते च कुतश्व यः । एकादशे च दिवसे पञ्चमे म्रियते गजः । f पुरूत कद्वयेऽपि त्रुटितम् । १ ख. कोष्ठवा° । २ क. °य दोषमन्ये तु ले° ॥ ३ ख. सुरक्तो ॥ ४ क. °ञ्जिष्ठभागजय° । ख. °ञ्जिष्ठं भागजय° ॥ ९ ख. °स्थाभर° । २१४ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने नील: इयाव: सितो रक्तस्तथा हस्तः सवेनिः । एकेन पश्यतक्षण:(!) स षष्ठो द्वावशाहिकः॥ तत्र क्षेोक: षडेते सनिदानाः स्युरसाध्याः कीर्तिता गजाः । हस्तोन्मथितसंज्ञस्य विकारस्य समासतः ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीपे क्षुद्ररोगस्थाने हस्तोन्मथितो नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः ।। अङ्को हि राज्ञा चम्पापां पालकाप्पं स्म पृच्छति । त्वया य: संग्रहाध्याप उदावर्तः प्रकीर्तितः ॥ तस्य लक्षणमुत्पतिं चिकित्सां च प्रचक्ष्व मे । एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । रौक्ष्याच्च विविधापासाद्विषमाचैव भोजनात् । अभोजनान्मनस्तापादुत्थानाच्छपनादपि ॥ वायुः प्रकुपितः स्थानाद्धृदयं संपहापयेत् । (?)हृदयस्थलः क्रयात्तमत्रगे” तथा ॥ (?) गात्राद्यां लघूनवैवं”’ ”” नेत्रेविश्लेनमदम् । कृच्छ्रं मूत्रं पुरीषं तु वैषम्यं जठरस्य च ॥ स संकुचितपक्षेण उरो विंजयते स्फुटम् । कदाचित्स्वस्थदेहः स्यादस्वस्थश्व भवेत्पुनः ॥ तस्पाभ्पङ्गे तथा पाने तैलं”स्वरूकस्य वा । एरण्डनक्तमालस्य तैलं तच्छान्तये हितम् ॥ विष्किरैजङ्गलैर्मासै%” ... “ I बस्तयो विहतास्तस्य सनिस्रहानुवासनाम् । पञ्चमूलं शृतं कोष्ठमाविकं वा पयः पिबेत् । ग्रहणीदीपनीयानि बृहणीयानि यानि च ॥ + पुरुतकद्वयेऽपि समाना श्रुटिः। * पुस्तकद्वयेऽपि समानं श्रुटितम्।। f पुस्तकद्वयेऽपि श्रुटिः समाना । * द्वयोरपि पुस्तकयोः समानमेव चुटितम् । १ क, ख. विजयन्ति । २० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१५ - तानि कार्यागि सर्वाणि रोगशान्ती क्रमादिति | इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धोपदेशे द्वितीये क्षुद्ररोगस्थान ॐउदावतें नामैकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोऽध्यायः ।। अथ भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरष्टृच्छत्-"भगवन् य एषउँत्कर्णको नाम व्याधिः कथं भवति, किं चास्य विज्ञानं चिकित्सितं च भवेत्' इति ॥ अथ स उवाच पालकाप्पः पृष्टोऽङ्गराजेन-इह खलु भो वारणानां वातपितकफैः सर्वव्याधयः संभवन्ति । अत एव शरीरं धारयन्ति स्वेषु स्थिताः स्थानेषु कुपिता:, समधातुमविभक्ता:, कुपिताः स्वेषु स्थानेषु धाता(तून्)न्यूनातिरिक्तान्ळयाधीञ्जनयन्ति ॥ - तत्र रूक्षतालघुकटुकविषमतिक्तकषायभोजनाभिवातंान्मध्यापयोगौहृतश्वत्वरि(?)क्लेशादव्याधिविभागज्ञेः कृतेश्वोपकारेर्मनसश्वोपतापाहु:स्थानशयनाद्रात्रिजागरणात्कुप्यति पवनः । स कुपितः कष्ठं वर्तलाङ्गलमन्पा स्तम्भपति । तं कोष्ठमयानि च स्वास्यनिश्रेष्ठान्यङ्गान्यभिसमीक्ष्य द्रया(?)दुत्कर्णकं नाम व्याधिं वातर्ज विकारं प्राणहरं नागस्य ॥ -- तस्य घृतवसातैलै: सुस्वोष्णेः सर्वेसेक: । वातहर्गणसंयुक्तं स्वेदं कारयेदभ्पङ्गपरिमर्दनं च । तीक्ष्णोष्णाम्ललवणस्निग्धं हितं मितं भोजनं व्यापाणस्य मपय्य(?)मुखशय्यास्थानानि मनोनुकूलानि यवसानि च विदध्यात् । अथास्य श्योनाकाप्रिमन्थचिराँबल्वपाटलाश्रीपर्णवर्षाभूपत्रभड्रान्समानीप पयस काथ। यित्वा घृतमण्डेन कृताभ्यङ्गस्य नाडीस्वेदं विदध्यात् । खङ्गमहिषक्रौञ्चमयूराणामन्यतमस्य मांसेन दधिमस्तुसंयुक्तामुष्णां यवागूं सुस्निग्धां सुव्यक्तलवणां । मातः पाययेत् । व्याधिरुत्कर्णकः पीतेन तेन विनश्यति । स्तूयस्वा(?)हिंस्रागुडुचीचिरबिल्वेषु तेलं विपाच्याभ्पङ्गे कारपेत । नक्तकौञ्चकुकुटएवयुद्रम". ¥ सर्वेष्वपि पुस्तकेष्वत्र उदावर्तनाम पञ्चत्रिंशत्तमोऽध्यायः' इति वर्तते तर्हि तत्पश्चात्रंशत्तमत्वं ग्रन्थारम्भतः, न तु द्वितीयस्थानारम्भतः । । ‘स्थानेष्वकुपिताः' इति भवेत् ।। f ‘वक्त्र’ इति भवेत् ।। $ ‘नक्तं' इति स्यात् । । ‘मद्गु’ इति भवेत्। १ क. उदात्क° । २ क. °गाद्भत° । ३ क. कृतश्रो° । २१६ पालकाप्ययुनिश्रािचेतो- [ २ क्षुद्ररोगस्थाने यूराणामन्यतमस्य द्वयोः सर्वेषां वा यथोपपत्त्या यवागूदधिपिप्पलीमरिचमुर भीकृतान्स्नेहसस्वाता(?)पायपेद्वारणम् । ततथैनं वाराहं वां रसं भूतैलेपयेत् । मात्रया जीर्णविश्वद्वषोष्ठं भोजयेत् । अथास्य मञ्जुत्तमूत्रस्य पुरीषपोहेनुस्तम्भी च भवति । प्रत्याख्येयः स्यादुत्पन्नारिष्ठश्च वारणः । तस्माग्निमिव वेदमन्यु त्थितं सर्वयत्नैश्च शामयेत व्याधिमुत्कर्णकम् ॥ तत्र श्लोकाः मेवःस्थाने स्थितः प्राणोऽपानो“ “स्थैिसंस्थितः । समानो मांसमध्यस्थो ठयानो रेतसि संस्थितः ॥ उदानश्च भगवनु(?)मक्षस्थाने व्यवस्थितः । पाणविषतिपत्ती तु दुःखोच्छूासो भवेद्दिपः । चित्तविभ्रममूछा च शीतोच्छ्रासस्तथैव च । लाला मवर्ततेऽत्यर्थं क्षयश्चैव तथा भवेत् ॥ वेदनार्तश्च” “ज्ञरे तथा श्वसिति वारणः । अवगण्डाश्व जायन्ते मूत्रसङ्गस्तथा परे ॥ शर्कराश्चैव जायन्ते तथा शुक्रनिरोधनम् । अषम्रष्टस्य त्वस“ स्य तथा मूत्रपुरीषयोः । समानस्यातिकोपेन भोजर्न नाभिनन्दति । अग्निदुर्बलपांश्चैव वेदनार्तश्च वारणः ॥ आनाहाश्वापि जायन्ते हृद्रोगाश्च महीपते । गुरूमावेव तु विज्ञेया देहवार्पि(?) तथाऽपरः ॥ कुरार्श्वेव तु विज्ञेया घोरा माणविनाशानः। व्यानविप्रतिपत्तौ तु धातुवैषम्यसंभवः । तस्याधिकं शरांश्चैव संभवन्ति क्षये तथा ॥ छवीदोषाश्व जायन्ते शोफा अपि तथा परे । एकाङ्गभङ्गस्तम्भश्व संकोचो भङ्ग एव वा । समक्षं नपनं भे:ि स्वेदो वमथुरेव च । अक्षिरोगाश्च जायन्ते ते तेथोक्ता य एव च । अपानश्वापि” ” ” ”ससंभवस्तथा घन: । །འུ་ཚོ་ چ rrgrr۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰چ چ ll ंऽकद्वयैऽाकाङ्क्तर” । २क ॰द्धिसंस्थितः ।। ६ क, 'क्रविरो”।_? कं, जित्न्त यथोक्ता । কলামুণ । ৭ જેો २० उत्कर्णकाध्यायः ] हस्त्यायुर्वेदः । २१७ इन्द्रियाणां निरोधास्स्पाकुवावर्तश्च वारुणः । शार्कराबस्तिशूलं च सद्गीमूत्रपुरीषयोः । इत्येष व्याधिनिर्देशो भेदाश्च बहवः स्मृताः । अथ श्लेष्मप्रकोपेण गौरवं स्तम्भ एव च । 永 श्वेताभासो भवेन्नागः कण्ठश्लेष्मॆस्य जायते ॥ हृदयं पीडयते वाऽस्य यवसं नाभिनन्दति । भोजनस्य विपाकश्च क्षयश्चैव तथा भवेत् ॥ अथ पित्तपकोपेण पीतगात्रो भवेट्टिप: । मृदुशीताभिलाषश्च मूछी शोकश्व जायते ॥ शोणितस्य प्रकोपेण पाण्डुरोगश्च जायते ॥ ददृवः कृमिकोष्ठश्च वपुर्वेवण्र्यमेव च । एतान्येव तु सर्वाणि वातपित्तकफासृजाम् । दोषाणां संनिपातेन प्राणादींश्वात्र लक्षयेत् ॥ एवमेतदधिष्ठानं चेतनाधातुसंज्ञितम् । अव्यक्ताश्चैव राजेन्द्र देवब्रह्मगुणीजनम् । अधिष्ठानस्य गोप्ता तु *विज्ञतां चेन्द्रियेण तु । जीव ऎष महाराज स्वगुणासंज्ञितो भवेत् । एते दात्वग्गणसंयुक्ती(?)देहिने विप्रभोजने । पाणापानौ च पश्चा वा(?)भूत्वा वायुः शरीरिणाम् ॥ भगवान्पभुः । ټinri ................................ सर्ववातात्मकं विद्याज्जगत्स्थावरजङ्गमम् ॥ मनोवाक्कायचेष्टासु विश्वरुपी हि मारुतः । तस्मात्सदाविहारैः--स्नेहनैर्बृहणैर्हितैः । माणानां रक्षणार्थं नु वीते यत्नं समाचरेत् । इनि श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने माहपाठ उत्कर्णको नाम विंशोऽध्यायः ॥ २० ॥

  • ‘श्लेष्माऽपि' इति भवेत् ।। * ‘विज्ञाता' इति स्यात् ।

१ क. °ष्मश्व जा° । २ क. °णार्चन° ॥ ३ क. एव । R< २१८ ।। पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थानेअथैकविंशोऽध्यायः ।। अयमन्यो महाराज व्याधिर्वातगतिस्तु यः । प्रोच्यते वारणेन्द्राणां केष्ठः संज्ञाप्रणाशायः ॥ ऋक्षैः कषायरूक्षेवो वोतलैरुपसेविते: ॥ रसैर्वातगतिवैिद्याच्यीयमेन क्षणेन च ॥ (?)मस्तुवाच्यकस्मंद्विानं घनेनोपवनेन वा ॥ तत्र स्वलु भो वातगतिब्पाध्युपसृष्टस्य निदानानीमानि भवन्ति । तद्यथाश्नमति पतति विह्वलति *गुह्यति स्तनति न विजानाति संज्ञाम्, प्रत्यर्थं वेदृयति *पहोत्युक्तेनापि सपेति निषीदत्युत्तिष्ठति क्षम्यमाणः क्रुध्यति स्तम्भं पर्येति स्थूलोच्छ्रासश्वान क्षमेन(?)ते सर्वेमिच्छति हन्तुमुन्मत्त इव भवति ॥ तस्यैवं वातगतिव्याध्युपसृष्टस्य प्रातरनाशितस्य *मुरा प्रसन्ना वात्पहिवातया(?)मनुद्गरीसनयुक्तां दद्यात् । अथैनं *पवसा नकुलस्य माषसरिषपखड़कटुकमत्स्येः सघृतेर्धूपयेत् । भूयश्च सज्ञैरसमरिवहिङ्गुमनःशिलाभिः सघृताभिधैपयेत् । ततश्च कर्कटककटुकालाबूनदीमत्स्पशकलैः सवृतैर्धपयेत् । अथवा हीबेरोशीरबिल्बस्पोनाकमांसीमञ्जिष्ठाकुष्ठहिङ्कलाक्षातगरतरुणबिल्बै सधृतैधू पयेत् । मरिचमनःशिलासूक्ष्मेलाभिः पयसां श्लक्ष्णं पिष्ट्राऽञ्जनं कुर्यात् । हिङ्गमरिचशिखिपित्तैरञ्जितस्य प्रत्यञ्जनं कुर्पात् । तक्षापा(?)प्रिमन्थनक्तमालपाटलीपत्रभङ्गाञ्जले काथयेत् । दद्याद्वा त्रिरण्डतकारीमांसीमूलानि । ततश्च च तुषं मवता(?)परिसाध्य तेन निकाथेन विधिवद्घृतं वेिपाच्य कुलत्थरसेन सह पाययेन्नागम् । उभयोः पञ्चमूलयोनैिकार्थन मुद्रयूषं मुखोष्णं सघृतं पाययेत् । भोजयेच । ततश्चैनं यवसानि पथोक्तानि वातपशमनानि दद्यात् । तत्र श्लोक:- - विविधैरुपक्रमैः शेषेवीतगतिं समीक्ष्य मेधावी । प्रयत्नेनIणु चिकित्सितुमुपेक्षिहेति(?)मानहमिति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने वातगतिर्नामैकविंशोऽध्यायः ॥ २१ ॥ + ‘न्यामयेन' इति स्यात् । * 'मुह्यति' इति स्यात् । + ‘एहीत्युक्तोऽपि न' इते स्यात्। • द्वितीयान्ते स्यातामु। ' वसया' इति स्यात्। १ क. कष्टं संज्ञाप्रणाशनम् ।। २ ख, वातैलै”। ३ क. ॰स्माद्वनघ”। २९ मन्याप्रहाध्यायः ] हस्त्यायुर्वेदः | २१९ अथ द्वाविंशोऽध्यायः ।। अङ्गाधिपतिरव्यग्रं पालकाप्यं द्विजर्षभम् । विनयेनोपसंगम्य पप्रच्छ स कृताञ्जलिः । यथा मन्याग्रही व्याधि;.प्रादुर्भवति हस्तिनाम् । साध्यः स च यथा वेद्यैस्तन्मे व्याचक्ष्व पृच्छतः। तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् । शृणु सर्व विशेषेण व्पाधिं मन्याग्रहं नृप ॥ सादानं च निदानं च तथैव सचिकित्सितम् । सहसा वा प्रसत्तं वा वणीदानेन वाह्यते ॥ धावतः प्ठुवतो वाऽपि सहसाऽङ्कुशनिग्रहात् । वने प्रतिगजस्तम्भकलादिभिरथापि वा ॥ असम्पकापेतो वाऽपि वारणस्य च वा वधम् ॥ प्रतिहस्त्यभिघाताद्वा प्रकोपादनिलस्य च । एवमादिभिरन्यैश्च सेचितैर्मेन्ययोगतः ॥ संतापाः श्वयथुस्तस्य वेदना चोपजायते । मन्ययोः करिण: स्कन्धे ग्रीवायां चैव दन्तिनः । तदाश्रयेण वेष्ठन्तां निवृत्तिश्वास्य जायते । परिम्लानाक्षिवद्वनोऽपरगुह्ये च लक्ष्यते । कृच्छ्राद्धालामहा- ~रनुयुङ्के शनैः शनैः । तं सुखोष्णैस्त्रिभिः स्नेहैः पक्ाथ्य परिषेचयेत् । कर्तव्यं मर्देनं चापि मन्यादिष्वञ्जनादिभिः । केदुष्णैश्चापि निक्ाथैः कार्पं तस्याभिषेचनम् । तथा धूपोदकैवां- -बैसाभिः कारपेद्भिषक् ॥ कार्पो मत्स्यादिभिः स्वेदो यथा दोषमुपक्रमे । वहीन्कङ्कन्यवान्माषान्गोष्ट्रमाबिपुलांस्तिलान्। अतस्पेरण्डयोबीजान्याढकीशणयोरपि। मन्यास्तम्भे तु संग्रश्च पञ्चमूलं च पेषयेत् । तं कल्कं तिलसंयुक्तं पी(पे)षपेत्कां च मारयेत् । १ ख. कटूष्णै° । २ क. ख. वसेभिः । २२० • पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने पूर्वकाये ततस्तस्य तेन कल्केन लेपयेत् । वेदना श्वयथुः स्तम्भस्तेन शाम्यति मन्ययोः ॥ शाल्योदनं ससर्पिष्कं भोजपेद्बमुसंयुतम् । मूनि हरितान्यस्मै पवसानि महापयेत् ॥ तैलं नस्ये घृतं पाने व्याधिमुक्ताय दन्तिने । दद्यादथो क्रमात्तस्मै बलं मांसं विवर्धयेत् ॥ इति श्रीपालकाप्य हस्त्यायुर्वेदमहाप्रवचने वृद्धोपदेशे महापाठे द्वितीये क्षुद्ररोगस्थाने मन्याग्रहो नाग द्वाविंशोऽध्यायः ॥ २९ ॥ अथ त्रयोविंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । मदक्षीणं हि मातङ्गं मह्यमाचक्ष्व पृच्छते ॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । मदान्मनुजशार्दूल मातङ्गो नाभियोज्यते ॥ प्रहर्षादतिमात्रं च व्यायामं कुरुते गजम् । नदीतटनगानां च विहारात्परिधावनात् ॥ श्रमादनशनाश्चापि क्षीयन्ते सर्वेधातवः । करात्कटाभ्यां मेढ़ाच्च नेत्राभ्यां च परिश्रु(खु)तेः ॥ मनसो विभ्रमाद्धर्षादत्यन्तं कुरुते क्षयम् । स क्षीणधातुर्विमनाः शोषमृच्छति वारणः॥ मदेन क्षीणधातुत्वान्मदक्षीण: स उच्यते । तस्य दुग्धं गृतं गव्यं सघृतं पानमिष्यते ॥ जीवकर्षभकाभ्यां च शूतं शर्करया सह । द्वाभ्यां वा पञ्चमूलाभ्यां शृतं सघृतशर्करम् ॥ पयो वा मधुकद्राक्षाबिल्वैश्व सह साधितम् । सफाणितं पिबेद्वाsपि धारोष्णं वाsपि संस्कृतम् ॥ कृशरां मुशृतां भोज्यो दध्ना शाल्पन्नमेव च । रसेन कृष्णमत्स्यस्य रोहितस्यापि वा गजः ॥ १ क. विहरणात्प° । १४ कृशाध्षाय: ] हस्त्यायुर्वेदः । । २२१ ॐपव्यर्तुसुखसह च सुखस्थानं च वारणः । भवेत्सुखावलानश्च यथासुस्वपरिक्रमः ॥ पेशलैर्मधुरैः स्रिग्धैर्वृहणीयैरुपाचरेत् । मक्षिीणं णजं सम्यग्यवसे: पानभोजनैः ॥ वक्ष्यति समदोषश्च मदोत्पत्तिविनिश्चयम् ॥ मनीषिभिमेदो दृष्ठः स्वस्थवृत्ते तु हस्तिनाम् ॥ सोपद्रवचिकित्सा च प्रभिन्नेधु प्रपद्यते । मेदे व्यय(प)गते क्षीणं तं सम्यग्बृंहयेद्गजम् ॥ इक्षुभिः शालिपादेन दूर्वया हरितैस्तृणैः । पल्छर्वे: कुवलैश्चैनं तर्पयेद्विधिवद्भिषक् । एवं यस्तर्पयेत्सम्यग्बृंहणीयैरुपक्रमैः । समुद्रवसनां कृत्वा सं राजा वसुथां जयेत् ॥ आरोग्या बलवन्तश्व वारणास्तस्य भूमिप । भवन्ति संधेयमदा: संग्रामे च जयावहाः ॥ योगेनैतेन राजेन्द्र यस्तु प्रक्रमते द्विपान् । कालाः कालेषु माद्यन्ति वयोतीता अपि द्विपाः ॥ ये च नष्टर्नुका नागा ये चर्तुमुनियोजिताः । सुपुष्टाश्चापि ते राजन्मदं ग्रह्णन्ति। वारणाः । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन पचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने महापाठे मदक्षीणो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः ।। बभूव र्राजा प्रथितः प्ठंथिव्पां महाधिपः इाक्रसमप्रभावः । हुताग्निहोत्रं परमं मुनीनां सत्सत्यवेदृव्रतधर्मयुक्तम् । राजा द्विपानां हितकाममूचे तं पालकाप्यं शिरसा प्रणम्य । यः पोष्यमाणो विविधैः प्रयोगैर्नाssप्यायते क्षीयत एव नागः ॥

  • ‘पञ्चर्तुं सुखशय्यं' इति भवेत् ॥

१ ख. मद्ये वय° ॥ २ क. स च राजा वसुंधराम् ॥ आ° ॥ ३ ख. ये चात्र सु° ॥ ४ क. ख. राज्ञा ॥ १ क. प्रोष्पमाणो । t *৭২ पालकाप्यमुनिक्रिवितो- t२ष्ठरोगी” तस्य क्रमाप्यापनकारणं तु यथागमं मे भगवान्ब्रवीतु । स एवमुक्तस्तु नराधिपेन भ्रंशं निश्चित्य ੇརྒོན་ཁཱོ ། महाभय f : कोपयति वृद्धा" se et sa * * * | तस्य प्रकोपाद्यवसान्नपानैनाssप्यायते क्षीयत एव नागः । यत्क्षीयते तेन कशः स नागस्तस्यापि कार्यं कुशलेन शीघ्रम् । वक्ष्याम्यहं तेन तु राजासंह कृष्णं बलं क्षीणविधिर्यथावत्* ॥ विरेचनं तस्य तु सर्पिषेव श्रुद्धे च कोप्ले त्वथ बृंहणं स्यात् । मनःप्रसाढं जनयेत्तदाऽस्य पीतिर्बलं चैव विवर्धतेsस्य ॥ मेहाँश्व दद्यात्कवलानथास्मै*" ees e o so e o se s * * * * * * * * * * * * l काकोलितकॉर्यमृतात्मगुप्ताविदार्यपामागैपुताश्वगन्धा ॥ एरण्डमूलं त्वथ मुद्गपर्णी प्रतिस्वभावं नयति स्वमांसम् ॥ समाषपणीौं सहिरण्य¥” “......... “” е в а е в а че कार! सपारिभद्रा त्वथ शाल्मली च | आवर्तसेंीन्वा(?) सहितोsग्निमन्थस्तथांऽऽटछ्षं सह कच्छुराभिः । एवंप्रकाराणि च बृंहणानेिं सांकर्पयुक्तानि यथाक्रमेण ॥ दद्याददाहीनि समीक्ष्य काले यथाग्निमात्रं कवलांस्तु मुख्यान् । सधन्वनं शेलुशिरीषकाभ्यां समोरटां क्षीरविदारिकां च ॥ प्राग्भोजने चोत्तरभोजने वा त्रीन्द्री तथैकं कवलं तु मुख्ये । पलानि विंशत्यल(?)संख्ययाऽस्मै तथोत्तमे मध्यजघन्ययोश्व ॥ नो क्षीरपानं सघृतं च देयं प्रागुत्थितस्थानगताप दद्यात् । शाल्योदनं चैव घृतौदनं च तृतीयभागेऽहनि सत्त्वभोज्यम् ॥ भूपस्तथा सात्म्यविथुद्धिहेतु परीक्ष्य नागं च दृशैव काले । मृढुः छसिद्धं विशदं च भोज्यं शाल्योदनं सस्फुरितं च घासम् ॥ कुलेचराणां जलचारिणां च सर्वाणि मांसानि हितानि राजन् । स्थाल्यां सुसिद्धानि घृतोत्तराणि भोज्यस्तथा दाडिमसाधितानि ॥ कल्पे तु दत्ते द्विरदो*” १०:३९, २१ फरवरी २०१६ (UTC)संस्कृतवाणी (सम्भाषणम्) १०:३९, २१ फरवरी २०१६ (UTC). фeae е е в ве и е в е दृभोज्यः तन्निशेर्षे च रसानुपानम् ॥ आनूपसत्त्वोदकजाङ्गलानां मजावसाभिः खलु तस्प देया ॥

  • एतादृग्रे खपुस्तके झटिचिह्नं वर्तते ॥ *पुस्तकद्वयेऽपि श्रुटिचिह्नं दृश्यते ।

१ क. °सीत्वा ॥ २ ख. °नि सापुर्य° । {१ श्लेष्माभिषजाध्यायः ] ’ इस्ल्यायुर्वेदः tः २२३ ।। ज्ञात्वा त्ववस्थासदृशं च काले कृशं विदित्वा भ्रमपीडितं च । सदाहमूछांभ्रमयुक्तमेनं पादेषु गाढं परिगाढयेत । शेषं विधानं तु कुशेषु यत्स्यात्क्षयेषु तद्वक्ष्यति विस्तरेण ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने चतुर्वैिशः कृशाध्यायः ॥ ९४ ॥ अथ पञ्चविंशोऽध्यायः ।। अथ बलक्षीणमध्यापं व्याख्यास्यामः ॥ इति ह स्माऽऽह भगवान्पालकाप्यः । विराट्ठच्छति। मर्येज्ञपेन्नित्यम् (?) न चापि तेलं न घृतं न दुग्धं न चापि मांसं न रसें त्यमन्य(?) मद्येन थुध्येत्सकणैस्तृणैश्च ” е е е се е вече е o v se e ese a oeo o s se oooo o se a | अबद्वमांसो वठरोsतिमात्रं न च स्थिरः कर्ममुं संपग्रत्तम् । स हीयते यो द्विरदो बलेन तस्माद्भलक्षीण इति पदिष्टः ॥ उत्साहतेजोबलविप्रयोगाद्याधिः स्पृशत्येवमतीव कष्ट: | तैलं घृतं वा स तु सप्तरात्रं शुद्धं पिबेत्स्नेहविधो यथोक्तम् ॥ मायूरवाराहरसैर्यथावदैणैश्व लावैरथ कीकुटैश्च । स्निग्धै रसैजोङ्गलज्ञैश्च भोज्यः शाल्योदनं तांश्च रसान्पिबेत्सः । सफाणितां वाऽपि पिबेत्पसन्नां चिरस्थितां चापि तथाऽऽसवं तु । शृङ्गाटकीनीक्षुविशानि दूर्वा सफाणितं स्याद्यवसं विधेयम् ॥ . स्निग्धैश्च पथ्यैश्च रसैयेथावत्संवर्धयेत्तस्य बलॆ द्विपस्य । संजातवीर्यं बलसंप्रयुक्तं क्रमेण कमोण्यपि कारयेत ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने बलक्षीणो नाम पञ्चविंशोऽध्यायः ॥ २९ ॥ अथ षडूिंशोऽध्यायः ।। अथातः श्लेष्माभिषन्ननामाध्यायं व्याख्यास्यामः॥ (इति ह स्माssह भगवान्पालकाप्यः।)श्लेष्माभिवर्णः संभवति स्निग्धमधुरगुरुघनशिशिरपेशलाहारस्य दधितिलपललगुडविविधजलचरानूपमांसरसनक्र १ क. °दृशानि का° । २ ख. °येज्ञायन्नि° ॥ ३ क. °र्म च सं° । ৰংg ' पालकाप्यमुनिविरचितो— f २ क्षुद्ररोगस्थानेमकरशिक्षुमारकुंकुटकोरभ्रयहिषवराहमांसरसभोजनाचित्यं सुविहितान्वययवस* कवलकुवलपल्लवोपयोगादव्यायामादभ्यपरिसरणीं क्षीरवसामेद:सर्पिषामतिसेवनाद्वा श्लेष्मा प्रवृद्धा सर्वशरीरमभिव्याप्य जनयति कुष्ठकिटेिभ(?)ददुपटलकण्डूकिलासानि । तस्योष्णक्षीरकटुकलवणतिक्तकषायाणि भक्ष्यभोज्यपेपलेह्यानि दद्यात् । अस्नेहलवणान्पवान्कोद्रवान्मुद्रकुलत्थयोरन्यतमस्य यूषेणाभो* ज्ययवसानि चोष्णवीर्याणि पवसाध्यापोक्तानि दापयेत् । वद्ध्वासवकषायपानानि यथायोगं दद्यात् । त्वग्दोषाणां प्रवृद्धानां प्रच्छन्नच्छेदनलेखनदहनाहरणानि यथायोगं कुर्यात् । द्विव्रणीयोक्तैन विधिना यथाशास्रमुपाचरेत् । ( %सर्षपहरितालकीसीसराष्ट्रिकारसाञ्चनमनःशिलाभिर्लवणगोमूत्रयुक्ताभिस्तिलतैले पक् सर्वाभ्यङ्गं कारयेत् ।। ) व्रणविधिनाऽथोपक्रमेद्विधिवदिति ॥ तत्र श्लोकःव्यापामैः परिसरणै: क्रमेण धीमांस्तीक्ष्णोष्णैः कटुकषायतिक्तक्षेि: । श्लेष्मघ्नैर्ऋप रसभोजनैश्च हन्यादुद्धृत्तं कथनमेव वायुरन्तः परीक्ष्येत्(?) ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने श्लेष्माभिषन्नो नाम षाडूंशोऽध्यायः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः ।। अथ भगवन्तं पालकाप्यं रोमपादः पप्रच्छ-भगवन्वारणानां मुखद्वारविश्रुद्धानां चिकित्सितं व्याख्यातम् । नवग्रहाणां (मुख)द्रॉरणामनःसंतापदानामरण्याद्ग्राममानीतानां चिकित्सा नोक्ता । तेषां कथं चिकित्सा भगवन्मनो मे मुह्वति यथा नु तेषां सात्म्यानुलोमं भवति । तथा मे वक्तुमर्हसि ॥ ततः मोवाच-भगवान्पालकाप्यः-इह स्वलु भो नवग्रहाणां नागानां ग्रामेषु भोजनस्थानशयनेषु च विविधदुःस्वपपन्नानां भूयिष्ठं व्याधयः संभवन्ति । मूत्रसङ्गो मूर्छा गात्रस्तम्भयवगण्डगलग्रहवातगुल्माश्चान्ये च बहवः ॥ , तेर्षा चिकिसितम्-र्कन्दलीकन्दनालिकेरशृङ्गाटककसेरुबिशमृणालशालू कानि वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् | शल्लकांचारमयूकानां मूलान्यभिघातसमुत्पन्नप्रसङ्गमशमनार्थं वनसात्म्यानुलोमिकं च भक्ष्यं दद्यात् । मैोदक ¥ धनुराकारमध्यस्थपाठः कपुस्तके नाति । कपुस्तके नाति । १क. °कुकुंट° ॥ २ क. द्वाराणां म° । ३ क. कदली° । ४ क. मोचकन्दलीरुच° । २८ तलकाशौ नामाध्यायः ] इस्लायुर्दैव' , २२५ न्दर्भीरु च पगसफलशतावरीशृङ्गाटककसेरुकपञ्चबीजानि वनसात्म्यानुलोमिर्क भक्ष्यं दद्यात् । यवसान्यौदकानि विचित्राणि मृदूनि हरितानि वनसात्म्यानुलोमिकं भक्ष्यं दृद्यात् । भल्लातकमधुक्षीरकोमलकल्कं सकपोतनाद्युतं केाञ्चनवग्रहणां मनःसंतापदं वा वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् । कदलीभल्लातकपारामधूकारिवदनामूलानि नवग्रहाणां• वातगुल्मप्रशमनार्थ वनसात्म्यानुलोमिकं भक्ष्यं दृद्यात् । अश्मन्तकgक्षपनसशल्लकीचन्दनशिारीषिकाभल्लातकमधूकप्रियालानां मूलानि यवगण्डासारगलग्रहवमथुवातश्लेष्मविकारप्रशमनार्थ वनसात्म्यानुलोमिकं भक्ष्यं दद्यात् । तत्र श्लोक: उत्सृज्य सर्वकर्माणि मुखद्वाराणि शोधयेत् । अन्त्रायत्तं हि नागानामारोग्यं जीवितं बलम् ॥ मुखद्वारविशुद्धस्य वारणस्य महीपते । रोगाः सम्यक्प्रशाम्यन्ति बळं मांसं च वर्धते।। 1।। इति श्रीपालकाप्ये हसूयायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वनसात्म्यानुलोमिकनामा सप्तविंशोऽध्यायः ॥ २७ ॥ अथाष्टाविंशोऽध्यायः ।। अङ्ग्रे हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । तलकाशों सभैषज्यं सनिदानं प्रचक्ष्व मे ॥ तस्मै प्रोवाच भगवानङ्गाप परिपृच्छते । तलकाशीं सभैषज्यं सनिरुक्तं ससंभवम् ॥ रक्तपित्तकफाः कोष्ट सूवाताः कुपिता यदा । तले यतः प्रकाशन्ते तलकाशी ततस्तु सः ॥ स दुर्बलस्ततो नागः शरधानाइमलोष्ठमु ॥ स्थाणुनाsभिहि(हृ)तो वाऽपि घृष्ठो वा परिधावनात् । मूर्वेमयुक्तो मुक्तो वा तथाऽतिगमनादपि ॥ नदीतटगिरीणा वा विषमाण परिक्रमात् । शर्करादग्धभूमीनामूषराणां च सेवनात् ॥ १ क. काञ्चनं नवग्रहाणां । २ क. °मिकं ना° । **。 २२६ ।। पालकाण्यमुनििविरचितो- [२ क्षुद्ररोगस्थाने क्षतो वाऽप्यतिघ्रंशे वा पठषते च ततस्तरुः । स्फुटिताश्वोद्धता वाऽपि विइीर्थैतेऽपि वा नस्त्राः ॥ *“नेते वाऽथ भक्ष्यन्ते विपद्यन्तेऽपि वा नखाः ॥ स विपत्नतलस्त्वेषं व्रणेरागन्तुदोषजैः ॥ न शक्नोति द्विपो गन्तुं वेदनार्ते महीपते । स कर्कटकवत्कृच्छ्राद्रजेच्च तलरक्षणात् ॥ गात्राणायुरसश्वापि विक्षोभो जायते व्यथा । श्वयथुर्वेपथुश्चास्य व्यायामातलरक्षणात् ॥ एवं स तलकाशीति तलरोगो निरुच्यते । स्थाने तिष्ठेत्सुविदितो स्नेहाभ्यक्ततलो गजः ॥ (अदूरपरिसर्पश्च गच्छत्यच्छन्दतो गज: ) सर्पिषा सर्वेसेकश्च पभूतेन पइास्पते ॥ चतुर्थों तु दशां प्राझे तलकर्म विधीयते । यौवनस्थस्य बलिन: सत्त्वयुक्तस्ये दन्तिनः ॥ क्षीणदुर्बलबालानां कृशानां पादरोगिणाम् । ऊर्ध्वसप्ततिकानां च तलकर्म न कारयेत् । प्रशस्ते तिथिनक्षत्रे तलकर्म समाचरेत् । स च सर्वो विधिः कार्यः केशेषु विहितो यथा ॥ शत्रेण शोधयेद्वेद्यो यदि च्छेद्यतलो भवेत् । मांसं चाप्युद्धतं धूतं स्फुटितं पूत विज्बलम् ॥ न तलं क्षणुपात्तस्प न च रक्तं प्रवर्तयेत् । शत्रेण शोध्यं बलिनस्क्रुत्तं स्फुटितमेव च ॥ सशोणितं सपूयं च क्षणुयात्तस्य तत्तलम् । शस्रिकर्म क्षते कुर्यात्तलानां दहनं हितम् ॥ मधूच्छिष्टं गुडं तैलं मज मेदश्व पाचयेत् । योगेनैतेन तझेन दाहयेत्कुशलो भिषक् । अर्जुनस्याश्वकर्णस्य निम्बस्य खदिरस्य च । अङ्गरैरसनस्यापि तापपेत्कुशल: शिलाम् । 来源 भञ्ज्यूने इति भवेत् ॥ * धनुराकारमध्यस्थो नाति पाठः कपुतके । . १ क. ख. लज्ञेभ्यते । २८ तलकाशी नामाध्यायः } - हस्त्यायुर्वेद: * · १२७ अपनीय ततोsङ्कारानग्निवर्णान्यथा शिलाम् । तस्यां शिलायां मेदांसि पालिं कृत्वा प्रदापयेत् ॥ वराहप्रहिषाजानामेकैर्क स्थापपेत्तलम् । क्रव्यान्मेदांसि संगृह्य पादं नागस्य लेपयेत् ॥ श्वाविच्छख्यकगोधानां शूकरस्य च मेदसा । सफाणितं घृतं पक्कं तलनिर्वापणं हितम् ॥ कूर्मकर्कटमत्स्यान मेदो नक्रस्य वा हितम् । तले निर्वापणं कार्य पक्कमग्री कृते घृतम् ॥ गुडेन सह कासीसं कांस्यनीलं विपाचयेत् । प्रलिप्त तलमेतेन चर्मणा छादयेत्ततः ॥ समङ्गां धातकीपुष्पामश्वकर्णेमियङ्गवः । तलानां शमनं कार्य कल्कं पिष्ट्वा प्रलेपनम् । रोचना रोहिणीलोध्रकुष्ठं सर्जरसं तथा । । त्रिफलां चैव नागानां तलानां स्तम्भनं भवेत् । कुटजस्योदुम्बराणां किणिह्याः प्रियकस्य च । ककुभां सोमवल्कस्य त्वचं संक्काथयेजले । एतत्पक्षालनं कार्यं श्वयथुक्रिमिनाशनम् । स्फठितं नस्वरोमे च कण्डूशोणितनाशनम् । केशानां-प्रशान्त्यर्थमेतदेव पश्ास्यते ॥ (*दत्त्वैवं गजस्प) ततो घृतन्निग्धं मद्ापपेत् । प्रसन्नां पतिपानार्थे पिबेत्फाणितसंयुताम् । विचित्रैपेवसैर्नित्यं तस्य पाणं च विद्यते । एवमेतेः क्रियायोगेपेत्नेन-तलकाशिनाम् ॥ साधयेन्मतिमान्वॆद्यः पावमाणा हि वारणाः । लक्ष्यन्ते नखमध्ये तुं कृमीणां संभवस्ततः ॥ प्रापेणानूपनिरता ये तेषां स्युर्नखेषु च !' ग्राम्याणां स्थानदोषाख शकृन्मूत्रादिकर्दमैः ॥ न तेषां तत्र वै स्थानं कर्तव्यं तलकाशिानाम् । कृमयो यदि जायन्ते ततस्तान्बिडिशैर्हेरेत् । पुनः कषायकल्कैश्च सर्पिर्मधुसमायुतैः । । * धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके । । R২৫ । पालकाप्यमुनिविराचेतो- [२ क्षुद्ररोमस्याने लेपयेषान्न कृमयो रक्तयांसेषु ये भिंताः ॥ तत्समीक्ष्याssहरेद्वैचः शनैर्बिडिझसूचिभिः । कृमयस्ते च लक्ष्यन्ते स्थूला ह्रस्वाश्च पार्थैिब ॥ कृष्णाश्व श्वेतशिरसो विपरीतास्तथाऽपरे । उद्धृतेषु च कर्तव्यो विधिर्व्रणविधानजैः॥ असाध्यमपि चावेक्ष्य कुर्यात्क्षारादिभिः क्रमात् । न *बद्धा नयकर्माणि कारयेत मतङ्गजम् ॥ स्थाने पानाशनं दद्यात्सिद्धे व्रणचिकित्सिते । शनैस्त्वाक्रामयेन्नागमहन्यहाँनि पार्थिक् । यावन्न बलवान्नागस्तावच्च व्रणरोपणम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तलकाशी नामाष्टाविंशोऽध्पापः ॥ २८ ॥ अथैकोनत्रिंशोऽध्यायः ।। अथाङ्गपतिरष्टृच्छद्भगवन्तं पालकाप्यम्-भगवं(tश्चलनादिगुणविशेषा हस्तिनश्चरणतलाश्रयाः, अतस्तलकाशिनं ससंभवचिकित्सितं व्याख्यातुमर्हति ॥ अर्थावाच भगवा)न्पालकाप्यः-इह खलु भो रक्तपित्तकफमारुता नखरतलाश्रितास्तलकाशिनमापादयन्ति । अथवा–कष्टकरशर्करोपैलवत पथा अर्दनाद्वनग्रहणप्रचारपर्वतनदीतटविर्षदग्धभूम्यूषरप्रदेशानां सहसा सेवनैरसद्गलायाक्षः(?)पयोगात्, अथ महर्षेण स्कन्नपङ्कमार्गसेवनेर्घृष्टवाराहत(?)स्थाणुनाऽभिहता वा हस्तिनस्तला विपद्यन्ते । ततस्तलतोsप्रबलदूषपर्थगा स्फटानामभि• भवन्ति । विश्लेोभयोस्तव्यपन(?)स्तमाहुस्तलकाशीति । चिकित्सितमतोsस्प-चतुर्थी दशामनुप्राप्तास्तलकर्मणोपचरेत् । वयोतीतबलक्षीणांश्च तलकर्मणा नोपचरेत् । तेजोजवबलसंपन्नमपि क्षततलमध्वनि न योजयेत् । तलानां रक्षणार्थ हाँस्तर्न स्थानान्तरे रक्षपेत् । तस्य च गानाभ्पङ्गं भोजनं च स्नेहसंयुक्तं दृद्यात् । पूर्वौक्तेषु तिथिनक्षत्रेषु तलकमै कारयेत् । उद्धूतावधूतप्रतिमांसं च तलकाशिनं शत्रेणापहरेत् । गुडमधूच्छिष्टाजमेद:संयुक्तैन तैलेन सम्पग्विपकेन युहुस्तलतापर्न कुर्यात् । खदिरककुभनिम्बाघक

  • ‘बद्ध्वा' इति स्यात् ॥ f धनुराकारमध्यस्थः पाठो न कपुस्तके । १ क. स्थिताः ।। ९ क. °पलानां य°। ३ क. °षमद° । ४ क. °न्तरं नये°। २९ तछताक्षौचिकित्सिताध्यायः ] ह्रसेत्यायुर्वेदः । । २१९

गांरग्वधवासनानामङ्गारै शिलो तापयित्वा महिषवराहाजमेदोबिरदसेचपेत् । ततो वारणानामेकैकेन तलेन तत्र क्रमान्कारयेत् । वाराहगोधाश्वाविच्छल्यक मेषमेद:फाणितविपकेन घृतेन निर्वापणं कुर्यात् । अथवा-नक्रकुलीरकच्छपमेहोभिः सह घृतं पकमग्निकर्मण्युपरते निर्वोपणं स्यात् । कासीसं कांस्यनील्ठं च गुडेन सह निपाच्यते । तेन प्रलिप्यास्योपानहतल(र)क्षणार्थ कुर्यात् । अवसेचयेद्वस्तिनंमूलत्वात्(?)। तत्र धातकीपुष्पसमङ्गाश्वकर्णत्वक्षिपङ्गुभिः कल्कपिष्टाभिस्तलान स्तम्भनार्थ प्रलेर्प दद्यात् । रोहिणीलोधसर्जरसत्रिफलासोयवल्कैः कल्कपिँधैस्तलस्तम्भनार्थ प्रलेपं दद्यात् । त्वक्कषापेण सर्जार्जुनेन्द्रवृक्षशुक्षप्रियङ्गुधवाचकर्णसोमवल्कशालचतुरङ्गुलोदुम्बरकिणिहीनां शृतेन तलकान्प्रक्षालयेत् । अनेन स्फटितनखकण्डूश्वयथुपूयशोणितश्ना(स्रा)वा कृमपस्तेन शाम्यन्ति हस्तिनां प्रायेणानूपदेशचराणां स्थानदोषान्नखमध्येषु कृमपः संभवन्ति । तैर्भक्ष्यमाणा दुर्बलगतयो वारणाः पाणिभिर्गच्छन्ति । न च नखैर्गन्तुमुत्सहन्ते । नखांश्च कृमिभिर्भक्ष्यमाणान्मुहुर्मुहुर्विघर्षति । ततस्तेषां नखशोधनमेवाssदितः कुर्यात् । अथ पूयरुधिरसंश्रिताः, तेषां सूचीबिडिशेनोद्धरणं कुर्यात् । ब्रेणान्व्रणविहितेन मधुघृतेन पूरयेत् । क्रिमयश्चात्र कृष्णाः श्वेतशिरसः, श्वेता वा रक्तशिरसः,ह्रस्वाः स्थूलाश्च संस्थानतः संभवन्ति । (*बिडिशेन स्रुच्या चोद्धरणम३ाक्यम्) । तत्र येषां हि श्वेतत्वं व्यावञश्चात्र द्वरणमसङ्घम्(!) तान्क्षारेणोपचरेत्। गुहाश्वकर्णसोमवल्कसर्जार्जुनेन्द्रयबकुटजत्वक्तामलकीमुष्ककमधुकसप्तपर्णमेषशङ्गीबिल्वकजम्बुकशल्लकीवटाश्वत्थपुलोदुम्बरारुष्करखदि रायलकीगोपीहरीतकीनां त्वचः संगृद्योदूसले धुणुयात् । पञ्चद्रोणप्रमाणां विंशतिद्रोणेऽम्भसि तस्मिन्महति कटाहे धाधिश्नपेच्चतुर्भागावशिष्टं नखविद्वस्थापुित्रं संवर्तत(!)शरीरं कृत्वा निष्काथमवतारपेत् । ततस्तं च परिस्रुतं पुनरधिश्रेपित्वा मन्देन वहिना विपाचयेत् । यावत्फाणितभावमापन्न इति । तत्राssवापः-त्रिफलानिशाघोषठाफललोधार्जुनमधुककासीससौराष्ट्रिकाचूर्णानि सकांस्पनीलानि । ततस्तं खजे# प्रथितमेकीभावमुपागतं सुपक्कमवतार्य छ्न्यस्तं कारयेत् । तत्सर्वे पादरोगेषु {प्र३ास्तं रोपणं स्थिरीकरणं स्त्रम्भनं चेति । ततः सुरामस्मै एाणितसंयुक्तां प्रतिपानं दद्यात् । भोजनं च सदृतं 黜 “ཁཕེ༥ । तेषु तु प्रकृतिमाप o प्राणसंजननार्थं के३ाप्नोतेन विधिनीप * l * धनुराकारमध्यस्थो नास्तिकापाठ:कर्णुस्तकेतान्ग्रधिश्रित्य'इति भवेत् ॥ १ क. व्रणांश्च व्रण° ॥ ९ क. *णे त° । *३० पालकोप्यमुनिक्रिचितो- [२ झुद्ररोगल्याने | `qw ·šïwRI:- . . . - - ततः कुर्युः क्रियाः सर्वाः पादृरोगे प्रकीर्तिताः। यदिदं सेवते नैव तैलं कुर्यान्नराधिप ॥ न स्रवन्ति न पच्यन्ते न क्षीयन्ते स्फुटन्ति न । स्प्रुष्टास्तेलकषायेण प्रयोगेण स्थिरास्तलाः । सुखमाक्रमते भूर्मि समेषु विषमेषु च । अध्वनो गमने नित्यं जवश्वास्य न पीडयेत् ॥ अनेन विधिना राजन्यो वैद्यस्तलकाशिनम् । ¥ साधयेश्च महाराज स पूज्यः सततं ऋपैः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने तलकाशीचिकित्सितनामाsध्याय एकोनत्रिंशत्तयः ॥ २९ ॥ अथ त्रिंशत्तमोऽध्याप; । अथाङ्गपतिरमरपतिसदृशवपुरुडुपतिसदृशवदनः कमलसदृशनयनः, परिपूर्णगोकृषस्कन्धः पृथुविपुलरुचिरक्क्षा आजानुदीर्घबाहुरुग्रवाञ्छितचारुगामी । जनकान्तं भगवन्तं पालकाप्यं र्हृतभाजमिव तपसो दास्यमानमृषिवरमभिवाद्य ` कृताञ्जलिरुवाच रोमपादृ:-‘कथं भगवन्पा(*लकाप्य वारणानां गलग्रहः संभवति, कथं वा साध्यासाध्यः, तन्मे व्याख्यातुमर्हति । शुश्रूषुरस्मि’-इति ॥ स एवमुक्तः प्रोवाच भगवान्पा)लकाप्य:-इह खलु भो महाराज प्रायेण हि नवगृहीतानां नागानां यूथवियोगाद्धेनुकास्मरणात्पवनोभितापमापादयन्कगठगलकपोलप्रदेशान्विष्टम्य गलग्रहँ जनपति ग्राम्याणामपि । यदा तु वारण: स्निग्धमधुरशिशिरानूपजलजयवसकमलशैवलगुरुरुक्षभोजनः कफपवनजननभूमिष्टाहारचेष्ठशीतकलुषगुरुसलिलपानप्रायो रूक्षाभिष्यन्दिसेवी तस्य सहसा पवनसंसृष्टः प्राणापानसमानोदानव्पानाक्षिप्तः कण्ठमासाद्य तिष्ठति कफः । स जनयति गलग्रहम् । ततः स तेनाभ्यवहनुमाहारें यवसकवलकुवलपल्लवानामन्यतमं न शक्नोति । प्रस्पन्दमानतलवहली तलक्षितक इव भवति । यस्तु स्वनयनगलहनुकपोलसृक्कोष्ठमन्यासगदो गुरुक़रगुरुमक्षिकाश्च नीलं इपावं लोहितं विदर्ण वमर्यु पूतमुद्रिरांत, कम्पते पूर्वकायमुदस्पति, लाला चास्प जिल्लामु श्रुः धनुराकारमध्यास्थ नास्ति पाठः कपुस्तके । ༣ e, ༈། sa: ། लात्स्त्रवति सरुधिरा वा केवला वा । स चोध्र्वशिरोभरो जलद इव बृहते च । यमेहति च बहुशः परिहृष्यति घुरुषुरायमाण(कर)कण्ठः करकण्ठोपरोधात्तु स दुर्मनाः सूक्ष्ममपि न चाssदते किंचिदाहारजातम् । तामवस्थामसाध्यां विद्यात् । । साध्यस्तु लालाश्रा(स्रा)वा प्रकृतिस्थगलकपोलमन्सानयनसगदः सुसूक्ष्ममप्याहारमादत्ते । तँ विकिसिनुमुपक्रमेत् | तस्य पूर्वापरपरिक्षिप्तस्यालानितस्य कुयुदिानी(?)ग्रहीतस्य प्राजनहंस्तेः परिचारकैः परिव्रुतस्य विश्वामित्रस्य वेिकाशं मुखपमाणं कारयेत् । ऋक्षस्य बलवतः सारं दृढमथुषिरं निरुपद्रवं ग्राहयित्वा यवैसंस्थानं तस्य मध्ये ह्रस्तपवेशमात्रं छिद्रं कारयित्वा वारणस्य मुखं तिरश्चीनं प्रसार्य सृकप्रदेशनिबद्धास्याभ्यधिकांसग्रीवाद्वावद्धा(?) बलवद्दढीकृत्य सत्रिकटुकमधुसर्पिषाऽभ्यज्य कुमुमवर्तितनस्वं वैद्यस्तस्मिन्विकाशे हस्तं पवेशयित्वा ताळुगलह्नुकपोलजिह्वापरिमिथ्यासंभ्नान्तं शानैरृध्र्वॆ जनॄणः कुवलकवलपल्लवानां यत्किचित्तत्र स्थितं तत्सर्वं शोधयेत् । अथ कण्ठे यदिष्टवमथु स्यात् । तदा त्रिकटुकयुतेन हस्तेन श्लेष्माणं निर्गत्य विलापयेत् । अकठिनभावा न विद्येत(रन्) लीनीकृतलती(?) श्लेष्माणं कण्ठं वा स्वेदयेत् । विगतलाश्ना(स्रा)वं स्वगलं मुखमापादयेत् । संस्कृतं कृतमेनं पाययेत् (*ततश्वोभयोः पश्चमूलयोः कुलत्थकाकमाच्योश्च निक्ाथं कारयित्वा पिप्पलीमरिचसंस्कृतं घृततैलाभ्यां स्नेहितमिभं पाययेत् । अकारुबूकतकारीश्रीपणींशोभाझनकीटानां पत्रभङ्गान्पयसि पाचयित्वा नाडीस्वेदं विदध्यात् ॥ तत्रास्विश्नस्विन्नानां विज्ञानं भवति । तत्रास्विन्ने-छव्या गौरवं वंशाग्रस्तब्धमाशीतलत्वं काठिन्यं हृष्टरोमत्व नयनपरिश्न(स्र)वश्व भवति । भूयस्तु स्वेदं विषहते । अतिस्विन्नस्य मृदुत्वग्भवति, वातश्च मशममुपगच्छति । श्लेष्मा च ततः स्थानात्पच्यवते । अतिस्विन्नस्य विदाहाद्विक्रियामुपगच्छन्ति च कफपित्तरुधिरमेदोसि । तैतः स्नायुशिरतासा (?) चात्र लीयान्, छर्दिमूर्छा प्रवर्तते स्फोटाश्च जायन्ते । ततो विधिवस्बिन्नमिति विज्ञाय शीतलेनाम्बुना लोचने परिषिच्य कर्णमन्ये पुनर्विशोधयेत् । ततः शोभाञ्जनडूक (?) कर्कारीणां बीजानि तिलसर्षपातसीश्च संक्षुद्य कपाले दग्धोमिषं कृत्वा किण्वतन्दुललवणतिलचूर्णितं सर्पिषा च संयोज्य कण्ठानुसरणमस्य कुर्यात् । तैलघृतवसाभिरभ्यज्य पायसेन पिण्डस्वेदं

  • धनुराकारमध्यस्थो नास्ति पाठः कपुरूतके ॥

१ क. "हसैरपि परिचा° । २ क. "वसस्था° । ३ क. °र्तिते न° । ४ क. ततस्तु स्रा° । १ ख. °ग्धामषि कृ°। २३२ पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररोगस्थाने कारयेत् । मधुकसरलभद्रवारुश्रेपसीचूर्णयुलेन तैलेन वक्षः सैषंथित्वा तेनास्य कण्ठश्वपथोरुपशमो भवति । तालीसपत्रं तगरं मांसी स्वा(चाविद्)गोधानराजलोमभिश्वेतं(?) गोमयाग्नौ सर्षपतैलेनेमं धूपं दद्यात् । वक्षुषीं वास्य क्षुरकपूज्ठं श्लक्ष्णपिष्ठं व्रतमण्डेन नेत्रयोर्मधुना वाञ्जनं कुर्यात् । तेनास्य धूमस्वेदेन यश्च वैोषः, कफपवमविकासश्च प्रशममुपगच्छन्ति । यवसान्यार्तवानि विविधहरितमृदुकषापाणि यवसाध्यायोक्तानि यत्रानुकूलानि भोजयेत्, घृततेलोपपचानि विधिना । मणुदति गलग्रहरोगनिरुपद्रवो मुक्षितमनाः सुपसन्नः प्रसन्नवक्त्रः पकुतिस्थः स्तनति वारणः ॥ तत्र श्लोकः कफपवनसमुद्भवं गजानां शमयति वस्तुगलग्रहं विकारम् । स भवति परियस्वि(?)पूजनीयो नियतमुनिः कुशलश्च परीक्ष्यकारी । इति श्रीपालकाप्ये हस्त्यायुर्वेदयहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गलग्रहनामा त्रिंशत्तमोऽध्यायः ॥ ३० ॥ अथैकत्रिंशत्तमोऽध्यायः ।। अङ्गस्तु राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं नॄष्णार्दितं नागं परीक्षेत महामुने ॥ १ ॥ तृष्णार्दैतस्य भगवान्क वा लक्षणमिष्यते ॥ के वा-वारिणः मोक्ताः सम्यग्ग्रस्तस्य दन्तिनः ॥ २ ॥ एवं प्रुष्टस्तु भगवन्सर्वमाख्याहि तत्त्वतः ॥ अङ्गराजवचः श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ जलच्छेदानु(तु)मातङ्गः क्षिप्रं माणैर्वियुज्यते । त्वङ्मूलपांथुहरणैर्जलैश्चापि सुस्वोचितेः ॥ ४ ॥ वारणैश्च समाश्वस्तः इीतसाम्यो विशेषतः ॥ तस्मातृष्णार्दितं नार्ग вее в е в **** * е е еф е geq figigi :farr: ll ۰۰۰۰۰۰۰۰۰۰۰ مس. م.،..... अन्ये च बहवंो रोगास्तस्मात्यादुर्भवन्ति हेि । एवं सर्वास्ववस्थाछ् तस्मात्तोयं न वारयेत् ॥ १ क. इरकमूलकं । ख. इक्षुरकमूलकं ॥ २ ख. दोषैः ॥ ३ क. तृष्णार्जितं । <HTML> <HEAD> <TITLE>Unauthorized</TITLE> </HEAD> <BODY BGCOLOR="#FFFFFF" TEXT="#000000">

Unauthorized

Error 401

</BODY> </HTML> २३४ पालकाप्यमुनिविरषितो– [२ क्षुद्ररोगस्थाने तस्माद्रिषग्यो गतिमान्बलाबलविभागवत् । दापयेद्धस्तिने वारि तेन कालवमिन्द्रयेत्(?) ॥ पीततोये ततो राजन्केंमाँधर्मविधातवः ॥ एवमेतेन योगेन लब्धमॊणो यदा भवेत् ॥ तदा तस्य पुनः कार्या चिकित्सा प्राणवर्धनी ॥ मृद्वीका दाडिमं चैव शर्करा दधिमस्तुना ॥ पूर्वोद्दिष्टप्रमाणेन पानं कृत्वा सुसंस्कृतम् ॥ यवतर्पणसंमृष्टं क्षीरं पिबति “ “ “ | 9 е 2 # " ، ، ، * * * * दद्यात्” “तृष्णापहा“ “ ॥ सर्वेश्रो(स्रो)तसि नागस्य स्नेहाभ्यङ्गः पश्ास्यते । तं च स्नेहं प्रवक्ष्यामि येन संपद्यते मुखम् ॥ यवकोलकुलत्थान पञ्चमूलद्वयस्य च । चतुर्भागावशिष्ठं तु निकाथं कारयेद्बुधः । क्वाथ(थ्प)मानं पुनर्दद्यात्प्रतिपानं यथाविधि । माषपर्ण पयस्या च हरिद्रे द्ने कसेरुकम् । जीवकर्षभकौ चैव यष्टीमधुकमेव च । कल्कपिष्टं तु तं कृत्वा क्षीरेण सह पाचयेत् । अर्धावशिष्टं विज्ञाय ततस्तमवतारयेत् । (*परिश्रु(स्रु)तं तु तं कृत्वा घृततैलवसादिभिः । एकं संपाचयेद्यस्तु पुनः स्नेहं यथाक्रमम् । यदा सिद्धं तु विज्ञाय ततस्तमवतारयेत्) । पानं भोजनमभ्यङ्गमनुवासनमेव च ।। स्नेहमेतत्पशंस्नन्ति तृष्णापशमनं हि तत् । गलकण्ठकपोलाश्व जिह्वा तालु च सर्वतः । अभ्यक्ता मार्दवं यान्ति योगेनानेन दन्तिन: । मुखरोगेषु सर्वेषु स्नेह एव प्रशस्यते । लावतित्तिरिम सैश्व रसं नागस्य कारयेत् । शालीनामोदनं चैव रसयुतं प्रदापयेत् । यवसानि प्रदेयानि मृदूनि हरितानि च । ¥ धनुराकारमध्यस्थः पाठो नैव कपुस्तके । SSASAS SS SAAAAASA SSASAS SSAS SSAS AAAAA AAAAM MMMMAHMAMCCASAMMT & क. "मिन्द्रिये° l ९ क. 'न्कर्मी धर्मनिधा” । ६ क्.“प्राणैर्येदा । ३९ भूतग्रहाध्यायः ] हस्त्यायुर्वेदः । २३५ अनेन क्रमयोगेन मुखरोगात्प्रमुच्यते । तत्र श्लोकः एवं सिद्धार्थकं व्याधिं यस्तु हन्याच्चिकित्सकः । तं वैद्यं पूजयेद्राजा दानमानपरिग्रहैः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने सिद्धार्थकनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥ अथ द्वात्रिंशत्तमोऽध्यायः ।। अथाssश्रमे महर्षिरथर्युगण्डा(!)तपःस्वाध्यायसेविते स्वर्गसोपाने प्रफुल्लकान नोद्देशे विविधकुसुमरसास्वादमत्तरक्तभ्रमरगणोपगीतिसेविते गजमृगमहिषवराहमयूरशुकवानरसिद्धगन्धर्वव्यालसेविते वंसनमुरपि(?)तत्राऽऽश्रमे हुताग्निहोत्रं कृताह्निकबलिवैश्वदेवं कृष्णाजिनवर्था(!)वनद्धमासीनमासनस्थं वायुभूतं मास्थैिभूतं(!)भगवन्तं पालकाप्यं(?)तत्र कदाचिदङ्गाधिपो रोमपादस्त्वागम्य विनयादवनतशिरा महर्षिपादानभिवाद्य(“”” “””)गजा भूतग्रहोपसृष्टा । दृश्यन्ते कथं च ग्रहैर्बह्मविद्भिः परमदारुणैर्घेरै: पीड्यन्ते, कथं च ग्रहाः पविशन्ति, किं वा तेषां ग्रहीपसृष्टानां लक्षणम्, के च तत्र ग्रहाः साध्याः केऽसाध्या:, कति च ग्रहा निर्दिष्ठाः, कानि च नामानि, किं वा रक्षाकर्म बलिविधानमग्निकार्यचिकिसितप्रचारुच्छविमर्दनश्लेति । -इत्येते बस्ती“ ............................................................ هي ब्रह्ा निर्दिष्टाः । ते तु यथा ग्रह्णन्ति तद्वक्ष्यामः । 彰 यदा वारणं ३ारशाक्तियष्टितोमरपरथुभिण्डिपालैरन्यैश्च शाश्वॆजैर्जरीकृतसर्वदेहं शोणितश्ना(स्रा)विणं संग्रामादागतं वधबन्धतश्च परिखिन्नदेहमिति कृत्वा तं हस्तिजीविनश्चत्पश्मशानदेवागारसीपेषु नागान वातसलिलाग्निसमीपे वालानयन्ति तं निद्रावश्ामुपगतं ग्रहा ग्रह्णन्ति । अथ यदा वारणस्योपस्थितमदस्य मत्तस्य,वा भूतपूजां पूर्वप्रवृत्तां बलिमुपहारं विनोपहरंन्ति । यदाऽस्मै क्षितिमाक्षिांप(?)भूतरक्षार्थ नागानां न प्रयचछन्ति हस्तिजीविन:, तदुंIsस्य मनतीक्षये(?)नागस्य यथेष्टं ग्रहाः प्रविशन्ति ॥ तत्र भावबाहुकयुहीतस्य लक्षण वक्ष्याम:, स्वं बाहुमेर्क परिगृह्य परिमर्द

  • अत्र त्रुटितमिव भाति ॥ १ ख. °रति । य° । २ क. °पितभू° । ३ क. °दा म° । २३६ पालकाप्यमुनिक्रिषितो- [२ शुद्ररोगस्थाने

यति करेण मुष्टिं कुर्यात्, स्तब्धनयनः शब्दस्पर्शी न विन्दति तं भावबाहुकग्रह्णीतं वारणं विद्यात् । मृगवत्प्रेक्षते मृगग्रहमेोहितश्च भूमौ निपतति भ्रशमत्यर्थं वेगेन वशो भवति तं मृगग्रहपीडितं वारणं विद्यात् ॥ अरतिकेन। गृहीतः स्खलति पतति. नाभिनन्दति किंचिद्विहाँराहारजातमिति तमरतिग्रहपीडितं वारणं विद्यात् । । जलमवगाह्य पतरिति प:, पतारग्रहपीडितं वारणं वेिद्यात् । यः स्वपिति काम्यति च, तं स्वपितिग्रहपीडितं वारणं विद्यात् ॥ पः स्वानि सर्वगात्राणि भ्रमन्गृह्णाति तथा चैनं प्रमर्दनाग्रह(नक्षत्र)पीडितं वारणं विद्यात् । तत्र कामाक्ष(ख्य)ग्रहग्रहीतस्य लक्षणम्---यः कामीव मदनातुरः सर्वैरिन्द्रियार्थैः प्रहृष्टो हस्तिनीं हस्तिनं वा समप्ाष्ठमधिकं सर्वमेव वा दृष्ट्राsभिप्रुवते । कँमपरावस्थाप्राप्ततपा च निवृत्तविहाराहारव्यापारो ब्यायच्छन्नेवावतिष्ठते वारण:, तं कामाक्ष(रूप)ग्रहग्रहीतं वारणं विद्यात् ॥ वाणिज्जकस्पापि लिङ्गानि-तत्र यो हस्ती, आत्मद्रव्योपकरणतूणकवलकुबलकडंगराहारजातमद्वा प्राञ्जनाडुशरज्ज्वाद्यन्पहस्तिस्थानेपु निक्षिप्पान्यदीपानि यानि, तान्यात्मसात्कृत्वा तथा पुनस्तान्यपि निवर्ततेत्येवै निवृस्याऽऽत्मव्यापारसंज्ञोऽवतिष्ठते, तं वाणिजकग्रहीतं वारणं विद्यात् । विन्प(स्तव्यथ)विर(ग्र)हगृहीतस्यापि लक्षणम्-फेस्रष्टग्रीवः स्रस्तहस्तश्रवणकर्णलाङ्गलगात्रापरो मन्दचेष्टो निश्रेष्ठो वा कदाचित्कचिन्मूढचित्त इव विपरीतसंज्ञो निःसंज्ञो वा कदाचिदन्यदेव कर्तुमारब्धोऽन्पतु कर्तुमुत्सहतेऽनवस्थितचित्तो वृद्धविषाच्च स्वभावतो पोऽस्वस्थो हस्ती स विन्पस्तव्पथविरग्रहग्रह्णीत इति । तत्र कामाख्योsरतिक्ो वाणिज्जंश्चेति साध्पा: । असाध्याः (“ ” “ ॥l) लालास्त्रावहनुस्तम्भजह्वाक्षेपणान विचित्राणि लक्षणानि भवन्त्येतानि । भूय९सम)स्तव्यस्तानि सामान्यानि यानि चेमानि वक्ष्यामः । . तत्र कश्चिद्गजः सहसा पादप इव च्छिन्नमूलत: पतति । रौद्रनिष्टब्धनपनो नष्टचित्तः सविभ्रमः“नोदशनाकुठकटा(?)पतांत जिह्वां स्तम्भयति वक्रश्रीवोsप्यनिरीक्षणं कुरुते । कफव्यामिश्रलालां रक्तसंमृष्टां सफेनां छदैयति, सिंहव्याघ्रभीतवच्छुसिति पच्छिलादैित इव कुध्यात बिभेति सर्वस्मात्सर्वषामपि कुष्यति, १ ख, °रेणुमु°। २ ख. °हारजा° । ३ क. विठयतिरह°॥ ४ क, °निस्तब्ध° । १९ भूतग्रहाध्यायः।] हत्यायुर्वेदः t २१७ एकपक्षेण पतति भ्रमति मुक्कति वेपते कूजति नात्यर्थ यवसकवलकुवलपल्लवभोजनान्यभिनन्दति । न स्थानशाय्यां वेदयते न यन्तारमभिगणयतिं । तमेनं ग्रहपीडितं वारणमसाध्यं विद्यात् । वर्षस्थितमुन्मादमपस्मारं सास्मीभूतं दूरतः परिवर्जयेत् । तौ वर्षपर्युषितो न सिध्येते । ये चान्ये वर्षग्रहागतास्ते याप्या भवन्त्यसाध्या वा स्थिरमूलतया पपुंषेितां ग्रहाः । अस्थिमजानुगताः शरीरस्था जलमध्ये तैलबिन्दुरिव विस्तीर्यन्ते । तत्राssदौ दुःखसाध्या ग्रहा भवन्ति । तस्माद्ग्रहेण ग्रहीतमात्र एव पः स तु कदाचित्सिध्यतीति कृत्वा चिकित्सितं व्याख्यास्याभः । तस्य बलिकर्मेंविधानमग्निकार्यं ततः सामान्ययज्ञेन वा इान्ति कुर्यात् । तत्र शालां पुष्पोपकीर्णा कृतोपलेपनां बलिहोमधूपगन्धप्रायश्वितैर्निएकल्मषीकृंतां सुरभिमनोज्ञमुसंनृतोपरां(?)द्रव्यौषधिसंयुक्तां ब्राह्मणस्वस्तिवाचनं कृत्वा वैद्यः शालां वारणं प्रवेशयेत् । ततो नागं ग्रहाविष्टं भिषग्यथोक्तैः इाश्वमेभिर्गुणैः संपन्नेर्वत्सलैर्जितक्रोधैः शुचिभिः पनते(णते)ष्ठैरुपेतं विज्ञाय भोतैः स्वगजपरिचारकैः परिगृह्य शालामानीय दक्षिणपक्षेणाssलानयेत् । मुयैन्त्रितं कृत्वा बलिहोमपायश्चितै: कर्मप्रवचनं कुर्यात् । ब्राह्मणं तर्पयेत् । गजं । पुरस्ताद्रक्षोभिन्नानि च सामानि गापयेत् । ततस्तं भोजनस्नातस्नेहदेशा(हा)भ्यङ्गविरेचनं येषां पूषरसाद्यैर्वृहयेत् । ततस्तस्य प्रध्यायना(?)ञ्जनस्य कर्मे धूपयेत्, गोघृततैलवसाभिः संयोज्य नागाय ग्रहविनाशानं दृद्यात् । तिलसिद्धार्थपिचु(मन्द) नक्तमालपूतीकरज्ञैरण्डविभावकानां फलं तैलेषु संयोज्याभ्यञ्जनं दद्यात् । एतेषां बीजैः कल्कपिष्टैवारणं सशिरस्थमानखेभ्यो बह(ल)मत्रानुलेपयेत् । तं त्रिकटुकदेवदारुवचाकटुकरोहिणीहैमवतीचव्यपाठाहस्तिपिप्पलीचित्रकतुलसीपत्राणि यवलथुनफणिजकापामार्गफलैर्दन्तीसैन्धवभागात्वचं विडङ्गं बृहतीफलानि समभागानि लक्ष्णचूर्णानि कृत्वा नस्यं प्रधमनं दद्यात् । एतान्यौषधानि कल्कपिष्टानि कृत्वा नक्तमालमयूरोलूकनकुलगोजाविमहिषीणां पित्तं संयोज्य नस्याभ्यञ्जनालेपनादि ग्रहविनाशनार्थं कुर्यात् । सर्वबीजानि पिष्ठानि कृत्वा यानि चान्यानि पेष्याण तानि वैद्यः स्वेदावर्तनार्थ नागस्य ग्रहविनाशनार्थ दद्यात् । पिचुमन्दमार्धतर्कारीशोभाञ्चनकोत्तक्षककरञ्जल्लेष्मान्तकानां पल्लवैग्रहविनाशनार्थ स्वेदयेत् । द्विपञ्चमूलपलाशशतानि चत्वार्युदूखले क्षोदयित्वा पानीये चतुर्गुणे क्ाथयेत् । ततः क्ार्थं चतुर्भागावशेषमवताय परिश्ना(स्रा)व्य तेन क्वाथेन घृताढकं शतवार्षिकं पाचयेत् । तस्यालाभे द्वादशदा १ क. °ते । तं गाढं प्र° । २ क. कृत्वा तां १३८ पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने र्षिकं पावयेत् । तत्सर्वग्रहनिवारणार्थं पञ्चगव्पसंयुक्तं वारणं पाययेत् । अथ तीव्ररसबिंपर्क् वचांसिद्धं लश्रुनसिद्धं सिद्धार्थकसषेपसिद्धं घृतमेनं पाययेत् ॥ अतः परं बलिविधानं वक्ष्यामः-चन्दनोशीरपद्मकोत्पलमनःशिलासुवर्णमणिमुक्ताफलानि सीधुमेरेपभूतान्नकुल्माषपक्काममांसमुरामण्डमत्स्यकृशराजाजिसर्वगन्धहरिद्राकृष्णमुत्तिकाभ्रेति तत्सर्वमाहृत्य स्रातः थुचिभूत्वा ब्राह्मणान्स्वस्ति वाच्य तीर्थमातॄणामापतानमुबलिनिवेदनं कुर्यात् । अथ सव्यमुक्तशिखो वैद्यः सर्जरसेन सघृतेन धूपनं कुर्यात् । यच्च रात्रिक्षिप्ले विधानं बलिहोमकर्मादिप्रयुक्त सर्वमिहापि कुर्यात् । शालीनामोदनं मांसरसेन भोजयेत् ।। रसमन्नपानं दद्यात् । बस्तयश्च बृंहणीया: । यथोक्तेन बस्तिसिद्धिविधानेन च । स्वानं दद्यात् । यवसानि च मृदुमधुरविपाकानि मत्स्यण्डिकामर्माणि भोजयेत् ॥ तत्र क्षेोकाः कुलीनः शास्त्रतत्त्वज्ञो दृष्ठि(ष्ठ)कर्मा विचक्षणः। ब्राह्मणो वृत्तसंपन्नः साधुस्तद्वेद्यपूजितः ॥ ब्रह्मचर्ये स्थितश्चैव तथा देवपरायणः । अमत्सरी तथा नित्यं तथा द्रव्यविशारदः ॥ ईदृग्लक्षणयुक्तश्व तथा गजहितश्व यः । स्वामिभक्तश्च नित्यं स वेद्यो ग्रह्णचिकित्सक: ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने भूतग्रही नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ अथ त्रयविशोsध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं द्विजर्षभम् । विनयेनोपसंगम्य रोमपादः स्म पृच्छति ॥ यचोन्मदनकं प्राहुः कुञ्जराणां ब्रवीहि मे । “ स दृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ तन्मे शृणु महाराज” “”“” । अविक्षेत(?)तेजसाऽयं लिहितं(?)सर्वे व्याख्यास्यामः । मुहुर्दू:खग्रहश्व स्यान्मुहुश्वाप मुखग्रहः । १ ख. च बस्तान्दद्या° । .९ उन्माद्राध्यायः ] - इस्ल्यायुर्वेदः । । २३९ मुहुः कुप्यति संज्ञां च न वेत्ति च मुहुर्मुहुः । आरोहकं तर्जयति वेपते च मुहुर्मुहुः । भूमेिं स्पृशति दन्ताभ्यां तावत्त्पच्छिन्नप्रस्तुते(?) । पशून्मनुष्पानश्वांश्च हस्तिनः शाकटांस्तथा ॥ सजीव, , निर्जीवं सर्वे प्रार्थयते द्विपः । तथा शब्दान्प्रार्थयते अग्रिं दृष्ट्वा प्रधावति ॥ प्राजनान्यकुशान्दण्डान्दुःखेनोत्क्षेमुमिच्छति । परिघं वा कपाटं वा हन्तुं वृक्षांश्च काङ्क्षते ॥ कोपं कृत्वा चिरं कालमेकस्माश्च प्रसीदति ॥ एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । ऋक्षपित्तं काकपित्तं मुद्गा वे सर्षपास्तथा । एतेन चाञ्जितो नागैस्तून्मादात्परिमुच्यते ॥ तण्डूलीयकमूलं च हिङ्गं च लशुनं तथा । एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते । मूलानि करवीरस्य त्वक्फलानि करञ्जयोः । उक्षपित्तं च हिङ्कं च लश्वनं मूत्रपेषितम् । अविमूत्रमजामूत्रं गोमूत्रं माहिषं तथा । एतेन चाञ्जितो नागस्तून्मादात्परिमुच्यते । अश्वसूकरयोरस्थि थुनश्चापि समाहरेत् । कुकुटस्योत्तमाङ्गस्य उलूकनकुलादपि । क्रीचस्य कुररस्याथ उत्तमाङ्गं च संहरेत् । लथुनानि वचा चैव तथा कटुकरोहिणी । एष धूपो ग्रहान्सर्वान्साधर्येत्संप्रयोजितः । अस्थि चर्म च मांसं च रोमाण्युष्ट्रस्य वा तथा । पुराणघृतसंयुक्तो ह्येष धूपो विधीयते । ( *मनःशिलां च हिङ्गं च वचां कालानुसारिवाम् ॥ मरिचानि च श्वेतनि अञ्जनार्थ प्रदापपेत् । काकपित्तं मत्स्यपित्तं मरिचानि मनःशिला । ) एतानि समभागानि अञ्चनाथै प्रदापयेत् | धनुराकारमध्यस्थो नाति पाठः कपुस्तके। १ ख. °न्नमन्नुते ॥ २ क. °गस्तन्मदा° । २99 पालकाप्यभुनिविरचितो- [२ क्षुद्ररोगस्याने गोडिण्डमश्बलिण्डं च हस्तिलिण्डं तथैव च । पुराणघृतसंयुक्तो झेष धूपः प्रशस्यते ॥ तिलान्कृष्णान्समाहृत्य चेतानि मरिचानि च । ते शुद्धनिस्तुषे कृत्वा सकृदुष्णोदके पचेत् । यत्तत्र निश्रयेतैलं भेषजैस्तं विपाचयेत् । (हूिँ चातिविषां वैव वचां च कटुरोहिणीम् ॥ बस्तमूत्रं मेषमूत्रं गोमूत्रं चापि संहरेत् । ) तान्यौषधानि संयोज्य तैलं धीरो विपाचयेत् ॥ तेनास्यै दापयेन्नस्यमुन्मादात्परिमुच्यते । प्रकृतिं लभते क्षिप्रं प्राणश्चाप्युपचीयते ॥ एतद्वं सर्वेमारूयातमुन्मादस्य चिकित्सितम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान उन्मादो नाम त्रपख्रिशोऽध्यापः ॥ ३३ ॥ अथ चतुत्रिंशोऽध्यायः ।। वक्ष्यतेsतः परं यत्नादपस्मारग्रहस्ततः । अपस्मारग्रहाक्रान्तो वेपमानो विचेतनः ॥ पक्षेण क्षितिमागम्य तिष्ठत्याविललोचन: । क्षणेन लभते संज्ञां भवेत्स्वस्थ इव द्विपः ॥ एतान्येव च लिङ्गानि कालवेलान्तरेष्वपि । करोति तस्याssगमने हीयमानो बलादिभिः ॥ नवग्रहविधानेन वर्षस्यान्तः प्रसाधयेत् । उन्मादृग्रहृवचापि परतो निष्प्रतिक्रियः । इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेsपस्मारो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ अथ पञ्चत्रिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्र्य स्म पृच्छति । वातकुण्डलिकाख्यस्य कथं रोगस्य संभवः ॥

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥ wाश्यध्यायः ) लिांवा । १g *

कथं विज्ञायते ब्रह्मकर्थ वा संध्दते हि सं: ! एवं पृष्टोsङ्गराजेन पालकांप्यस्ततोऽब्रवीत् । शुणु राजन्पथा ठयाधिर्जायते वातकुण्डली । अभिघातात्प्रवेगाद्वा रात्रौ जागरणेन च ॥ मनोभितापाद्रीक्ष्याञ्च तथा चानुचितासनान् । वारणस्य नृपश्रेष्ठ सहसा कुप्यतेsनिलः॥ ततः पकोपात्कुप्येत रक्तं पित्ताश्रितं तु यत् । ततोऽल्पारुपं गजो मूत्रमसृक्पीतमथापि वा ॥ भेवाझमाण,कुरुते वालसूर्ध्वमुदस्यति ॥ . ळिण्डं च पीडितः कृच्छ्रादेकैकं कुरुते गजः । (* सलोहितं कदाचिच्च कदाचिच्छेष्मसंयुतम् ॥ वेदनार्तस्तु मातङ्गः संकुच्याङ्गानि वेपते । स्थूलं श्वसिति हस्तेन वक्त्रेण स भ्रुशं गजः | ) ऎभिस्तु लक्षणेर्वेिद्याद्वातकुण्डलिकां भिषक् ॥ तमसाध्यं वदन्त्यन्ये पाय्यमन्ये विनिश्चय: ॥ अतः परं प्रवक्ष्यामि साधनं तस्य हस्तिनः । वातकुण्डलिकोपेतं तथाऽन्यच्च प्रदापयेत् ॥ स्थानं निवातमभ्यङ्गः मुखं च शयनं तथा । शाल्पन्न सर्पिषा तस्य प्रशंसन्ति चिकित्सको: । काथाश्वास्य प्रदातठया गुल्मोक्तास्त्वनुपूर्वशः । प्रसन्नां पिप्पलीयुक्तां पञ्चभृिलैवणेः सह । यथाप्रमाणविहितां प्रतिपानं प्रदापयेत् । मतिषानविशुद्धस्य मुस्वतः स्नेहनं हेितम् ॥ मुस्वत: स्नेहितस्याथ बस्तिकर्म प्रशस्यते । बस्तिकर्मणि संयुक्तं” १०:४२, २१ फरवरी २०१६ (UTC) || اfit gr3, fr: ......... ۰۰۰۰۰۰۰۰۰۰. मागुत्थितस्य सघृतं प्रशस्तं पानमुत्तमम् । i च दा° । ३१ -轟 , ¥ धनुराकारमध्यस्थो नास्तैि पाठः कपुस्तक । १क. ख. प्रवाहमाणः । २ ख. पीडितं । ३ क. एतैस्तु ॥ ४ क. “नं R৪২ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने यद्येवं विविधैर्योगैर्न सुखं स्यान्मतङ्गजः । ततोऽस्मे वापयेद्वेचः क्षारतैलं यथाविधि ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने • वातकुण्डली नाम पञ्चत्रिंशोऽध्यायः ॥ १९ ॥ अथ षट्रत्रिंशोऽध्यायः ।। अधिक तु यदा भारं गजस्याssरोपयन्ति हि । गच्छन्वै क्षिते क्षिप्रं सोऽतिमात्रं प्रयोजितम् ॥ नागं वा पथि संतप्तं निर्देशैश्च भिषग्वरः । कृशपादस्तथा स्कन्धी भिन्नरोमत्वचा वृतः ॥ नदीं गत्वा जलेनाङ्गान्यभीक्ष्णं परिषिश्चति । वमधुं हरतेऽभीक्ष्णं बहुशश्वापि वीजति ॥ स्थाने न लभते सौख्यं पवसं नाभिकाङ्क्षति । मूत्रसङ्गश्च भवति श्रा(स्रांश्चास्य मवर्तते । मकीर्यते यथाsङ्गारः स खिन्दन्योsवनम्यते ॥ विशीर्पन्ते तथा यस्य मांसानि द्विरदस्य च । कर्मारकुण्डवत्तस्य शब्दः काये निशाम्यति ॥ भूतोपस्रष्टवश्वास्य विदित्वा कुशलो भिषक् । निदानमात्रं विज्ञाय कुर्यात्तस्य चिकित्सितम् । गव्यं तु क्षीरमाहुत्य माषचूर्णेन पोजयेत् । ततस्तं पापपेद्योगं मातस्तु मतिमान्भिषक् । तेन मूत्रग्रहोच्छुासँौ दार्हस्त्वस्य प्रशाम्पति । कुख्माषान्क्षीरसंसृष्टान्दापयेद्भिषजां वरः । पिप्पली शृङ्गवेरं च सूक्ष्मचूर्णानि कारपेत् । चूणांन्येतानि संसृज्य मधुना सर्पिषा तथा ॥ ततस्तं भोजयेन्नागमतिभारेण पीडितम् । पिप्पली मधुकं रोधं तथा कालानुसारिवाम् ॥ उत्पलानि तथोशीरं यवांश्वात्र प्रवृापपेत् | एतेर्द्विपाचयेत्क्षीरं मांसैश्च श्लक्ष्णपीषिते: ॥ SSAS SSAS SSASAS SS SAAAA AAAA AAAA SAS A SAS SSAS १ क. खिपन्येोवनस्यते ॥ २ क. "पीथितैः । १७कुक्षि*ित्तिताध्यायः ] ं हस्त्यायुर्वेद: । .. २४३ वस्नेण परिसंश्नां(स्रा)व्य क्षीरं स्यात्सुखशीतलम् । ततो द्राक्षारसं दृश्चान्माषचूर्णेन योजयेत् । प्रत्यूषे पाययेन्नागं ततः संपद्यते सुखी । तेन मूत्रोपरोधस्तु श्वासो दोहश्च इाम्पति । शृगालविन्नाचूर्ण स्यात्पिम्पलीद्वयमेव च । श्वेतं च लशुनं दद्याद्यथायोगं विचक्षणः ॥ एतत्संभ्रुत्य संभारं स्थाल्यां प्रक्षिप्य साधयेत् । चतुभोगावशिष्टं च काथं वस्त्रपरिस्रुतम् ॥ तैलद्रोणे समावाप्य मर्दयेन्मौद्गमोदनम् । भोजनं पवसं पानं शीतलं संप्रदापयेत् ॥ एवं श्रेष्ठो भवेन्नागो भारोन्मथितर्पीडितः । मवातस्थैाने शयनं वारणस्य प्रशस्यते ॥ सेचयेद्धहुशः स्थानं सुखशीतेन वारिणा । । भोजने दापयेत्क्षीरमन्नयुतं नराधिप ॥ सर्पिर्दद्यात्समायुतं योगेनानेन शास्रवित् । पाणो भवति तेनास्य वीर्यं तेजश्च वर्धते । स्थाननिर्वाणशयने प्रमाथे पांशुघातने । सदा सुखोचितं कुर्याच्छय्या वाऽपि यथासुखम् it न योजयेच्च तं नागं हस्तियुद्धे महीपते । तथा कर्मपथे वाsपि निषावे(?)वर्तनेsपि च ॥ एतैरुन्मथितो नागः पुनव्यापदमृच्छति । तस्मान्न योजयेद्राजा *भारेणोन्मथितं गजम् । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने भारोन्मथितो ताम षत्रिंशोऽध्यापः ॥ ३६ ॥ अथ सप्तत्रिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । लुप्तः कथं संभवति कथं वा साध्यते हि सः ॥

  • पुस्तकद्वयेपि ‘भाषणो' इति पाठ उपलभ्यते । १ क. दाहः प्रशा° । २ क. °विष्टाचू° ॥ ३ क. °स्थानशं° । ***

पालकाप्ययुनिक्रिजितो- [३ शुद्रोनत्थाने एतन्मे पुरुछती हूहि निर्मलेनान्तरात्यना ! एवं एष्ठोऽङ्कराजेन पालकाप्यस्ततोऽब्रवीत् । औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात् । श्रमाद्भयाद्वा तापाद्वा यथा वा रुक्षभोजनात् ॥ वायुः प्रकुपितोऽत्यर्थं बळासं(!)पित्तमेव च । मेरयन्कोपंयेस्बाक्तंकृततन्तुः (?) समन्ततः ॥ पच्यन्ते तेन मांसानि तेन छुव इति स्मृतम् । वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः ॥ छुसाभिभूतं मातङ्गं विज्ञायाssच प्रसाधयेत् । चतुर्णा क्षीरिणां काथं मधुयुक्तं निषेवितम् ॥ पोत(थ)पेद्वा पचेद्वाsस्य सक्षीरं लाजतर्पणम् । पथ्यं स्निग्धं च तत्सर्वं तमस्मे संपदापपेत् ॥ मयूरमृगमत्स्यानां वेसवारेण भोजयेत् । हरितं यवसंपन्न सल्लकीं चसयारेपि(?) ॥ मनः पसादृश्येत्तस्प तेोमं(?)मुखं न पापपेत् । (' न चास्य मनसः किंचिह्याघातमुपकल्पयेत् ॥ शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम् । मत्स्यण्डिकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत् ॥ ) लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धेयेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने छुतचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ।। अथाष्टात्रिंशोऽध्यायः ।। भङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्संग्रहे पूर्वे पत्रकृमिरुदाहृतः ॥ १ ॥ तस्योत्प्ति निदानं च भेषजं च ब्रवीहि मे ॥ एवं पृष्ठोsङ्गराजेन पालकाप्पस्ततोऽब्रवीत् ।। २ ।। । f धनुराकारस्थो नास्ति पाठः कंपुस्तके ॥ १ क. °एवस्वा° ॥ २ क. तामं । ६४फ़्शश्ाध्यायः ] । . .इस्लमाधुर्भैक्षं । । R94 - प्रावृट्काले महाराजं जरस्पत्राकुले बने ॥ सदंशंमशकाकीर्णे शाद्वलोदकभूमिषु ॥ ३ ॥ चरन्ति करिणो हृष्टा यथाकालं यथाछुस्त्रम् ॥ पत्रच्छन्नामु शास्वासु कदाचित्पत्रजी नृप ॥ ४ ॥ रोम३ास्ताम्रवणाँभः पत्रमाश्रित्य लीयते ॥ पत्रालयः पत्रभक्षी स पत्रकृमिसंस्थि(ज्ञि)तः ।। ५ । । गर्ज स्पृशत्यसौ जन्तुर्गजो वा स्पृशते तु तैम् । अत्यन्तगुरुदेहस्तु गजो भित्त्वा च मेदिनीम् ॥ ६ ॥ हस्तेन जृम्भमाणस्तु शिरो धुन्वन्छ्ढुःखितः ॥ वेपते परिमूत्री च यूथाद्वा प्रपलायते ॥ ७ ॥ एतद्वे तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । *सर्पिषा सर्वशेषं तु शतधीतेन कारयेत् ॥ ८ ॥ कणीधानसमे तोये निर्वपेतमनेकपम् ॥ उत्तीय सलिलात्पश्वादिमं लेपं प्रदापयेत् ॥ ९ ॥ दूवॉबिशकुशोशीरं सारिवोत्पलचन्दनम् ॥ नलवञ्जुलमूलानि सूक्ष्मचूर्णानि कारयेत् ॥ १० ॥ सर्पिषा सह संयोज्य लेपयेद्वारणं भिषक् ॥ पद्येतेन प्रयोगेण नोपशाम्यति वेदना ॥ ११ ॥ आरभेत क्रियामन्यां शास्रयोगेन योगवित् । उभे हरिद्रे मञ्जिष्ठा नलदं मुस्तसारिवा ॥ १२ ॥ सार्पषा सह संयुक्त काले लेपनमुत्तमम् । मुद्गीदनं पभूतेन सर्पिषा भोजयेद्गजम् ॥ १३ ॥ विचित्रैर्यवसैश्चैव यवसाध्वायकीर्तितैः । दापपेन्मतिमान्वैद्यस्ततः संपद्यते मुखम् ॥ १४ ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मचोदितः । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने पत्रकृमिनामाsष्टात्रिंशोऽध्यायः ॥ ३८ ॥ 米 प्तर्षिया स्पर्शदेशं तु शतधैौतेन धावयेत्' इत्यभिप्रायः प्रतिभाति ॥ १ क. °ज रम्ये पत्रा° । २ क. तैौ ॥ ६ क. भीत्वा ॥ ४ क. तु ॥ २४६ पालकाप्यमुनिक्रिषितो- [२शूद्ररोगस्थाने अथैकोनचत्वारिंशोsध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्र्य स्य पृष्णत । उरःक्षतः कथं नागो जायते शास्त्रकोविे ॥ स पृष्टस्त्वङ्गराजेन पालकोप्यस्ततोऽब्रवीत् । अतिभाराध्वगमनाल्लङ्घनात्पुवते(ने) न वा ॥ नियोगाद्वाऽपि सहसा वृक्षाणां चापि भखनात् । कपालाट्टतटादीनां प्राकाराणां च भञ्जनात् ॥ प्रतिहस्त्यभिघाताद्वा जलक्रीडात्ययेन वा । उरःस्तम्भोऽस्य भवति स निषीदति वेपते ॥} गज्ञः स्तनति वोत्तिष्ठन्गात्राभ्यां न च तिष्ठति । एतद्रोगसमुत्थानं चिकित्सितमतः शृणु ॥ सम्यक्स्थानोपपन्नस्य भेषजानि समाचरेत् । फालस्वे च विधिवचाडीस्वे समाचरेत् ॥ मुस्विन्नमेव मातङ्गं गोमयेन प्रलेपयेत् । तर्कारी बिल्वमेरण्डं वेणुपत्रं पवास्तिलान् । आटरुषकपत्राणि अर्क मेषविषाणिनाम् । अजशुङ्गाग्रिमन्थे च जले प्रक्षिप्प पाचपेत् । ततस्तं संपगासेन (?) स्वभ्यक्तं परिषेचयेत् । नाडीस्वेदं विदध्याच्च त्रिवृतां चैव पाययेत् ॥ यवकोलकुलत्थैश्व काश्मर्योदुम्बरैस्तथा । द्वाभ्यां वा पञ्चमूलाभ्यां तेलं धीरो विपाचयेत् ॥ तेनास्याम्पक्षनं कुर्यान्नस्पकमांनुवासनम् । सैमवस्थापयेत्स्थाने सुखशय्यां च कारयेत् ॥ स तेन लभते सौरूयमारोग्यं च नियच्छति । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन भचोदितः । इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान उरःक्षतो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥ १स. *ते शस्र°। १ क. °णिजाम् ।। ३ क. समगासेन । ४ क. समे च स्था°। श’०.शोणिताण्ड्यध्यायः ] श्स्यायुर्वेदः । । g\) अथ चत्वारिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ रोमपादो महायशाः । विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥ शोणिताण्डस्य भगवल्लक्षणं वलुमर्हसि । तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् । अभिघातेन नागस्य यदा मूत्रं विमुच्यते । कोशो विवर्णो भवति परिमूत्री च जायते ॥ ततः कोशागतो वायुरभिघातेन कोपितः । ततः कोपयते रक्तं पूत्रं बस्तौ गतोऽनिलः ॥ उद्गमेो जायते तेन वक्ष्यमाणः परो ऋष । । मृदू भवेतां दृषणौ स्तनौ पाण्डुत्वसूचुकी ॥ पिण्डिकाभिः परिवृतौ भवैताँ“ “ “ “:” । ефее е 9444 е в е ере е в е “डि न शूयते || ia r,۰۰۰۰۰۰۰۰۰۰۰۰ ण्डकोशी च दन्तिनः ।چ शुक्रमूत्रनिरोधाच्च विधुनोति स वालधिम्॥ एतद्वे तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् । अण्डकोशी च पलेन शत्रेणास्योपवेधयेत् ॥ शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्जयेतु तम् । प्रतिपानं त्र्यहं दद्यात्मुरामधुसमन्वितम् ॥ उभे हरिद्रे मन्जिष्ठा मधुकोशीरदारु च । आसवेनाभिसंयोज्य प्रतिपानं प्रदापयेत् । उशीरं पद्मकं चैव हरितालं मनःशिलाम् । तण्डुलीयकमप्यत्र समायोज्य प्रदापयेत् ॥ कदुष्णं मधु कृत्वा तु वृषणी तस्य लेपयेत् । सुखी भवेच चेत्तेन ततः स्वेदं समाचरेत् ॥ अग्निकर्म ततः कार्यमुभयोरण्डकोशयोः । जंम्ब्वोधेनाग्निवर्णेन समन्तात्परिदाहयेत | पिप्पलीशृङ्गवेरेण गुडतैलेन चैव हि । सुरां नागाप संयुक्तां प्रतिपानं प्रदापयेत् ॥ १ क. मूत्रयन्तो ग° ॥ २ क. जङ्घोछे° । । জg& पालकाप्यमुनिदिंरचितो- [ १ झुद्ररोंगस्थानेलवणं तिलकल्कं च शोधनार्ष प्रदापयेत् । गेरिकं घृतसंयुक्तं वाषयेद्रणरोपणम् ॥ तिलकल्कसमायुक्ते प्रलेपं तस्य कारपेत् । इत्यब्रवीत्पाळक्षाप्यो राज्ञाsङ्गेन मचोदृिष्तं! । इति श्रीपालकाप्ये हस्स्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शोणिताण्डी नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ अथैकचत्वारिंशोऽध्यायः ।। अङ्को हि राजा चम्पायां पालकाष्पं स्म यच्छति ॥ पादरोगास्त्वया सम्यकिंत्रशत्तु समुदाहृताः । यस्त्वथा क्षुद्ररोगेषु पुनर्र्न्यः प्रकीर्तितः ॥ यवगण्डैशिरो नाभा पादरोगः सुदारुणः । तस्य लक्षणमुत्पतिं चिकित्सां च ब्रवीहि मे ॥ एवं छष्ठोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । यद्ाऽत्यर्थं गर्जस्तां तु(?)सा-सान्ववगाह्यते ॥ भुको वा निशि जागर्ति व्यानो वापुर्यदा भवेत् । कषायतिक्तकटुकैराहरैिर्वाऽप्यभिहुतः ॥ तदाsनिलः प्रकुपितो वारणस्य महीपते । शूनान्पादान्करोत्यस्य नखवृद्धिं च हस्तिनः ॥ तेषामाकृतयो बङ्घयस्तियंगूध्र्वमधस्तथा । जायन्ते वर्धमानास्ते नैकवर्णाः कदाचन । कचा वला विवर्णा” दलिताः स्फुटितास्तथा । वक्राः शोणितपूर्णीश्व भवन्ति चरणा टप ॥ ज(य)वगण्डशिरारूयेन पादरोगेण पीडिताः । सर्वेभ्यः पारोिगेम्यः कष्ठोsयमिति कीर्तितः ॥ तमाहुर्नुपशार्दूल नृवैद्या वातशोणितम् । उत्पश्रमात्रः साध्योsयमसाध्यः कालपयैयात् ॥ साधनं विधिवश्चास्य कीर्त्यमानं निबोध मे । १ क. ख. °रन्यत्प्रकी° । २ ख. °ण्डसरो । ३ क. °जस्तोतु। ४ क. °भि क्षुतः ॥ १ कि. कचाषछा । ४३ वृद्धचिकित्साध्यायः ] हस्त्यायुर्वेदः । । २४९ पूर्व विश्रा(स्रा)वणं कार्य ततोऽस्य नखशोधनम् ॥ प्रलेपो बहुशश्वास्य वातम्रै: संप्रलेपंयेत् । एवं पूर्वक्रमं कृत्वा महास्नेहेन स्नेहयेत् । बस्त्यभ्यङ्गाच्छयानाति(!) त्रिदेिन भिषग्वरः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने पवगण्डशिरो नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ अथ द्वाचत्वारिंशोऽध्यायः ।। ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् । प्टृच्छति स्म रोमपादः सहस्राक्षसमद्युतिः ॥ चर्मकीलाः संभवन्ति साध्यन्ते वा कथं पुनः। एवं प्रष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ यद्ा प्रकुपितं पित्तं त्वचमाश्रित्य तिष्ठति । तच्छोष्यमाणं वातेन कदम्बमुकुलीकृतान् ॥ चर्मैकीलान्संजनयेतेषां वक्ष्यामि साधनम् । क्षारशास्त्राग्निकर्माणि यथायोगं तु कारयेत् । कषायतिक्तलवणेर्धावनालेपनानि च । तेरेव पक्स्नेहस्तु म्रक्षणे सततं हितः ॥ लशुनानि हरिद्रे द्वे पिप्पल्यैो मरिचानि च । सर्षपान्ग्र(न्गृ)हधूमं च गवां मूत्रेण पी(पे)षयेत् ॥ एतद्ालेपनं श्रेष्ठं चर्मकीलविनाशनम् । द्विव्रणीयोपचारेण व्रणाक्षातांश्च साधयेत् ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चर्मकीलो नाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥ अथ त्रयश्चत्वारिंशोऽध्यायः ।। अतः परं प्रवक्ष्यामि छ्रुद्धस्य परिरक्षणम् । वयोमध्यं व्यतिक्रान्ते वायुः श्लेष्मा मकुष्पति । १ क. °पनैः । ए° ॥ २ क. वा । A* १५६ पालकॉप्यमुनिधिरंधितो- [ २ हुँद्ररोगस्थाभेशोणितं चास्य पित्तं च तस्मावश्पर्तिरे भवेत् । । शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः ॥ सर्वाङ्गशिथिलो भूय उत्साहश्वास्य हीयते । “” “हीनभावस्य चिरेणास्प विपच्यते ॥ वातल्लेष्मविवृद्धौ तु न शक्तो भोजिर्नु द्विपम् । दारुणं लभते व्याधिं जरामाहुर्मनीषिणः । तस्योपयोगान्कुर्वन्ति स्थार्न यवसभोजनम् । शय्याभागे भृढुं कुर्यादृहत्तु सुसमाहितम् ॥ तत्र संस्थापयेद्योक्ता यथाकालविभागशः । निर्वाणगमनाचैतं कारयेत समं तथा ॥ (*पांश्चषमध्वरणं(?)सममेव निषेधयेत् । शिरोभ्यङ्गं च नागस्य गात्राभ्यङ्गं च कारयेत् ॥ मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते । ) दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम् ॥ यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा । यवसानि विचित्राणि रसं दुग्धं तथैव च । भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्धचिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः ।। ४३ ।। अथ चतुश्चत्वारिंशोऽध्यायः ।। अथाङ्गराजो रोमपादो भगवन्र्त पालकाप्यमनलमिव दीप्यमानं पप्रच्छभगवन्कथं मतङ्गज्ञोऽवसन्नो भवति । पालकाप्यो महारार्ज “” ” “““” । हेतुभिवेिंविधैर्यस्मादवसीदति जीवितम्। अवसश्नस्ततः साध्यो क्षणा(?) वाच्या व्यतिक्रमात् ॥ इह खलु भो ग्रामेऽरण्ये वा संनिहिताश्च(च)लविविधविध्वंसनहिमपतनशिाशिरपवनपरिजीवनाद्वा म्रियते । अत्यर्थकर्मणाऽतिव्यापामात्, अध्वगमनात्,

  • धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥ १ क°तरो भ° ॥ २ क. मृदू । *१ अषशिाध्यायः ] . . इस्लीष्वॆदः । । ধ৭t

मतिहस्त्यभिघातात्, ग्रामेsपिर्थबन्धनात्, बिषमविरुद्धातिमात्राल्पभोजनात्।, अनशनात्, अत्यशनात्, अत्यर्थस्नेहात्, रौक्षयात्, अभिघातात्, उपेक्षणाच्च व्याधीनाम्, मूखैवैद्यक्रियाभिश्वावसीदति, ग्राहेण वा स म्रियते । कफपवनरुधि रपित्तसंनिपातसंभवैव्याधिभिः, संग्रामे वा शरकाक्तितोमरपरश्वधभिन्दिपालक णयकभ्यणस्वपैरस्वङ्गमुशलमुखण्डिपरिघंीघाँसिशूलशघ्नाभिघाताद्वाsवसीदति, जरया च, इति ॥ - अवसन्नानां च नागानां चिकित्सां संप्रयोजयेत् । सहसा व्याध्यभिहतः स्वयं वा परिणामित: ॥ अज्ञानान्निपतेन्नागो रुपे सुविषमेsपि वा । अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत् ॥ द्वारशालां तृणं काष्ठं तुलां चैवास्य कारयेत् । उत्थापयेतु तं नागं सर्वपलेन बुद्धिमान् ॥ जलाशये पदि पतेत्पायेयु(?)रुदकं तत: । ‘ कूपे यदा पतेन्नागस्तत्र क्षिप्रं प्रपूरयेत् ॥ ततः शालां च पांशुं च तृणानि च समाक्षिपेत् । सर्पिः क्षीरं च पानार्थे सर्पिषा वाऽपि सेवनम् ॥ यवसानि विचित्राणि हरितानि मुदूनि च । फाणितेनातिसंयोज्य के(क)वलांस्तु पद्ापयेत् । असंविभागादेतानि अवसन्नः पतेद्रजः । भारोन्मथितकायो वा निमग्नो वाऽपि सर्वशः । अवसीदेद्रजो राजकृपाणामनवेक्षयेत् ॥ तत्र श्लोकौ भेवतः नागान्गृहीत्वा स्वयमेव सजा पश्येत्सदा पुत्रवदप्रमत्तः ॥ बेद्यं पुरस्कृत्य च कारयेत यद्यस्ति कार्यं मतिकारयुक्तम् ॥ १ ॥ एते बलानां मबलाश्वतुर्णा महाबलैकाह्नाह्मकरात्प्रस्रुताः ॥ इहैव चामुत्र च पूज्यमाना नागाः प्रयच्छन्ति वपाप तुष्टिम् । इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन प्रचोदितः ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थानेsवसन्नो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥

  • ‘मनवेक्षणात्’ इति भवेत् ॥

१ क. स्तः ।। ९ ख. *ला बह्म” । २५१ पालकाप्रतििक्रषितो- [२इोगत्वांो अथ पश्चचत्वारिंशोऽध्यायः ।। अङ्गराजो महामाज्ञः पारूकाप्यं स्म पृच्छति । व्याधिजेठरको नाम जायते साध्यते कथम् ॥ लक्षणेळेक्ष्यते वाsपि कीदृशैर्द्विजसत्तम । एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । व्यायामादतिरीक्ष्याच्च मारुतो जठराश्रितः । तस्माज्जठरको नाम व्याधिर्भवति हस्तिनः ॥ तमष्टीलमिति प्राहुर्नरवैद्या नराधिप । विकारान्वच्छति बहून्विष्करूपो हि मारुतः ॥ कदाचिन्मूत्रबस्तिस्थः कदाचित्पायुसंस्थितः । पकाशयस्थः कुक्षिस्थो दोषस्थानगतः कश्चित् ॥ क्षोभणं ग्रासविद्वेषी जठरस्य च गजेनम् । तथा संकोचनं शूलमाध्मानं संनिषादनम् । जठरस्थोऽनिलः कुर्याद्दीमैनस्यं च दारुणम् । प्रवरोम्बजनस्थस्तु कुर्यान्मूत्रपुरीषयोः ॥ आमाशयस्थो रोधं च कुर्याद्वह्नेश्च मन्दनम् । दोषा ह्यजघने कुर्यात्पीडां च महतीं तदा ॥ तस्मै स्निग्धाम्ललवणमधुरं चापि भेषजम् । हितं युक्तं यवान्नं च सर्पिषां पिशितेरपि ॥ स्वस्तिकं वा ससर्पिष्कं गजशास्त्रविदो जनाः । देयाः कार्यवशाच्चापि बस्तयो देहशोधनाः ॥ इत्यन्नवीत्पालकाप्यो राक्षाsङ्गेन प्रचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने जठरको नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ अथ षटूचत्वारिंशोऽध्यायः ॥ अथ भगवन्तं पालकायं रोमपादोsङ्गाधिपतिरष्टृच्छत्--"भगवन्ये त्विमे १ ख. ९षाऽपि शतै° । ४१ बाष्ट्रचिकित्साध्यायः ] । हस्त्यायुर्वेदः । ” ২৭ द्विरदृपतयो बाला ग्रहणमुपमच्छन्ति । तेषां किं विधानम्, कथं च संरक्ष् कार्या, भगवन्मनोमोहोsत्र समागच्छंस्येव बालेषु । एवं प्ठष्ठः पालकाप्यस्ततोsब्रवीत्-'इह खलु भोः स्वयूथवनवासचुखसंदृढ (द्धा) गिरिशिखरविवरकन्दरकाननेधु बहुदि धकुसुमवनेषु तृणकवलकुवलपल्लव न्भक्षयन्ति पितृमातृसंबद्धाः । तथा-चक्रवाकसारसानुगीतेषु सुरभिसलिलशां तलेषु सुस्वसंवृद्धाः, त इह चोद्योने वनेषु वस्राभरणघुवर्णरज्ञविविधकुचुमविः षणार्थ कदाचिद्वहणमुपगच्छन्ति । तेषां पितृमातृवियुक्तानां बालानां पोषण माभरणछुवर्णमनुग्रहार्थं भोजनयवसकवलकुवलविधानं वक्ष्यामः ॥ तेषां व्याधिनिग्रहार्थ बलिहोमप्रायश्चित्तकर्माणि बहुविधपौष्टिकरक्षोघ्राि सामान्यवस्तूक्तानि नित्यं बालानां कारयेत् । सर्पिःक्षीरमधुफाणितसंसृष्टपा दद्यात् । औदकानि यवसानि हरितानि मृदुविचित्राणि समृणालोत्पलशृङ्ग टककसेरुकमलोदकानि मत्स्यण्डिकागर्भाणि भोजयेत् । गव्यं च घृतं क्षी नवनीतं मत्स्यण्डिकाशांकेरापिप्पलीचूर्णेसंछष्टं सर्पिःग्निंग्धं भोजयेत् ।। रसल् वणघुरातेलानि वंर्जयेत् । ततस्तेषामादशा(शमा)द्वषात्मभ्रति मभ्रतमनूकरि ष्पा(?)षीकाविदुविताननिपानावग्रहकरगात्रापरनाभिमेढ़ोत्कृष्टपादकण्ठगलकप लानामभ्यङ्गं सर्पिषा कारयेत् । दैन्तवेष्ठी च तैलेनाभ्यञ्जयेत् । चतुराह्निकं । सर्पिःसंघसेकं कारयेत् । तेषां भारादानाध्वगमनवधबन्धनानि न कारयेत् करतलसंस्पर्शनं च तेषां मुकुमारेण कर्मणा गमनविधिं बलमासां(?)प्रकारयेत् शय्याभागं च बालानां करिष्येवा(?)मिश्रेण पांश्रुविरचितेन सुखशयनं कार पेत् । एवं संरक्षितशरीरा बालाः सर्ववातातपसहाः फलदा भवन्ति । तृती यायां चतुथ्यां वा दशायां गमनविधिं विशेषेण कारयेत् । तत्र श्लोका: एवं बालेषु कर्तेब्यो दयापूर्वमनुग्रहः । आयुर्वर्णबलोपेता नीरोगाश्व भवन्ति हिँ । अतोऽन्यथा न`वर्धेन्ते बालास्तु मनुजाधिप । तेषामपि न वर्धन्ते कुलेषु कुलवर्धनाः ॥ बालांस्तु रक्षयेद्यस्तु स्वपुत्रानिव नित्यशः । स राजा विजपी नित्यं मृतः स्वर्गे प्रमोदते ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने बालचिकित्सा नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ १ क. °च्छति बा° ॥ २ क. °द्यानेषु वस्रा° ॥ ३ क. भोजयेत् ॥ ४ व दन्तौष्ठौ । १ क. °ष्यमामि° । - -T– २५४ पालकाप्रसुनििरिस्थितो- [१तृद्ररोगत्वांनेअथ सप्तचत्वारिंशोऽध्याषः । हस्तिशांलां समासीनं गजशास्रार्थकोविदम् ॥ दिब्पपभावं तपसा ब्रह्मचर्याग्नितेजसम् ॥ हुतामिहोत्रमार्सार्न कृतपूर्वाहिकक्रियम् । पालकाप्यं मुनिवरमङ्गराजः स्म पृच्छति । रात्रौ संप्रतिपन्नो हि रूपं कुर्यादनेकपः । त्रसन्तो विषधावन्ति हस्तेनाssघ्राय सर्वशः । हृक्षमाकारभिंक्तीश्च दृन्ताभ्यां घ्नन्ति सर्व३ाः । उद्धृतनेत्रा मातङ्गा वेपमानाः सहस्तकाः । वियुज्यन्ते तथाकल्पाः पाणेर्वैिमनसो गजाः ॥ न दोषलिङ्गे भगवन्पश्याम्यन्तं पराभवम् । अत्र मुह्यति मे बुद्धिः कथमेतत्पश्चैक्ष्यते ( क्ष्व मे ) ।" एवमुक्तस्ततोऽङ्गेन पालकाप्पस्ततोऽब्रवीत् । व्याधिघेौरो हि नागानां रात्रिक्षिप्त इति स्मृतः ॥ तस्य दोषं च सिद्धिं च श्वपं चापि शृणुष्व मे । भाराध्वगमनश्रान्तं क्षुधार्तं व्याधिपीडितम् ॥ समापयन्त्यवमेते ग्रहाः संमूढचेतसम् । श्मशाने च वने ग्रामे पाँखण्डावसथाश्रमे ॥ रोगाभिभूतः संक्लिष्टो” ...................1 م यदा च भगवान्देवालये स्थाने चतुष्पथे ॥ अमनोज्ञाश्च पे देशास्तत्राऽऽश्रयणमेव च । अशास्त्रोक्तेन विधिना स्थानं वा यत्र निर्मितम् । ऐंत्रासरोह(?)वादित्रघोषाश्च विहिता मया । अलंकाराश्च विविधाः स्नानमाल्यानुलेपनम् ॥ तथा वैशेषिका शान्तिर्यत्र पर्वसु पर्वसु । यत्मोक्तान्न समेस्वाश्च परिहीणा यथा क्रिया ॥ एभिर्बहुभिरन्यैर्वा व्यभिचारपरिक्रमैः । छिद्रान्वेषीणि रक्षांसि संस्थ्रशान्त्यप्यवग्रहाः ॥ १ ख. °शालास° ॥ २ ख. °भिन्नाश्व ॥ ३ क. °चक्षते ।। ४ ख. पाषण्डा वस्तथा” । १ क. स्तदाशरोह् ।। ६ क. *मरुतांश्च । । ४७ राधितिष्ठाध्यायः ] । । । हस्त्यायुर्वेदः । । २९९ जन्मनक्षत्रपीडायाँ स्वामिनो वा विशेषतः । आविशन्ति ग्रहा राम्रो यदा राजन्मतङ्गजान्। येरेषां क्षीयते मृत्युः सहसाऽग्निविषोपमैः। स्वस्थानां दृष्टरूपाणामकस्मादपि न्तिनाम् । रूपं यदृश्पते व्याधेर्पस्य, तत्सद्दशं भवेत् । चिन्त्यमानोsपि यज्ञेन विकारो नोपलभ्यते ॥ एवं रक्षोग्रहीतानां पायो भवति लक्षणम् । पर्वते वा वने वाsपि पशुवाँ यत्र वध्यते ॥ अमनोज्ञे स्थितं देशे स्थानेष्वायतनेषु च । करेण्वा वेष्टितं वाsपि तथा भीतं क्षतं भृशम् ॥ (सं)ग्रामाद्वाऽप्यपाहृत्तं तथैव रुधिरोक्षितम् । अघूपितमनाचान्तममदीपे स्थितं गजम् ॥ रसभोजनसंयुक्तमस्रार्त चाप्यनप्रिकम् ! चैत्यापतनमूलेषु स्थापयत्यालयं विना ॥ समुद्विग्रं परित्रस्तमूढात्मानं हृतौजसम् । अषमत्तं प्रमत्तं वा तं रक्षांसि पतन्ति नु ॥ जाग्रतं वाऽथ मुमं वा ग्रहो नांगं सैमृच्छति । यथाऽप्मु सुपसन्नाछ विमले वाऽपि दृपेणे ॥ प्रविष्टा दृश्यते छाया न च भित्त्वा विशेच्च सा । एवं ग्रहा हस्तिकाये देहेन्द्रियविबाधकाः॥ पत्यभिसत्त्या संपाताः इारीरं ते शारीरिणाम् । छायाग्रस्तस्य भीतस्य रूपं वित्रासितस्प वा । अङ्कुशैस्ताडितस्पाथ वेणुवित्रासितस्य वा । उल्कापटहसंख्यानां शब्देनोद्वेजितस्य वा ॥ प्रतिहस्त्यभिघाताद्वा उत्कृष्ठेन हतेन वा । संज्ञाप्रणाशो भवति चेतसाsप्यवमुझति । रात्रौ मुह्यति मातङ्गो दिवा स्वस्थश्च जायते । मूत्रश्रो(स्रो)तfसि ममौणि धमन्पो योगवाहिताः । रात्रिक्षिप्तस्य वातेन हृदयं च न मुह्यति । स भूतग्रहसंरब्धो भीतः संज्ञाविमोहित: ॥ १ क. नानं । २ ख, सपृच्छति ॥ ६ क. ख, योगवादिवा । २५६ पालकांप्यमुनिविरचितो- [ १ शुद्ररोगस्थानेराश्रिक्षिप्तो भवेदेवं तस्पेषं लक्षणं शृणु । सर्वाहारनितिश्च बलाङ्गच्छति बेगतः ॥ रात्रौ मूढः संवसति दिवा स्वपिति वारणः । लीला मुस्वात्परूवति हस्ते च परिस्वाति । तर्जयेत्सर्वभूतानि संरब्धो रक्तलोचनः । ग्रहं हृक्षं मनुष्यं वा अश्वमश्वतरं तथा ॥ वित्रासयति वेगेन घटयत्यङ्कुशाग्रहम् । उद्विग्ननेत्रः सततं वेपते चातिमात्रतः ॥ असृग्वल्लिवसागन्धिश्वर्मगन्धिश्व लभ्यते । मूर्छति व्यथते रात्रौ निमीलति निषीदति ॥ सत्यसाहक्षयोति (?) स्यात्स्त्यानगात्रश्च जायते । एवं स दारुणो व्याधी रात्रिक्षिहैस्तु कीत्येते । क्रियां तस्प प्रवक्ष्यामि तन्मे निगदतः शृणु । सर्पिषा स्नेहनं तस्य केवलेन समाचरेत् ॥ समालभनधूपं च भैौतिकं तस्य कारयेत् । वारुणं गुग्गुलुं कुष्ठं हरितालं मनःशिलाम् ll जटिलां भूतकेशीं च सर्पिषा साधयेत्समम् । तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोस्तु तर्पणम् । त्रायमाणां जयां नीलां लाङ्गलीं नागबलां बलाम् । कपित्थं च वयस्थां च वोरकं सरलं कुशाम् । शूकरीं जटिलां छत्रामतिच्छत्रां सकर्कटीम् । चारटीं भूतकेशीं च स्थिरां कटुकरोहिणीम् ॥ सद्योपुरुषदन्तां च वृश्विकालों कदश्विकाम् । एतत्सर्वं समाहृत्य मदेहं तस्य कारयेत् । कुषं वचां तथा हिङ्गं जटिलां चव्पवित्रकम् । अलतं वासकोशीरमुपयुक्तं ससर्षपम् ॥ गोलोमभिश्व सघृतैः संध्याकालेषु धूपयेत् । करक्षबीजं पिप्पलीं सहिङ्क रोचको वचा ॥ बस्तमूत्रेण पिट्टैतन्नस्ये तस्य तु सेचयेत्। छत्राँ पराहदन्त 像鼎●徽 娜物制《)*粤●翰 鲁●静萄 雷酸够静 够修4● 制够4● 镍镜4教 l १ क. संचलति । २ क. "प्तस्य को° । ३ क. चोरकं । श्७ राविक्षिप्ताध्यायः ] । इस्लयोर्युर्वेदः । ཝི་ཞིངs ” “हस्तिदन्तेम्द्रगोपर्क मरिचानि स । संकल्कानि “ “ “घृतपिष्ठं तदृञ्जनम् । गुडो द्राक्षा च मरिचं दूर्वा चेताश्व सर्षपाः । е е ве бФФФ. वचाजगन्धाभिः че ве е ев е феф “ е в афе е ев е р | феее эффе " о ф о рефе “स्तैलं सिद्धमभ्यञ्जनं हितम् | येतस्य बृहती हिङ्गु भार्गों कटुकरोहिणी ॥ कम्पिल्लर्क निर्दयनीलपास(?)कण्टकारिकाम् । ज्योतिष्मतीमतिविषां तुम्बळिणि पुनर्नवा ॥ नालिकेरं वचा कुष्ठं श्रीवेष्टकपलंकषम् । उभे च लशुने दद्यात्तथा पोटगलामपि ॥ विकङ्कतां ॐबैस्तगस्त्वं(?)गोलोमीं कर्कटीं शुभाम् । मर्कटीं सुस्कृलोमं(?)च रक्षोघ्रं च प्रदापयेत् ॥ पिष्टैर्मूत्रैरजादीनां सर्पिरेतैर्विपाचयेत् । । तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोश्च तर्पणम् ॥ भूतग्रहमपस्मारमुन्मादं चापकर्षयेत् । अथ सषेपतेलेन पलिप्याऽऽतपसंस्थितम् । अथ मातङ्गमूत्रेण परिषिच्याथ मर्दयेत् । अथवा बस्तमूत्रेण खरमूत्रेण वा पुनः । गोधामूत्रेण वा गाढं यथालाभं प्रमर्दयेत् । रात्रिलिप्तस्य नागस्य समन्ताच्च परिश्रयेत् ॥ पुष्पेस्तन्दुलस्त्वैस्व(?)उर्शरैः पललौदनैः । मैत्ताय कुर्वीत बलेि ततः स लभते मुखम् ॥ (?)मनःप्रसादं यथा स्याद्भवद्भिसां(?)समाचरेत् । वचां हिङ्गं वपस्थां च चण्डालीं सपलंकषम् ॥ बस्तरोमाँणि सर्पिश्च त्रिफलां च महौषधम् । सह सर्जरसैरेतैर्बहुशो धूपयेद्रजम् ॥ हस्तिरोमाणि सपैिश्च रोमाणि कपिबस्तयोः । गोश्च रोमसमायुक्तो रक्षोघ्नो धूप इष्यते ॥

  • 'बस्तगलं' इति भवेत् ।

३३ १ क. यवस्य । २ ख. वांस्तगस्त्वं । ३ मतेोपकु° ५५é पालकाप्यमुनिविरचितो- [२ झुद्ररोगस्थामे गन्धमाल्यौदनैर्विप्रानभ्यच्र्य स्वस्ति बाच्प स । पुण्याहं वाचयेद्वेद्यः शालायां तस्य हस्तिनः ॥ हुत्वाऽग्निमाज्यशेषेण वारणं समुपस्पृशेत् । सर्पिषा भोजपेन्नागं तैलेन च रसेन वा ॥ तत्र श्लोक:- o रात्रिक्षिप्त गजं सम्यग्यश्चिकित्सेत्स शान्त्रवित् । स वैद्यो। मानसान्कोशाद्रोगोश्वाईंति पार्थिवात् । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने रात्रिक्षिप्तो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ अथाष्टाचत्वारिंशोऽध्यायः ।। भगवन्तं महात्मानं पञ्चेन्द्रियसमाहितम् । हस्तिशास्त्रविशेषज्ञमृषीणां संज्ञितं मुनिम् ॥ कृत्वाsग्निहोत्रं पवरं पालकाप्यं कृताञ्जलिः । पप्रच्छ मुखमासीने रोमपादो महामतिः ॥ भगवन्केन जायन्ते मूत्रसङ्गाः मुदारुणाः ॥ निदानं च कथं तेषां भेषज्यं च महामुने । एवं प्ठष्ठस्तु भगवान्पालकाप्पस्ततोऽब्रवीत् । मूत्रसङ्गन्विशेषेण शृणु राजन्पृथक्धृथक् । मूत्रसङ्गा मया प्रोक्ताः संग्रहे तु समासतः ॥ समासेन यथाशाश्वं नाम चैषां प्रकीर्तितम् । तेषां निदानमुत्पतिं चिकित्सां च महीपते ॥ साध्यासाध्यं च नागानां यथावत्संपॆवक्ष्यते । यदा तु वारणोsत्यर्थं हुतमध्वनि युज्यते ॥ त्वरयाsतिप्रवृत्तस्य न मूत्रमतिवर्तते ॥ तस्य बस्तिवैिपद्येत मूत्रवर्णस्तथैव च ॥ इमानि चापि लिङ्गानि भिन्नबस्तेर्भवति तु । अभीक्ष्णं कुरुते मूत्रमपसृष्टं मतङ्गजः । आध्मातकुक्षिार्वमना ध्यानप्रस्रुतलोचनः । १ क. संजितं ।। २ क. °प्रचक्षते । १४ मूत्रसङ्गाध्यायः ] इस्ल्यायुर्वेदः tः १५९ नाssवते वेिविधान्भोगान्यवस्त्रं नाभिनन्दति ॥ भिन्नं पुरीषं बहुशो बहुवर्णं च मेहति ॥ भिन्नबस्तिमसाध्यं तु मवदन्ति चिकित्सकाः ॥ इति भिन्नबस्तिः । चिकित्सां लक्षणं चैव साध्यानां संप्रवक्ष्यते ॥ गिरिज्ञैर्यवसैर्यस्तु प्रतिच्छन्नो यदि द्विपः ॥ अत्यर्य भोजयेहूक्षमयोगाद्वातकोपनम् ॥ प्र(अ)शतं वा प्रयुज्येत भृशं वा त्रस्यते यदा । मनसश्चोपतापेन वायुः कुप्यति दन्तिनः ॥ स बस्तिदेशमाश्रित्य जनयेद्गाढमूत्रताम् । शिरा मूत्रवह्वा याश्च बस्तिस्रोतःसमाश्रिताः ॥ ता वायुरभिसंरुध्य स्रोतस्तिष्ठति पीडयन् । स तेनाssत हि मातङ्गो वेपते संनिषीदति ॥ संकुच्य सर्वगात्राणि कृच्छ्रान्मेहति वारणः । मूत्रसङ्गार्दितो नागस्तस्य वक्ष्यामि लक्षणम् । तं स्पष्टलेवणां नागं प्रसन्नां प्रति पाययेत् । सर्पिषा वाऽपि मुस्निग्धां कृङ्गारां भोजयेद्गजम् । द्विपञ्चमूलकाश्मर्यमधुकं बदराणि च । पवान्मुद्रान्कुलत्थांश्व सलिलेन विपाचयेत् ॥ स्निग्धं तु कारयेद्यूषं पिप्पलीमरिचैर्युतम् । भोजनं दन्तिने स्नेहि प्रतिपानं च कारयेत् ॥ जाङ्गलानां रसैश्चैनं शालीनामोदनं मृदु । माषान्नसैन्धवोन्मिश्रं वारणं पतिभोजयेत् ॥ यवसानि च देयानि, मधुराणि मृदूनि च । निवाते इायनं चास्य स्थानं चैव प्रशस्यते ॥ उष्णाम्ललवणपायैः स्निग्धैश्चाssहारभोजनैः । वातजो मूत्रसङ्गस्तुं पशान्ति तेन गच्छति । (इति) गाढमूत्री ॥ स क्षारलवणाम्लानां कटुकानां च सेवनात् ॥ उष्णानामतिमात्रं वा भोजनानां निषेवणात् ॥ १ क. °लक्षणान्नागं । २ क. °स्तु बस्तपार्न तु कारयेत्। १६● पालकाप्यमुनिविरचितो– [२ सुद्ररोमस्थाने यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति ॥ स दृझमानः पेितेन मत्तवत्क्षरति द्विपः ॥ पवाह(झ)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः । विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति ॥ परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः ॥ माषपर्णीं विदारीं च मुद्गपर्णाँ ३ातावरीम् ॥ काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि ॥ पश्चमूलं च तृणजं साम्बष्ठां चापि पोपयेत् । क्वाथं च पापयेन्नागं शीतलं शर्करायुतम् ॥ अग्निमन्थं श्वदंष्ट्रां च बलामतिबलामपि । वृक्षादनी चांशुमतीं रम्यकं च विपाचयेत् ॥ चतुर्भागावशेषं तु शीतलं च परिस्रुतम् । ३ार्केराचूर्णसंयुक्तं वारणं प्रतिपायपेत् ॥ (?) मधुराण्यञपानानि *घृतेन युतं निपाययेत् । (?) स्रावयेचास्य 'सिक्स्थाश्चत्वारि कुम्भान्समन्ततः ॥ रसांश्व पाययेन्नागं सततं चैव भोजने । पाययेद्रडसंयुक्तां प्रसन्नां सीधुमेव च ॥ वि परिमूत्री” “. . अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात् । इीतसंसेवनाचापि श्लेष्मा कुप्यति नितनः । तत्प्रकोपाश्च मातङ्गः पिष्टमेहत्वमृच्छति ॥ स प्रमेहति चात्यर्थ यवपिष्टीदकप्रभम् । (?) सशुक्रं वा पमेहं तु तनुविवरान्तरस्थितः । प्रमेहँ चास्य लक्ष्पेत वेदनाबहलान्वितम् । सपश्चलवणं चास्मै शार्करं मधुमेव च । प्रतिपानं प्रसन्नां वा तेलयुक्तां प्रदापयेत् । सिद्धं यवागूं शालीनां त्रिफलाचूर्णसंयुताम् । मुखोषणां भोजयेन्नागं सर्षपस्नेहधूपनम् । सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम् ॥

  • ‘घृतयुक्तानि' इति स्यात् । । ‘विकस्थांश्चतुःकुम्भा' इति भवेत् ।

१ क. पाचयेत् । ४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदंः । २६१ समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् । क्रौश्चास्थिचूर्णं तत्रैव भद्रदारु च दापयेत् ॥ संयोज्योष्णोदकेनाथ वारणं प्रतिपाययेत् । पत्रैर्निम्बपटोलाभ्यां मुद्रयूषं विपाचयेत् ॥ सुखोष्णं योजयेच्चापि पिप्पलीचूर्णसंयुतम् । यवक्षारसमायुक्तं तेलं चैव मदापयेत् । माषांश्व भोजयेत्स्विन्नान्ठपाधि “ “” । “ ”” “तस्मात्तु बलं तेजश्च वर्धते ॥ इति पिष्टमेही । “. . .” “.........” “.... I %अर्थानेतत्प्रयोगेण” евфе а4ф4 фев е фрве “वा | कट्वम्ललवणादीनां रसानां चातिसेवनात् । उष्णानामतिमात्रं तु भोजनानां निषेवणात् । शोणितं कुपितं स्थानान्मूत्रबार्सेत प्रबोधयेत् । वारणा रुधिरप्रख्यं तत्प्रकोपात्प्रमेहति ॥ तथा स हन्यते शीघ्रं न तस्यास्ति चिकित्सितम् । रक्ताभासमदुर्गन्धमगन्धसमवेदनम् ॥ मूत्रसङ्गे प्रमेहन्ति तस्य वक्ष्यामि भेषजम् । श्रुण्ठीचूर्णं सबद्रं सक्तवः फाणितं तथा ॥ रात्रिपर्युषितं शीतं यवोदकसमायुतम् । श्डैक्ष्णं वस्रमुतं सम्यक्प्रातस्तं पाययेद्दिपम् ॥ प्रमेह्स्तेन नागस्य वेदना च प्रशाम्यति । बीजं कदल्याः पद्मिन्या मृद्वीका पनसानि च ॥ श्रीपर्ण च मधूकाति विशालामलकानि च । समभागानि सलिले मुद्रांश्चापि विपाचयेत् ॥ पिप्पलीशुण्ठिसंयुक्तां तं यूषं पाययेद्विपम् | ३ालीनामोदनं स्विन्नं यूषेणातिविवर्धितम् ॥ मध्पाढ़े भोजयेन्नागं शीतं शर्करया युतम् । निम्बतण्डुलचूर्णस्य” “ “” “पाचयेत् ॥

  • ‘अधी' इति स्यात् ॥ १ क. °ष्णं भोज° । २ क. लक्ष्णव° । དབང་་་་་་་་་་་་་། - रररखकरयरर्जुनस्यदरईचदलेN- \.९ शुद्ररोगक्शने-s

पूबाएं सह दुग्धेन पाययेत्सर्पिषा युतायू। निस्नुषांश्च यवान्स्विभान्पदिग्धान्फाणितेन च ॥ मृदुभर्यवसेर्पुक्तान्वारणाप प्रदापपेत् । यवसान्यौदकान्यस्मै कुमुदानि बिसानि च ॥ शर्करोपहतान्यस्यै वारणाप प्रदापयेत् । **** **** e e a * оффф * * *а федф “सह सार्पषा | एतेन क्रमयोगेन ततः संपद्यते मुरूी ॥ इति शोणितमेही । इन्द्रियाणा प्रतीघाताद्धेनुकाक्रमणात्तथा । वातमूत्रपुरीषाणां नित्यं संचारणादपि । गुरु “ “ “ “ “गमनात्सहसाऽध्वनि । अत्यध्वसेवनाच्चापि सातत्यगमनात्तथा । कर्मणा च प्रयोगाच छोभादपि च कर्मसु ॥ पतिद्दस्त्यभिघाताञ्च कुप्यन्ति धातेवस्तथा । स्वस्थानात्कुपितास्त्वस्य दोषा वातसमीरिता: ॥ समन्ताद्धस्तमाश्चित्य जनयन्त्यश्मशर्करम् । मुवणेरजताद्यानि यथा लोहानि पार्थिव । ( ? )ंविनिक्षिप्ताः पतिमुखो जात्वस्यमानानि वाऽग्निना । योगतो धम्यमानानि संयुक्तानि विभागतः ॥ एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च । तथा वायुश्च पित्तं च श्लेष्मा शोणितमेव च । विपद्यमाना वातेन अश्मानं जनयन्ति ते । अ३मना संनिरुद्धे तु स्रोतोमार्गे मतङ्गजः । ममेहति ततः कृच्छ्राद्विष्टभ्य चरणो महीम् । त्रुट्यते स भ्रंशं हस्ती सूचीभिरिव सर्वशः ॥ स्वस्थेः कदाचिद्भवति कदाचिद्दुर्मनाः पुनः । नाभिनन्दति शय्यां तु ग्रासद्वेषी च जापते ॥ सर्वे मूत्रविकाराश्च दृश्यन्ते तस्य हस्तिनः । दुश्चिकित्सितमप्येनं मूत्रसङ्गं सशकैरम् ॥

  • प्रतिमूषं विनिक्षिप्तान्यस्यमानानि' इति युक्तम् । १ क, “तवः समाः । स्व” । ४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६*

संनिपातसमुत्थानं वदन्त्यन्ये मनीषिणः । वक्ष्यते साधनं तस्य यथायोगं महीपते ॥ पाषाणभेदकं पाठां कुलत्थान्नागरं तथा । पश्चमूलं च तृणजं पाटली बिल्वमेव च ॥ वमुकं गोक्षुरं चेव विडं स्फूर्जेकमेव च । सर्वाण्येतानि संहृत्य सलिलेन विपाचयेत् ॥ निष्क्वाथेन सहानेन भोजपेदथ वारणम् । अष्टाभिर्लवणेः पिष्टैः सुरां चात्र प्रदापयेत् ॥ यदि चानेन योगेन मुखी न भवति द्विपः । तस्य प्रशमनार्थं च पदेयो बस्तिरुत्तरः ॥ बस्तिसिद्धैी पथोक्तेन विधानेन तु शास्त्रवित् । वाहिन्यो याश्च मूत्रस्य शिराः स्रोतोवहाश्च याः ॥ मार्देवं संनिगच्छन्ति दतेनोत्तरवृस्तिना | शतावरी भद्रमुस्ता तथा पाषाणभेदकम् ॥ एरण्डो द्ने बृहत्यौ च पृष्ट्रिपणीौं तथैव च । यवकोलकुलत्थाश्व काश्मर्यामलकानि च । एतत्संभृत्य संभारं जलेनाssछुत्प पाचयेत् । पादावशिष्टं च पुनर्धृतेन सह पाचयेत् ॥ ततः स्नेहावंशेषेण दद्याचोत्तरबस्तिकम् । ( *वाहिन्यो याश्च मूत्रस्य शिरांगलिवतां(?) सुखम् ॥ मृदुतां संनिगच्छन्ति दत्तेनोत्तरबस्तिना । ३ीतमारुतसंस्पर्शाद्भाराक्रान्तस्य हस्तिनः ॥ बस्तिस्थः कुपितो वायुवीतकुण्डलमावहेत् । मूत्रसङ्गस्ततस्तस्य भवति स्माहृतो धुवम् ॥ ममेहति ततो (*मूत्रं तण्डुलेोदृकसप्रभम् । य”३मना प्रतिहृते लिङ्गान्येतानि संवदेत् ॥ श्वदंष्ट्रा मधुकं चैव किण्वं देवशुकं तथा । द्वे बृहत्पी पयस्याऽथ) एरण्डं सपुनर्नवा ॥ ¥ धनुराकारमध्यस्थो नाति पाठः कपुस्तके । भवत्यश्मावृतो' इति भवेत्। & 币。 “क्षुरविडं कुडं स्फू°। २ क० °भेषजम् । २ सं० °वशेषयेत्“ण द°। १६४ पालकाप्ययुनिविरचितो- [ १ क्षुद्ररोगस्थाने माडकी चान्न सर्वाणि काथयेद्वारिणा सह । तं काथं तैलसंयुक्तं चुब्पक्तलवणं पिबेत् ॥ द्विपस्यापानमैरेपं मांसं मायूरमेव च । पवकोलकुलत्थैश्च पूवैवत्कारयेद्रसम् ॥ क्रौञ्चस्य च शिरोमांसं मुस्निग्धं कारयेत्ततः । क्षीरेण माषजेनापि कारयेतेन भोजनम् ॥ भोजनं चापि सुस्निग्धं निघ्निहाश्चैव बस्तयः । हिताः पतिहते मूत्रे स्नेहपानं च योगतः ॥ यदा प्रकुपितो वायुः पित्तमादाय वर्तते । तदा जठरके व्याधी बस्ति: शीर्ष प्रधावति ॥ प्रमेहति ततो नाग: कपोद(?) कुमुमप्रभम् । कृच्छ्रेण स्तब्धनयनो वेपमानः सुदुर्मनाः ॥ स्योनाकं पाटलीं बिल्वं तथा पाषाणभेदिकाम् । श्रीपर्णी शृङ्गवेरं च क्रोष्ट्री वा(?) शारदा यवाः॥ गब्यक्षीरं पचेद्वैद्यस्तत्क्षीरं सुपरिस्रुतम् । मूत्रसङ्गप्रशान्त्यर्थ पाययेत्सह सर्पिषा ॥ घृतपानमथाभ्पङ्गं तेन चैवावपीडकम् । मूत्रसङ्गे जठरके बस्तिकर्म प्रशस्यते ॥ इत्येते मूत्रसङ्गाश्व सनिदानचिकिसिताः । रोमपाद्ाय विधिवत्पालकाप्येन कीर्तिता: ॥ तत्र श्लोक: यथा हि लोकप्रक्रा मनुष्यास्तथैव सेनामु गजा विशिष्टाः । तेषां तु शास्त्रार्थमिहानुगत्य आरोग्यमेवं प्रयतेत कर्तु:(र्तुम्) ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मूत्रसङ्गो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ अथैकोनपञ्चाशत्तमोऽध्यायः ।। पालकाप्ययुवाचाङ्गो गर्भिण्या गर्भनिग्रहः । तिकावातंसङ्गस्य ब्पाधेः कुर्यात्प्रतिक्रियाम् ॥ १ क. “तसंज्ञस्य । १९सूतिकाध्याषः ] ह्स्यंीयुर्वेदः । २६६ षोवितस्त्वेवमनेन पालकाप्यस्ततोsवर्षीत् । शृणु त्वं मूढिकावाते चिकित्सां बुवतो मम ॥ इह स्वछु भो हस्तिनी ग्राममानीता भस्यते यद्वा स्यात्, तदा भवति गर्भव्यापत् । अप्राप्तकाले दौर्बल्ये वा विषमपतनपरिसरणसततगमनसलिलतरणजवगमनविषमलङ्घनभाराणामन्यतमेन वा भवति इाब्दस्पर्शरसरूपगन्धेभ्यस्रासनात्, वधबन्धपरिल्लेशात्, विषमविरुद्धातिमात्राल्पभोजनाद्वा मनसोऽभितापादभिघाताद्वा हस्तिना हस्तिन्या वाSभिहतायां व्यापद्यते । न वर्धते वा गर्भः, तस्याः कारणैरेवमादिभिः कृच्छ्रेण मसूतायाः पवनः कुप्यति । स कुपितः स्रोतांसि निरुणद्धि । निरुद्धेषुं स्रोतःसु मत्तमातङ्गस्त्वगन्धं मूत्रं छ्जत्यल्पाल्पं विच्छिनं चावष्टभ्य तिष्ठति परिवर्तते चास्पा(:) योनिरनिष्टगन्धा(द्वा) परिक्किद्यमाना परिम्लानमुखी परिम्लानशरीरा दुःखेन परिक्रामति संवीजति । न शीतं द्वेष्टि, न चाssहाराभिनन्दिनी भवति । अथवा हीनगर्भपरिविहृद्धयोर्यदा यन्मासे प्रतिदानम्, तदॊ नाम(?)दर्शनं भवति । वर्षाणि वातगंभां (?)स एव गर्भसंप्रसूतिप्रतिक्रियाविप्रयोगे वा वातविकाराद्गर्भव्यापदं समीक्ष्य चिकित्सितुमुपक्रमेत् । तदापभ्रत्याहाराचारै: पतिक्रियां निश्चित्थ प्रतिविबोधयेत् । विपन्नगर्भायास्तस्याः सुखोष्णेन तैलेन सर्पिषा वा सर्वसेको बहुशः कार्येः । मुखोष्णोदृकोपचारश्च । सर्वेकालं च निवातशायनम् । वंशामिमन्थीरुबूकविश्वातकारीणां पाटलीकार्पासीनां च पत्रभङ्गेन च कार्यः स्वेदः । मुरातेलघृतानि संप्रक्कथितानि समभागानि मुखोषणाॉन परितापयेत् । नमुक(?)यवकोलकुलत्थश्रीपणीपत्रपञ्चमूलभङ्के कथितमुदर्क विधिवत्पादावशिष्टमवतार्य । सपैिषा सह मुखोष्णं पाययेत् । ततोSस्या मूत्रस्रष्टिर्योनिः समाधिमुपगच्छति । तरुणोदुम्बराणां पश्रोथितानां धवधन्वनलोध्रमियङ्गनां चूर्णानि क्षौमैवल्वण प्रतिबद्धानि योनौ विदृध्पात् । एतेन चै प्रतिविधार्नेन शाम्यत्यस्या योनिदृोषः । कुशमूलमलतिलचूर्णयवसर्पिर्भिर्योन्या धूपः कार्यः । पञ्चमूलद्वयश्रीपणीभिर्जलं क्वाथयित्वा पादावशिष्टमवतार्य परिस्राव्य दुग्धं समांशं समानीय वसातैलघृतैः सह विधिवद्विपाच्य तेन स्नेहेन हस्तिन्या अभ्यङ्गानुवासनान्नपानानि कुर्यात् । त्रिकटुकसंयुक्तं तेलुं चिरस्थितं च सैीधुं पाययेत् । क्शरां च सैन्धवलवणान्वितां तेलस्निग्धं मत्स्यरसोन्मिश्रितं भोजयेत् । या च भक्ष्यभोज्यविद्वेषिणी विमना विकीर्णहस्ता निक्षिप्तप्रकारा परिमूत्रणी व्यापादयति १ क. °षु तेषु स्रो° ॥ २ क. °दा ताम° । ३ ख. °मशखे° । ४ क. साधु । ३४ २६६ पालकाप्यमुनिबिरचितो- [ २ क्षुद्ररोगस्थाने-- (ॐनिमीलयति संतप्तशरीरोष्णद्वेषिणी शीताभिनन्दिनी सलिलावगाहच्छायावि काङ्क्षणी, तस्या भेषज्यम्-शिशिारलघुस्निग्ध)इार्केरामधुरगणमृद्वीकाभिः शूर्त पयः प्रेतिपापयेत् । यवसाध्यायविहितैर्यवसैभुँदुभिस्तर्पयेत, जाङ्गलरसेश्व भोजयेत् । इति” |l (तत्र श्लोकाः),- * अथ प्रजातां यत्नेन हस्तिनां सूतिकां भिषक् । क्रियाभिः शाखेषूक्ताभिश्चिकित्सितुमुपक्रमेत् । असम्पक्क्रियया प्राणान्सद्यस्त्यजति सूतिकाम् । गजं न मिथ्याप्रयोगे(?) स गर्भण वि(धि)योजिताः ॥ एवं यः साधयेद्वेद्यः सूतिकां वातसंज्ञिताम् ॥ वैद्यो मानांश्व भागांश्च सोऽत्यर्थ मानमर्हति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने स्रुतिका नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ अथ पञ्चाशत्तमोऽध्यायः ।। देवराजमतीकाशं सूर्याग्निसमवर्चसम् ॥ रोमपादो महाप्राज्ञ: पालकाप्यं स्म पृच्छति । दन्तरोगाः कतिविधा नागानां संपकीर्तिताः । समुत्थानं च किं तेषां विज्ञायन्ते कथं च ते ॥ कीदृशास्तु भवेत्साध्यस्त्वसाध्यश्चापि कीदृशा: ॥ एतन्मे ब्रूहि पृष्ठस्तु पालकाप्यस्ततोऽब्रवीत् ॥ प्राप्नुयाद्रढयोर्दोषांश्चतुर्भेिः कारणैर्नृप ॥ दोषतो जरयोत्पातादागन्तुश्चेति कीर्त्यते ॥ एवं चतुर्विधो दोषो दन्तानां परिकीर्तितः । तत्र तावत्प्रवक्ष्यामि सर्वेसामान्यलक्षणम् । इयावत्वं शूनता चैव लक्ष्यते दन्तवेष्टयोः । दन्तयोश्चैव वैवर्ण्यमत्यथैमुपलक्षयेत् । ASA SSASAS SS SAAAAAMSMSMS SSAS SSAS SSAS SSAS SSAS - ----- - ---- AMMMMMAAA AAAA AAAeMMMAMAAAS

  • धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥

१ क, प्रतीये पा° । ख. प्रतीये पाचये° । १० दन्तरोगाध्यायः ] । इस्लयायुर्वेदः ।।' २६७ बहुशो यो बिधुमति दन्तवेष्टी मतङ्गजः । मक्षिकाभिः परिवृतो मध्वक्तमिव भाजनम् ॥ परिवर्षति चात्यर्थ पांशुना विकिर्त्यपि । अङ्गुल्या घट्टयेचापि तं विद्याद्दन्तरोगिणम् । यदा कषायतिक्तानि भोजनानि निषेवते । शुष्कं वा यवसं भुङ्के ख्रक्षं वा भोजनं तथा ॥ एभिर्निमित्तैनौगस्य वायु: कोष्ट प्रकुप्यति । * न ता: पकुपितो वायुर्धमनीः प्रतिपद्यते॥ धमनीप्रतिपन्नस्तु दन्तमूले निषेवते । तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ॥ संप्रदुष्टः स्वरं वेष्टे श्वयथुं जनयेत्ततः । बस्तर्मूत्रमसङ्गश्च कृष्णस्रावः सफेनिलः । इत्येतद्वातदुष्टस्य लक्षणं समुदाहृतम् ।

  • ー三9ー一ー。 अथ पित्तेन दुष्टस्य लक्षणं संप्रवक्ष्यते ॥ योऽत्यर्थ कटुकाम्लानि लवणानि निषेवते । तेलप्रायाणि सततमुष्णानि च महीपते ॥ यवसाशनया(पा)नांनां विरुद्धानां च सेवनात् । एभिर्निमितैर्नागस्य प्रायः पित्तं प्रकुप्यति ॥ तश्च प्रकुपितं पित्तं धमनीः प्रतिपद्यते । धमनीप्रतिपत्रं च दन्तमूले निषेवते ॥ तस्य तेन प्रकोपेण दन्तरोगः प्रजायते ।

( *वष्ठौ च परिदह्येते श्वयथुश्चात्र जायते ॥ अथ कुणपगन्धं च स्रावमाशु विमुञ्चति थ” हरित: पीतो रक्तो दा वर्णनधोपक्ष त्रुप । न सेवन्ति च तं छेदमत्यर्थं ममैव त्रं ति पित्तप्रद्रृष्ठस्य लक्षणं ं | ई *"'सैमुदाहृतम् ॥ अत ऊध्र्व प्रवक्ष्यामि س---حكوf , यदां मयूरंभ्रयेिषॆमॊ**ं" लक्षणमू ! %तहारमुपसेवते ॥ + 4-ror.) » 4 ۹ می ततः' इति স্টন, % धनुराकारमध्यस्थो नैव पाठः कपुस्तके । १ क. °मलप्रस** Ο o * °नानि वेि° । "*ंङ्कणश्रावः कोऽनि । २ क. संप्रचक्षते ॥ ३ क. ૧૬૮ पालकाप्पसुनिरिचितो- [ २ शुद्ररोगस्थाने“ शीतलं च विशेषेण तथा च लवणं वृप ! तस्य श्लेष्मा पकुपितो धमनीः प्रतिपद्यते ॥ धमनीः प्रतिपन्नस्तु दन्तमूले निषेवते । तस्य तेन पकोपेण दन्तरोगः प्रजायते ॥ दन्तवेष्टी च लक्ष्येते) ("प्लेष्मणी लक्षणान्तरम्।) श्लेष्मणश्च पदुष्टस्य दन्तरोगस्य लक्षणम् ॥ सर्वेरेव प्रकुपितेर्दोषेः सामान्यलक्षणेः । श्वपथुस्रावगन्धांदि संनिपातस्य लक्षणम् ॥ पदा रोगान्वितं रक्तं दन्तमूलेन' (?) विद्यते । विदह्यमानं तद्रक्तं ततो दोषाय कल्पते ॥ दन्तरोगाः प्रजायन्ते नानादोषसमुद्भवाः । दन्तिनां दन्तमूलेषु बहुव्याकुललक्षणाः । इत्येते दोषजाः प्रॊक्ता दन्तरोगाः पृथग्विधाः । ممحمحہ جیمسیح --سمامیم۔ जरया दन्तरोगस्तु वयोज्ञाने प्रेवक्ष्यते ॥ न दोषान्नाभिघाताद्वा यदा दन्तो विनि:सूतः ॥ निःसृते लक्ष्पते सद्यः पूपं शोणितमेव वा ॥ कुणपं विस्रगन्धं च दुर्गन्धं वा यदा तदा । तमोत्पातिकमित्याहुराचार्याः शास्रकोविदाः ॥ दक्षिणे त्वथ दन्ते च प्रथमं दृश्यते यदा । तदा व्याधिकरो राज्ञः स्रावो योक्तुर्भयावहः ॥ सवणं पतने चापि दृन्तस्य सहसा पदि । देवोत्पतकृतं त्वेतदसाध्यमिति कीर्त्यते ॥ स नागपीपरमिच्छद्भिः स्वदेशस्य वृपस्य च । स्वराष्ट्रात्परॊपूतु, पृस्थाप्यः स्याद्विचक्षणैः । इत्युत्पातकृतस्पोतं पन्तरोगस्य लक्षणम् । अव ऊर्ध्वं प्रवक्ष्पामि आगग्लेोरपि लक्षणम् । पतनाच्चलनाद्वाऽपि समरे प्रह श् च । - * धनुराकारमध्यस्थो तासि पाठः खपुलके । विदह्यते, विपद्यते' इति वा मरेत् ॥ f शिब् इति भबेत् । * १ स्व, “न्धादेः सं* ॥ ९ क्. प्रचक्षते । } १० दस्तरोगाध्यायः ] हस्त्यायुषॆ६ ।। २६९ दृक्षवेश्माभिघाताद्वा वसुधां निघ्नतूस्तथा । नियुध्यमानस्प करैबन्धैर्वा विविधैस्तथा । नॉगस्य कारणैरेभिर्विषाणमुपहन्यते । जज्ञेरत्वमवाप्नोति भज्यते वा पत्त्रस्यपि ॥ कल्पान्ते मथ्यते वाऽपि -दाल्यते पाठ्यतेऽपि वा । नास्त्युत्पातकृतो दोषो यद्दन्तपतनं भवेत् ॥ इत्यागन्तो समाख्यातं दन्तरोगस्य लक्षणम् । اسسسسسست تيسلاو عجيمسسيسه अत ऊर्ध्वं प्रवक्ष्यामि साध्यासाध्यस्य लक्षणम् ॥ . भग्नशेषस्थितं याप्यं दन्तवेष्टव्यपाश्रयम् । वेष्टोपरिष्टाद्यद्भग्नमसाध्यमपि निर्दिशेत् । कॆरिण्या सह निस्तीर्णे व्रणकर्मविधिः स्मृतः । संवत्सरोषितो व्याधिः स याप्यो यो न सिध्यति । स यदा वर्धते दन्तो विवर्णस्य च दृश्यते । एवं साध्यमिति ब्रूयादसाध्यः संप्रेंवक्ष्यते ॥ यस्यां तु कृमयो वेष्टौ भक्षयन्ति तदुद्भवाः । वेष्टः संम्लायते चैव वेिवणश्चोपलक्ष्यते ॥ करीयाँश्चोपघातेन स्रावः पूतिः प्रवर्तेते । न च सिद्धिमवाप्नोति तदसाध्यस्य लक्षणम् ॥ याप्यं च यापयेद्दन्तमसाध्यं च विवर्जयेत् । साध्यं च साधयेद्वैद्यः शान्नोद्दिष्टेन कर्मणा ॥ दशाङ्गुला गतिर्या तु भैषज्यं तत्र कारयेत् । ऊर्ध्वं दशभ्योऽङ्गुलेभ्पो भैषज्यं न मशस्यते । सर्पिःप्रक्षालनं काएँ दन्ते सद्यःक्षते नृपः । दन्तरोगस्य शान्त्यर्थमारोग्यायैव दन्तिनाम् । कटुकानि कषायाणि तिक्तानि च समाहरेत् । त्वक्पत्रफलमूलानि क्षोदयित्वा विपाचयेत् ॥ तेन प्रक्षालयेद्वेष्टी क्षारैर्वा विविधैस्तथा । ?'करेण्या' इते भवेत्। ੋਂ १ क. युध्यमानस्य । २ क. करिभिर्बन्धै° ॥ ३ क. °धैरपि ॥ ना°। १ क. न चास्य । १ ख. करीय ॥ ६ क. °प्रचक्षते । - + ૬૭.૦ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने प्रसन्नया वा प्रक्षाल्यौ हस्तिमूत्रेण वा पुनः । तिलसर्षेपकल्केन वातकेऽभ्यञ्जनं हितम् । नस्त(स्य)कर्म च कर्तव्यं त्रिछूतेन भिषग्जिता । पटोलं चन्दनं मूर्वा गोलोमी कटुरोहिणी ॥ पाठया सह तुल्यानि गवां मूत्रेण 'पेषयेत् । एतेस्तैलं विपकं तु नस्पाभ्यञ्जनयेोर्हितम् ॥ पैत्तिके दन्तरोगे तु е ве в ве е ефее е е е | कफकृतदन्तरोगचिकित्सा (?) श्वेता कुष्ठं हरिद्रा च बिभीतकफलानि च ॥ तथा दारुहरिद्र च हरीतक्याः फलानि च । साम्बष्ठा च मही धात्री भल्लातकफलानि च ॥ रोहिण्पतिविषा चैव वचा हैमवती तथा । अजामूत्रेण पिधैस्तु तैलमेभिर्वपाचयेत् । नस्याभ्यञ्जनयोगेन प्रशस्तं सुकृतं भवेत् ॥ नक्तमाल्यास्तु तैलं तु हितं वै सांनिपातिके । अथवा कुष्ठसंयुक्त तगरेण हरिद्रया ॥ सुक्हाकटुरोहिण्या तेजोवत्यास्तथैव च । मुस्तया हिङ्गना वैव तेल्ठं सम्यग्विपाचयेत् ॥ दन्तरोगेषु सर्वेषु तैलमेतत्प्रशस्पते । वेष्टयैोम्रक्षणे नित्यं नागस्य मनुजाधिप । पिप्पलीगृङ्गवेरेण मरिचैर्मुस्तकेन च । आढकीबंोजसंयुक्तै दृश्विकाल्पास्तथैव च । तथा कटुकरोहिण्या तेजोवत्यां तथैव च ॥ तेलं सहातिविषया भिषक्सम्यग्विपाचयेत् । एतदृभ्यश्नने नस्ये प्रशस्तं दन्तरोगिणाम् ॥ पारापतं च भव्यं च वीरं च सपक्षकम् । तथा पटोलं सक्षौद्रं तैलेन सह पाचयेत् ॥ ज्ञात्वा दग्धमनामं च ततस्तदवतारयेत् । तैछेन तेन श्रवणस्रोतसोरनुषेव(च)नम् ॥ १ ख. पीषयेत् ॥ २ क. °योरीक्ष° । ३ क. "त्यास्तथै° । ९४ दन्तरोगाध्यायः ] हस्त्यायुर्वेदः । तेनास्य स्रोतसोः शुद्धिः संधानं क्षन्तयोस्तथा । रोचना त्रिफला रोधं तथा सर्जरसो नृप ॥ समङ्गां गैरिकं पद्यं धातकीपुष्पमेव च । सूक्ष्मचूर्णीकृतैरेतैर्भवेद्वेष्टानुसारणभू ॥ सर्वेषां दन्तरोगाणामिदं शोधनरोपणम् । प्रपौण्डरीकमञ्जिष्ठाप्रियङ्गुमधुकं तथा ॥ क्षेौद्रं सलोधं सर्पिश्व हितं वेष्टप्रलेपनम् । वचासर्षपलोधं च लशुनं च फणिजकम् । विडङ्गं निम्बपत्राणि हरिद्राद्वयमेव च ॥ करञ्चबीजेन्द्रयवाः पिप्पली मरिचानि च । गोविषाणी वले षश्च (?)” “ “ “ ॥ “”स्क”शेनि(?)समानि तु । . हिङ्गुना सह युक्तानि धूपोऽपं दन्तरोगिणाम् । समस्तेरिसमस्तैर्वा द्रढयैरेतैर्हितो भवेत् । व्रणावस्था विशेषेण व्रणनेत्राणि कारयेत् ॥ सूक्ष्माणि ताम्रलैौहेन तथैषणी च पार्थिव । जरद्गवकृतो बस्ति: प३ास्तो व्रणशोधने । वप्राच्च परिरक्षेत्तं करिणां ये तथाsध्वनि । दन्तानां रक्षणार्थाय प्रतिमोकांश्च कारयेत् । बद्ध्वा वायसपक्षैवी स्फटिताञ्जर्जरांस्तथा । शिरोविरेचनैर्धूपैर्नस्यकर्मभिरेव च ॥ प्रक्षालनैश्च सततं दृन्तरोगं, प्रशाम्यति । अतः परं प्रवक्ष्पाम्ि दन्तपातविधिं न्वप । पातयोग्यं विदित्वा तु गजदन्तं प्रपातयेत् । कृष्णलोहेन शुद्धेन शलाकां कारयेनतः ॥ अपूर्वा खदिरादीनां शलाका च विधीयते । तां शलाकां ततस्तस्य निक्षिपेदनुकूलयेत् ॥ सहसा पात्यमाने तु दोषाः स्युर्बहवो वप । तावद्विनिक्षिपेद्धीमान्यावच्छ्लथत्वमागतः ॥ सर्वेश्च क्षुभिते दन्ते ततो लग्नां विचक्षणः । न्तिमये च विद्यातु इालाकां सुदृढां ततः ॥ হওR पालकाप्यमुनिक्रिषितो- [२ क्षुद्ररोगत्थाने गुर्वी समांतलां""समालव्यं() गमपेब्रुतद् ॥ यदि वा तेन योगेन न पतेद्वै तदा नृप । प्रतिवेष्टमवाकृष्य नलेनमवगाहयेत्(?) । द्वित्रणीयक्रियाभिस्तु ततो व्रणमुपाचरेत् । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोगस्थाने दन्तरोगो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ अथेकपञ्चाशत्तमोऽध्यायः ।। पालकाप्योऽङ्गराजेन घृष्टः प्रोवाच हस्तिनाम् । चेतोभ्रंशसमुत्थानं छिङ्गभेषज्यसंयुतम् ॥ १ ॥ मत्तमातङ्गगन्धातु स्वप्ने वा रौद्रदर्शनात् ॥ मश्रश्रोत्राहिभयतः सर्वेस्मादेव शाङ्कते ॥ २ ॥ महाध्वगमनात्स्नेहपानात्संक्लेशतस्तथा ॥ आहारतिक्तकटुकेस्तदा कुप्यति मारुतः ।। ३ ।। दोषश्वेढूपवायुश्व सहसा ब्रासयेद्गजम् ॥ पतेश्च च्छिश्नशाखा च कम्पते च मुहुर्मुहुः ॥ ४ ॥ पुरीषं बहुभीतस्तु मुञ्चते संनिषीदति ॥ लाला प्रस्पन्वते चास्य बस्तगन्धश्च जायते ॥ ५ ॥ गुरुगात्रस्तथा स्तब्धः स्रस्तकणशिरोधरः ॥ कुरुते संतवश्चापि मूत्रमस्तसविज्जलम् (?)॥ ६ ॥ समस्तलिङ्गो यो नागो दशाहान्न निवर्तते । न्यूनछिङ्कास्तु ये नागास्तेषां कार्यं चिकित्सितम् ॥ ७ ॥ चेतसो भ्रंशनाश्चापि चेतोभ्रंशं ततः परम् ॥ सर्वेसेकोऽत्र कर्तव्यः पुराणेनैव सर्पिषा ॥ ८ ॥ अञ्जनस्वेवधूपाश्च रात्रिक्षिप्तवदाचरेत् ॥ वामहेंवं(व्यं) ततः साम स्वहस्तपरिवार्तनम् ॥ ९ ॥ कारयेत यथान्यायं ततः संपद्यते सुखी ॥ & मनोरमं भविातव्यं भोजनं सार्वकामिकम् ॥ १० ॥ १ क. °र्शने ॥ म° । १९:शूलह्रयाघ्यायः।] हस्त्यायुर्वेदँः ॥ १ १७श्' श्वत्यवावित्रगीतानि कारयेच गजाग्रतः ॥ सनसस्त्वविरोधेन यथेष्ठं यवसोकिम् ॥ ११ ॥ इाल्योदनं ससर्पिष्कं मधुना सह संयुतम् । दद्यात्कुकुटबर्हिभ्यां संस्तुतं पानभोजनम् ॥ एवं स चुरूी भवति निराबाधश्च जायते ॥ १२ ॥ १६३६ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चेतोश्नंशो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ अथ द्विपञ्चाशत्तमोऽध्यायः ।। पालकाप्यं मुनिश्रेष्ठमङ्गराजोऽब्रवीदिदम् ।। संग्रहे यस्त्वया लुप्तो भगवन्संप्रकीर्तितः ॥ .. एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । भाराक्रान्ताध्वगमनादत्यर्थमुरसाsपि च ॥ प्राकारस्तम्भपरिघप्रतिनागादिमर्दनात् । अधिकस्तम्भहार्येश्व महापङ्काश्रयेण च ॥ लुप्यते सर्वगात्रेषु तेन छुप्तः प्रकीर्तितः । लुप्तः सर्वेषु चाङ्गेषु स्तम्भः सोऽप्यस्य जायते ॥ सप्तत्वक्शूनसर्वाङ्गोsक्षिरुषि(?)नातिर्जीवति । शोणितं च तथा स्वेभ्यः प्रस्रवेचास्य भेषजम् ॥ अभ्यज्य सर्पिषा कल्कैः क्षारिणां संप्रलेपयेत् । सर्पिः क्षीरमपानं च सर्पिषेव च भोजनम् ॥ कुवल्ल पल्लवं हृद्यमिक्षुर्यवसमोदनम् । इास्तमेतेन विधिना `तेष्वेव च पचेत्ततः ॥ त्रेश्वतेन मुसिद्धेन तस्याभ्यङ्गं च वातहृत् । अच्छपानं च तेनैव बस्तिकर्म च कारयेत् ॥ ततः स्नेहावसाने तु यथोक्तं बृंहणं तथा ।। तत्र श्लोकः- - छुतो राजन्यथा पक्षी तथा नागं: मणश्यति ॥ १ क. वा ॥ २ ख. °गः प्राशान्यद्या° । *A | মও? पालकाप्यमुनिबिरावितो— [२ क्षुद्ररोगत्थाने | चात्पित्तस्त्यजेळूिन्“ همه ۰۰۰، ۰، مه ۰۰ م.

  • * е в " ، ، ، ، ، ، ، ، ، ، ، ، ، ، ، ф994 *वारणानां महामुने | एवं एष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अनङ्गनाशाय हरत्रिशूर्ल मुमोच्च कोपान्मकरध्वजस्य । तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः । स विष्णुहुंकारविमोहितात्मा पपात भूमौ मथितः स शूलः । स पञ्चभूतानुगतं शरीरं पटूषपेद्दोषरसादिधातून् ॥ विण्मूत्रथुक्रानिलनिग्रहेण अत्यम्बुपानाशनसेवनाञ्च । श्रमाभिघातादुपतापनाश्च वायुः प्रकुप्याssथु करोति शूलम् ॥ हृत्पार्श्वपृष्ठोदरकटयुपस्थे करोति पीडां विविधां मुगुर्वीम् । यदा सपित्तः कुपितो वायुः स प्रतिपद्यते । तदा मूर्छा भ्रमस्तृष्णा ग्रासद्वेषो विवर्णता । दाहकम्पी प्रपतर्न क्रोधस्तस्याधिको भवेत्। सकफः कुपितो वायुः करोत्युन्मार्गगस्तथा ॥ श्रामाशयस्थः कुरुतेऽतः शूलं गाढवेदनः । मुहुर्निषादनं स्तम्भमक्ष्णोः साश्रु विचेष्टितम् ॥ क्रोधं पवसविद्वेषमिति लिङ्गान्यतः क्रियाः । घृताभ्पङ्गः सपिते स्पाद्याश्च पित्तानिलक्रिपाः । सकफेऽपि निवातस्थं कोषणतैलनिषेचनम् ।

स्वेदयेत्स्रानपाने च युॐपादुषणोदकं तथा ॥ अविरुद्ध ष कुर्वीत सर्वा वातकफक्रियाम् । धूपयेत्सर्वगन्धाद्यैराज्यंगोशकृताऽपि वा ॥ हुदैधृतसंयुक्तेर्वातकेर्चा घृतळुतैः । शूलद्वये च सामान्पो वक्ष्यतेऽत: परं विधिः ॥ हरिद्रे कुिदृहती डिङ्गे पारिभद्रकम्। देवदार्वश्वगन्धाँ च सरलेन्द्रयवानपि ॥

  • इतः पूर्व कपुस्तके” इति त्रुटिचिहम्,खपुस्तके ‘अत्र किंचित्त्यक्तमखि' इति

दृश्यते । तथाचास्मिञ्शूलाध्याये प्रारम्भलोकहीनता, पूर्वस्मिहुँप्ताध्याये समाप्तिलोकादिहीनताऽवसौयते ॥ f ‘स्वेदने' इति स्यात् । १ ख, शूलम् ।। ९ क, *षेवितम् ।। ३ क, "न्धाद्यैः साज्य” । ११ शारदाध्यायः।] इस्यायुर्वेदः । । ૨.૭૧ क्षुन्न:(ण्णः) मांतः पविातब्यः पिण्डञ्शूलद्वये हितः । पिण्डोऽन्यो गुडध्रुण्ठीभ्यt ध्रुण्ठीकल्कस्तथाsझनम् ॥ तत्र क्षेोक:एवं हि मबरभिषकमयुक्तयोगेर्निःशेषं व्यपनयं मृत्युकल्पशूलम् । आनाहेषु” “विहितमतिपान“ “” “पानादिक्रमविहितश्च भक्तयोगः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शूलद्वयं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५९ ॥ अथ त्रिपञ्चाशत्तमोऽध्यायः ।। अथाङ्काधिपतिः श्रीमान्पालकाप्यं स्म पृच्छति । संग्रहे ये त्वपोद्दिष्टाश्चत्वारः शारदा विभो । तेषां तत्त्वेन निर्देशां भगवन्वक्तुमर्हसि । ततोsङ्गचोदितः पाह पालकाप्यो महातपाः ॥ | अव्यमे पानमार्गादिष्वसामथ्र्य क्रियामु यत् । | बले सैत्यप्यसति वा तद्योगाच्छारद्ाः स्मृताः । चत्वारस्ते च तत्राऽऽदी वक्ष्यते स्थूलशारदः । विहाराहारसंपत्त्या पुष्ठो वर्षं स्थित: मुस्वी ॥ अठयायामोऽलसोऽत्यर्थमक्षमः सर्वकर्मणाम् । महानिद्रः समुच्छ्रासी हृद्यजठरमूत्रता (!) llः मेदुरः समिरुजघात्तामा (?) रोगास्पदं भवेत् । ●●●● 曾舜°参 参急鲁飘 श्लेष्मा” “द्विट्कंचिदुष्णपिपोऽपि च । ग्रासेष(ष्व)रोवकः पायस्तस्येयं वक्ष्यते क्रिया । प्रातवींथ्यां विषाह्योऽसौ पूर्वनीचैर्गतेन तु ॥ दिने दिने क्रमं लब्ध्वा ततो युञ्जयाद्गतान्तरे । जवनैः पञ्चभिरथो सप्त चाहनि पाययेत् ॥ सुरां सपञ्चलवणां षडङ्गां तदनन्तरम् । सिद्धं हृषामिकैरण्डैः सर्पिषा षष्ठिकीदनम् ॥ मुद्गयूषेण संभोज्यस्तमेवानुपिबेत्ततः । कषायतिक्तकटुकान्दद्याच्च कवलानपि ॥ १ ख. प्रीतः ॥ २ ख. सत्येष स° ॥ نفر gলা: सलौद्रकवला देया रूपैयाँत्रिपर्धनाः । तेलपानययोगाद्वा गजः प्रकृतिमाप्नुयात् ॥ शालीभूतस्य चाभाव्यदाहार (!) वातवस्तुषु ॥ एभिः प्रकुपितं पित्तं जनयेत्कुशाशारदम् । ततः क्रुशोऽलसश्छायाकाङ्क्षी प्रद्वेष्टेि चाssतपम् । इच्छेद्यः स्निग्धमधुरमनुषानं नॄणाशनम् ।। पूर्ववत्कर्म चास्यापि कार्य व्यायामिकं शनैः । भोजनं चैव ३ालीनां पात: सघृतशार्करम् ॥ तस्यानुपाने(नं) मृद्वीकाशार्करामधुकैः स्मृतम् । सर्षेिः क्षीरं प्रयुञ्जीत पानं चाप्र्पेथ ३ाक्तितः ॥ पित्तघ्ना बृंहणीपास्तु क्रियाः सर्वाश्च कारयेत् । o इति कुशाशारदः । वक्ष्यते वातिकस्त्वेकः प्राकृतो नाम शारदः । अव्यायामस्य षण्मासान्विधास्नेहविवर्जेितम् ॥ तृणमेवाश्नत६ ध्रुद्धं विरोधाश्चापि सात्म्पतः । कुर्याद्विमतिपन्नः सन्वायुः प्राकृतशारदम् । ततस्तु कुच्छ्रविण्मूत्रो मन्दग्रासोऽलसो गजः । अवसीदन्ति वीर्येण क्रिया तस्यापि पूर्ववत् ॥ भोजनं स्निग्धमधुरमम्लं सलवणं हितम् । सुरां सपञ्चलवणां षडङ्गं चापि पांपयेत् ॥ तैलमांससमायुक्तैर्लथुनैबुँहपेच्च तम् । पद्येवं घुस्थिरो न स्याद्भस्तिकर्मे च संस्मृतम् ॥ ( इति ) प्राकृतशारदः । चतुर्थोऽतः परं राजञ्ज्ञेयो लोहितशारदः । अहिाराचारचुस्विनः षण्मासोत्स्रष्ठकमेणः । १ि क."प्यद्य श°। २ क. ते प्राकृतस्वेको वातिको ना”। ३ ख. पाचय। h ##ः - - ३ s іі कटुकाम्ललवणभोजमाद्रक्ाशारवः l:ं । मन्वग्रासोऽलसोस्म्रष्ठभ्रमत्रासातुरो भवेत् ॥ इातधीतघृताभ्पत्ते पैत्तिकस्य विधिः स्मृतः । सर्जूरबरिद्राक्षाशाकैरालाजसतुकैः । स्र्वेष्व्रावतोपे मथितैः छष्प्रघ्नं पानमुत्तमम् । ( इति ) लोहेितशाराः ॥ - इारदान्तवयसे विशारदः कुञ्जरान(?)चतुरश्चतुरोsपि । कर्ममुं क्रमविवर्धेितयोगात्स भिषग्वरै एव“ “ “ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने शारदो नाम त्रिपञ्चाशत्तमोऽध्पापः ॥ ५३ ॥

  • '... ه *.:* :メ、い* *, .. o r فسل شنتشفتنافية
  • : * ! N . . Y. ఢిఁ; . . :)

f * أبيا अथ चतुष्पञ्चाशत्तमोऽध्यापः । ।

  • ंभगवात्रोमपादेन राज्ञा संचोदितः पुनः ।

नागा नाश्नन्ति ग्रासि(?) ज्वरश्चास्योपजायते । एवं दष्टस्य विज्ञानं चिकित्सितमतः परम् । ह्रदे निर्वाप्य मातङ्गं सर्पिषा परिषेचयेत् ॥ क्षीरवृक्षत्वचश्चैव पयसा सह पेषयेत् । * सशर्करां समृद्वीकां क्षीरपानं प्रशस्यते ॥ हरिद्रे वेणुपत्राणि कुष्ठ नलदसारिवे। कल्कपिष्ठानि सर्वाणि सपैिषा सह संस्रजेत् ॥ ततः स्तम्भगतं नागं समन्तादनुलेपयेत् । तेन सौख्पमवाप्नोति वेदना चोपशाम्यति ॥ आहारं मधुरयायं सर्वमस्मै प्रदापयेत् । तेनासौ मुखमाप्रोर्ति वेदना चोपशाम्यति । तथा मत्स्यण्डिकायुक्तं यवसं च मैंदीयते ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने मधुमक्षिकादष्ठो नाम बतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥

  • इतः प्राक्तनः प्रश्नग्रन्थो नोपलभ्यतेऽतस्रुटित इति प्रतिभाति । f ‘सशार्करं समृद्वीकम् इति पाठे न दोषः ॥

T१ ख, खजाव° । २ क. "रपूज्यः । ३ क. भवांश्व रोम° ४ क. प्रदापयेत् । –ਂ २७é, पालकाप्ययुनिरिस्थितो– t२शत्रोगत्वांने” अथ पश्वपञ्चाशत्तमोऽध्यायः ।। अथ खलु रोमपादोsङ्गाधिपतिरपृच्छत्–‘भगवन्पालकाष्प, कथमिदानीमपि नागानां छवीदोषा नानाविधसंस्थाना भवन्ति । तत्र साध्याः के, किं च तेषां चिकित्सितं निदानंवा भवति,एतत्सर्व विस्तरेणे ममाssख्यातुमर्हसि' इति॥ एवं पृष्ठ: पालकाप्य उवाच-इह खलु भो हस्तिनामेकादश च्छवीदोषा भवन्ति । तद्यथा-विसर्पिकी, मण्डली, दहुकी, महादहुकी,जौतसूका, पिटका, फुल्लिका,उद्गण्डिका, विचर्चिका, तृणपुष्पी, किलासी च; इत्येवमेकादश च्छवीदोष एकादशनामानो नानाविधलिङ्गसंस्थाना भवन्ति । अतः परमुत्पत्तिमनुव्याख्यास्यामः । तद्यथा-अनिलपित्तकफशोणितान्पेकैकशो युगपद्वा कोपादुदीर्णानि च्छवीमनुसृत्य रोगाननेकलिङ्गानुत्पादयन्ति ॥ तत्राssदौ विसर्षिकी नाम वातशोणितात्मको व्याधिर्यस्माष्ट्रिसर्पति तस्माद्विसर्पिकी । अस्योपक्रमः पुण्डरीकपाकले व्याख्यातोऽस्मार्भिः ॥ अथ द्वितीयश्छवीदोषा(षो) मण्डली पृथक्धृथङञण्डलानि श्वेतानि रक्ताभासानि कपिलानि भस्माभासानि लक्ष्यन्ते । एतानि कफशोणितसंसर्गतxछविमॆाश्रित्य जातानि साध्यानि भवन्ति । तस्योपक्रमः--क्षारलेपनाभ्यञ्जनेद्वैित्रणीयोपचारश्वेति ॥

  • पिटकाभिर्दृतायां छवी प्रस्तब्धाः ('सर्वतः पिटिकाश्छवीमाश्रित्य भवन्ति ।) एष श्लेष्मपित्तसंसर्गाद्विकारः । तस्योपक्रमः-द्विव्रणीयोक्त एवानुष्ठेपो भवति ||

अतः परं फुद्धिका नाम । तेन सर्वतश्छविः पुष्पिता“पाण्डुरा पु(प)रुषा। भवन्ति । स वातपैत्तिकश्छवीदोषः श्लेष्मशोणितक्षयाद्रवति । तस्योपक्रम:स्निग्धैबुँहणीपैर्भक्ष्यभोज्यस्नेहपानादिमिरनुषेय इति । अथोद्रण्डिकाखयः स्याच्छवीदोषो पत्र सर्वतश्छवी दत्रुभिव्र्याप्ता भवति । -स कफकोपाद्विकारः संभवति । तस्पोपक्रमः-तैलेनैवाभ्यङ्गस्वेदसूक्ष्मद्रव्पका धैस्तूपदिदेयते, इति ॥ विचर्चिकाछवीदोषेऽप्यथ शूनाल्पवेदना विवर्णा प्रस्तब्धा च च्छविर्भवति । कफपित्तरुधिराद्विकारोऽयं भवति । तस्योपक्रमः-यथाव्याधि समानैरभ्पङ्गेरौ* इतः प्राक्तनाः दद्भुकी, महादद्भुकी, जातसूका' इत्येते त्रयश्छवीदोषाखुटिताः पुरूतकद्वयेऽपि नोपलभ्यन्ते । + धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तकात् ॥ १ क. °ण समा° २ क. जातखकी । ३ क. °मासृज्य जा° ख. °मासृत्य । A६ मृतिकाध्यायः ] हस्त्यायुर्वेद: । .. ३७९ षधैः शीतैः सौम्पैश्व लेपनैरनुष्ठेयो भवति । तथाविधं च पानं भोजनं परिकरुपयेत् ॥ तुणपुष्पी नाय यथा-तुणमस्ति चेतशिरा नाम । तस्याग्रे श्वेतमुपलभ्यते पुष्पम् । तत्पुष्पाक्रुतिसमस्थानेमेण्डलै: सर्वेतश्छविः पुष्पिता भवति । स ‘तृणपुष्पी' इत्यभिधीयते l स वातकफरुधिर” ۰۰ هه ۰ مه ه .ههه ۰، ۰، ۰۰۰۰۰۰۰۰ ه ه»ه | तस्योपक्रमः-तिक्तोषधैस्तैलमनुपंकमभ्यङ्गपानान्यम(न्युप)हरेत् ॥ किलासी नाम पित्तकफसमानि कैलासानि चेतानि कपिलानि कृष्णावभासानि वा लक्ष्यन्ते । तानि संनिपातेन पृथक्धृथञ्ञण्डलानि संभवन्त्यसाध्यानि । पुनः कस्यचिद्गभेदोषैर्गर्भेस्थस्यैवोपजायन्ते । एष च विवर्जनीयः । तत्र श्लोकी कुशालो मतिमान्वैद्यो दृष्टकर्मा विशारदः ॥ ऊहापोहविधिज्ञस्तु शास्रकर्मविचक्षणः ॥ यथोक्तान्येवमेतानि कुष्ठानि विविधान्यपि । यः साधयति पूजां स पार्थिवात्प्रामुमहेंति ॥ • इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने छर्वोदोषो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ अथ षट्पञ्चाशत्तमोऽध्यायः ।। ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् । पालकाप्यं तु नृपतिः पप्रच्छासो महायशाः ॥ १ ॥ मृत्यवः पञ्चदश च गजानूां चरतां वने । न ते भगवता मोक्ता ग्राम्याणां बहुरोगता ॥ २ ॥ अत्र मे संशयस्तीव्ररे भगवन्समुपस्थितः ॥ तदशेषेण भगवन्व्याख्यातुं मे त्वमर्हसि ॥ ३ ॥ किमर्थे भक्षयित्वा तु मृत्तिकास्तु बहूरपि ॥ वारणा वह्निसंपन्ना राजन्बनविचारिणः ॥ ४ ॥ भवन्ति बलसंपन्नास्तेजोबलसमन्विताः ॥ दृढसर्वेन्द्रिया हृष्टाः कामवन्तो मनस्विनः ॥ ५ ॥ ? ख. °पक्रम° । ক৪৫ पालकाप्ययुनिषिरहितो- [२ सुद्रशेमरुन्ताने ज सु *रोगा नियच्छन्ति बिधा स्रवणबंज्ञैिताः ॥ त एव ग्राममानीता भक्षयन्ति यदा मृदम् ॥ ६ ॥ तदा रोगाधियच्छन्ति किमर्थमिह दारुणान् । ग्रासद्वेषं तथा गुल्मं वेपथु सगलग्रहम् ॥ ७ ॥ आनाहमथ हृद्रोगं चरणस्तम्भमेव च ॥ तथाऽतीसारमध्यन्मे(!) लभन्ते पूतिगन्धिताम् ॥ ८ ॥ मूर्छार्दीश्वापरान्रोगार्छुभन्ते विविधात्मकान् । भक्तं च यबसं चेव तेन चेषां विकारवत् ॥ ९ ॥ एतदिच्छामि निखिलं वेदितुं भिषजां वर ॥ सनिदानं समुत्थानं तथेव सचिकित्सितम् ॥ १० ॥ ततोऽब्रवीत्तत्त्वदृष्टिः पालकाप्यो महायशाः ॥ प्रश्नविज्ञानसंपन्नो रोमपादाय पृच्छते ॥ ११ ॥ कषायकटुतिक्तंीम्ला मधुरो लवणस्तथा ॥ . यथा देशविभागेन यद्रसानुगता मही ॥ १२ ॥ कृष्णा वाऽप्यथवा श्वेता पाण्डुराऽप्यथवोषरा ॥ क्षितेरैत्राभिनिर्दिष्टाः शास्रतो वर्णेजातयः ॥ १३ ॥ क्रुष्णा कषायमधुरा सा वै स्निग्धा च मेदिनी ॥ पाण्डुः कषायकटुका रुक्षानिलविवर्धिनी ॥ १४ ॥ श्लेष्मला च सतिक्ता च किंचिचैव विदह्यते ॥ तथोषरा सलवणा न गजानां च सा हिता ॥ १५ ॥ इत्येता वर्णतश्चैव रसतश्चैव भूमिप ॥ कीर्तिता वक्ष्यते तत्र त्वन्पयोगेन लक्षणम् ॥ १६ ॥ गुर्बी भिन्नपुरीषा च दुर्जरांबविपादिनी ll `शृत्तिका वारणगता पच्पतेऽनिलवर्धिनी ॥ १७ ॥ `नं स्तम्भस्त्वतीसारो दौर्बल्यं पेरिकर्तिका(?)॥ *न्विश्पस्तथाssछस्यं मृत्तिकाजीर्णलक्षणम् ॥ १८ ॥ अत ऊ* तु वक्ष्यामि हेतुं तु मनुजाधिप ॥ _चन्या पेन क्षिातं भुक्त्वा न भवन्ति विकारिणः ॥ १९ ॥

  • ‘रोगान्’ इति स्यात् ॥ ক্ৰান্স’। २ ख. °रन्ना विनि° ॥ ३ क, °रा च विषादि° ॥ क. *तेऽनल° । १ क. वरिकाकः । १६ ন্মিলন ] इस्लयायुर्वेद: t २८१

रूक्षैः कषायैः कटुकैस्तृणहुमसमुद्भवैः । । रसैर्नानाविधैनौगाः पुष्यन्ति सततं वने ॥ ९० ॥ तेषां तेनोपयोगेन ग्रहणी दारुणा भवेत् ॥ ज्ञेरयन्ति महीं भुक्त्वा वारणा भ्रश्ादारुणम् ॥ २१ ॥ इत्येष हेतुः प्रथमो वारणानां प्रकीर्तितः । इत्यन्येsपि तु दृश्यन्ते हेतवो मनुजाधिप ॥ २२ ॥ वन्या येन क्षिातं भुक्त्वा न भवन्ति विकारिणः ॥ बळं नास्तिं सर्वगात्रः प्रहृष्ठेन्द्रियमानसः ।। २३ ।। यदा संयुज्यते नागो मुदितो जातकामया ॥ संमयोगगतं तत्र गर्भं गृह्णाति धेनुका ॥ २४ ॥ तस्यां संजातगर्भायाँ दौहुँदं नाम जायते ॥ स द्वितीये तृतीये वा मासे संजायते भृशम् ॥ २५ ॥ तेन चाssती गजवशा मृत्तिकामुपसेवते ॥ तस्या हृदयसंबद्धा नाभ्यां नाडी प्रतिष्ठिता ॥ २६ ॥ सिरा रसवहा राजन्स गर्भः पुष्यते यया ॥ प्रसूते धेनुका काले हस्तिनों पदि वा गजम् ॥ २७ ॥ मातुर्दैौर्हृदजातं तु मृदंशमनुवर्तते । स पयोमृत्तिकाहारो मृदुपल्लवभोजनम् ॥ २८ ॥ वने चरति संहृष्टः समाः पञ्च मतङ्गजः । स गज्ञः पञ्चमे वर्षे क्षीरादेव निवर्तते ॥ २९ ॥ सुव्यक्तदन्त: स भवे (!) भवत्यतिविचेष्टितः । ततः क्षीरादपाहृत्तो दृक्षभङ्गं निषेवते ॥ ३० ॥ विविधं पद्धवं वैव चित्राणि यवसानि च । ते पुनः पांथुवातेन,तथा वप्रादिमर्दनैः ॥ ३१ ॥ क्षुधिता वारणा राजन्भक्षयन्ति मृदं सदा । पक्कसस्ये तथा काले गभीत्प्रभृति मृत्तिका ॥ ३२ ॥ वियोगाच्चान्नपानस्य विकाराय प्रकल्पते ॥ इत्येते हेतवः प्रोक्ता बहवो वनचारिणाम् ॥ ३३ ll % अत्र कदाचिकिचित्रुटितमेिव प्रतिभाति । ३६ १ ख. जरजन्ती । \\ {१क्षुद्रोत्थाने” क्षितिप्राह्रास्पन्तोऽपि ऐ भवन्तुि निरामयाः॥ ग्राम्याणामिह वक्ष्यामि हेतून्यैस्तु महीपते ॥ ३४ ॥ लभते यान्गजो राजन्विकारान्मृत्तिकाशनात् ॥ दावाग्निदग्धां पृथिवीं वारणा जलदागमे ॥ ३९ ॥ अभिश्छृष्ठां जलधरै: मुगन्धां भक्षयन्ति वै ॥ पथ्यापथ्यैश्च बहुभिराहारैः संचितैर्नृप ॥ ३६ ॥ मधुराभ्यवहरेश्च तथाऽन्यैरपि भोजनैः ॥ ( 'ङ्कमयो जठरोत्थास्तु हृद्धासं जनपन्ति ते ॥ ३७ ॥ 幾藝勢多 @參奪象 @ ↔會 碧 翻率↔輕 राजन्मृडु झस्य बहुद्गजाः (?) ll) ग्राम्याः स्नेहामयेधीन्येस्तथैव रसभोजनैः ॥ ३८ ॥ पुष्यन्ति लवणेस्त्वेव ततस्तेषां महीपते ॥ ग्रहणी माद्दैवं याति मृदुभिः स्निग्धपेशलैः ॥ १९ ॥ ततस्तेषां विकाराय कल्पते भक्षिता मही ॥ मधुरैश्च तथाऽऽहारे: स्नेहपानैश्च नित्यशः ॥ ४० ॥ स्विन्नास्तु हेतुना तेन कुर्वन्त्यवनिभक्षणम् । बलं च वर्धयत्येवमुपयुक्ता वसुंधरा ॥ ४१ ॥ आमाशयगता राजन्मृत्तिका बाधते गजम् । उन्माद्यन्ति रामास्वविधातु: (?) माणनाशानात् ॥ ४२ ॥ एतस्मात्कारणाद्राजन्त्रक्षितव्पा मतङ्गजाः ॥ सततं मृत्तिकादानादारक्षेः पुरुषैर्नृप ॥ ४३ ॥ ग्राम्पाणां मृदुकोष्ठानां दुर्जरा भवति क्षितिः । आहारपरिणामे ती (?) *:नागं खादति मृत्तिकाम् ॥ ४४ ॥ मृत्तिकापरिणामे वा यदाssहारं निषेवते ॥ दोषं न लभते तेन मृत्तिकाभक्षणेन वै ॥ ४९ ॥ इत्येतत्कारणं प्रोक्तं ग्रामारण्यनिवासिनाम् ॥ (' गजानां मृत्तिकादाने हेतुद्दष्टः पृथग्विधः ॥ ४६ ॥ अथ चिह्नानि वक्ष्यन्ते) गजानां मनुजाधिप ॥ मृत्तिकाभक्षणोत्थानि विधिवच्छास्रनिश्चयात् ॥ ४७ ॥

  • ‘नाग:' इति स्यात् । * धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ॥

१ क, ख. °विविधा° । ঢাকায়াৰ ] ” इस्लयायुर्वेदः । २८३ स्तब्धाध्मातोsतिवेगेन सघोषश्च सर्शाकरः ॥ । कृष्णोपयोगान्मातङ्गो मन्दग्रासोsतिसार्यते ॥ ४८ ॥ शूलार्तो विमनाश्नापि परिध्रुष्कमुखो भ्रुशम् । श्वेतोपयोगान्मातङ्गो मन्दग्रासोऽतिसार्यते ॥ ४९ ॥ दृझमान इवावस्थो म्लानगात्रोsतिसार्यते ॥ जनयन्त्यूषराः श्वेतं पुरीषमिह दन्तिनः ॥ ५० ॥ विवर्णेविवरावकर्णपङ्गी करीषवत् (!) ॥ नातिस्तम्बो न वा बद्धो न चैव विमना भ्रुश्ाम् ॥ ५१ ॥ , भवेदूषरया नागो मन्दग्रासो मृदाऽर्दितः । पाण्डूपयोगान्मातङ्गः कृमिदुष्टं निरूहति ॥ ५२ ॥ द्रवत्यत्यर्थदुर्गन्धं पुरीषं जलयन्त्रवत् ॥ वेिनमत्यथ कॆायेन प्रस्तब्धकरणो गजः ॥ ५३ ॥ शूलार्तश्च भवेन्नागः परिश्रुष्कमुखो भ्रंशम् । मन्दग्रासस्तु विमनाः परिमूत्री च वारणः ।। ५४ ॥ भवेत्पाण्डूपयोगेन विवर्णपरुषच्छविः ॥ नागोत्थं विह्वलो “ नाभिपुत्रेन्द्रिय”सः ॥ ५९ ॥ न चात्याध्मानकुक्षिर्यः स गजः साध्यलक्षणः । कर्णलाङ्गलविष्टब्धस्तथाऽsध्यातो मुहुर्मुहुः || ५६ ।। लक्ष्यते यत्र(च) मातङ्गो न स जीवति दुर्मनाः ॥ साध्यश्वपं गजं दृष्ट्वा लक्षणैः संप्रकीर्तितेः ॥ ५७ ॥ ततस्तं मतिमान्वॆद्य आरभेत चिकित्सितुम् ॥ आनद्धकुक्षेि विज्ञाप चोदपेत्स्थूलविक्रमैः ॥ ५८ ॥ तर्तस्तमालितं स्तैम्भे सर्वेतैलेन सेचयेत् । अथैनं कथिते देशे,पकपक्षं निषादयेत् ॥ ५९ ॥ वर्तितस्य च निष्कोशौ पाँणिभ्यां मर्दयेद्धृशम् ॥ *डेस्थितोपरिषन्नस्य व्यायामः परिवर्तते ॥ ६१ ॥ तेन कोष्ठगतो वायुः क्षिप्रमेव प्रशाम्यति । चतुरस्रं खनेत्कूपं यावच्छ्रोणीप्रमाणतः ॥ ६१ ॥

  • उत्थितोपनिषन्न(ण्ण)स्य इति भवेत् ।

१ ख. °तो विवे°। २ क. कालेन। ३ क. स्तम्भैः ॥ ४ ख, पार्षिणभ्यां ॥ ९ क. उच्छितो°u २८g पालकांप्यमुनिविरचितो- [ १ কীট ततस्तं वारिणा कूपं सुखोष्णेनावपूरयेत् ॥ तस्मिन्कूपे ततः सम्यङ्नागं तमवगाहयेत् ॥ ६९ ॥ निवातायाँ व शालायां धूपयेदीषुधैस्ततः ॥ हिङ्गुसर्जरसोशीरैः सर्वगन्धैश्व तेन च ॥ ६३ ॥ धूपेनानेन नागस्य बायुः शाम्यति कोष्ठजः ॥ अथास्मै कवलान्दद्यान्मृत्तिकाया निरूहणे ॥ ६४ ॥ पिप्पलीपिप्पलीमूले चित्रकं हस्तिपिप्पलीम् ॥ बचामतिवेिषां यासं तथा कटुकरोहिणीम् ॥ ६५ ॥ हरिद्रे द्वे विडङ्गानि मरिचानि महौषधः(म्) ॥ एलां मधुरसां वेव तथा तेजस्विनीमपि ॥ ६६ ॥ देवदारुं तथा हिङ्गं त्रिहृतां गौरसर्षपम् ॥ त्रिफलां चाजमोद च तथैवेन्द्रपवानपि ॥ ६७ ॥ लवणैः पञ्चभिर्युक्तं क्षोदयित्वा हुदूखले'॥ गोमपेन च मृद्गीतां पिण्डं नागाय दापयेत् ॥ ६८ ॥ एतेन मृत्तिकां सन्नां सपुरीषां निष्हति ॥ (' पद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ ६९ ॥ अथान्यदस्मै दातव्यं मृत्तिकापा निष्हणम् ॥ दृन्ती कटुकतुम्बी च पान””क्षजीरकम् ॥ ७० ॥ शिरीषपत्रं लथुनं सर्षपमक्षीपीहकम् (?) ॥ गोमयेनाथ मृदितं पिण्डमस्मै प्रदापयेत् ॥ ७१ ।। एतेन मृत्तिकां सन्नां सपुरीषां निरुहति । ) वातोकानि विडङ्गानि फलमारग्वधस्य च ॥ ७२ ॥ स्रुझाः पत्रं च मूलं च हरीतक्याः फलानि च । इयामां च शृङ्गवेरं च गेण्डीरं चाssटरूषकम् ॥ ७३ ॥ उदूलले क्षोदयित्वा पञ्चभिर्लवणैः सह ॥ पिण्डं शद्ापयेद्वेद्यो गोमयेनेव मर्दितम् ॥ ७४ ॥ पद्येतेन प्रयोगेण विशेषो नोपलभ्यते ॥ अथास्मै कबलान्दद्यान्मृत्तिकाया निरूहणे ॥ ७५ ॥ ? धनुराकारमध्यस्थी नाति पाठः कपुस्तके । १ कि. मण्ड्री । १९ मृतिकाध्यायः] इस्स्यायुर्वेदः । । *éa विडङ्गानि त्रिकटुकां पश्चैव छवणानि च ॥ मर्दैितं गोमयेनाथ पिण्डमस्मै प्रदापयेत् ॥ ७६ ॥ एतेन मृत्तिकां झबां सपुरीषां निरूहति ॥ यद्येतेन प्रयोगेण विशेषो नोपलभ्थते ॥ ७७ ॥ अथान्यदस्मै दातव्यं मृत्तिकाया निरुहणे ॥ पाठामतिविषां हूिँ वचां तेजस्विनीमपि ॥ ७८ ॥ रोहिणीं कटुकां मुस्तां फणिजकफलानि च ॥ इन्द्रदारु पयस्यां च द्वे हरिद्रे तथैव च ॥ ७९ ॥ पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ शङ्खिनीं तृतिां वेव विडङ्गान्मरिचानि च ॥ ८० ॥ पञ्चभिर्लवणेः सार्ध क्षोदयित्वा ह्युदूवले ॥ गोमयेनाथ संमृद्य पिण्डमस्मै प्रदापयेत् ॥ ८१ ॥ एतेन मृत्तिकां सनां सपुरीषां निघ्हति । आनाहे च यथायोक्तं बस्तिमस्मै प्रदापयेत् ॥ ८२ ॥ आनद्धं बद्धचिद्वं च कृमिकोष्ठं तथैव च ॥ उपक्रमे निस्हैस्तानवसन्नमृदुस्तये(?) ॥ ८३ ॥ बळिसिद्धी यथाप्रोक्तं निरूहं द्वापयेद्भिषक् । उपक्रमे तथा नागं शान्नमाश्रित्य बुद्धिमान् ॥ ८४ ॥ श्रुद्धकोष्ठं विदित्वाऽथ बद्धलिण्डं च वारणम् ॥ ग्रहृणीदीपनाथांय वातपश्ामनाय च ॥ ८५ ॥ पञ्चभिर्लवणैः सार्धं पिप्पळै मरिचानि च ॥ मैरेयं वा प्रसन्नां वा प्रतिपानं प्रदापयेत् ॥ ८६ ॥ भक्तार्धमेवानुगजं मुद्गयूषेण भोजयेत् ॥ ततः कुलत्थयूषेण,भागोनं तु प्रदापयेत् ॥ ८७ ॥ समस्तभक्तं च ततो भोजयेद्रसभोजनम् ॥ इत्येवं मृत्तिकाध्यायः पृच्छतेsङ्गाय कीर्तितम्(ः) । पालकाप्येन ऋषिणा वारणानां हितैषिणा ॥ ८८ ॥ इति श्रीपालकाप्ये गजापुर्वेदे महाप्रवचने वृद्धपाठे द्वितीये क्षुद्ररोमस्थाने मृत्तिका नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ १८६ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने अथ सप्तपञ्चाशत्तमोऽध्यायः ।। अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ ग्रहणीदोषनामानि तत्समाचक्ष्व पृच्छतः ॥ १ ॥ एवं पृष्टोऽङ्गराजेनं पालकाप्यस्ततोऽब्रवीत् । व्यापत्सु प्रथमे स्थाने सूचिता ग्रहणीगदाः ॥ २ ॥ तुभ्यमहं नरश्रेष्ठ तेषां वक्ष्यामि विस्तरम् ॥ दोषे: प्रुथक्समस्तव ते भवन्त्यनिलादिभिः ॥ ३ ॥ अत्याहारादनाहारात्तथैव विषमाशनात् ॥ कुपिते मारुते कोठे व्यापादयति पावकम् ॥ ४ ॥ तत्र भिन्नं पश्नं वाsपि इाकृद्यस्य प्रवर्तते ॥ सबिम्बं च सशूलं च साध्मानं फेनिलं बहु ॥ ५ ॥ इत्येतैर्लक्षणैर्विद्याद्वातजं ग्रहणीगदम् ॥ हस्तिनस्तु विशेषेणं करोति महतीं व्यथाम् ॥ ६ ॥ (*पञ्चमूलद्वयं काथं बालंबिलैवं वचा पुनः ॥ समुस्ताsतिविषा ङ्गि लवणं च प्रदापयेत् ॥ ७ ॥

  • शकृदाद्यं सलवणं सहिङ्ग्वतिविषा वचा ॥

तन्मूत्रंण युतं पिण्डं दृद्यादृस्मे यथाबलम् ॥ ८ ॥ क्काथान्वा वातगुल्मोक्तान्दापयेदनुपूर्वशः ॥ निरामं च ३ाकृज्ज्ञात्वा स्नेहयेद्वाsपि युक्तितः ॥ ९ ॥ दीपनीयगुणक्ाथैस्तत्कल्कैश्च प्रसाधितैः ॥ स्नेहैरुपचरेत्सम्यग्भोजनादिषु पोजितैः ॥ १० ॥ पिबेहैरण्डतैलं वा दशमूलगणे छ।(शृ)तः ॥ विरिक्तगत्वविठ्ठा (?) च क्रमेणैवानुवासपेत् ॥ ११ ॥ मुस्रिग्धं मनुजां घासैस्ततो नागं निरूहपेत् ॥ वातिकेन विधानेन स निस्वझः क्रमात्ततः ॥ १९ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ t‘शकृदाज्यं, शकृदाढ्यं' वा स्यात् ।

१ ख. °ण मभिन्न करोति महपीडा उद्वदेतरावपि ॥ ६ ॥ प° ॥ ९ ख. "ल्र्व च वा पु° ॥ ३ क. ख. °जा धासैस्त° । ९७.ग्रहणीदेोषििवत्साध्याषः ] हस्त्यायुर्वेदः । । *&s भूयोऽनुवासयेऐनं स्नेहैरनिलनाशनैः ॥ दीपनीयेन यावत्स्यात्स्निग्धं लिङ्गत्वदर्शनम् ॥ १३ ॥ मतिपानादिषु अन्यो विधिः शास्रे तदा न तत् । इत्येषा वातिकी प्रोक्ता चिकित्सा ग्रहणीगदे ॥ १४ ॥ ( इति ) वनतिकः ॥ अत ऊर्ध्वं मवक्ष्यामि पैत्तिकस्यापि लक्षणम् ॥ पित्तं प्रकुपितं कोष्ठे कटुकोष्णादिभोजनेः ॥ १५ ॥ दूषयित्वाऽनलॆ कुर्याच्छकृद्वर्णैः स्वकैर्युतम् ॥ सदाहवेदनं भिन्नमल्प ” see & eo e o so * * * * * | १६ || “ “ ””कथितं शृणु पैत्तिकसाधनम् ॥ मुस्तामलककाश्मर्यपृष्टिपणींमधूलिकाः ॥ १७ ॥ मूर्वा च बालबिल्वानि मधुकं माषपण्र्यपि ॥ लोधं प्रपौण्डरीकं च पक्त्वा पादावशेषितं ॥ १८ ॥ इार्केरामधुसंयुक्तं पानं पित्तात्मके स्मृतम् ॥ विमुक्तमस्ति(?)” “ “सर्पिरेवं पयोजयेत् ॥ १९ ॥ पाने वां भोजने वाऽपि विधिं तस्य प्रवर्तयेत् ॥ किराततिक्तं भूनिम्बं पटोलं बृहतीद्वयम् ॥ २० ॥ अमृतां वत्सकं मुस्तं पाठां तेजोवतीमपि ॥ तथा पर्पटकोशीरवासाकटुकरोहिणी ॥ २१ ॥ पक्त्वाऽप्यतिविषां चैव तस्मिन्काथे घृतं पचेत् ॥ तद्रव्यं कल्प(ल्क)संयुतं पैत्तिके ग्रहणीगदे ॥ ९२ ॥ तद्दोषपत्यनीकं च (*सर्वशान्तिक) पैत्तिकम् ॥ (इति पैत्तिके: ॥ ) कफे प्रकुपिते कोठे ससमानरसादिभिः ॥ २३ ॥ अजीर्णाह्यशनाद्वाऽपि लिङ्गंीद्दोषैो विनिर्दिशेत् ॥ समूलकफपित्तं च ३ाकृदामे विमुञ्चतेि ॥ २४ ॥

  • ‘लिङ्गं स्निग्धत्वदर्शनम्' इति स्यात् । f एतदग्रे पुरूतकद्वयेऽपि ‘सन्निविलगं तावानेव पाठः ॥ * धनुराकारमध्यः पाठो नास्ति खपुस्तके । * दोषान्'

१ क. च ॥ २ क. °वासो क° । ३ ख. °ङ्गा देोषा । リ必é 来源 पालकॉप्यमुनिभिरत्रितो- [ ९ तुद्ररोगलाने शवाशमानशिक्षिलेश्*“ *********** * * * * esse • | •øss søeo os«" oss" o•es "******* • नालेपयेद्धहिः | ধ৭ | जम्बूदुम्बरवेत्राणां कुष्ठस्य च धबस्य च ॥ कषायैः क्षालयेद्भाण्डं छेपयेन्मेधुना सह ॥ ९६ ॥ एलालवङ्गकर्पूरपचकागुरुचन्दनैः ॥ सूक्ष्मचूर्णीकृतैरेव पिप्पलीमरिवानि च ॥ २७ ॥ मासादूर्ध्वं ततः पानं पाययेद्बुत्तमासवम् ॥ सर्ववातविकारेषु ग्रहणीं दा(दी)पयेद्विषकू ॥ २८ ॥ तद्दोषह्वरणैश्चान्यैरेवमेव” “ “भिषक् ॥ ۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ :ttii frrrifraRh faff: ll as ll लवणं स्यादूर्धेनेत(?)” “ ”’क्षमते विधिः ॥ आरोग्यं कामयेद्यस्तु गजानां रोगसिद्धये ।। ३० ।। पञ्चमूलद्वयं पाठामपामार्गे सगोक्षुरम् ॥ पाषाणभेदकं लोधं द्वे हरिद्रे विभीतकम् ॥ ३१ ॥ अभया सल्लकी मुस्ता स्नुही चातिविषा चवी ॥ एलां तेजोवतीं व्योषं तथा कटुकरोहिणीम् ॥ ३२ ॥ वचां कुष्ठं वरीं श्वेतां विडङ्गं मूर्वया सह ॥ तथा कटुकतुम्बी च तथा निम्बकरञ्जकी ॥ ३३ ॥ अहिंस्रां काकमाचीं च चित्रक जीरकद्वयम् ॥ अजमोद्ां च कालां च पिप्पलीमूलमेव च ॥ ३४ ॥ द्वौ करश्नौ तथाऽर्के च शिानुकं सारिवामपि । दाडिमं तिन्तिडीकं च मातुलिङ्गाम्लवेतसम् ॥ ३५ ॥ लवणानि च सर्वाणि तूक्ष्मचूर्णानि कारयेत् ॥ श्लक्ष्णचूर्णीकृतेरेतैः समं तत्र प्रसाध्यते ।। ३६ ॥ सैन्धर्व च समायुक्त रोमको वा चिकिसितम् । अतोऽर्धस्वापमानीप वीक्ष्य दोषबलाबलम् ॥ ३७ ॥ चतुःषष्ठिः पश्च चेषां हिङ्गुभागं समावपेत् ॥ सीधुं काध्निकयुकेन गोमूत्रेण द्रवीकृतम् ॥ ३८ ॥ S AASAASAAAS A SAAAAS AAASASAAAAASA SAASAASSAAAASSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS ASA SSASAS SSAS SSAS SSAS SSAS एतदग्रे पुस्तकद्वयेऽपि ‘च तेष्वनिसमापेतु' इत्येवोपलभ्यते ॥ १ क. °न्मधुना ॥ २ क. दूर्वया । १४ओमाध्यायः ] । इस्लायुर्वेदः i ” । *く。 दध्ना च मधुना सार्ध सममेतद्विपाचयेत् ॥ पुष्पयोगे द्विजातीयान्स्वस्ति वाच्य”दक्षिणान् ॥ ३९ ॥ सर्वमेतद्विजानीयात्पिण्डीभूतं विचक्षणः । तद्योगं सम(त)रात्रं तु वेद्यशास्त्रविशारदैः ॥ ४० ॥ दातव्यं कूमिकोष्ठेन क्षीणूाय वारणाय च । मदक्षीणाय तथा भिन्नवचयि ताम “ ”” ॥ ४१ ॥ येभ्यश्च मूलजं दन्तविषं येभ्यश्च कृत्रिमम् । अजीर्णेमांसमदुक्तं मातङ्गं न हि नाशयेत् ॥ ४२ ॥ गजानामथवाऽश्वानां महिषीणां गवामपि ॥ पाणिनामपि सर्वेषां (*सर्वेषा)मति सर्वदा ।। ४१ ।। अल्पमल्पं पदातव्यमेवमेते: कृमिर्गेः क्रमात्(!) ॥ दानिप(?)स्ततो ग्रीष्मे गतजने 'वस्तु प्रदापयेत् ॥ ४४ ॥ ह्यहं त्र्यहं वा विश्रम्य पुरुषेणाssग्नेयेॐ"” “ ॥ “ “ “ “पिण्डकल्कं समाहृतम् ॥ ४५ ॥ “” “... •:. .... परयुतं” ......................... ll दापयेत्सर्पिषा सार्ध“ * а в 4 фффф } } * * * * * * * * * * || ४६ || ll ۰.۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ (ب) rtifairiffirag नानाविधं पपुः भोक्तो (?) यद्यपि () श्चैव स्रुरिभिः ॥ ४७ ॥ गव्येषु तेषु तिस्तेषु (?) प्रधानेन तदुच्यते ॥ तेष्वमूत्रपुरीषत्वाद्योऽतिश्रेष्ठतपा तथा ।। ४८ ।। इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन मचोदितः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने ग्रहणीदोषचिकित्सा नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ अथाष्टपंचाशत्तमोऽध्यायः ।। अनूपयवसाहाराद्ररुस्रिग्धानि भोजयेत् | अल्पप्राणस्य मन्दाग्नेः सदा जागरणान्निशि ॥ _ + धनुराकारमध्यस्थः पाठो नास्त खपुस्तके । ‘वसृपप्रदापयेत् इति द्वयोरपि पुस्तकयोरुपळम्यते । * इत उत्तरं द्वयोरपि पुस्तकयोः ‘कृमिघ्नः’ इत्युपलभ्यते ॥ १ ख.“प्यगे द्विजातीन्प्रतेि खति वाच्य् दक्षिणात् । ९ क, ख, “र्णसमां” । ३ क. प्रोतं । ४ क. तिखेषु । १ क. °द्योनिश्रे° । 1 * * - ३७ 3&o पालकाप्यमुनिरिचेितो- f १हुँङ्गोलाणों तदा न पचयते भक्तमग्निसादश्व जायते । अग्निसादावनुस्निग्धः कृष्णः शुक्लोऽरुणो भ्रशः । रक्तः पीतोऽथ हरितः सर्ववर्णयुतस्तथा । स्रुरेकेणेति धातुः स आम इत्यभिसंज्ञितः ॥ उदकुम्भे यथापूर्व पाचयित्वा व जापते । क्षीरं क्षीरस्य पात्रे वा एवमामाश्ायस्थिता । आामो लक्षणसंयुक्तः स आाम इति कीर्तितः । घुशीतं पिच्छिलं चैव दुगन्धं कृमिभिर्युतम् ॥ स योनिः सर्वरोगाणां प्रोच्यते ऋपसत्तम । अँपोक्षतो यदा वैद्ये रक्षणात्परिकर्मभिः ॥ कृच्छ्रसाध्यो भवत्येष बिनाशायति वा गजम् । लक्षणं च चिकित्सां च तस्य वक्ष्याम्यहं शृणु ॥ यस्तु लालापरिस्रावी परितप्तमना भृशर्म । शूनपर्यन्तनयनस्ततामुध्यानलोचनम् । मन्दग्रासोऽल्पचेष्टश्व मन्दं च परिवीजति । पीताभासं सशूलं च मूत्रं मकुरुते मुहुः । पुरीषं फेनिलं यस्य मदाध्मातः ममुञ्चति । रसस्थानगते चाssमें लिङ्गान्येतानि निर्दिशेत् ॥ परिघर्षति योऽत्यर्थं तटे हृक्षे मतङ्गजः । देहे कण्डूयमानस्तु कोशमूलं सवेनिम् । रक्तराजीवनेत्रस्तु शोणितवेत (?) संशयः । येोऽतिसंकुचिताङ्गस्तु शूळातः संनिषीदति ॥ स्रक्षः कृशो भिन्नवचां मांसस्थानगते भवेत् । इरितेः पिच्छिलै: स्निग्धैर्भतैः संवेष्टितं गजः ॥ लिण्डं प्रमुच्यते यस्मात्सूनान्ते मेढूसंस्थिते । गुरुहस्तो निमील्यैकं चक्षुपॅी विर्धमत्यपि ॥ अतसीकुखमाभं च मूत्रं यो बहु मुञ्चति । अस्थिधातुगते राजेंल्लिङ्गान्येतानि निर्दिशेत् ॥ १ क. °ग्निमान्द्याद° । २ ख. °रक्रेणे धा°। ३ क. आपोक्षतो ॥ ४ क. ख. “म् । स्तन* । १ कः ख. ॰श्वेन सं” । ६ कि. योऽति सं” । ७ क. “ष्ठितो ग” । ८. स. “धसत्य्” । १९ इमेिकोष्ठीध्यायः ] इस्ल्यायुर्वेदः । २९१ रक्तं शङ्कच्छब्दवल्पिनित्यदुर्गन्धियुक्तं विट्जेश्च नागः । सर्वेश्व गात्रैर्गुरुभिर्युतद्वे(?)”मपानस्य “भेषजस्य । मज्जागते जीवति वा यदि स्पाच्छुक्रस्थितेऽतः कथयामि चिह्नम् । पूर्वोदितैर्यो बहुभिस्तु चिह्ने स्रपेरनिष्टैः सह *जाति जीवम् ॥ दोषाश्रितोऽयं प्रकरोति चेष्टां वाग्दारितः मागुदितो नरेन्द्रः(न्द्र) । मस्तम्भनं साकुलकं मनीत्वं(?) संमीलनं पाक्पवनं नृयातः(?)॥ कण्डूपदोऽयं हृदयपद्ाह्नशीताभिलाषं च स पित्तसंस्थः । स्तम्भं महच्छेषमतीवनिद्रां लालाखुतिं वा कफदोषसंस्थः ॥ दोषाश्रितोऽयं स्वछु सिद्धिमेति धातुश्रितः पश्च तु कृच्छ्रसाध्यः(ध्याः) । धातुद्वयेनैव नरेन्द्र साध्यं चिकित्सितं ते कथयामि राजन् ॥ निरूप्य सम्यक्स्वछु कालदेशौ व्याधीन्वपः सत्त्वशरीरसात्म्यम् । ततः प्रयुञ्जीत भिषग्गजे क्रियां यथा हि नागः स सुखी भवेच। स्वेदैर्यथोतैः स्वछु स्वेदयेत्तं प्रवेशयेद्वाऽपि निवातदेशे ॥ उष्णोदकं नागरदर्भमूलं प्रयोजयन्त्यामविशुद्धिहेतोः । सिद्धां गुडूचीं त्रिफलां सकृष्णां द्वे जीरके निम्बपटोलपत्रम् ॥ द्वी वा करञ्जौ सह निम्बमूलं तेजोवती वा लवणैश्च युक्तम् । पिण्डं गजस्य संदद्यात्ततः संपद्यते मुस्वी ! चूर्णारिष्टप्रयोगैश्व मृतिकागात्रभाषितैः ॥ साधयेत्तं यथायोगं मुसमीक्ष्य भिषग्वरः । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थानेs~~ ट्रपश्चाशत्तम अामाध्याय: ॥ ५८ ॥ o अथैकोनषष्टितमोऽध्यायः ।। श्रीमानङ्गाधिपो राजा रोमपादो महाद्युतिः । अग्निकल्पमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ । । कथं द्विपानां कृमयः कोष्ठे गच्छन्ति संचयम् ॥ निदानं च कथं तेषां किंच तेषां चिकित्सितम् ॥ २ ॥

  • ‘याति' इति स्यात् ॥

१ क. “तेऽन्तः क* । १९२ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने स एवमुक्तो भगवान्मोवाच मुनिसत्तमः ॥ कृमिकोष्ठं यथान्यायं सनिदानं सभेषजम् ॥ १ ॥ आनूपेयेवसेोर्नत्यमिक्षुभिः सेक्षुवालुकैः ॥ भक्ष्येभॊज्येश्च मधुरैः पेइालैः श्लेष्मवर्धनेः ॥ ४ ॥ गोरतेश्च वसाभिश्च मत्स्यगुडघृतेस्तथा ॥ आमपक्कविपर्यासादजीणंचेिव भोजनात् ॥ ५ ॥ अव्यापामाच सौख्याच कफं तस्य प्रवर्धते ॥ स प्रवृद्धः कफः कोष्ठे संचितः पिण्डितो घनः ॥ ६ ॥ कुमयस्तत्र जायन्ते विविधाः श्लेष्मसंभवाः ॥ ते तु खलु महाराज कृमयस्ताम्रपीतकाः कपिलारुणहरितनीला:सितकुमुदपत्रनलिनदलसवर्णाभा नीलमुखाः संकुचितत्वचो विपुलमुखाः सूचीमुखा वाऽरोमशा रोमशा वा स्निग्धा रुक्षाः स्थूलाः कृशा दीर्घा ह्रस्वा भवन्ति । वातरुधिरकफपित्तसँस्रष्टा राजीव(म)न्तो भवन्ति । पाण्डुरारुणाश्व कफवातसंसर्गात् । श्लेष्मणा ध्रुद्धवर्णाः। ते तस्पाssमाश्ायात्पकाशयमनुपपन्ना हृदयंीहयकृद्वक्ष:स्थलान्त्रनाभिवङ्क्षणशकृत्स्थानमूत्रबस्त्यण्डकोशागुदपदेशान्भक्षयन्ति । तस्य कृमिभिरुपसंसृष्टदेहस्यै भोज्येष्वभ्यवहारेष्वश्रद्धाऽरोचकश्वास्य भवति । न चास्य श्रद्धापरिसरणविहरणलङ्घनप्रेमाधपानात्सुतटवल्मीकवृक्षहरणावगाहसलिलक्रीडास्थानशयनेषु च प्रजागरादरोचको वाऽस्प भवति । स खल्वाध्मातीदरो विमना विकीर्णहस्तः परिहीयमानो(णो)त्साहशरीरबल: कृमिभिरुपसंस्रष्ट: शङ्कद्भिन्नमपि शीर्यते । कृच्छ्रमूत्री च भवति । न चास्प मूत्रं प्रवर्तते । तस्पॅवं निदानं समीक्ष्य कृमिभिरुपसंमृष्टकोष्ठत्वात्कृमिकोष्ठीति विज्ञाय तं चिकित्सनुमुपक्रमेत-कुटजफलपत्रकभल्लातर्क द्ने हरिद्रे करञ्जी चेति । एतानि सर्वाणि समभागानि यथालाभं निष्क्काथ्य तं क्षारेण सह पोजयित्वा पाययेत् । भल्लातकेकुटजकचोद्रं हरिद्रास्फूर्जकाश्वेति संक्षुद्य लवणसंयुक्ताभिस्ताभि: काले कवर्ल दद्यात् । काकादनाकाकजङ्घाकुटजाङ्कोल्लमुमनसं संधुद्य 'सुवचैिकालवणाकृतं हस्तिमूत्रे रात्रिं वासपित्वा कवलान्दद्यात् । मण्डूकपण्र्युन्दुरुकर्णीबृहतीकण्टकारिकागृहधूमपिप्पलीबर्बराढक्पजकफणिजकांश्व गोमूत्रे साधायत्वा कवलान्दद्यात् । भयकालात्”“” । अथवा सप्तप वाऽरोमशो रोमशो वा । ४ क. °स्य भक्ष्यभो°। ९ क. °प्रसाद्ययाना” । ६ क.ख. *कटुजकवाद्रं । १ ॐ क्षयाध्यायः ] हस्त्यायुर्वेदः । २९३ र्णत्वक्कटुरोहिणीवचापिप्पलीकुटजहरेणुकालथुनानि द्वे हरिद्रे तेजोवतीों संक्षुद्य पंथालवणगोमूत्रसंयुक्तान्कवलान्दद्यात् । अथवाsटरूषकपत्राणि श्यामातृवृत्पूतीकरञ्जामलकबिल्वमूलदन्तीं च गोमूत्रे विपाच्य तेन क्वाथेन तैलसंयुक्तेन निरूहं दद्यात् । पथावस्तिसिद्धियोक्तेन विधिना । अथवा कटुकालाबुबीजानि त्रिकटुकरसानि विडङ्गचित्रकैः श्लक्ष्णपिष्टैस्तैले विपाचप विधिवनुिवासनं दद्यात् । भूयश्च त्रिकटुकपटोलपादलापिचुमन्दाशीघ्रकौखिमुद्र “ “” “साधयित्वा लवणान्वितं सतैलमेवं पाययेत् । वचासनिम्बकाटरुषककपालस्यन्दनानां त्वक्पत्रभङ्गनिर्यूहदधिमस्तुना च साधपित्वौदनं व्रीहीणां मधुना संयोज्प भोजयेत् । माघस्विबा विद्यातू(?) । त्रिकटुकचूर्णयुक्तान्मभूततैलान्भोजयेत् । यवसाध्यायविहॆितेर्मनुभिर्यवसैरुपचरेदिति । तत्र लेंोका: कषायैः कवलैः पानेर्भोजनैर्बस्तिकर्मभिः । कृमिघ्नैः कटुकैस्तीक्ष्णेश्चिकित्सेत्कृमिकोष्ठिकाम् ॥ ७ ॥ उपेक्षिताः प्राणहरा गजानां भवन्ति कोष्ठे कृमयः मद्युद्धाः ॥ तान्भेषजेः शाश्त्रविधिप्रदिष्टेः प्रणाशयेद्भिरिवामिरेषाम् ॥ ८ ॥ (*एवंविधाः सेकृमयस्तत)स्ते प्रोक्ता मया पाथैिवसैिह् सम्यक् ॥ एवं तु यः साधयतीह सम्यक्पूज्यो यथाऽहं भवता तथा सः॥९॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने कृमिकोष्ठीं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।। अथ षष्ठितमोऽध्यायः ।। विद्याविनयसंपन्न तपसा नष्टकल्मषम् ॥ पालकाप्यमृषिश्रेष्ठं रोमपादो ऋपोत्तमः ॥ १ ॥ प्रब्रूयाद्दिपदां श्रेष्ठः पुनः प्रश्नमनुत्तमम् । भगवन्पोष्यमाणा हि केचित्केचिन्मतङ्गजाः ॥ २ ॥ न पुष्टिमुपगच्छन्ति बलतो मांसतस्तथा ॥ कथं केन च क्षीयन्ते क्षयाः कतिविधाश्च ते ॥ ३ ॥

  • धनुराकारान्तर्गतपाठः खपुस्तके त्रुटितः ।

१ क. यवा ल° । २ ख. °स्तैलं विधि° । ३ ख. °काभिमु°। ४ क. ख. *हिते मजु° । ९ क. सत्कृम° । २९१ पालकाप्क्युनिस्थिितो- [१ शुक्ररोगस्थाने कश्च तेषां शतीकारः कर्तव्पो भगबन्ात्रा ॥ ततः श्रोवाच भगवान्मश्नमाङ्गनिषेवितम् ॥ ४ ॥ पालकाप्यो महाबुद्धिः प्रच्छन्तं च श्वपोत्तमम् ॥ रसशोणितमांसानां मेदोमजास्थिरेतसाम् ॥ ५ ॥ गुणान्सम्यक्यद्वत्तानां दोषाणां चैव पार्थिव । पुष्टिः सम्यक्पद्यतेषु बलतो मांसतोsपि च ॥ ६ ॥ एतेषां च विाँ οι ωφ και σφη ο 24 και ο υ και ο " * * * «υφ4 και ως ο "Φ* * || तेषां शृणु पृथक्त्वेन लक्षणं बुवतो मम ॥ ७ ॥ तत्र क्षीणश्च विज्ञेयो दुबैलश्चापि वारणः । चतुष्प्रकारं दौर्बल्यं क्षयश्व दशधा ऋप ॥ ८ ॥ दुर्बल: (*क्षीणधातुत्वा)द्दोषधातुक्षयात्क्षयी ॥ तत्र तावत्प्रवक्ष्यामि दौर्बल्यस्याssगमं नृप ॥ ९ ॥ वयःक्षयाद्याधिना वा प्रकृत्या चौषधैस्तथा ॥ प्रुथक्त्वेनैव वक्ष्यामि एतेषां वाऽपि लक्षणम् ॥ १० ॥ वयसो विक्रमाश्नागो धातुदोषगुणक्षयः ॥ वातश्लेष्मोपसर्गेण दुर्बलः संप्रकीर्तितः ॥ ११ ॥ ( 'व्याधिना वक्ष्यते त्वन्यद्दौर्बल्यं वारणे नृप ॥ दीर्घकालं भवेत्कष्ठो व्याधिना यो मतङ्गजः ॥ १२ ॥ असम्यक्पधनाद्वाsपि दुबैलो वारणो वप ॥ वक्ष्यते तूपधानेन दीर्बल्यं वारणो ऋप) ॥ १३ ॥ उपधानेsतिमात्रेण पिण्डेन कवलेन च । व्यत्यासेनापि दत्तेन श्लिष्ठो यदि मतङ्गज्ञः ।। १४ ।। सोsपि दौबैल्यमाप्नोति, वारणः पृथिवीपते ॥ यः मङ्कत्या भवेद्राजन्दुर्बलश्चापि वक्ष्यते ।। १५ ॥. दुर्बलार्यास्तु संजातो दुर्बलावेव धारणात् ॥ स ऴिष्ठो देवशयने भवेत्प्रकृतिदुर्बलः ॥ १६ ॥ f आदर्शद्वयेऽपीतः परं ‘षासान्समुपलाह्ये' इत्येवोपलभ्यते । #धनु० खपुस्तके बुटितः । ? धनुराकारमध्यस्थपाठो नाति कपुस्तके ।


میجےسےسر

१ क. °याश्व सं° । २९९ इति (*प्रकृति)ौषैल्यं हेतुभिः सह कीर्तितम् ॥ अतः परं प्रवक्ष्यामि। धातूनां हेतु” “ “ ॥ १७ ॥ “करेण्वनियोगाद्वा वधबन्धाच्च दारुणात् ॥ अध्वनोsतिप्रयोगाद्वा गमनाच्छोणितस्य वा ॥ १८ ॥ रौक्ष्यादुष्णाभिघाताद्वा विरोधोद्भोजनस्प वा ॥ मनस्तापैस्तु विविधैरनेकैरपि वारणैः ॥ १९ ॥ कलुषोदकपानाद्वा अनिष्ठेन तृणेन वा ॥ भवन्ति धातवः क्षीणाः क्रमस्यातिक्रमेण वा ॥ २० ॥ इमानि चापि लिङ्गानि दृश्यन्ते क्षीणधातुषु । तृष्णाळुर्विरसास्यश्च सै हि शून्यः सवेदिनः ॥ २१ ॥ मन्दाग्निर्दुर्बलश्चैव वारणो रससंक्षयात् ॥ हृदयं यस्य “सदोम्ल” “व यो भवेत् ॥ २२ ॥ शीताभिलाषी पुरुषस्तृष्णाळुश्चैव यो भवेत् ॥ अत्यर्थं पीतवर्णश्च प्रस्तब्धः परुषच्छविः ॥ २३ ॥ रक्तक्षीणश्च विज्ञेयो लिङ्गैरेतर्मतङ्गजः ॥ कम्पते च शारीरेण विहृतश्चासिसंधिषु ॥ २४ ॥ अपराभ्यां व्रजेच्चापि कर्षन्निव महीतलम् ॥ र्वं” ””कासनाङ्गेषु च्छिद्रस्रस्ताङ्ग एव च ॥ २५ ॥ а Фе е в е е еф94 а в а е е “शनैर्गच्छति धावति। || е е ФФФ“ е и ва е е и е е प्रस्तब्धनयनो द्विपः l २६ || स क्षीणमांसो विज्ञेयः पठयक्तकटपाश्चैकः ॥ जघनं म्लायते यस्य दुर्बलश्चैव यो भवेत् ॥ २७ ॥ न च वेदृश्यते स्पर्शं स्रस्तगात्रस्तथैव च । अनवस्थितचित्तँश्च तथा स्निग्धमियंस्तु यः ॥ २८ ॥ वितविल (?) भिन्नतनुनैिर्योणैर्विद्धृतोsपि च । स क्षीणमेढ्रो विज्ञेयो गजशास्त्रविशारदैः ॥ २९ ॥ दन्तरोमनस्वास्थीनि वृद्धिर्देहे न जायते ॥ दन्ताश्च परिहार्येन्ते सगदा यस्य दन्तिनः ॥ ३० ॥

  • धनुराकारमध्यस्थस्य खपुस्तकेऽभावः ॥

१ क. “धा“भोजनात् ॥ म” । २ क. सदि स्तन्यः ।। ६ क. वर्णमुक्ताङ्ग एवाङ्गे” । ४ क. ख. “त्तस्य त” । ९ क, ख. *यस्त्वयः । २९६ पालकोप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने निषीति न काङ्गोलेि वथोत्थातुं च कारयः ॥ श्वोचमान: इानैर्गच्छेन्मन्हं च परिवीजति ॥ ११ ॥ मन्दं भोजनमश्नाति तथैवास्य न जीवति ॥ १नष्ठग्रीवस्त्वनि“ “ “६पानशीलश्च वारणः ॥ ३२ ॥ अस्थिक्षीणस्य नागस्य लिङ्गमेतस्मकीर्तितम् । मजौया अपि नागानां वक्ष्यते लक्षणं क्षये ॥ ३३ ॥ भाध्मातकुक्षिर्योऽत्यर्थं व्रजन्गात्राणि कर्षति ॥ शूयन्ते यस्य गात्राणि नेत्राणि च विशेषतः ॥ ३४ ॥ अौलानवाही विमनाः शय्याकामो जलपियः ॥ शुषिराणि विवर्णानि यस्य चास्थीनि दन्तिनः ॥ ३५ ॥ अभीक्ष्णं वातरोगो यस्तस्य मज्जक्षयो भवेत् ॥ शुक्रहीनस्प नागस्य लक्षणं संप्रवक्ष्यते ॥ ३६ ॥ पीड्यते दृषणं म्लानं शूयते चाऽsध्रु मेहनम् ॥ न च व्यवायं प्राप्नोति चिरोत्सेकस्य जायते ॥ ३७ ॥ गात्राणि चास्य सीदन्ति मुखशोषी भवेद्वशम् ॥ अमहर्षश्च मेण्ढ्रस्य रेतसः संक्षयो भवेत् ॥ ३८ ॥ धातूनामिति निर्दिष्ठं लक्षणं संक्षये मया ॥ दोषाणf संक्षये तस्य लक्षणं संप्रवक्ष्यते ॥ ३९ ॥ केफसंक्षणिपितस्यं लिङ्गमेतत्प्रकीर्तितम् । मारुतः पित्तसहितः कफहीनस्य दन्तिनः ॥ ४० ॥ करोत्यङ्गविमर्दं च बाढमुद्वेष्टनं भनमम् ॥ वेपनं परिवेषं च नैोदनं स्फोठनं तथा ॥ ४१ ॥ दूयनं इीतसेवित्वं पुनश्चोष्णाभिनन्दनम् ॥ हिार:पकम्पने चापि संधयः शिथिला वृता ॥ ४२ ॥ इदेि पीडा च भवति श्लेष्मक्षीणस्य दन्तिनः ॥ कफपित्ते बहुपिते क्षीणे नागस्य मारुते ॥ ४३ ॥ शीताभिलाषो भवति पुनरुष्णाभिनन्दनम् ॥ सादनं मुखशोषश्व शिरसो गौरवं तथा ॥ ४४ ॥ १ क. ख. °रेिजीवति ॥ २ क. °जानामपि । ३ क. आलोन° ॥ ४ क. संप्र चक्षते ॥ १ क, ख, कफः सं° । ६ ख. °स्य नागस्य लेि° ॥ ७ क. मोदनं । १ s क्षंयाध्यायः ] । ँ ह्रस्यायुर्वैर्हुः । १९७ सशब्दा मरुतश्वास्य कुश्लेो विपरिवर्तलम् । छर्दैिश्चाङ्गे व च वे(?)” “ “हनं मोहनं तथा ॥ ४५ ॥ अल्पहर्षोंऽल्पचेष्टश्व वातक्षीणो भवेद्रज: ॥ दोषाणामपि निर्दिष्टं क्षयलिङ्गं नराधिप ॥ ४६ ॥ संज्ञा मण३यते राजन्कस्माद्धेतोश्च दन्तिनः ॥ धातुक्षये महीपाल यदा वायुः पकुप्यति ॥ ४७ ॥ वैकल्यं मणयेन्नागं माणेर्वाऽपि वियोजयेत् ॥ राज्ञश्चन्द्रमसो यस्मादभूदेष किलाssमयः ॥ ४८ ॥ तस्मात्तं राजयक्ष्मेति प्राहुर्वेदविदो जनाः ॥ शोषणातु रसादीनां शोष इत्यभिधीयते ॥ ४९ ॥ क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते यतः ॥ यस्माद्दक्षस्य वचनादुत्पन्नो दारुणः क्षयः ॥ ५० ॥ तस्मात्क्षीणगजा राजत्रक्षितव्या विशेषत’ ॥ राजेति सोमो भगवान्व्यधायि व्यर्थवादिभिः ॥ ५१ ॥ स दक्षेण पुरा शंभो दुराचारो निरास्तिकः ॥ भार्या सम्यक्पत्तिस्तु रोहिणीं तद्वशे स्थितः ॥ ५२ ॥ सेवमानस्ततः इाप्तो राजा दक्षेण धीमता । अहन्यहनि ते*“ “ “ “ “ “ ” ॥ ५३ ॥ स्थानं यथर्तु कर्तव्यं मृदुशय्यां च नित्यशः । व्याघातं मनसश्वास्य कदाचिन्नैव कारयेत् ॥ ५४ ॥ अवग्राहमचारेषु कूलाघातेषु चैव हि ॥ ३ाब्दयेत्सततं नागं कदेमस्य च सेवने ॥ ५५ ॥ शय्याभागे ततः स्थाने वीथीनां गमनेषु च ॥ विसर्गं कारयेत्तस्य न च हन्यादकारणम् ॥ ५६ ॥ न वाचं कटुकां ब्रूयात्सान्त्वयेच पुनः पुनः ॥ निर्याणे इायने चैव भोजने च न दूषयेत् ॥ १७ ॥ भोजयेत सदृा नागं चित्रैश्च मधुरैः फलैः ॥ श्रीपणीं च मधूकानि यष्टीमधुकमेव च ॥ ५८ ॥

  • इतः परं कपुस्तके तु द्वित्राक्षरालखनावकाशस्त्यक्तः । खपुस्तके तु चतुर्दशपङ्किस्थानमलिखितमेव रक्षितमस्ति । - -

રૂ૮ Aৎ৫ पालकाप्यसुनिविरचितो- [२ क्षुद्ररोगस्थाने शृङ्गवेरं पयस्यां च बिल्वं द्वे कण्टकारिके ॥ प्रॆष्ठिपण्यैथुमत्यौ च तथा गन्धर्वेह्रस्तकम् ॥ ५९ ॥ क्ाथयेत्सलिले सर्वे निष्क्ाथं कारयेत्ततः ॥ निष्काथसमभामं च क्षीरं तत्र पद्मापयेत् ॥ ६० ॥ एकस्थं कारयित्वा तु शीतलं पाययेद्दिषम् ॥ मातस्तथाऽपराह्नेषु शालीनामोदनं मृदुम् ॥ ६१ ॥ रसैस्तैस्तैस्तु पूर्वोक्तैडिमाम्लैश्च भोजयेत् ॥ इक्षून्हृक्षसमूलानि शृङ्गाटककसेरुकान् ॥ ६९ ॥ खर्जूरं मुस्तकं चैव दापये(*त्पायसे)र्युतम् ॥ उदकानि विचित्राणि यवसानि मृदूनि च ॥ ६३ ॥ फाणितेनैव संयोज्य वारणाय प्रदापयेत् ॥ संजातमाणमांसस्तु यदा भवति वारणः ॥ ६४ ॥ क्षीरं मधुरकैः पक् ससर्पिष्कं मदापयेत् ॥ चक्रवाकैर्बकैर्हसे राटिभिः पूवमद्रुभिः ॥ ६५॥ कदम्बेर्बर्हिणेश्चापि तित्तिरैस्तु कपिञ्जलै: ॥ श्वाविच्छल्यकगोधाभिः शूकरैर्महेिषेस्तथा ॥ ६६ ॥ अजाविकुकुटैश्चैव तथैवैणादिभिर्मृगैः ॥ भोजनार्थे रसं चास्य वेसवारं च कारयेत् ॥ ६७ ॥ ततः शाल्योनिं तेन भोजयेत्सततं गजम् ॥ संहां च माषपर्णौ च पयसा सह पाययेत् ॥ ६९ ॥ एतत्छुरया युक्तं च घृतेन सह पाचितम् । प्रातरुत्थाय दातव्यं प्राणस्तेनास्य वर्धते ॥ ६९ ॥ इाकृत्फाणितसंयुक्तं क्षीरेण सह पाचितम् । दापयेद्भोजनं तेन बलध्रुक्रविवर्धनम् ॥ ७० ॥ करीरं इाळिपाढं च तथैव च बिभञ्जिकम् ॥ इयामार्क्कुरुविन्दं च हस्तियूपामाकमेव च ॥ ७१ ॥ महास्तितृणं चैव प्रमोदो वेणुपत्रिका ॥ गवेधुकं मृणालानि लवलीकं बिशानि च ॥ ७२ ॥ * धनुराकारमध्यस्थः पाठो नैव खपुस्तके ॥ - १ ख.**रमस्त” । २ क. क्षारं । ३ क. मदां । ख. सदा ॥ ५ क, वैणपत्रिका । ख. वेणुपत्रिकाम् । ং • খাজাখ: ] इस्रषाथुरैदः । । २९९ द्वापयेत्सततं मागे पवसानि वॆिचक्षणः ॥ मधुफाभितसंयुतं तीक्ष्णगण्डानि दापयेत् ॥ ७३ ॥ धेनुकांनिःस्रुतं नागं गात्ररोगेण चाssतुरम् ॥ वयःक्षीणकृशां चैव मद्दिवेगाश्च नेि.स्रतम् ॥ ७४ ॥ धातुक्षीणश्च यो नागो व्रणदोषेण वाऽन्वितः ॥ प्रभंझस्त्वध्वगमने यश्च क्षीणबलो गजः ॥ ७५ ॥ येषां चोssगन्तुजा राजन्रोगाः समुद्भवन्ति हि ॥ तेषामाहारयोगेण सर्वानेतान्प्रसाधयेत् ॥ ७६ ॥ सास्रमाश्रित्य मतिमान्यथाऽग्निः सततोत्थितः ॥ माषाणां कूलनिद्रोणं तण्डुलद्रोणमेव च ॥ ७७ ॥ पतिपानं च देयं स्यात्सपश्चलवणां सुराम् ॥ विडङ्गैश्च स्रमायुक्तां तथा त्रिकटुकेन च ॥ ७८ ॥ मोदकास्त्वपि ये देयाः शृणु तेषां विधिं स्तॆाम् । दृद्यालेसेवाक्षकं द्रोणमाढकं बिल्वमेव च ॥ ७९ ॥ उदूबले क्षोदयित्वा पश्चाहं सुरया स्थितम् । देयस्तॆलेन संयुक्तः श्लेष्मकृमिविनाशनम् ॥ ८० ॥ अंष्टकं तन्दुलानां च माषद्रोणयुतं स्थितम् ॥ किण्वस्य वाssढके स्थाप्यं सर्वमेतत्सुसंयुतम् ॥ ८१ ॥ चतुर्थेऽहनि दृातव्यो मोदकः किण्वसंज्ञितः ॥ ग्रह्णीदीपको ह्येष स्थूलानां केर्षणो हृितः ॥ ८२ ॥ देयस्तेलेन संयुक्तो मोदकोक्षिकसंयुतः ॥ प्रवेयः सारविानां च सूक्ष्मवातार्दितोस्तु ये ॥ ८३ ॥ करीषाणां प्रयोगं तु शृणु कीर्तयतो मम ॥ गवां कटुक(ॐमूखीक)मुष्णवीयैमजाशकृत् ॥ ८४ ॥ ग्रहर्ण दीपपत्पाथु श्लेष्मकृमिविनाशनम् । लवणेन समायुक्तं वातप्रशमनं हितम् ॥ ८५ ।। ये च क्षीणबला नागा ये चैव दुर्बलाग्नयः ॥ त्वग्दॆीषेरभिभूताश्च पाण्डुरोगार्दिताश्च ये ।। ८६ ।। جب بچہ% ബ o, o o * λή

  • धनुराकारमध्यस्थः पाठी नास्ति खपुस्तके ।

क. °काभिः शृतं ॥ २ क. °भन्नेष्वध्व° । ३ क. चाङ्गे रुजा ॥ ४ क. {१ ख. कर्षणे ॥ ६ ख. °तास्रये ।। ७ क. "ग्दोहैर° । ه» * पालकाप्युनिरिस्थितो- t२शयरोगत्वांने विषोपयुक्तदेहाश्च हृद्रोगा गुश्मिनश्च ये ॥ ’ । । एवंप्रकारा ये चान्ये तेषां पैथ्यवरं स्मृतम् ॥ ८७ ॥ अजाकरीषस्येवेते गुणाः सम्यक्प्रकीर्तिताः । वाजिनामपि वक्ष्यामि करीषस्य गुणानिमान् ॥ ८८ ॥ कटुकं चोष्णवीर्यं च छ्क्षमुष्णाम्लपाचिकम् ॥ वातानुलोमनं चैव तथा पित्तप्रकोपनम् ॥ ८९ ॥ क्षारतुल्यतरं ज्ञेयं लवणोदकशोधनम् ॥ गुणान्कीर्तयतश्चापि मूत्राणामपि मे शृणु ॥ ९० ॥ एतेषामेव मूत्राणि सर्वाण्येव च बुद्धिमान् ॥ उष्णवीर्याणि जानीयात्कटुकानि विशेषतः ॥ ९१ ॥ निरूहेषु प्रशंसन्ति कृमिकोष्ठे च दन्तिनाम् ॥ त्वग्दोषेषु प्रशस्यापि पानोष्वेतेषु (?) भूपते ॥ ९२ ॥ आस्फोता वेजयन्ती च स्फूर्जको निर्मब एव च । अङ्कोल्लसहिता ह्येते भङ्गा वै साटरूषकाः ।। ९३ ।। आसवेषु पशस्यन्ते शृणु चान्येsपि ये हिताः । कुटजो मधुशिग्रुश्च पूतका दीघेट्टन्तका ॥ ९४ ॥ सप्तपर्णेश्च निम्बश्च षडेते प्रतिकीर्तिताः । यथालाभं यथासात्म्यं यथाकालं च बुद्धिमान् ॥ ९५ ॥ एषामन्यतमं योगमासवेष्वथ दापयेत् । त्वग्दोषशमना होते कृमिकोष्ठप्रणाशनाः ॥ ९६ ॥ अत्रेव हि प्रशंसन्ति पे च- स्युर्बलाग्नयः ॥ सरक्तानां तु दातव्याः स्निग्धानां चैव दन्तिनाम् ॥ ९७ ॥ रुक्षाणां न प्रदातव्या ये च पित्तविकारिणः । त्रिंशत्पलस्तु (बॆथमो मध्यमः पञ्चविंशकः ॥ ९८ ॥ जघन्यो र्वि३ाकश्चैव कवलस्तु सदा हितः ॥ ग्रहणीदीपना होते बलवर्णप्रसादनाः ॥ ९९ ॥ सिद्धानौषधयोगांश्च प्रवक्ष्याम्यत उत्तरम् ॥ १०० ॥ स्वपंगुप्ता गुडूची च मुद्रपर्णी हरेणुकम् ॥ विदारी माषपणीं च काकोलीद्वयमेव च ॥ १०१ ॥

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके । १ क. पुष्पतरं । २ क. त्रिंशतथैव ।

جانے مختeaےسے १• शयांबाषः] लिांयुर्वेदः । १०१ शाल्मली पारिभद्रं च वैजयन्ती करक्षिका ॥ अश्वगन्धासमायुक्तान्कवलान्संप्रदापयेत् ॥ १०२ ॥ ग्रहणीदीपनाञ्श्रेष्ठश्छवीवर्णप्रसादनन् । एतान्संभ्रुत्य संभारान्दीपयेत्क्षीणधातुषु ॥ १०३ ॥ एरण्डा वैजयन्ती च आढ़कीमूलमेव च ॥ श्रीपर्णी दधिपर्णी च त्वचमेषामुपाहरेत् ॥ १०४ ॥ अश्वगन्धासमायुक्तान्कवलान्संप्रंदापयेत् ॥ ग्रहणी दीप्यते चास्य पवसं चाभिनन्दति ॥ १०५ ॥ श्रीपर्णीदधिपणीनां त्वचो मूलं नलस्य च ॥ आढक्यास्त्वेव मूलानि दद्याचेव करञ्जकम् ॥ १०६ ॥ एतेन वर्धते मांसं सेौमनस्योप(स्यं च) जायते । द्वे कण्टकारिके दद्यान्मूलं मधु च शियुजम् ॥ १०७ ॥ दीप्पते ग्रह्णी यस्य यवसं चाभिनन्दृति ॥ ’ गण्डीरं कन्दकं चैव शियुरपवनाजिका ॥ १०८ ॥ पिप्पलीश्रृङ्खुवेराभ्यां नलिकानालिका पृथक् । घटी विडाख्यलवणं नलिकानालिका भवेत् ॥ १०९ ॥ एतान्संभ्रुत्य) संभारान्क्षोदयित्वा ह्युदूखले ॥ मदैितान्गोमयेनास्य कबलान्दापयेद्बुधः ।। ११० ।। कृमिकोष्ठी विशुध्येतु मृत्तिकां च न खादति ॥ द्वे कण्टकारिके दद्यात्किणिह्या मूलमेव च ॥ १११ ॥ आवती मधुशिग्रोश्च कवलेो मांसवधैनः । येोवन्ती मधुमाण्डूकी हरिपिण्डीतकानि च ॥ ११२ ॥ बिल्वं करीरगण्डीरकवलीं मांसवर्धेनः ॥ दाडिमं चमनीं भङ्कामुत्तमां गिरिकणैिकाम् ॥ ११२ ।। वेतसामृतवळुयी च दीपयेत्क्षीणधातुषु ॥ शिरीष-त्वचपल्ठं च मोरटं सिन्दुवारितम् ॥ ११४ ॥ सदाभद्रामपामार्ग कवलांस्तु प्रदापयेत् ॥ कच्छुरा यूथिकामूलमुत्पलं नवमॉलिकाम् ॥ ९९९ ॥ १ ख. "प्रदीप° । २ क. पाचन्ती । ३ क. °ण्डीरीक° ॥ ४ क. °मारिकम्। १०१ पालकाप्यमुनिविरचितो– [२ क्षुद्ररोगस्थाने करञ्जश्चाग्निभम्षश्च कषलो झग्निषधैश्नः ॥ (*३ाछुक्षी १ाडिमं गुञ्जां बलां पाषाणभेदकम् ॥ ११६ ॥ इाशाबिन्दुं शेलुं(?)” “ “ “वीर्घदृम्तकम् ॥ ११७ ॥ ●●争够 ●●●●鲁隐●惨 影制命● “कं चैब कवली मांसंवर्धनः। įl ) अरळुत्वचमाहृत्य पूतकं, बृहतीं तथा ॥ ११८ ॥ अमृतां च पपस्यां च मदक्षीणाय दापयेत् ॥ पूतीकत्वगरळुत्वकृमीनिघ्नन्ति दन्तिनः ॥ ११९ ।। पपस्या च गुडूचीं च प्रदेपा क्षीणधातुके ॥ कदम्बमेषशृङ्गीणां पुंनागं त्वचमेव च ॥ १२० ॥ भागानेतान्समान्कृत्वा निशि मूत्रेण वासपेत्। पुरीषं गोश्व नागस्य कवलान्संप्रदापयेत् ॥ १२१ ॥ इत्येते कीर्तेिता राजन्कवला: क्षीणधातुषु । चूर्णारिष्टं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ११९ ॥ शृङ्गवेरं विडं बिल्वं पिप्पली मधुशिग्रु च । - एतेषामेव चूणीनां प्रस्थः प्रस्थः समो भवेत् ॥ १२१ ॥ समुद्रलवणमस्थो गोमयमस्थयोजितः । १२४ ll || .... . ... . همه ۰، ه . ۰۰۰۰۰۰۰۰ ه .. ه ۰۰۰۰۰۰۰، ۰، ه . + १”“” “”सद्यो। नागो निरुहति । दधित्थनक्तमालानां”’ ”द्योरिष्ठकश्च कान् (!) ॥ १२५ ॥ भिल्लोट””मेषीणां “ “विलाडोदरकस्य च ॥ अर्जुनस्य ( च ) निचुलस्य ( व )” “वश्वलस्य ( च ) ।। त्वचो मूलं च पत्रं च शिश्नोश्वोदुम्बरस्य च ॥ १२६ ।। जपासजब्रिकपासीतुवरी.च(श्व) समाहरेत् ॥ एष संवर्तनो वर्गे झतीसारातिवर्तकः ॥ १२७ ॥ विरुक्षणीयान्कवलानतिस्रिग्धाय दापपेत् । ग्रलं शिग्रोस्त्वचं ज” “पांठल्या स्तथा ॥ १२८ ॥ —l -- " धनुराकारमध्यस्थः पाठो f ☞ສ rfv=rກrfດ. } यस्थः पाठो नास्ति कपुस्तके । f खपुस्तके ‘इतः قويلا त्यक्तमखि' इति लिखितःपलभ्यते ॥ १ क. स सिकैन स°। ख. सत****म्यका चैव स°॥ २ ख. °डेोक°॥ ३ कं, घटिस्यास्तथा तथा । ९ ॐ क्षयाध्यायः ] हस्त्यायुर्वेदः । । १०१ बिल्वाम्रमेषशृङ्गीणां त्वचस्तथाऽर्जुनस्य च । विरूक्षयेद्गजं क्षिप्रं न च दोषमवाप्नुयात् ॥ १९९ ॥ पालाशनक्तमालानां त्वचमिङ्गुददृक्षपोः ॥ (*त्वच)मर्जुनजम्ब्वोश्वं वेिदुलारिष्ठमेव च ॥ ११० ॥ कुटज्ञत्वग्विडङ्गानि क्षोयित्वा हुदूखले । कक्लो दीपनीयः स्यात्प्रसादयति तं छविम् ॥ १३१ ॥ महौषधं वातदूाले त्वञ्जनं दन्तिनां हितम् । llه ۹۹ || ۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰ g: it gچا:gg वाताध्मातस्य नागस्य बन्धाय कवलो हितंः । अङ्ामु(?)” “कं च तकारी क्षीरिणी तथा ।। १३३ ॥ दद्याद्वातहरं त्वेतच्छोभाञ्जनकमेव च ॥ वांताध्माते कुलिङ्गाक्षीं वारणस्य महीपते ॥ १३४ ॥ उरुबूकोऽथ तकारी काकोली क्षीरमेव च । भिश्छोटश्च प्रदातव्यो वाताध्मातस्य दन्तिनः ॥ १३५ ॥ अथ क्षौरं प्रवक्ष्यामि पानकायाग्निदीपनम् । कुम्भीकस्याssढकं दद्यात्पलानां तु खुही (हीं) तथा ॥ १३६ ॥ बिल्वार्कनक्तमालानां त्वचं पत्राणि पेषयेत् ॥ अर्कस्य दाहयेन्नालं केौपे तोपे विनिखुतम् ॥ १३७ ॥ द्रोणं द्रोणे षद्ातव्यं त्रिपक्षस्य नराधिपम् । चूतदृक्षाम्रकुम्भानां त्वचः संयोजिताः समाः ।। १३८ ।। फणिज्जकस्य मूलानि तथेवार्केकरञ्जयोः । श्रवेद्यरेतैश्व(?)” “क्षारे कूपोदके कृतः ॥ १३९ ॥ पूर्वमुक्तेन विधिनां क्षारमेव प्रदापयेत् । कुम्भीकपानसंस्कारुः सुमनाभङ्ग एव च ।। २४० ॥ इत्येते पानयोगाः स्युव्याख्याता द्विपदां वर ॥ चूर्णारिष्टानि वक्ष्यामि गजानामग्निदीपंनात् ॥ १४९ ॥

  • खपुस्तके नोपलभ्यते ॥

१ क. “श्व विंदु° । २ क. °तः॥ तथा अ° । ३ क. वाताध्मातो ॥ ४ कू. रं । १ क. कैौपतो” । ६ क. शूचेद्यरेतैश्च क्षारः कूपोदके समीकृ° ॥ ७ क. °ना र” । ८ क. “पनम् ॥ rt రి? पालकाप्यसुनिक्राितोि- [२हुबरोगत्पिने द्वे बृहत्यौ करध्नौ च पारिभद्रकमेव च ॥ हरिद्रे द्वे विडङ्गानि दद्यादिन्द्रयवानपि ॥ १४२ ॥ ३ातावरीं च शोणं च त्वचो निचुलबिल्वयोः ॥ गोमूत्रे वासयेद्रात्रौ दिवा सूर्ये च शोषयेत् ॥ १४३ ॥ त्रिरात्रमेवे कृत्वा तु मुस्रिक्ष्मं क्षोदयेत्तत्तः ॥ त्रिफलां हिङ्गसंयुक्तां पञ्चभिलैवणेर्युताम् ॥ १४४ ॥ लवणस्य च योगेन चूर्णारिष्टस्य षट्पलम् ॥ द्वे बृहत्पौ करञ्जौ द्वौ अश्वगन्धा मृवर्चला ॥ १४५ ॥ उभे हरिद्रे पाठी च करीषे गजवाजिनो: * * एतत्सर्वं समाहृत्य समं कृत्वा युदूखले ॥ १४६ ॥ नित्यं लवणयोगेन षट्पलं वाऽस्य दापयेत् u द्वौ कालौ दन्तिनां दद्याचूर्णयोगमतन्द्रितः ।। १४७ ॥ मनःप्रसादं जनयेद्वर्णं च नृपन्तिनाम् ॥ निम्बस्याथ करश्नस्य त्वचो वरुणकस्य च ॥ १४८ ।। मेषशृङ्गयाश्व पाटल्या विदुलस्य च संहरेत् । क्रिया उग्रास्ततः सर्वाः समभागाः प्रकल्पयेत् ॥ १४९ ॥ ं, उत्तमं त्वॆ(वे)व ताः क्षुण्णा गोमूत्रे वासयेश्रयहम् । मन्दाग्निशमनार्थं च द्विपस्य तु प्रदापयेत् ।। ११० ॥ एरण्डपूतकारिष्टैः समांशैः कवले भिषक् ॥ निवृत्तस्य च पूर्वाह्न दापयेद्रोगनाशनम् ॥ १५१ ॥ सुवर्चलां गुडूचीं च अपामार्ग” “” “कम् ॥ वैजयन्तीं च भूनिम्बं तथा वै साटछ्षकम् ॥ १५२ ।। एतान्भुक्त्वा गजः कल्पो रोगात्क्षिप्रं प्रमुच्यते । बलं मांसं च वृद्धिं च प्राप्नोति सुमनाः सदा ।। १५३ ।। इत्येवं तु महीपाल विधानं क्षीणधातुषु । य एवं योजयेद्वेद्यः स शोभां जनयिष्यति * ।। १५४ ॥ (fौालकाप्योsब्रवी)वेित्थं राज्ञाsङ्गेन मचोदितः ॥ श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने - षष्ठितमः क्षयाध्याय: || ६० ॥ तके तु,इतः परं’ त्रुटिचिह्नं दृश्यते।।' धनुश्चिह्नान्तर्गतस्तु पाठो भ्रष्टः खपुस्तकात्॥ १क, °जिनौ ॥ ए° । २ क. °र्गद्विभाकरम् ।। ३ ख. दानं राज्ञा° । ९ १ झभिन्नाध्यायः।] । हस्त्यायुर्वेदः । । ३०५ अथैकषष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पापामूर्षि धर्मविर्दा वरम् । विनयेनोपसंगम्य पालकाप्यं स्म प्रच्छति ॥ १ ॥ कथं मदः संभवति हेतवोsस्य कति स्मृताः ॥ कथं च सुरभि दानं कंकटाहं संपरिवर्तते(?) ।। २ ॥ एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् । वातात्पपद्यते कश्चित्कश्चित्पित्तात्पपद्यते ॥ ३ ॥ श्लेषमणा भिद्यते चान्य:"शोणितादपि चापरः ॥ संनिपातात्तथा चान्यो मदः क्षरति वारणे ॥ ४ ॥ एवं पञ्चपकोरश्च मदो वै संप्रकीर्तितः । शीर्यात्मभिद्यते कश्चित्तथैवाभिजनेन च ॥ हृषोदन्यः पभिद्येत परिणामात्तथाऽपरः । । नैसर्गिकस्तथा चान्य: संपातादपि चापरः ॥ पुष्ठया प्रभिद्यते चापि व्याधिदीषकृतोऽपरः । उपधानात्तथा चान्यः प्रभिद्येत मतङ्गजः ॥ चतुर्दशेते नागानां कीर्तिता मदहेतवः । समासान्नरशार्दूल शृणु विस्तरतो हि मे ॥ तत्र तावत्प्रवक्ष्यामि लक्षणं वातिके मदे । परिधावति चात्यर्थं जायते चानवस्थितः । न चाभिलषति ग्रासं शय्याद्वेषश्च जापते । (*जृम्भते बहुशश्चापि वेपते स्तनपत्यपि । प्रतिनम्याभिनमति विनमस्युन्नमत्यपि । पभिद्यते त्रिधा चेदुं तथाऽङ्गस्यापि जायते । ) पवोदकनिकाशं च कषायं कुरुते मदम् । चन्दनोशीरपद्मानां मुगन्ध(र्करसानि च) ! कटुकानि कषायाणि तिक्तानि च निषेवते ॥ प्रावृट्काले च नितरां मदस्तस्य प्रवर्तते ।_______ ¥ धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात्। ! धनुराकारमध्यस्थो नाति पाठ: खपुस्तके l - १ क. °काराश्व । \ዔ ३०६ पालकाप्यमुनिविरचितो– [ २ क्षुद्ररोगस्थाने इति वातात्मकं मोक्तं गजानां मदलक्षणम् ॥ पैतिकस्यापि नृपते विज्ञानमुपदेक्ष्यते । तेजस्वी कोपनश्चैव संतापी च भवेद्दिपः ॥ प्रापेण शीतलां छायां सलिलं चाभिकाङ्क्षति । विजृम्भते नमति च तथा पतिनमत्यपि ॥ कपोली चाण्डकोशश्च पच्यन्ते च नराधिप । पीताभमथ रतं वा कटाद्दानं प्रसिच्यते ॥ सुगन्धं चूतपुष्पाणामेलामुस्तमुगन्धिकाम् । शांरदे पैत्तिकः काले मद: क्षरति वारणे । कटुकाम्लान्सलवणात्रसानति निषेवते । इत्येतल्लक्षणं प्रोक्तं पित्तात्पकुपिते मदे । प्रकृत्या श्लैष्मिकं राजन्मदं वक्ष्यामि तत्त्वतः । बलवाञ्ंीलसंपन्नस्तेजस्वी धेनुकामतः ।।' स्वप्नशीलश्च भवति मन्दक्रमविचेष्ठितः । प्रसेनं कुरुते कामं गम्भीरं वेदपत्यपि ॥ पिष्ठोदकमतीकाशं(३ाः) पाण्डुरः क्षरते मदः । सगन्धमालापुष्पाणां सिन्दुवारतरोरपि ॥ तथा मुक्तकपुंनागबकुलानां च गन्धतः । शीतलं सुरभिं हृद्यं हेमन्ते संश्रयेन्मदम् ॥ मधुराम्लानि सर्वाणि लवणानि च सेवयेत् । त्वग्दोषाश्वापि जायन्ते मेहत्यपि च सौद्रयम् (?) ॥ इत्येवं लैष्मिकं राजल्लेक्षणं समुदाहृतम् । शोणितात्संप्रवृद्धे तु मदे वक्ष्यामि लक्षणम् ॥ मध्याह्रै संश्र(?)मासृत्य(?)रक्तनि”लोचनम् । 可 चैवोद्विजते हस्ती हस्तिन्ये नापि कुप्यति ॥ विमुक्तैरिति सर्वाङ्गेर्गजः संधिषु कृच्छ्रगः । शीतलानि च सर्वाणि च्छायां चैवाभिनन्दति ॥ ३ाय्यायां सुखमाप्नोति (*न चेव कवलं भजेत् ) ।। पाण्डुता सर्वगात्राणां स्रिग्धमाहारमिच्छति ॥

  • धनुराकारमध्यस्थे नास्ति पाठः खपुस्तके ।

१ ख. शरदि । २ ख.°ति न सेव°। ३ ख.°ऽशीतसंपन्नास्ते°। ६ क.°रिव स°। १ १ प्रभिन्नाध्यायः ] . इस्लयायुर्वेदः । । * ०७ पुरीषं वमथुर्धानं रक्तमेवोपजायते । कटाभ्यां भिद्यते पूर्व निदाघे चापि ग्राद्यति ॥ पैत्तिकस्य तु लिङ्गनि सर्वाणि कुरुते गजः । इत्येतल्लक्षणं प्रोतं मदे वै शोणितात्मके ॥ अत ऊध्र्व प्रवक्ष्यामि संविपातात्मकं नृप । पूर्वोक्तानां मदानां तु लक्षणं सांनिपातिकम् ॥ क्षुत्पिपंीसोष्णशीतानां सहिष्णुर्भवति द्विपः । दुःस्थानमथ दुःशय्यां सततं सहते गजः ॥ प्रतिनम्याभिनमति विनमत्युन्नमत्यपि । नाभिनन्दति चाssहार('मिष्ठं च) स्वादुमेव च ॥ व्यामिश्नमतं जानीयान्मिश्नगन्धं मदं नृप । इत्पेतत्संनिपातेन पभिन्नस्य तु लक्षणम् ॥ मत्तेन जनितायां तु यस्तु मत्तेन जायते ।.. पौर्णमास्यां प्रपद्येत मन्दमन्दगुणैर्युतः ॥ जानीयात्तं तु राजेन्द्र मदं झभिजनाभिधम् ॥ बहुपुष्पसमृद्धानि कोकिलाभिरुतानि च । मत्तबहैिणंपुष्टानि वनानि समवेक्ष्य च ॥ हंससारसगीतानि सक्रवाकरुतानि च । सतामरसकह्लारसुगन्धिपवनानि च । यनोद्दराणि रम्याणि पल्लवानि सरांसि च । पद्मोत्पलविचित्राणि भ्रमरैः कूजितानि च ॥ क्षोभयित्वा च पीत्वा च करेणुगणमध्यगः । एष नागो महाराज हृषीदेष पभिद्यते ॥ क्षीणधातुशरीरश्च द्वयोतीतो मतङ्गजः । हीनवीर्यो विमांसोsपि सर्वाशाशिथिलीकृत: ॥ एतैस्तु लक्षणैर्विद्यान्मदं तं पारिणामिकम् । दुःस्थानमथ दु:शय्यां लब्ध्वा लब्ध्वा च मोहनम् ॥ निभैसितं वधं बन्धं “ “ “नितंजनवम् । यदा मर्दं स्रवति तु तं “ ”’विद्याविसर्गेजम् ॥ f खपुस्तके नास्ति । १ क. ख. °पासाच्च शी° । ९ क. °णघुष्टा° । | - A $oč पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्वांने उष्णेत्पथो(Dचगमनाद्रुरुभारेण वां पुनः । कर्मणार्यातप्रयोगद्वा हरतो वा बृहदुमान्। एतैर्निदानैनगस्य शरीरमुपतप्यते । ततः प्रसिच्यते दानं दुर्गन्धिवममुं(थु) ऋप । तं तु संतापजं विद्यान्मदं वारणविक्रमम् । विविधैस्तु शिरोरोगैर्मूत्ररोगेण वा यदि ॥ शुद्धपाकलहेतुत्वाद्वयाधिना वारणे मदः | विविधाभिर्विधाभिर्यः पुष्ठो माद्यति वारणः ॥ स मद: पैत्तिको राजन्निर्दिष्ठः परिपाटित: । पाणिता विधया नागा न वञ्या बल३ाालिन: । मद्स्य जनने सम्यग्भेषज्ञैः संप्रयोजितैः । उपधानात्प्रभिद्यन्ते वारणाः पृथिवीपते ॥ इौर्यज्ञोऽपि ”” * * * * * * * * sees • * * * * * * * * * * * was e = ** छ्पं प्रार्थयमानस्य युध्यमानस्य वा युधि ॥ पश्यन्तस्तस्य सैन्यस्य विजयं देिव्यचक्षुषः । मदं ग्रह्णाति मातङ्गः स हेतुर्वैिजये क्षणम् । इत्येते बहुधा प्रोक्ता गजानां मदहेतवः । कात्स्न्यॆन तु महाराज यथोक्तं ब्रह्मवादिभिः । अतः परं प्रवक्ष्यामि चतुर्णामपि भेषजम् । वातप्रभिन्न विज्ञाय चिकित्सां संप्रयोजयेत् ॥ पञ्चभिलैवणैः सार्धं पाययेत्तं मुस्वोदकम् । तीक्ष्णांश्व कवलान्दद्याद्वारणाय महीपते ॥ वातिकात्स मदाद्राजन्मुच्यते वै न संशयः । दध्यम्लमथ वातानेः (?) क्रमाचूर्णं च पाययेत् ॥ एतेनापि च योगेन मुख्यते वातिकान्मदात् । भूद्धकोष्ठाय दातव्यं जलपानं महीपते ॥ यवसानि विचित्राणि मृदूनि हरितानि च । फाणितेनोपदिग्धानि (?) कवलान्संप्रदापयेत् ॥ इति वातप्रभिन्नस्य चिकित्सा संप्रकीर्तिता । अथ पित्तप्रभिन्नस्प चिकित्सा संप्रंवक्ष्यते ॥ १ क. °प्रचक्षते । ९१ प्रमिजाध्यायः ] । इस्ल्वायुर्वेदः । , , । ३०९ प्रत्यूषकाले मातङ्गं ह्रदे निर्वापयेद्विषक् । शालायां मण्डलिप्तायां इीतस्थानासितस्य तु ॥ स्रावयेद्वारिपूर्णाश्च तस्योपरि नवान्घटान् । बिशं मृणालाञ्शालूकमुत्पलं नलिन्ान्यपि ॥ इक्षु चेश्वरसं चैव शृङ्गाटकृकसेरुकम् । दापयेत्कवलांस्तस्मै शर्कराचूर्णसंयुतान् ॥ परुषकाणि मृद्वीका शर्कराफाणितं मधु । सारिवा मधुकं चैव समांश्ां चोत्तरोदकम् । तेतः” “ये प्रति ये(?) शीतं कल्पश्रुत्पापयेत्(?) । प्रभेदे पैत्तिके तस्य यवसानि प्रदापयेत् ॥ ऋणाख्यं पर्पटीन्दद्याच्छर्कराघृतसंयुतम् । षष्टिकानां पुराणानां शालीनामोदनं मृदु ॥ सर्पिषा भोजयेन्नागमेवं भेदाद्विमुच्यते । अम्लमुष्णं च तीक्ष्णं च लवणं च न दापयेत् ॥ पानानि सर्पिषा श्रेष्ठान्यभ्यहूँ चैव सर्पिषा । नश्यत्यनेन योगेन प्रभेद: पैत्तिको नृप ॥ इति पित्तात्प्रभिन्नस्य चिकित्सा संप्रकीर्तिता । (*अथ श्लेष्मप्रभिन्नस्य चिकित्सां संप्रयोजपेत् ॥ ) कटुकेन तु तैलेन सर्वसेको विधीयते । तीक्ष्णान्कटुकषायान्कवलानस्य दापयेत् । अजामूत्रेण संयोज्य श्ळैष्मिकस्तेन शाम्पति । द्राक्षाद्दरिद्रामश्निष्ठाः सूक्ष्मचूर्णांश्च कारयेत् । अजामूत्रेण संयोज्य पिण्ङमस्मै प्रदापयेत् । अनेन क्रमयोगेन(णू) प्रभेदात्परिमुच्यते । आरग्वधं सोमवल्कं पटोलं काकतिन्दुकम् ॥ पयोsपि मधुसंयुक्तं पिण्डः श्लेष्महरः स्मृतः । यवौदनं च तैलेन मात्रया भोजयेद्गजम् ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥

१ क. "लायामञ्जलिप्रायां । २ क. ततः प्रति ये शीतं कल्पयेत् ॥ ३ ख. °टाद्दद्या° l ቆየ • पालकाप्ययुनिविरचितो- [२ शुद्ररोगत्तमाने पाययेन्मुद्गयूषं च योपाल:(?)सह संस्कृताम् । काशं कुशं पोटगलं यवसार्थ प्रदापयेत् ॥ इति श्लेष्मप्रभिन्नस्य चिकित्सा संप्रकीर्तिता । प्रभेढ़े रक्तजे राजन्प्रतीकारः प्रवक्ष्यते ॥ यदुक्तं पैत्तिके स्रोवे तत्सर्व संप्रयोजयेत् । श्लेष्मिकस्य तु योगं हि कल्ये नागस्य कारयेत् ॥ पैत्तिकस्य तु यत्कर्म मध्याह्रै तत्समाहरेत् । वातिकस्य तु यत्पोक्तं सायाह्ने तत्प्रयोजयेत् । लवणानि च सर्वाणि पिप्पल्यो मरिचानि च । शृङ्गवेरं च संहृत्य सूक्ष्मचूर्णानि कारयेत् । संनिपातसमुत्थाने श्रेष्ठमेतच्चिकित्सितम् । इत्यब्रवीत्पालकाप्पो राज्ञाऽङ्गेन पचेदितः । इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने मभिश्नो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥ अथ द्विषष्टितमोऽध्यापः । ‘अथातः कर्णवालजानां कृमीणां निदानं चिकित्सितं च व्यारूपास्पाम:' इति ह स्माssह भगवान्पालकाप्य: इह खलु भो हस्तिनां केशाग्रसूक्ष्माः कण्टकैमुरुवा” “ एणन्पूर्वाः(?)त्वङ्मांसशोणितं भक्षयन्ति । इयामा वक्षाः श्वेता रक्ता राजीव(म)न्तश्चित्राः इाबलाः कर्णजा बालजाश्च कृमयः संभवन्ति । तेषां कृमिभिरुपसृष्टानां लूक्षणम्-परिशीर्पन्ते कर्णाग्राणि ।*तेःपरिमूलाप्रेषु चंला भेक्षयन्ति । परिशीर्यन्ते वालाः। तत्र साध्या ये परिस्रवन्ति' । शेषास्त्वसाध्या: [ अधैर्षा विकिसितयुपदेक्ष्यामा-अङ्गराजोत्तम"कर्णीविडङ्गकिण्वर्बेचैभाशोंमाद्रं कुष्ठनिम्बसुरसकाकादनीकाकतिन्दुकीकाकमाचीकरवीरसर्षपवर्णाजि • ते" ति स्यात्। अत्र “इति बुद्धिचे खपुखके।" अङ्गराजोत्तमक'णी' इत्थं त्रुटिचिहं खपुस्तके । $ खपुस्तके किण्व ४ वच इत्थं त्रुटिचिहं दृश्यते । १ क, ख. श्रावे ॥ २ क. °कसुखाष्णान्पू” । ६ क. ख. वला ॥ ४ क. ख, भक्ष्यति । 蘇 ९ ६ कर्णरोगाध्यायः ] इस्लायुर्वेदः । । ३११ ।। कासैन्धवलवणयवक्षारतिन्तिडीकशिरीषकर्णिकारबर्बरफणिजकशङ्खिनीदारुहरिद्राश्चैकतः कृत्वा समभागेरुपक्रमेत । एतेषां कषायैः पक्षाल्य कल्कैः प्रलेपनं कुर्यात् । चूर्णैस्तु प्रतिसारयेत् । एतेषामेव विकेशिकावर्ती च यथायोगं विद्ध्यात् । ततश्चाभ्यन्तरं रुधिरं विसर्पवत्परिस्रावयेत् । (* ग्रन्थि चेत्कुरुते कृमिः पशूनामिव कुकुटकं सस्रे(शास्रे)ण, विद्ध्वा निष्कृष्य कृमिघ्नैश्च कषायैः प्रक्षाल्य प्रलेपयेत् । ) । कृमिकोष्ठप्रयुतं सकवलान्दद्यात् ॥ तत्र श्लोका: कषायैः कटुकैस्तितैलेवणैः पानभोजनैः । कर्णजान्वालजांश्चैव चिकित्सेतु कृमीन्भिषक् ॥ प्रायेण श्लेष्मप्रभवा गजानां ज्ञेयास्तु रोमॅक्रिमयः शरीरे । कार्यः प्रयत्नः पश्ामार्थेमेषामुपेक्षिता: प्राणहरा भवन्ति ॥ इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने कर्णेवालकुमिनांम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ अथ त्रिषष्टितमोऽध्यायः ।। अड्रेन पृष्ट भगवान्कर्णरोगमुवाच ह । अस्य रोगस्य विज्ञानं चिकित्सां च यथाक्रमात् । नै सूतः सहसाssदते तथा शीर्षविरेचने ॥ कर्णौ वां मृद्यतेऽत्यर्थं श्रोतसो: कीटवेशनात् । जलं वा(न)पविशति हन्यते चातिमात्रतः । अंभिघातेन शिरस: कर्णरोगः प्रवर्तते । ऊर्ध्वं प्रकुपितो वायुः श्रोतसि प्रतिपद्यते । श्लेष्मशोणितमादाय कणैों नागस्य पीडयेत् ॥ शरैरागन्तुजेक्षॆषैर्यदा कर्णोऽस्य दुष्यति ॥ तेनास्य तुमुलो वपाधिः कर्णजः संप्रवर्तते । तस्येमानि तु रूपाणि वारणस्य निबोध मे ॥ संजिघ्रति पवमति कर्णेस्त्रोतःस्वभीक्ष्णश: ll क धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । ' कृमिकेप्टेोपयुक्तान् इति स्यात् । - १ क. ख. °मकृम° ॥ २ क. ख. नस्ततः ॥ ३ क. वाममृते? ॥ ४ क. अतिघा° । ११२ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने अङ्कल्या साऽल्पकाष्ठेन कवलेन च घर्षति ॥ पूषं स्रवति कर्णाभ्याँ दुर्गन्धिः फेनिलं भ्रुश्ाम् ॥ श्लेष्ममारुतसंसर्गात्कृमयः संभवन्ति हि । रुधिरं कृमिसंमृष्ठं दृश्यते यस्य हस्तिनः । कर्णरोगः स विज्ञेयः कएशिोणितवातजः ॥ इत्येवं कर्णयोव्याधीन्दृष्ट्वा भैषज्यमात्रेत् || शृङ्गवेरं च भार्गीं च विडङ्गानि च पेषयेत् ॥ देवदारु च कुंष्ठं च सूक्ष्मं पिष्ठा विचक्षणः । रसेनानेन नागस्य कर्णयोश्व निषेचयेत् ॥ ततोऽस्य वेदनाशान्तिरेतन्न स्यान्महीपते । काली मधुकनिर्गुण्डी हरिद्रे देवदारु च ॥ सर्वमेतद्विडङ्गैस्तु कुछेन च समं भवेत् । एतत्संभारमग्नौ च सूक्ष्मकल्कं प्रदापयेत् ॥ ततो रसं परिस्राव्य क्षेोद्रेण सह संयुतम् । ततोऽस्य कर्णयोर्दद्यात्कर्णरोगात्प्रमुच्यते ॥ मधुशिगुं च बिल्वं च सरलैं देवदारु च ॥ अङ्गीठफलसारं च मांसी कुष्ठमर्वेल्गुजम् ॥ मयूरपित्तं मज्जां च बिल्वानि वर्तुलानि च ॥ विडङ्गतुम्बीबीजं च तथा निम्बफलानि च । देवदारु तथोशीरं पिष्ठा तानि समानि च ॥ सर्वमेतत्समालोड्य तैले धीरो विपाचयेत् ॥ ततोऽस्य सेचयेत्कर्णावेतेन लभते सुखम् ॥ गण्डीरमूलं समधुयष्टिकं च सकुड्डयम् । क्षौद्रेण सह संयोज्य कर्णयोः पूरणं हितम्॥ प्रपौण्डरीकं मञ्जिष्ठां कुष्ठं मधुकूमेव च । उशीरं पद्मकं चैव देवदारु च पेषयेत् ॥ कल्केनैतेन संयुतं तैलं धीरो विपाचयेत् ॥ ततोऽस्य कर्णयोर्दद्यान्नस्यकर्म च कारयेत् ॥ शैलेयं सर्जकरसं देवदारुं तथाऽगुरुम् ॥ SAASAASAASAASAASAASAAAS १ क. °र्णशो व्याधी° । २ ख. पीपयेत् ।। ३ क. कार्छ ।४ क.ख. °वल्यज° । १ क. °स्य कर्णयोः सेकस्तेन वै लभते सुखम् ।। ६ ख. पीषयेत् । घृतमण्डेन संयुक्तं धूपयेत ततः पिबेत् ॥ भार्गीमूलं च मधुकं षष्टिकाश्नं कुटश्नटम् । श्रुद्धाभ्रामलकैः सिद्धान्मधुसर्पिःसमन्वितम्। पिप्पलीशृङ्गवेराभ्यां भुक्त्वा संपद्यने सुखी ॥ अङ्कोल्लचिरबिल्वाभ्यां रस्रो वैशेषिको भवेत् । अवगौहविषेकं च वर्जयेच्च विशेषत: ॥ इत्येतत्कर्णरोगस्य सनिदानं चिकित्सितम् ॥ (४:पृच्छते रोमपादाय पालकाप्येन कीर्तितम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने कर्णरोगो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ अथ चतुःषष्टितमोऽध्यायः ।। अभक्तच्छन्दिनो राजन्सनिदानं चिकित्सितम्) । नागस्प संप्रवक्ष्यामि तन्मे निगदतः शृणु ॥ वातेन सहितः श्लेष्मा हृदये संपधावति । आमाश्ायं च मन्यन्ते पूरयित्वाऽवतिष्ठते । कफेन बद्धहृद्यः कुवलं पल्छवं तृणम् । अरोचमानं कृच्छ्रेण किंचिद्श्नाति वारणः । तस्य तेनाभिभूतस्य चिकित्सा संर्पवक्ष्यते । तस्याssसवं प्रसन्नां वा मैरेयं चापि पाययेत् ॥ हिकुना पश्चलवणैर्युक्तं त्रिकटुकेन वा । बचां हरिद्रे लथुनुं पिप्पल्यौ मरिचानि च । सपश्चलवणांस्तस्मै कवलान्संप्रदापयेत् । तेजोवती त्रिकटुकं तथैव कटुरोहिणीम् ॥ मधुना सह संयोज्य कक्लान्प्रतिभोजपेत् । चित्रकं सर्षपं ঞ্জি त्रिफला बदराणि च ॥ हरिद्रे शिायुबीजं च करञ्जबीजमेव च ।

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ f ‘धमन्यन्तं' इति स्यात् । १ क. धूमयेत । २ क, ख. °गाहाविसेकं ।। ३ क. °प्रचक्षते । Ye ቆዩ?

पालकाप्ययुनिरिचितो- [२ क्षुद्ररोगस्थाने यश्चभिलेवणैः सार्धे क्षोयित्वा हुदूलले ॥ सक्तुभिः सह संपोज्य कवलान्यवि भोजयेत् ॥ कटुका रोहिणी पाठा 'सयवा(?)क्षारसैन्धवाः ॥ पिप्पल्यः कटुका मत्स्या मरिचान्याटरूषकम् ॥ सर्वाणि समभागानि क्षेोद्रयित्वा उदूखले ॥ गोमयेन समायुक्तान्कवलांस्तस्य विापयेत् ॥ मुद्रयूषौदनं चास्मै दद्यात्रिकटुना युतम् ॥ यथां हेि मथनाग्निः स्वल्पोsरणिसमन्वितः ॥ पूर्वे गोमयेंचूर्णेन ततस्तृणेन वै नृप । क्रमशास्तनुभिः काष्ठैः स्थूलैश्च तदनन्तरम् ॥ विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्यपि ॥ एवं गजानां विधिवच्छनैरग्निरुदीरितः ।। भुक्त सर्वमशेषेण दहत्पग्निरिवेन्धनम् । भक्तच्छन्दो भवत्येवमग्निंीनश्च जायते ॥ इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्था नेsभक्तच्छन्दी नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ अथ पश्चषष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति । भक्तग्रासोपरुद्धस्य लक्षणं ब्रूहि तत्त्वतः ॥ रसं च शोणितं चैव मेदो माँसमथापि वा । सह घोनसने(?)कस्मात्सर्वाण्येतानि खादयेत् ॥ विशेषयति दोषी च कथं मात्राणि खादति । एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अनादिमध्यनिधन: कायाग्नि: परिमध्यते (?) । मळूलक्षणसंयुक्तो बीजसहितमातेन (?) । नाभिमध्ये शरीरस्य विज्ञेयं सोममण्डलम् । सोममण्डलमध्यस्थं विद्यात्स्रुपेस्प मण्डलम् ॥

  • ‘सयवक्षार' इति स्यात्॥

१ क. °थाऽङ्गिमदना° । २ क. °यपूर्णेन ततस्तेन तृणे° । ९ ५ भकप्राप्तोपरुद्धाध्यायः ] ’ इस्स्वायुर्वेदः । ३१९ प्रदीपयेत्तु नागस्य तस्य मध्ये हुताशनः । इन्दुराकाशमास्थाय यथा दीपस्तथाऽम्भसः ॥ तिष्ठतिष्ठमितो(?)दीप्ताँस्तथा बलिनमम्भसि । गजानां नाभिमध्ये तु यवमात्रोऽवतिष्ठते ॥ हृस्वकायेषु सान्येषु तिधेत्रुटिप्रमाणतः । कृमिकीटपतङ्गेषु वद्धिमात्रोऽवतिष्ठते । सूपेौ दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः । विशोषयति सर्वाणि पल्वलानि सरांसि च ॥ तद्वद्गजानां सॆभुक्तं जठरो नाभिमाश्रितः । मेषुश्चै(?)क्षिप्रमादत्ते सूर्यकान्तो मणिर्यथा ॥ दृन्तिनां भोजनं दत्तं नानाद्र5यसमायुतम् । क्षिप्रं सम्यक्प्रति तेजोधातुसमायुतः ॥ जाठरो जलसंभूतस्तद्गतिस्तत्परायणः ।। .. दीप्लेश्व करणा(त्)कोछे सलिलेन च पूरयेत् ॥ अप्रिसोमात्मकै सर्व जगत्स्थावरजङ्गमम् । अग्निसोमात्मको राजन्दृन्तिनां च चतुर्विध: ॥ सूर्यात्मकानि पात्रीणि(?)पस्मात्सोमात्मकानि च । (?)संहत्यान्सनै तस्मात्साण्डाणि न खादति ॥ चिकित्सेद्यस्नु सीदन्र्त विषर्य चापि दन्तिनाम् । आयुर्वेदाभियोगेन स वै राज्ञां चिकित्सकः ॥ उक्तग्रासोपरुद्धस्य लक्षणं संप्रवक्ष्यते । वारणानां पुरा राजन्पथावदनुपूर्वशः ॥ मधुराभोजना नित्यमव्यापामास्तथैव च । मृत्तिकाभक्षणाद्वाऽपि जलदोषेण वा पुनः । विदग्धभोजनाद्वाऽपि रात्रौ जागरणेन वा । जीर्णाजीर्णाइानाद्वाsपि सततं पृथिवीपते ॥ हृदये श्लेष्मणा दिग्धे नाभिनन्दति भोजनम् । पित्तं च तनुतां याति ग्रह्णी चास्प हीयते ॥ १ क. °दीपं तत्र ना° । २ क. संयुतं ।। ३ क. जील्मुनिल्म्वश° । *** पालकाप्ययुनिक्रिचितो- [२ क्षुद्ररोगत्थानेर उष्णालुवीतशीलश्व दुर्मना गुरुमस्तकः । भक्तद्वेषं च तं रोगं विद्याच्छ्रेषमोपसर्जनात् ॥ विज्ञानमेतद्याख्यातं चिकित्सितमतः शृणु । द्वे पञ्चमूले संदृत्य पिप्पलीमूलमेव च ॥ हस्तिपिप्पली(लों) च चिरबिल्वैः सह विपाचयेत् । विपक्कमनुपूर्वेण मुखोष्णमनुपाययेत् ॥ एतत्पीत्वा तु राजेन्द्र ततः संपद्यते मुखी । पिप्पलीं शृङ्गवेरं च सूक्ष्मचूर्णानि कारयेत् । इस्तिमूत्रेण संयोज्य तैलेन च नराधिप । सपञ्चलवणां शुण्ठीं पिप्पलीमूलसंयुताम् ॥ ग्रहणींदीपनं देयमेतत्पानमनेकपे ! नागपिप्पलिमाहृत्य हस्तिमूत्रेण पेषयेत् । एवं प्रतिनये दद्यात्केवलं युक्तितो भिषक् । दीप्यते ग्रहणी तेन यवसं वाsभिनन्दति ॥ हृष्टपुष्टमनाश्चैव न भवत्येव वारणः । यवसान्युष्णवीर्याणि कफम्नानि च दापयेत् ॥ अप्रेवेंवर्धमानस्य पानं भोजनमिष्यते । यथा हि मथनादग्निः स्वल्पोऽरणिसमुत्थितः ॥ पूर्वं गोमपचूर्णेन ततस्तृणेन वै ऋप । क्रमशस्तनुभिः काष्ठे: स्थूळेश्च तदनन्तरम् । विवृद्धः स दहेद्दीप्तः काष्ठभारशतान्पपि । एवं गजानां विधिवच्छनेरग्निरुदीरितः ।। भुक्त सर्वमशेषेण दहत्यग्निरिवेन्धनम् । इति श्रीपालकाप्ये हस्त्यापुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने भक्तग्रासोपरुद्धो नाम पञ्चषष्टितमोऽध्यायः ॥ ६९ ।। अथ षट्षष्टितमोऽध्यायः ।। अङ्गो हि राजा चम्पाप पालकाप्पं स्म पृच्छति । द्रोणीक इति यः पूर्व संग्रहे समुदाहृतः ॥ १ क. °ष्णानुर्वीनुशी° । २ क. °लीमरिचबि° । ३ क. °पाचये° ॥ ५ ख पौषयेत् ॥ १ क. ख. हिमवना° । ६६ द्रोणीकाध्यायः ] हस्त्यायुर्वेदः ॥“ ३ १७ तस्य व्याधेश्चिकित्सां च लक्षणं संप्रचक्ष्व मे । ततः मोवाच भगवान्पालकाप्पो महामुनिः ॥ वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च । द्रोणोकशोफो विज्ञेयो जठरे पश्चधा नृप । निदानानि पृथक्तस्य चिकित्सां च प्रचक्ष्यते । तत्राssदो वातिकस्तावच्छृयथुः संप्रवर्तेते ॥ व्यायामाच्च व्यवायाच्च रूक्षादपि च भोजनात् । तथा बन्धाच्च विविधादतिशीतेन वा तथा ॥ शकृन्मूत्रोपरोधाच्च दु:स्थानाद्वा तथा पुनः । उदरे मारुतः शोफं जनयेत्तस्य हस्तिनः । ३ाोफाभिभूतश्च भ्रुशं भ्रममाप्नोति वारणः । चञ्चलो मृदुभूतश्च चिरात्पाकं न गच्छति । विविधं स्वभावाद्वातात्” ” “” । श्वयथुः स्यात्स वेिषमस्त्वग्रतो झनवस्थितः । मालतीं मुरसां वंशं (*:पाटलां) काटरूषकम् । अर्के मधूकं तकॉरीं तिलपिष्टं च पाययेत् ॥ नाडीस्वेदो घृताक्तस्य **** а в ее * * * * оффф ее о ф * * * * | **** е в в еф е в а ('वसाया) नाडीस्वेदो विधीयते ॥ तण्डुलानतसीं किण्वं दध्यम्लेन विपाचयेत् । रात्रिपर्युषितं इीतं पदेहं तस्य कारयेत् । साकपणाँ “ स्वरां” वसां तैलं घृतं दधि । जलजानां च सत्त्वानां मेदो मांसं च पाययेत् । स्वभ्यतं सर्पिषा शोफं मुखोष्णं तं प्रलेपयेत् । स्योनार्क पाटर्ली बिल्र्व काश्मर्य वेणुपत्रिकाम् । आरग्वधं कुवेराक्षीं मेषशृङ्गों ससैन्धवीम् । सुवहां तालपत्रीं च सूक्ष्मपेिष्टानि कारयेत् । (ॐमुखोषणं सघृतं चैव प्रदेहस्तस्य युज्यते । ° खपुस्तके त्रुटितम् । कपुस्तके नाति । ¥ धनुराकारमध्यस्थाः लोकाधी न कपुस्तके । क. तस व्याधिचिकि° । ९ क. घृताम्यक्त ॥ ३ क. सखरां । * * & पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने स्नेहपानं च नागस्य गात्राम्पङ्ग च दापयेत् । औदृकानां च सत्त्वानां रसैस्तं प्रति भोजपेत् ॥ ) अशान्तौ सर्वथा शोफे क्षिप्रं रतं प्रमोक्षपेत् । निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रतिचूर्णयेत् ॥ गृहधूमहरिद्राम्यां साडुशं सैन्धवेन च । इत्येष वातिक: प्रोक्तो वक्ष्पते पित्तसंभवः ॥ अम्लोषणभोजनान्नित्यं कटुकात्पशनादपि । लवणस्यातियोगाच पित्तवातं प्रकुप्यति ॥ उरोद्रोणीं समाश्रित्य श्वयथुस्तस्प जायते । श्वयथुस्तस्य पीताभो रक्ताभश्चापि लक्ष्यते ॥ पित्ताद्दाहस्तु नागस्प क्षिप्रं पाकं च गच्छति । हस्तिकर्णपलाशानि श्लक्ष्णरृणीनि कारयेत् । सर्पिषा सह संयोज्य प्रदेहँ तस्य कारपेत् । ३यामामंथुमतीं चैव एरण्डं लथुनानि च ॥ दद्यात्प्रपौण्डरीकं च विषामतिविषां तथा । मकरस्य च मांसानि गोमांसं चैव पोचयेत् ॥ दावप्रिलेपं विज्ञाय ततस्तमवतारयेत् । तेन प्रदेहं नागस्य बहलं तस्य दापयेत् ॥ समूलमिह संहृत्य धत्तूरं सारिवां तथा । पयसा सह पिष्ठानि पशॆहः सघृतो भवेत् ॥ अतिप्रवृद्धे श्वयर्थी प्रच्छन्ने तस्य कारयेत् | निर्दोषं शोणितं दृष्ट्वा कषायैः प्रति चूर्णयेत् ॥ अश्वत्थस्य कषायेण सर्जेस्य ककुभस्य च । हरिद्राग्ाहघूमाभ्यां लध्रुने: सेन्धवेन च ॥ इत्येष पित्तजः मोक्ो वक्ष्यते कफसंभवः । नागस्याल्पप्रचाराच वसन्ते संचितः कफः ॥ उदरे श्वयथुस्तस्य जायते श्लेष्मसंभवः । द्वारुणः कठिनश्चैव इीतो वै मन्दवेदिनः ॥ एतद्वै तस्य विज्ञानं व्याख्यास्यामश्विकित्सितम् । गोमपं वेणुपत्राणि स्वेदार्थ पाचयेद्विषक् ॥ १ ख. पाययेन् । १६ द्रोणीकाध्यायः ] इस्लायुर्वेदः । । ३१९ घृतेन पूर्वमभ्यक्ते दद्यात्संस्वेदनं गजे । (*द्रोणीं विषा)मतिविषां मुवहां तालपत्रिकाम् ॥ कोशातकीं लौङ्गलकी चित्रकं हस्तिकर्णिकम् । शृङ्गवेर्र हरिद्र च कल्र्कापिष्ठानि कारयेत् । हस्तिमूत्रेण संमृष्टं मुखोष्णं स्यात्प्रलेपनम् । कुष्ठं चातिविषां चैव तगरं देवदारु च ॥ स्वर्जितांशुमतीं चैव हरिद्रां चित्रकं तथा । ●●●● 够德峰拳 ●翻穆翻 ●●●鲁 “बीजां सैन्धवं g समाहरेत् ll हस्तिमूत्रेण पिष्टानि प्रदेहँ तस्य कारपेत् । पुननैवे त्रिकटुकं विडङ्गान्यथ सैन्धवम् ॥ तीक्ष्णगन्धां हरिद्रे द्वे करवीरं सचित्रकम् । पीषपेद्भस्तमूत्रेण मूलं वरुणकस्य च । सुखोष्णं घृतसंयुक्तं मदेहं तस्य कारयेत् ।।. पत्रैर्निम्बपटोलाभ्यां मुद्गयूषं विपाचयेत् ॥ ततः शाल्पोदनं तेन भोजयेद्वारणं भिषक् । विद्धिश्च यदा तस्य कार्यं शोणितमोक्षणम् । निर्दोषं शोणितं दृष्ट्वा शोफं तं प्रति चूर्णयेत् । कटुरोहिणीपिप्पल्या कुशसैन्धवसर्षपैः ॥ स एव भूयो मांसेन मेदसा वा पदा भवेत् । पदाsतिकठिनो राजन्कृच्छ्रसाध्यश्च जायते ॥ ततस्तं स्वेदनाभ्यङ्गैर्स्तैलपानेः ममर्दनैः । पानलेपनयोगैश्च पथोक्तैः समुपाचरेत् ॥ तीक्ष्णैः कषायैः कटुकैस्तैर्लस्य च निषेवणैः । व्यापामैर्दोषहरणैः शोफमेवं जपेत्कफात् ॥ द्रोणौकाये तु भिन्नायां शोधनानि प्रदापयेत् । द्विव्रणीये यथोक्तानि तैलानि च विपाचयेत् ॥ इत्येष कफजः मोक्तो वक्ष्यते शोणितात्मकः । क्षेौरतीक्ष्णाम्ललवणैराहारैर्भोज्यते यदा ॥

  • धनुराकारमध्यस्थेो नास्ति पाठः खपुस्तके । १ क. पूर्णम° । २ क. तुगलकीं । ३ क. °येद्वत्समू°। ४ ख. “स्तैलं पा°। ९ क, ख. °याम्बुभि१ ॥ ६ क. द्वित्रणीयो । ७ क. क्षारं ती° ॥ १९०

• r?ఢా पालकाप्यमुनिक्रौिंथतो- [९क्षुद्ररोगछाने उष्णेsतिकर्मव्यापामाच्ष्ट्रमाद्रक्त प्रकुप्यति । उरोद्रोष्पाधितं शोकं जनपेद्रक्तसंभवम् । ततोऽतिरक्तः स भवेद्विदहेत्पैतिको यथा । स महाव्योष्णरुदनैः पाकमाशु नियच्छति ॥ तस्याम्निग्धं मृदु लघु शीतं मधुरमेव च । भोजनं पूज्यते नित्यं न चोष्णाम्लनिषेवणम् ॥ तिन्दुकैर्वोरुसर्जानां पलाशोदुम्बरस्य च । त्वचः क्षीरेण पिष्ठाश्च(?) नाभिस्तस्य पलेपनम् ॥ एषामेव त्वचः सम्यक्क्षणं तोये विपाचयेत् । द्वात्रिंशद्गुणमादाप कथितार्ध च संहरेत् ॥ निक्काथेन ततस्तेन घृतं धीरो विपाचयेत् । ततः स्नेहावशेषं तु पानं घ्नक्षणमेव च । श्वयथोर्वर्धमानस्य कार्य शोणिर्तमोक्षणम् । निर्दोषं शोणूितं दृष्टा पूर्वोक्त प्रतिचूर्णना ॥ पूर्वोक्तैश्च गुणेश्वास्य पच्छितस्यातिलेपनम् । अधिष्ठानं भवेद्रक्त श्वयथूनां नराधिप ॥ रक्तस्योपद्रवा ज्ञेया वातपित्तकंफान्त्रयः । तस्मात्सर्वेषु शोथेषु शास्तं शोणितमोक्षणम् ॥ एष वै रक्तजः प्रोक्तो वारणानां नराधिप । इत्येष राजेन्द्र चतुर्विधस्ते द्रोणीकसंज्ञः श्वयथुर्मेयोक्त: ॥ अतः परं संशृणु संनिपतिपकोपजं कष्ठतरं यथावत् ॥ वातः कफः पित्तमथापि रक्तं दोषाः क्रमेणोपचिता गजस्य ॥ वातेन कोष्ठादुरसि प्रपन्ना द्रोणीकसंज्ञं जनयन्ति शोफम् ॥ त्वचं समाश्रित्य विवर्धमानः करोति पीडां महतीं गजस्य ॥ सोऽश्माभकण्डूपिटकाचितश्व पाकं कदाचित्समुपैति मोहात् ॥ उत्पश्रमात्रं किल तं चिकित्सेदुपेक्षितः पाणहरः स कालात् ॥ शोफेषु सर्वेषु च या मयोक्ता क्रिया तया साधयितुं यतेत ॥ कफानिलाभ्यामुरसि स्तने वा“” “ “ “” “ “ ॥ ” “ ” ” “यदि जायते वै द्रोणीकसंज्ञः श्वयथुर्गजस्य ॥ १ क. ख. °द्विदह्ये पैति° । २ क. °णैरस्य । ३ क. °पातात्प्रको° ४ क.

  • मानाः कुर्वन्ति पो” । -५* ।ङ्गोणींशोकाध्यायः ] ईंीयुर्वेद*॥.. ३९१

तस्षास्थिभिः स्वेमिमं विदृध्यान्मूत्रेश्च वक्ष्यामि निबोध तन्मे ॥ वराहमेषाविखराचगोजान्यस्थीनि युक्तानि तु माहिषेण ॥ चूर्णे तिलानामपि वात्र दद्यात्स्वेदं यथावद्विदधीत वैद्यः । स पञ्चमूलेरपि संविद्ध्यात्स्वेदं तु नाड्या विधिवद्यथोक्तम् । तें प्रच्छयेद्वा यदि शस्रसाध्यं संप्रच्छय चापि प्रतिचूर्णयेच्च ॥ गृह्णस्य धूमो लवणानि पश्च तथा हरिद्रे कटुरोहिणी च ॥ ““ “नागस्प च चूर्णनं हि भूयः प्रलिझे शृणु भेषजानि । पत्राणि चार्कस्य मुवचैिका च तिला वचाः स्युः कटुरोहिणी च ॥ कुष्ठं घृतं चित्रकसैन्धवं च यंवाश्च लेपो गजमूत्रमिश्रः । शिग्रेोश्व मूलं लथुनानि कुष्ठं” “....” “... “ ll ”क्षारा गर्मन्तिकाक्षारमथापि माषान् । विपाच्य मूत्रे करिण: प्रलिम्पेद्घृतेन पूर्वे श्वयथुं प्रलिप्तम् । काकादनां चातिविषां हरिद्रे शतावरीं नागबलां सकुष्ठाम् । करश्नबीजानि सुविचैिकां च भद्राश्च (?) दारु प्रपुनाडबीजम् ॥ किरातकन्दं गजकर्णपैर्णमूलानि मूत्रेण गजस्य पिष्ट्वा । घृतेन पूर्वे श्वयथु पलिप्य तत: पलेपः कफनाशानोऽयम् । निम्बं सकुष्ठं लशुनं वचां च गण्डीरमूलं गजकर्णमूलम् । बीजानि शिग्रेोः मुवहां हरिद्रे पूतीकमूलं कटुरोहिणीं च ॥ तेजोवतीतां(?) लवणानि पश्च मूत्रेण सर्वे विधिवश्च तत्पचेत् । आवापमत्रं दधिमस्तु दद्यान्मुस्तां वचां लाङ्गलिकीं विशालाम् ॥ किर्लासिमूलान्पथ मोरटं च पिप्पल्य “” “पलां च । क्षीरं च किण्वं च वसिां घृतं च मत्स्यांश्च तैलं च समं विपाचय ॥ दर्वीप्रलेपं विधिवद्विपाच्य प्रलिप्य वत्रैरुपनाहपेच्च । अर्कस्य पत्रैः करिकर्णेपर्णैः संग्राह्वयेचाssविकचर्मणा च ॥ द्रोणीक एतेन कृतप्रदेहः क्षिप्रं प्रणाशं द्विरदस्य याति । न्पोऽपि पः स्याच्छुयथुः शरीरे नागस्य शीघ्रं विजयं षपाति । ज्योतिष्मती चातिविषा विडङ्गपाठाश्वगन्धा मधुकं वचा च । मुस्तं वयःस्थामथ देवदारु लोमुं (?) सतेजोवति चित्रकं च । गवेधुकां चापि तथा विद्ध्पात्कुष्ठं हरिद्रां सरलं शुकास्यम् ॥ रोहिण्यशोकौ च जलेन कृत्वा क्ाथं यथावत्परिमूत्रणं तंत् । १ ख. यथा च ॥ २ क. °पर्णीमू° । ३ क. *लपिमू° । ४ क. तत्परिक्षै°। ሄፃ ३२२ पालकाप्यसुनिक्रिचितो- [ २ क्षुद्ररोगस्थाने क्षौद्रेण युतं द्विरदाय पानमानाहगुरुमापहरं प्रदिष्टम् ॥ी द्रोणीकशोफं कृमिकोष्ठकासमसंशयं हन्ति च बारणानाम् । पटोलपत्रैः सह निम्बपत्रै: ध्रुद्धेषु शुद्धं प्रपिबेश्च यूषम् ॥ शाल्योदनं चापि मृदु:(ढुं) मुसिद्धं दद्याद्यथोक्तं यदसं विचित्रम् । तत्र श्लोकः-- 够 द्रोणीको यदि भवति द्विपस्य भिन्नः स क्षिप्रं प्रणुदति जीवितं विद्धिः । एतं यः शमयति वारणस्य वैद्यः स प्राप्यो भवति परां ब्रूपेण पूजाम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने द्रोणीकशोफो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ अथ सप्तषष्टितमोऽध्यायः ।। अतियातो गजो राजन्यथा भवति तच्छृणु । अयोगेनानभिज्ञेन येो गजो वाहितो भ्र३ा: ॥ ( fस्नेहेर्विधाभिर्यवसैस्तथैव सरसार्जुनैः । पोष्यते यस्तु मातङ्गो योज्यते न च कर्मणा ॥ लभते चाग्निदौबैल्यमानाहे चैव वारणः ॥ ) तृष्णामथ च वैवर्ण्यं शारदत्वं तथैव च । स यदाऽल्पसुतो नागो युक्तः कर्मवेिशारदॆ: ॥ अकर्मगे(?) प्रयुज्येत गजः संयानकर्मणि । वातास्तथाऽपि च“ “ “ “ “ “ “ ॥ हस्तियुद्धेऽपि चात्यर्थमथ सांग्रामिकेऽपि वा । त्वरया कर्मलोभाद्वा प्रयोगस्यातिमात्रया । बलाबलमविज्ञाय योक्ता नागं प्रपीडयेत् । अत्यर्थं कर्मयोगेन तदा गात्राणि मारुतः । पित्तेन संहितस्तस्य व्यापादयति हस्तिनः ॥ प्रत्यङ्गं सौप्रतीकाशी (?) प्रेोहापस्कारमेव च । **** ** * 9 фева вафф सकुटिके” “”, “ Il " ‘धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥ १ क. योगङ्गो वा° । २ क, °ल्पक्षुतो । ख, °ल्पक्षुतौ मा° । ३ स, नाङ्ग । १७ अतेियाताध्यायः ] इस्लयायुर्वेद tः १२* जघनभ्रंशानं वापि श्नंशानं च तथोरसः । भञ्जनं गात्र“ “ ”” रोगं चापि बलक्षयम् । अत्यर्थ कर्मयोगेन शोषं वा घोरमृच्छति । क्लाम्यमानस्तु दॊर्बख्यं कर्मातिनयनोद्भवात् ॥ आहारैः पेशलैश्चापि न वृद्धिमुपगच्छति । कर्मातिनीतो मातङ्गस्त्वतियातो निरुच्यते । दारुणेभ्यो लघुभ्यश्च कर्मेभ्यस्तं निवर्तयेत् । करेणुसहितं चैनं यथाकालं विचारयेत् ॥ रम्येषु वनखण्डेषु पुष्पाढ्येषु सुगन्धिषु । फुद्धपुष्करंषण्डेषु जलेषु च विगाह्रयेत् । वृक्षेभ्यश्च लताः पुरुछ्ाः मुगन्धाः षट्पदाकुलाः । व्यपकृष्य सुमार्गेण भक्षयन्तं विचारयेत् । चन्दनस्पर्शशीतं वा कर्दमं हारयेद्गजम् । . पांशूंश्चाऽऽहारयेदेनं कूलेष्वपि मृजेदपि ॥ यवसानि विचित्राणि हरितानि मुदूनि च । विशालानि मृणालानि पद्धवानि मृदूनि च ॥ इक्षूनपि च शालींश्च कवलानि षदापयेत् । मनःप्रसादश्च तथा बळं चैवोपजायते ॥ ततः संजातमांसाय वारणाय महीपते । प्रसन्नां प्रतिपानार्थ गुडयुक्तां प्रदापयेत् ॥ भ्रष्टैरष्टाभिरथवा प्रसन्नां लवणैर्युतम् । ततोऽस्मै षष्ठिकानां च शालीनॆां चाssध्रुसंस्कृतम् । ओदनं दापयेद्वैद्यः शर्कराघृतसंयुतम् । बृंहणीयानि हृक्षाणि मांसान्यस्मै ततः परम् ॥ वेसवारं रसं वाऽपि कारयित्वा प्रदापयेत् । मांसैः क्षीरैस्तथा स्नेहैर्विचित्रैर्यवसैरपि ॥ बस्तिभिर्वृहणीयैश्च शीतेन विविधैरपि । अतियातस्य नागस्य बळं शीघ्रं प्रवर्तते । १ क, ख. °तोऽतिरु° । २ क. ख. °रखण्डे° ॥ ३ ख. °तान् । त* ॥ ४ ख, °नां वा मृसं° । * ३२४ पालकाप्ययुनिश्रािवतो- [२शत्रोपत्रे व्याधिश्व प्रशमं याति योगैरेभिर्नरेश्वर । इत्येवमतियातस्तु यो कुर्दोषेण जायते ॥ तस्मात्स्रुग्राप(!) मातङ्गो तदेव ( न देयः ) पृथिवीपते ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेऽतियातो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ अथाष्टषष्ठितमोऽध्यायः ।। रोमपादो महातेजाः प्रणम्य शिरसा ध्रुचिः । पालकाप्यं मुनिवरं विनयात्परिपृच्छति ॥ गुल्माः पञ्च मुनिश्रेष्ठ ध्यारयो(?)”“” । पूर्व प्रोक्ता भगवता नामतो रोगसंग्रहे ॥ समुत्थानं च रूपं च तेषां विस्तरतो मम । चिकित्सां चानुपूर्वेण भगवन्वनुमर्हसि ॥ एवं पृष्ठः स भगवान्पालकाप्यस्ततोऽब्रवीत् । शृणुष्वैवं महाराज प्रसन्नेनान्तरात्मना ॥ गुल्माः पञ्च महाराज ये मोक्ताः संग्रहे मया । तेषां निदानयुत्पत्ति चिकित्सां च प्रैचक्षते ॥ बातात्कफात्पित्ताचैव शोणितादपि केवलात् । जायन्ते दन्तिनां गुल्माः संनिपाताश्च पञ्चमः ॥ स्रिग्धभक्तेश्व मैसैर्वा यदा नागो निराकृतः । बस्तिभागाच्छयान्नाभे रसन्नानि(?) लभेत्पुनः । कटुतिक्तकषायाणां रसानां चातिसेवनात् । शुष्काणि च यद्वा नागो यवसानि च भोजयेत् ॥ * विद्यात्तद्वा तदुत्पत्ति” “པ༠༠༠༠༠༠ བས༠༠ ༠༠༠༠ ༠༠༠༠ “༠༠ ། अल्पतेजोश्रदानाद्रां(द्वा) सहसा कुप्यतेऽनिलः । स तस्प जनपेहुल्मं समन्तादृक्पाँश्रितः । १ क. भवान्वै वकु° ॥ ९ क. प्रचक्ष्वते । ख. प्रचक्ष्यते ॥ ३ क. मांसैश्च । ४ ख. °भेत् ॥ क° ॥ १ क, ख. °यासृतः । i १८ गुष्माध्यायः।] ।। इस्लायुर्वेदः । ३३९ पुरीषमुत्सृजेचैनं सां पश्वादपि लक्ष्यते । तस्याऽऽनार्हं छजेत्” “कोष्ठवायुर्भ्रमत्र्यति ॥ गर्जत्यपि मन्दमन्दं वृष्टिकाले यथा घनः । प्रमेहति पसक्तं च विमनाः संकुचत्यपि ॥ स्तम्भमाश्रित्य विष्टब्धः स्थूलं च श्वसिति द्विपः । प्रमेहे चापि विच्छिन्नं गलमूध्र्वमुदस्पति ॥ इत्येतैर्लक्षणैर्जुष्टो वातगुल्मातुरो द्विपः । पूतीकं चित्रकं दैन्तीं गण्डीरं सुवहां वचाम् ॥ पिप्पलीं सैधवं पाठां तृवृत्कुष्ठं महौषधम् । कुलत्थांश्च यवांश्चैव समभागान्प्रपेषयेत् । तैलं ने (लेन) मुरया वाऽपि सक्तायां पापयेद्विपम् । गण्डीरं चविकं श्यामां द्रवन्तीं सुरसां वचाम् ॥ पिप्पलीं मरिचं चैव सलिलेन विपाचयेत् । वस्त्रपूतं तु तं काथं सकुष्ठं लवणान्वितम् ॥ तत्प्रातः पाययेन्नागं मेरेयेणाभिमूर्छितम् । रोहिषं पञ्चमूले द्वे वर्षाभूर्वृश्विकालिका ॥ वमुको बशिरथैव क्षमुन () कायपेजले। सकृष्णलवणं क्वाथं तथा वस्रपरेिखुतम् ॥ सुरया मूर्छितं नागं यातंरुण्या(?)प्रपाययेत् । मधुशिशु च गण्डीरं चित्रकं बदराणि च ॥ यवान्नवान्कुलत्थाश्व पञ्चमूलानि पाचयेत् । काथेन सहितं तस्य अवगाहं च कारयेत् ॥ दशोत्तरं सलवणं( स्रिग्धं )वारणं प्रतिपाययेत् । मृदुशाख्योनिं चैद् रसेन सह भोजयेत् ॥ - क्रियाः सर्वाश्व नागस्य स्निग्धाभ्यक्तस्य कार्येत् ! विधिनाऽनेन नागस्य वातगुरुमः मशामूपति । सक्रियः सनिदानश्च पित्तगुल्मः प्रवक्ष्यते । अम्लोष्णकटुतीक्ष्णानि क्षाराणि च यदा द्विपः ॥ १ ख. सानेोपश्वापि ॥ २ क. कोष्ठे वा° ॥ ३ क. °त्यपि ॥ ग° । । ४ क. दन्ते ॥ १ क. च ॥ ६ क. ख. °रिश्रुतम् ।। ७ क. °तरूण्याप्रद्यपा°॥ ८ क. ख. °ते । आम्ली° ॥ ३२६ पालकाप्यमुनिविरचितो– [२ शुद्रसेनत्बाले” भोजनानि निषेवेत क्षिाण्यजस्लज्ञानि च । सततं सेवमानस्य द्विपस्यानियतात्मजः ॥ अतिमात्रं पदा वाsपि सेवितोस्ते तनुं न्वषः । घमोघ्वनः प्रयोगाच गुल्मो भवति पित्तजः । स पाण्डुर्विमना दते शिरोरू (?) भोजनं द्विपः । भ्रुश्ां संतप्तदेहश्च इीतमेवाभिनन्दति ॥ तृष्णातिमात्रं मूछा च विदाहश्वास्य जापते । भुक्तस्य परिणामे च वेदना बाधते गजम् ॥ विमुक्त भोजयेद्वेगैः शीतमस्य मुखायते । पित्तगुल्मान्तरं विद्याद्धिङ्गेरेतैर्मतङ्गजम् । उदारं वक्ष्यते कर्म पित्तगुल्मनिबर्हेणम् । उशीरं पद्मकं लोधं मञ्जिष्ठां रोहिणीं तथा ॥ हरीतर्की हरिद्रे द्वे सहदेवी ससारिवाम् । समान्येतानि सर्वाणि जर्जरीकृत्य पाचयेत् ॥ मत्स्यण्डिकासमायुक्तं वारणं प्रति पाययेत् । प्रियालानि मधूकानि सारिवां कदलीफलम् ॥ पाटर्ली पृष्णिपर्णी च भूनिम्बं च हरीतकीम् ! त्रिश्चन्मूलं मधूकं च तिन्दूकानि इातावरीम् । खर्जूरं जीरकं लोधं तथैवाssमलकानि च । सर्वाण्येतानि सलिले समभागानि पाचयेत् । स्रुपसश्नं ततः काथं पाययेच्छकैरान्वितम् ॥ पयोगर्भ मधुरकैः सर्वैः सर्पिर्विपाचयेत् । पित्तगुल्ममशान्त्यर्थं वारणं प्रति पापयेत् ॥ कपिञ्जलैर्मयूरैश्च लावैश्वापि सतित्तिरैः । सुसंस्कृतं रसं कृत्वा भोजयेद्वारणं ततः ॥ ’ *सामाकमम्छिपां च मृणालेष्वबिसानि च । आर्तवानि तु सर्वाणि यवसानि मद्ापयेत् ॥ एषां शर्करया युक्तस्तस्य ग्रासः प्रशस्यते । द्विपानां विधिरेष स्पापित्तगुल्मप्रणाशनः । % श्यामाक' इति भवेत्। { क्र, ख. “ताते त” । ९ क. ख, धर्माधनः ।। ९ क. ख, भकिल । ९४ मुक्माध्यायः ] हस्लायुर्वेदा । ११७ सक्रियः सनिदानश्च श्लेष्मगुष्म: माषक्ष्यते । यदा तु स्निग्धमधुरा वारणा भोज्यते विधा ॥ पललं दधि मत्स्याश्व क्षारमिक्षु गुडं नसा । औदकानां च सत्त्वानां मांसानामतिसेवनात् । अंव्यायामाश्च नागस्प गुल्मो भवति श्लेष्मजः । स विवर्णच्छविनाँगः सर्पिः इीतं न वेच्छति ॥ दुर्मैना गुरुदृष्टिश्च रोमेहर्षश्च जायते । शय्याभिनन्दी प्रध्याता भुतं चास्य नं पच्यते ॥ निरुहत्यल्पमल्पं च पुरीर्ष श्लेष्मणा वृतम् । हरिद्रां सुरसां निम्बं पाठां तेजोवतीं वचाम् ॥ राज्ञछृष्यं च सरसमेरण्डं च इातावरीम् । तकारीपत्रभङ्गांश्व समभागानि कारयेत् ॥ (*:कटूष्णतैलसंयुतं तं काथं प्रतिपाययेत् । । ठयाघ्री च नक्तमालं च मम्लकं बदराणि च । शियुबीजं कुलत्थं च चित्रकं हस्तिपिप्पलीम् । यवानी पञ्चमूले द्वे स्थाल्पामादाय पाचयेत् ॥ ) स्निग्धक्षारसमायुक्तं ते क्ाथं पाययेद्दिपम् । पत्रैर्वा चिरबिल्वस्य तैलं धीरो विपाचयेत् ॥ तत्तैलं गुल्मशान्त्यर्थं वारणं प्रतिपाययेत् । रसं तस्मै सैन्धवेन पिप्पलीमरिचानि च ॥ भोजनार्थेन पानेन वारणाय प्रदापयेत् ! वेणुषत्रं कुशं क्षारं तथा पाठां गलं तृणम् । कुलीरपादं यवसं करीरं च विपाचयेत् । उष्णाम्ललवणान्नित्यं कटुर्तीक्ष्णातिभोजनात् ॥ एतेस्तु लक्षणैर्विद्याद्रक्तगुल्मं चिकित्सकः । (*:सर्ज प्रियालमश्वत्थं मधुकं चन्दनं तथा ॥ तृवृतं च सुकर्ण च सहामौदुम्बरं तथा । तिन्दुकीमजशृङ्गी च शतावरी हरीतकीम् |l)

  • ‘धनुराकारमध्यस्थः पाठो भ्रष्टः कपुरूतकात् ॥

१ क. °मपादह° ॥ २ क. भक्तं । ३ क. तु ॥ ४ क. °चं तत्क्वाथं । **6 . " عامة عنده " " ت بھیس بشہ سد، "罰T} sa " \{ o ు समभागानि पयसा पाचपेतियुक्तिः । : पैरिस्राव्य च तत्ाथं शर्कराचूर्णसंयुतम् ॥ पाययेद्वारणं राजन्संयुक्ते मधुकेन च । श्रीपर्णीमूलमधुकं तथा गन्धर्वहस्तकम् ॥ आरग्वधं मधूकानि कारृमर्पे च शताबरीम् । पयस्यां पृष्णिपर्णौ च मूलमिक्षुरकस्य च ॥ गभौतिक( मुंतं च ) समञ्जिष्ठं भव्यं पारावतानि च । काण्डशः कल्पयित्वा तु समान्येतानि पाचयेत् ॥ सुशीतं योजयेत्क्वाथं शर्कराचूर्णसंयुतम् । चतुर्णामथ गुल्मानां पूर्वोक्तानां महीपते ॥ व्यामिश्रलक्षणो ज्ञेयो गुल्मः स्यात्सांनिपातिकः । उत्कटत्वं तु दोषाणां यत्र यस्य प्रदृश्यते ॥ स्वकं चिकित्सितं तस्प यथायोगं विधीयते । रोगाणामथ तुल्यत्वात्कंमै कार्यं तु भेषज्ञे । संनिपातसमुत्थेsपि शिरोरोगस्तथैव च । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गुल्मो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ अथैकोनसप्ततितमोऽध्यायः ।।

  • अथातो हृद्रोगचिकित्सितं व्याख्यास्याम:' इति ह स्माssह भगवान्पा

ভঙ্কায়েঃ ৷ इह ललु भो हृद्रोगात्त्रिभिर्बोषैः संभवन्ति वातपित्तकफैः। तत्राssंवौ वातिकं हृद्रोर्ग वक्ष्याम:-तत्र व्यायामाद्यवायरुक्षकटुकषायभोजनादत्यशनाच्च वात: मऽपूितः माप्य इवयमनुपीड्य तिष्ठति हृद्रोगं जनयति ॥ ततो विजुम्भौंत भूमी परिवर्तते परिषीदति भूमिस्थश्च। दत्तो(?) भोजनाहार मभिलषति ॥ तस्यैवं निदानं दृष्ट्वा वातोपसृष्टहृदयस्य चिकित्सितुमुपक्रमेत-सामुद्रविडसुबविकायवक्षारोद्भिजरोमकसैन्धवघटोलवणसौवर्चलानि च प्रसन्नया सह संयोज्य १ क. °दनियु° । २ क. ख. परिश्राव्य ॥ ३ क. पृष्टिप° । ४ क. ख. कर्मकार्यस्तु । ७० गात्ररोगाध्येॉयेः ] .हस्त्यायुर्वेदः । ३२९ पापयेत् । अथवा—त्रिकटुरसोनवचासर्षपक्षुद्रमत्स्याँश्व संक्षुद्य प्रसन्नया सह संयोज्य पापपेत् । पायितो विमुक्तहृदयो भवति । अथर्वा-त्रिकटुरसोनरजनीतिलचूर्णदधिमस्तुसंयुक्तमाजं पयः पापयेत् । कर्कटकरसं वा पाययेत् । सुरूत्री भवति ॥ इति वातिकहृद्रोगः । अथ पैत्तिकः-कटुतीक्ष्णोष्णाम्ललवणक्षारभोजनैः पित्तमुदीर्णं हृद्रोगं जनपति ॥ स भवति भक्ष्यभोज्यद्वेषी विमना वेिकीर्णहस्तः परिमूत्री, वेितमति ध्यायति । संतप्तशरीरः शीताभिलाषी सलिलावगाहच्छायाभिकाङ्क्षी ॥ तस्य भैषज्यम्-शिशिारमधुरस्निग्धक्रिया ।। ३ार्करया घृतमण्डेन वा। - गात्रयोः परिषेकं कुर्यात्% | “...” “”, ““” “...” “........ SAS SSAS SSAS SSAS SSASAS SS SS 0000 SS SS TTTT TT 0 S 0LLL S L SS TTTS 0000 TT TT TT CC 0 CCC 000 C AAAA AA S AAA S AAAASS || अहिंस्रामधुशियुकरवीरकरीरतकॉरीभद्रदारुलवणकिण्वातसीसर्षपांस्तिलांश्व समभागान्सूक्ष्मचूर्णीकृत्य क्षीरेण पाचयेत् । घृततेलवसाभिः सिद्धमह्य(माहृ)त्य मुखोष्णेन गात्राणि प्रलेपयेत् । द्विपञ्चमूलानि माषान्संकुठ्य यमकस्नेहे साधयित्वा सीधुं दधि च, तेनापि मुखोष्णेन गात्राणि प्रलेपयेत् । आढकीमधुशियुशणमूलकैरण्डानां बीजानि विश्वभेषजपृथ्वीकाबलातसीतिलसर्षपयवतण्डुलकुलत्थबदरबिल्वचूर्णानि समभागानि पाचयित्वा घृततैलवसाभिदध्ना सौवीरसुरामण्डैः सह। संयोज्य तत्राऽऽवापं रोहितपाठीनादीन्मत्स्यांश्छित्वा संकुठ्य स्थापयेत् । पञ्च। रात्रमामुतं महास्थाल्यां ततस्तमासवं पाचयित्षाsवतार्ये तस्योष्णेन गात्रriणप्रलेपयेत् । रालारास्रागोक्षुरकवासाकण्टकाकचूरोरुबूकाग्निमन्थपृष्टपण्र्यशुमती पाषाणभेदिकाबिल्वपाटलीयवातसीमधुककोलकुलत्थान्पाचयित्वा ततस्तं निष्क्वाथं द्विगुणेन तैलेन पाचयित्वा यष्टीमधुकगर्भ पापयेद्वारणम् । सांपैस्तैलदधीनि सुखेोष्णानि पृथक्समस्तानि वा पाययेत् । द्विपञ्चमूलं गृहीतं चैनं स्रिग्धेन भातुलुङ्गरसयुक्तैन रसेन भोजपेत् । स्नेहदानोक्तैनान्यतमेन वातप्रशमनेन स्नेहोपक्रमेणोपचरेत् । शशतिकेन(!) चास्य विधिना बस्तिकर्म कुर्यात् । यथोक्तबस्तिसिद्धिविधानेन वा बार्सेत दद्यात् । अथोदकपरिषेकोभ्यक्तपदित्य(?)लेपन

  • इतः परं द्वयोरप्यादर्शयोः केनचिन्मध्य एव “पित्तकफहृद्रोगचिकित्सा त्यक्ता(ब्रुटित) । ततो गात्ररोगेषु वाति(क)गात्रस्य निदानं त्यक्तम्(बृटितम्)' इति लिखितं दृश्यते ॥

& ख. °वा-र° | Yቕ * ३० पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगत्थाने संकरभागपिण्डोत्करिकोपनाहफालपाषाणकारीषाग्रिमांसस्वेदादिभिदिँधिवन्मर्दनोपेतस्य स्नेहपानभोजनबस्तिनस्पकर्मप्रयोगरसभोजनलशुनगुग्गुलुविधानोपयोमादिभिश्व न शान्तिर्रास्ति । श्वययुर्वेदना लिङ्गविशेषाणा प्रोतसंभजान्बहुवैकल्यमस्करांसगदेशादीनां च सततमुपलभ्यते । ततश्वास्य कर्म विधेयं भवति । तस्य सुयन्त्रितस्य(स्तर)रक्षारक्षितस्य , संनिहितस्थानश्ायनपानाशानोपपश्नस्य यथाविधि गजस्य रणजयतोपेतस्यं सर्वसंभृतसंस्कारस्य कुलपरिकरपरिवारितस्य सदृशपत्रविधानेन विज्ञातशरीरविधयेन(धानेन) दृष्टाsग्निपणिधानेनासंयूदृहस्यायुर्वेदविदा क्ोतेन विपश्चिता भिषजाऽग्निपणिधानं क्रियमाणं यथातुरकालमपदोषं भवति । अग्निर्हि दुष्प्रयुक्तो महता तापेन माणभिक्षा हस्तिनमापसादं प्रतियुनक्ति । स वेवं प्रज्ञावता तेन परीक्ष्यकारिणा प्रणिहितवता मयुक्तान्तरावगाहपङ्कपटलादापूरपति ! शोकस्तम्भकम्पपरिसर्वासुरणस्रायुक्षेपणसंकोचननमसोषणसूयेन स्थिरकठिनत्वादीनि वा परिद्यति । तत्राग्निदाहोपकरणान्येदंविधानि भवन्ति-अर्धचन्द्राकृतीनि जन्ताभिमण्डलानि(?) वृत्तानि सूक्ष्मा। हस्तिनः समीपे *कर्णारावेसनं कुर्यात् । अस्य पूजां कृत्वा निरग्निं च साग्निपणिधानं कुर्यात् । सर्पिषाऽभ्यज्य गात्रं श्वेतवर्णैरभिलाञ्छितँ: सम्यग्द्हति | भवन्ति चात्र श्लोकाः पत्निपादे(?) पनिहस्ते(?) नन्द्यावर्ताकृर्ति दहेत् । वर्धमानं च संदाने स्वस्तिकं वा निवेशयेत् । प्रोहे पत्राकृतिं कुर्याद्रसं(?)रोधजमालिग्येत (दिशेत्) । प्रतीकासांसफलकबाहुदेशेषु शक्तयः ॥ उत्कृष्टाष्ट्रीव्यापस्कारभागे चक्राकृतिर्भवेत् । अप्रिमार्ग भिषकुर्यात्परासु””गात्रवत् । पञ्चाङ्गुलप्रमाणातु कार्पमेवातिसंभवात् । अथैवै”मुरोरोधरेषादूध्र्वव्यवस्थितम् (?) । करणीयानि रायाजानुगी पञ्चाङ्कुलान्तरा । निःसंज्ञायाँ निराबाधा भवन्ति । निरुपद्रवाः । शिरास्राय्वस्थिधमनीसंधीनां नयने अपि । सम्यग्दहेन पिशितात्परतोऽग्निं न कारयेत् ।

  • ‘कर्मारावेशनं' इति भवेत् ।

१ क. °स्य सं° २ क. विज्ञातेन । ३ क. न । ४ क.ख. °या निराशया नेि° ॥ १ क. °हेन्मयेि पि° । حساسیتیاس--------------- امام محمایت مسحه حمام---------------------------------७• गात्ररोगाध्यायः ] हस्त्यायुर्वेदः । । ३३१ कालमत्वरवैदेहवर्णप्रकृतिकारणम् । वेदनादोषाद्भूतस्राय्वाख्यचतुराणि च ॥ विपश्विदृष्ट्राढूं י"י יייזף *穆雷鲁 ●●●● 鲁拳韩朝 | “....संस्कृतवाणी (सम्भाषणम्) १०:५५, २१ फरवरी २०१६ (UTC)..... I ” “ग्निकर्मे ज्ञात्वाsकिं मतिचारयेत् । सम्येगामातिदग्धानामपलिङ्गान्यतः परम् ॥ ततः मौयोरवतुश्चैत्र(?)कपोतागरुडपमम् । समं रूक्षं संकुचितं निष्परिस्राववेदनम् ॥ विलीनश्वयथुमापं सम्यग्दग्धं विनिर्दिशेत् । स्फोटोद्गमपरिस्रावं तथा पञ्जेदमार्दवम् ॥ तथैव वेदना शोफमामदग्धस्य लक्षणम् । स्रस्तगात्रापरकरकर्णमेहनवालधिः ॥ दुर्मना ध्यायति परा” नाभिनन्दति । हृज “ “मूर्छा वातरक्तमूत्री भवत्यपि ॥ भ्रमीनिदानं लभते शीकरी जातप्रतिप्रणाम् (?) । मुखे शोषो ज्वरो ग्लानिः सीदनं जूम्भणान्वितम् ॥ छापाभिलाषी सततमत्यर्थमुदकप्रियः । स्थाने न लभते शर्म सर्वतः पतिदुःखितः ॥ अतिरिष्टेव कुतभू (?) व्रणपाकश्च वारुणः । उपद्रवाश्च बहवो भवन्तीतेि यतस्ततः ॥ निवर्ता(हृत्ता) ये वा घुशीतेः पदेहेरवगाहनैः । सशर्करैः पप:पानैर्झधिमस्तुघुरासवैः॥ शतधौतघृतालेपैदाहवेगस्याऽऽर्ति हरेत् । अथ शीतप्रवातावस्थितं चैनं कुशकाशरक्तोत्पलकह्लारनलनलिनबिशमृणालकुमुदकुन्दपद्मकोशीरनलमूलमञ्जिष्ठासारिवारक्तचन्दनप्रपौण्डरीकमधुकमधुरक्षीरत्वग्रजनigनिषण्णकवञ्जुलादिभिः प्रकाममालिम्पेत् । इक्षुक्षीबनीलिकापोटगलदूर्वाष्ट्रणालेन्द्वराम्बष्ठकादेर्यवसामोदर्क मत्स्यण्डिकागर्भमुपाहरेत्। मन्ददग्र्ध पुनर्दहेत् । सम्यग्दग्र्ध पयसा परिषेचयेत् । सुरया वा शालितन्दुलपि १ क. ख. °म्यग्वामा° ॥ २ क. प्रायाव° ॥ ३ क. ख. °रिश्रावं । o' or , o, of r

'·ტ (7% ;t : ، وهي من &','

%

  • ३२ पालकाप्रसुनिक्रिषितो-'ुदै wo-,

छेन दुग्धालोडितेन पुनः पुनः शशृंहपेद् । निर्घेरेहबेलिाषंषं त्र्यहं पञ्बार्हं बा सिद्धार्थकासीसविकंहन्त(?)नागरमधुपष्टिकालोधचूर्णेन मणानवचूर्णयेत् । ऊर्ध्वं वा सप्तरात्रं तु सततं तेलेन सार्पषा वा परिषेषयेत् । त्रिसप्तारात्रादूर्ध्वं द्वित्रणीयोक्तेन विधानेनोपचरेत् । तैलसेकश्वाश्रावणारोहणात्सर्वममि-षिच्यमानं स्नेहेन प्रवे(दे)शो कोऽप्यपलेपविमाननात् । अङ्गिो ۰۰۰۰۰۰۰۰۰۰۰چ द्वेष्टनप्रसुप्तिः स्फुरणतोदार्तिभेदादीन्विशेषाञ्जनयतीत्पॅनशनशूलत्रयरूढव्रणमपि परिषेचपेत्। सूपचण्डत्रणव(त्)वातप्रोत्कारिकायाक्षाहाज्य (?)च पूर्व पाणिना मर्दयेत् । ततो लगुष्ठानविधानैर्यथायोगं परिमर्दनं मृदूकरणार्थ क्रमशः कुर्यात् । स्रायुशिरासन्निजीलकत्वरामांसमेदसा प्रसुप्तगुरुकाठिन्यां जानुसंकोचनचक्रस्फुरणोद्वेष्ठनोत्कम्पतोदभेदनमुतत्वं कृपतोपनाह्रस्वेदस्य विविधेर्मैर्दनैर्जयेत् । तत्र श्लोकौ भवतः यः स्वेदैः क्रमविहितं” “” “रभ्पङ्गैरनिलहरैश्च पानभोज्यैः । कुर्यात्स पणुदति गात्ररोगमुग्रं नागानामनिलसमुत्थितं क्रमेण । एतांश्च क्रमविहितान” ” “शास्त्रोक्तं विधिमनुम्रस्य यस्तु कुर्यात् । सत्कार्यः स भवति पार्थिवॆर्महात्मा” ”वेदहरिहवनेषु वज्रहस्तः ॥ ( इति ) वातिकगात्ररोग: ॥ उष्णकर्मणोऽत्यर्थयोगादत्यशनास्व(g)गमनात्कटुकोष्णाम्ललवणसेवनाद#यर्थयोगात्पित्तं प्रकुपितं भवति । तस्यातिमात्रं गात्राणि दह्यन्ते । तेनातीव बेदनार्तश्व जिप्रति वेपथुश्वास्योष्णत्वमतिमात्रे गात्राणी लक्षणम् । रक्तपित्तर्यो: स्ववर्णयोरन्यतमवर्णं शरीरं भजति प्रभेदश्वास्य क्षिप्रमुपलभ्यते गात्राणाम् । तस्प मुरासंप्रयुक्तेन घृतेनाभ्यङ्गं कुर्यात् । तैलेन च सर्जरसयुक्तन कबळेन वा सर्पिषा दूर्वीमृणालमुस्तमधुकमाञ्जष्ठापद्मकभद्रदारुक्रमात्(!)न तीर्वधिमे(?) कुघृतैः संयोज्य लेपयेद्गात्राणि । अथवा-पद्मोत्पलकुमुदशृङ्गाटकशैवलबिशानि वेतसेक्षुमानीनो मूलान सकहलारमुनिषण्णकानि पेषयेत् । तैरपि कल्कैर्दधिसर्पःसंयुक्तै: प्रलेपयेत्। अथवा-पद्मकोशीरयवचन्दनमक्षिष्ठाहरवेराणि समभागैानि दांधयुक्तघृतेः संयोज्य लेपयेत् । दात्रा “”वा मधुकचन्दनसहाद्राक्षाक्षेोद्रोशीरकुमुदोत्पलपृथ्वीकासारिवापिष्ठहरिवेरतृणशूल्यकालाशीतशवातिल विषमृणालपवकुर्मतांश्च सर्वाणि समभागानि दुग्धे पेषपित्वा तेन सघृतेन कल्केन मदिग्धगात्ररोगः पैत्तिक: प्रशान्तिमुपगच्छति । जीवकर्षभशार्केराश्व १ क. °तदाह° ॥ २ क. °त्यशन° १ ३ क. °योश्व व° । ४ क. °भर्तीश्व । स्त्यिायुंर्षेवt*’ ቆዩ'ዩ क्षनासामधुकविदारीजुषसारिषाभिः पयसा च घृतं मंध्यमपाकं कारयित्वा पाययेत् । सर्पिषा सुस्रिग्धं मुद्रौदनं भोजनमुपहरेदिति ॥ तत्र प्लेक: मद्देहैः शीतलैः स्निग्धैर्मधुरैः पानभोजनैः । पैतिको गात्ररोगस्तु प्रझान्तिमुपगच्छति ॥ ( इति ) पैत्तिकगात्ररोगः । असाम्ये त्वन्ते मिथ्योपचारान्मधुरस्रिग्धभोजनाह्यायामाध्वनोरप्रयोगाच्छेषमा प्रकोपमुपगच्छति । स वारणस्योपसृत्य गात्राणि विष्टभ्य तिष्ठति । ततोऽतत्व(?) गात्राणां कारयेत् ॥ अतसीतिलसर्षपमाषविडङ्गानां चूर्णानि सक्तुभिः संयोज्य तैलदधिमुरालवणघृतसौवीरकयुक्तेन सुखोष्णेन गणेन प्रलिप्य गात्राणि, अजगोमहिषाश्वाश्वतरकरिकरभाणां मूत्रपुरीषाणि प्रभूतलवणेन मुस्रिग्धानि पाचयेत् । तेनास्य सुखोष्णेन संकोरेण बहलेन गात्राणि प्रलेपयेत् । श्लेष्मोएसाध्यय(?) जाङ्गलं पौष्णवीर्यं च संप्रदापयेत् । यवानं चैव पिप्पलीशृङ्गवेरं सतैलं चूर्ण पाचयेत् । समरिचं भोजयेद्वयाधिप्रशमनं च सपञ्चलवणां मधुमिश्नां पाययेत् ॥ तत्र श्लेक: तिक्तं च कटुकं चास्मै भक्ष्ये लघु तथैव च । भोजनं दापयेद्वैद्यः श्लेष्मरोगं(गः) प्रशाम्यति ॥ ( इति ) श्लेष्मज्ञो गात्ररोगः । अथ विषमापरगात्रनासामाकर्षणात्सहसातिख्नेहातिरीक्ष्याति”” “सर्वधातुप्रकोपो भवति । प्रकृत्या चास्य धातवो दोषाश्चान्योन्यमभिवधैंयन्ति। (त) तः सांनिपातिकश्च जायते गात्ररोगः । ततः श्वयथुरत्यर्थे ग्रथितेषु स्थानेषु मभिद्यते । असृक्स्रवति प्रभिन्नश्च पुनरौध्मायते । पुनश्च सहसैव पैभिद्यते । सर्वेधातुलिङ्गानां चात्र संपुवो दृश्यते । तेनाभिभूतो वारणो दैन्यमत्पर्थं माणमांसक्षयं च लभते ततः सांनिपातिकेनाभिभूतस्य चिकित्सितुमुपदेक्ष्यामः। यावदस्रक्प्रस्रवति तावत्पित्तशोफोतैः प्रदेहैरुपक्रमेत । उपक्रमो नेकृतय(?) योगवसतैिलघृतैः सदा गात्रसेकः प्रशस्यते । खदिरकदम्बाश्वकर्णश्लेष्मातककन्द(द)रनलवंशवञ्जुलशिथ्रविछपित्तगर्दभद्धिातकानां पत्रभङ्गान्समानीय महास्थाल्पामावाप्य सलिले पाचयेत् । सहासविषातर्कारीगमूतकापत्रभङ्गान्गोमूत्रेण निष्काथ्प ततोऽस्य गात्राणां नाडीस्वेदं कुर्यात् । तेनास्य वे(स्त्रे) १ क. °रीकुशसा° । ९ क. °पेोऽतिप्र° ॥ ३ क. प्रतिभि° । ३३४ पालकाप्यमुनिबिरचितो- [२ क्षुद्ररोगस्थने दसेको गात्राणां कुर्यात् पाठातिविषाहिंस्रावचामधुकलाङ्गलीमूलानि लोधलथुनप्रणेण्डरीकष्टकनासामजिष्टाहरीतकीद्विइद्रिश्पिङ्गतण्डुललवणकिण्वातसी *“ ” “त्यर्थं क्षीरं चास्य सर्पिस्तैलाभ्यां संयुक्तं नित्यमेव पानम् । पण३पतोऽनेनास्य गात्रस्तम्भवेपथू( 'नश्यति ) भोजनं चास्मे रक्तशालीनां ज्ञाङ्गलः रसविद्धां दापयेदिति ॥ तत्र श्लोकौ भवतः इति दोषसमुत्थानां कीर्तिता भेषजक्रिया । चतुर्णा गात्ररोगाणामुत्पत्तिश्च सलक्षणा ॥ स (य) एतान्साधयेद्वेद्यो गात्ररोगान्यथाविधि । स पूज्यः सततं राज्ञा दानमानपरिग्रहैः ॥ इति सांनिपातिक: ॥ इति श्रीपालकाप्पे गजायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने गात्ररोगो नाम सप्ततितमोऽध्यायः ।। ७० ।। ASAAAAS AAAAASMMMSAMA AMMMSAAAAASA SAASAASAASAAAS अथेकसप्ततिमोऽध्यायः ।। अथाङ्गपतिरवहितमनाः समासीनमग्रिकल्पमुवाच पालकाप्यम्-“भगवन्, बनेष्वधिकबळसत्त्वगुणयुक्ता न्तिनः” इत्येवमवन(ग)तोऽस्मि। तत्र तेषां विहसान्रणगमने रोगमुपलक्षयेद्गात्राणाम् । स कथमुत्पद्यते व्याधिः । कतिविधाबाधः, कति सङ्गाः, कतिविधं चिकित्सितम्, कथं च भंझब्पा(?)वेवति विच्युतिविश्विष्टपरिस्रस्तानि जानीयात् । इति । कश्वित्सद्युत उत्पद्यते, कश्वित्तलेन, कश्वित्प्रेोहे, कश्विदपस्कारेण, कश्विदुरसा, कश्विदंसे, कश्वित्सर्वदुःखिता,(?) इति ! तेषां तत्त्वतो ज्ञानं साध्यपाप्पप्रत्याख्येयोष्णशीतोपक्रमोपक्रमणीयांश्व व्याधीन्यदि सतपर्तिठी(?)हिमकरचरणनयनाविष्ठाता(?)इत्युक्त भगवता (?) ! * अथ विनयादवनतशिरसमङ्गराजमवेक्ष्य पालकाप्योऽब्रवीत्-दन्तिनां खलु महाराज द्विविधो गोत्ररोगो भवति-आगन्तुर्दैहुजश्वेति% | षडाबाधो

  • अत्र किंधित्वुटितमिव प्रतिभाति । प्रक्षिप्तमिह प्रतीयते । * अत्रैव 'द्वादशाविधोत्पत्तिः' इति श्रुटितं प्रतिभाति ‘स द्वादशविधोत्पत्तिरिति यदुक्तम्' इत्यप्रेिमग्रन्थानुरोधात् ।

१ क, भग्रव्यावेवतिविश्लि९ ।। २ क. १धीन्स यदि । ३ क, °तियो हि° । $t आगन्मुगाश्ररोगाध्यायः ] स्त्यिायुर्वेदः । । ३३६ मि्रतिक्रियश्च। कफपवनपितसंनिपातारमेको देहजः पूर्वमेवोक्तः । तत्राssगन्तीपॆक्षणमुपदेक्ष्यामः । स द्वादशविधोत्प(*त्तिरिति य)दुक्तम्, तद्वक्ष्यामः । पैतनभ्रंशनस्खलनविनिखातवधबन्धनाभिघातप्ररोषपुवनलङ्घनगुरुहरणभारोद्वहनदुःस्थानशयनानीति । तत्र गिरिकूलोच्चपातो निषमगमंनात्पतनम् । पिच्छिलशिथिलपातनाङ्गेशनम् । स्थाण्वश्मलोपेष्टाविषयान्धकपानास्त्वेवम्(?) । विनिस्वातनं विनान्तगमनात् । गुर्वेतिमात्रविरमाप्नवस्वनाद्वधबन्धनापत्तिः । मतिगजविषाणास्यध्वनमस्वलम्(?)मधुध्वा शरशक्त्यृष्टितोमरपाजनादभिघातापत्तिः । परोषो द्विविधः-कमध्विगमनं चेति । तत्राभि(*गमनपति)गमनाद्पकर्षणयोगान्नाम साधूपक्रमाङ्गो मूत्रमण्डलानुकारवीथीनां चातिमात्रगमनादखिलचरणदेशेष्ववसी(सा)दनाञ्च कर्मेपरोधापत्तिर्भवति । “३ातिमात्रादध्वगमनापत्तिः । दानाध्वपरोषापत्तिः । गात्राणां युगपदुत्पतनं प्ठुवनम् । ममिल(?)विज्ञेपमेकैकशो लङ्घनम् । वारिपरिखासंक्रमणादिभिईंक्षप्राकारकपाठस्तम्भाभिघातादेवादाम्लरिनागमर्दनाद्रित्तिप्रभृतीन मर्दनम्।'गुरुहरणानाप्र””अतिप्रमाण(*भारवतेव संविहता) भारोद्वहनम् । विषमेऽश्मस्थाणुसंबाधाहुःस्थानशपनम् । आपत्तिहँतुरुत्पत्तिरित्यनर्थान्तरम् । षडाबाध इति यदुतं, तदनुव्याख्यास्यामः-आधावनमेतद्भव्याविधविच्युतपरिम्लानैविशेषसङ्गाः (?) ॥ 宫 गात्रसङ्गो द्विविधोsभिविज्ञेयः संधावसंधौ वा । तत्र संधिगो द्विधा-निर्भुग्नः सवृत्तश्वेति । एवमन्यत्रापि । तत्र निर्भुग्ने +मत्तियेर्वसश्वासपर्वतेसट्रे(?)संहरणगमननिर्वन्तिर्मरणं च । मपि(?)रक्तपवनसंध्यावेधो द्विविधो *वाभ्यङ्गोत्तरश्च । व्यवपि (?) रक्तपर्वसंभवं द्विविधमभिज्ञेयम् । तत्र रक्तमन्त्रस्खलनात्मकं भवति । पंतनप्रभ्रंशनपुवनविहरणानामेकम् । तस्य खलु लक्षणनि श्वयथुवेदनादाहपरिशोषदौर्मनस्यानि । रक्तजे स्तम्भगतिवेदनोवैकल्पानि । यव्योपरिम्लानं नाम प्रवृद्धे वा शस्रकर्मणि वा सिरा यदा विच्छिन्ना स्यादोपतं मा(?)शोणितमावहति गात्रेषु, तदा शोणितक्षयाद्वायुगात्राणि शोषयतीति तं गात्रम्लानं विद्यात् । विश्लेषणं नाम विशिष्टं नामास्यामसंवरणसंधावोत्पद्यते ॥

  • धनुश्चिह्नत्रयगता वणी भ्रष्टाः कपुस्तकात् ।। f ‘गुरुहरणं नाम' इति भवेत् ॥

% 'विलेषण' इति भवेदुत्तरग्रन्थानुरोधात्। + मत्तैयैर्व इतेि स्यात्। % निवृत्ति' इतेि स्यात् । f ‘बाह्योऽन्तरङ्गश्च' इति स्यात् । - १ क. पूर्वोक्तः । २ क. पवन° । ३ क. °मनोत्प° । ४ ख. °धिष्ठगो । ९ ख. पवन” । ६ ख. "नाविकल्पानि । ३३६ सा वि पटुकम्, तद्वक्ष्यामः-संभवति सर्वेगात्रेण भेषि । पाषाणशकंरोपमईनवग्राक्रमणर्वशास्फोिटनशैथिल्यशैंलसङ्गो भवति । तम्रोद्धृष्टदग्धलविप्रकीर्णप्रविरलगतिरलसः कर्कट षद्गतिं भजते । प्राप्य चाश्मलोष्टशरधानवर्ती महीं मन्दगतिरगतिर्वा भवति । शर्करोन्मथितैनतविनतसंधिपंििर्षणपुरोनखान्तर्नखतलपर्यन्तगतिर्भवतीति तलसङ्गः । प्रस्तब्धयोहहरणं कृच्छ्रादवनमनं वाँ तस्य मोहस्येति मोहसङ्गः । अपस्कारकक्षविक्षोभस्तम्भः कृच्छादुपवेशनमनुपवेशानं वा निहरणगमनमित्यपस्कारसङ्गः । उरोन्तमॅणिविक्षोभावशेषोत्सङ्गगुहाभागप्रत्यङ्गानामंसदेशानामुद्धरणं गमनप्रवेशनं च स्यादित्युरःसङ्गलक्षणम् । मत्पङ्गसांकपैमुखशिरःशिरोधराणां कृच्छ्रादुद्वहनमित्यंससङ्गः । सर्वलिङ्गं दर्शयन्तो(तः) सर्वसङ्ग इति । सर्वेसङ्गे सर्वेश्वयथुर्वैदनस्तम्भगतिवैकल्यानि नियतानि भवन्ति । स च त्रिविधः-साध्यो याप्यः प्रत्याख्येयश्चेति । तत्र निर्भुग्नजः सर्वे” “सर्वापर्वभङ्गस्वमध्यव्याधेर्बद्वनपरिग्ला” “ 拳●碧曼 季季争* "संवत्सरोपलक्षणाद्याप्यानि भवन्ति।शेषाश्च भिषक्सात्म्यौषधकालसंपदा सिध्यन्ति । सीष्ठाव(?)द्विविधा प्रतिक्रिया तस्य च ॥ तत्र श्लोकः इत्युद्दिष्टः समुद्देशः षडाबाधे यथाक्रमः । चिकित्सितमप(त)स्तस्य विस्तरेण प्रवक्ष्यते ॥ अथाssसनस्थं महर्षिमभिवाद्याङ्ग उवाच रोमपादो भगवान्-‘यदुक्तं भगवता आगन्तोगात्ररोगस्य महाबाधस्य लक्षणम्, तच्छ्रुत्वा महन्मे विकल्पं मनसः । संवृत्तस्य चिकित्सितमुपदेछुमर्हसि भगवन्' इति ॥ अथोवाच पालकाप्यः-उतं मया स्वादेहसमु(त्थ)स्योत्पत्तिलेक्षणं चिकित्सितं च माणवर्तोर्लक्षणं च । आगन्तीरिदानीं चिकित्सितं वक्ष्यामः । तस्याकुनि बहुशः पानीयेन शीतेन सेचयेत् । कुठ्यां च रक्तमृत्तिकया लिप्यते । : बुरसार्जुने कदम्बकेसरकेतकसप्तच्छदबाणासननीपकुटजपुंनागतिलकाब्रतकपाटलकुकुर(रुव)काङ्गोल्लधर्वधन्वनरकोत्पलकहलारसौगन्धिककुमुदेप्रिकीर्णेभूमिभागरथैश्च (?) पुष्पजातिभिरातेवैर्येथोपपथ्याशोभितसाध्या गावः (?) " 'कश' इति स्यात्। + स्तलसङ्ग' इति स्यात्। " संवत्सरोपेक्षणात् इति स्यात् । १ क. "त्रोष्टदग्धस्य स्फु° । २ ख. °तविन° । ३ क. ख. °पार्थिपु° । ४ क. ख. वातवातस्य । ९ क. °धेववृद्वद्ध° । ६ ख. °ट्यां श्वरक्त° । ७ क. °वलध° । ८ क. °यैकपु° । st आगन्तुंगाधरोगाध्यायः ] एस्यायुर्वेदः । । ३ १७. त्वा परिषेकमस्य शीतलेन बारिण(द्विपस्यावकारयेत्। ततो गुन्द्रामूलको. रुक्षणि पेषयेत् ।”“स्वाधृतैरवैश्व पुष्पन्यथ्य(?) कारपेत् । प्रलेर्प पृक्षुभग्रोधाश्वत्थोढुम्बरमधूकरजोद्दनार्जुनकदम्बत्वंग्भिः क्षीरपिष्ठाभिः प्रलेपयेद्गाब्राणि।नैलवखुलवेतसेश्लेमालिन मूलानि पवतिलकसेरुककल्कमिश्राणि सर्पिःक्षीरेण संयोज्य गात्राण लेपर्ने कुर्यात्•। कुमुदोत्पलपद्मबिशमुणालशृङ्गाटककसेरुकाकख्कपिष्ठाः क्षीरघृतसंयुक्ताः मलेपः । यवतिलचूर्णानि पद्मककसेरुककल्कमिश्नाणि घृतेन पयसा वाssलोड्य गात्रलेपं कुर्यात् । यवगोधूमतिलचूर्णानि पद्मककसेरुकमिश्राणि श्वक्ष्णपिष्टानि घृतसंयुक्तप्रलेपः । पोटगलगुन्द्राणां मूलानि, इक्षुवालिकानां(?) बस्तमूत्रयुतानि पिष्ट्वा क्षीरेण घृतेन च लेपं गात्राणी कुर्यात् । ततश्व प्रदेहान्यथाक्रर्म पुञ्जीत। अनेन प्रयोगेणाssगन्तुर्गात्ररोगः प्रशान्तिमुपगच्छति । अथ बलातिबलयो: पलशतं तोयवॆि३ातिप्रस्थे जज्ञैरीकृत्य प्रक्षालितं तञ्च पादावशिष्टमर्वेस्थापितं समवतैितनिष्क्ार्थः कृत्वाऽवतारयेत् । पयसश्चत्वारः पस्था यष्टिमधुकदेवदारुद्रणां द्विपलं पेष्यमधिश्रयेत् । तत्र तैः पश्वतैलपस्थान्समालोड्य साधयेत् । सिद्धमपतिस्राब्यावतार्याभ्पङ्गपाननस्तकर्मसु प्रयोजयेत् । तथैनं यवबदरसंयुतं सशर्करं शीतलं सपानं पापयेत् । ततश्चैनं शतधीतेन घृतेनाभ्यज्य चन्दनोशीरसारिवाहरिवेरपद्मकमधूकप्रपौण्डरीकफलैः सघृतैरेभिः प्रलेपयेद्गात्राणि । अजावराहमहिषगोमेदांसि कुकुटोशिशुमारौद्यैः सह विपाचयेत् । गात्राणि चास्याभ्यञ्जयेत् । एतद्भग्नविच्युतचलितं विशिष्टानां चलिसंधानं भवति । काकोलीक्षीरकाकोलीजीवकर्षभर्धिमुद्रपर्णीसारिवानन्तामेदामहामेदायष्टीमधुकससादनत्वग्भिः क्षीरं विपाच्य शीतीभूतं शर्करायुतं पाययेत् । सर्पिषा वाऽस्पाभ्यक्षयेद्गात्राणि । अहिंस्राजम्बूत्वचं चूर्णीकृत्य यवकुल्माषनि(मि)श्रेण येनेमे “साऽप्यपाचयित्वा शीतलेन गात्राणि लेपपेत् । बिसमृणालशृङ्गाटककसेरुकाभिः कल्कपिष्टभिघुँतसंयुक्ताभिगौत्राणि प्रलेपयेत् ।.शाकोदुम्बराणां त्वचं मतवेतस(?)मूले पयसा च सिद्धामवतारयेत् । एतदभ्यङ्गपानबस्तिनस्यकर्मरूपयोजयेत् । तथाssसां गोमहिषाजोवीनां मूत्रपुरीषाणि दधिघृतदुग्धैः संयोज्य क्ाथयेत् । तत्र वापे वाल्ली(ह्ली)कॅमानीय पत्राणि पवतिलपिष्टलवणानि पाचयित्वा(ॐतेनास्य सुखो

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तके ॥ १ ख. पीषयेत् ॥ २ क. °तैरेवैश्वपु°॥ ३ ख. °त्वद्भिः क्षी°। ४ क. °नव°। ९ क. “क्षुमीलि” । १ क. “वतारितं ।। ७ क. *रादेः स” । ८ क. “ष्टानि घृतसं

युक्तानि गात्रा° ॥ ९ क. °जातीनां । १० क, °कमपनी° । ४३ ३३* पालकाप्यसुनिक्रिषितो- 'tु ष्णेन संक्रेण गात्राणि शस्त्रेस्पेत् । ततोऽस्य गात्राणां गार्तरमुपजायते । व्याधिश्च नश्यति । युवका पशबारेण घृतेन भोजयित्वा) रसमधुपानं दद्यात् । एतदेव नु दानलुतबपक्षीणनिपतिव्रणशोषिणां गाअरोमाविसृतानां मोदप() मेतेनैव सर्व शाम्यन्ति । बलवीर्याणि" “बतिप्रमुच्यते ॥ तत्र श्लोक:- te इत्यागन्तोः क्रियाः मोक्ता मया पार्थिवसत्तम । गात्ररोगस्य नागानां यथावदनुपूर्वशः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने, आगन्नुगात्ररोगो नामेकसप्ततितमोऽध्यायः ॥ ७१ ॥ अथ द्वासप्ततितमोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्यं स्य पृच्छति । गात्ररोगाः कतिविधा दन्तिनां संप्रकीर्तिता: ॥ विज्ञानं च कथं तेषां किंच तेषां चिकित्सितम् । तन्मे त्वं पृच्छतो ब्रूहि गात्ररोगान्पृथग्विधान् । स प्रुष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ रूपतः षोडशविधा गात्ररोगा हि दन्तिनाम्। स्तब्धं *निपातं निषिपष्टं ििहतमाहतं तथा |l शूनं संकुचितं भग्नं *ग्लानमावेक्षितं च यत् । निर्वॆष्ठितं च विज्ञेयूं. मोटितं मथितं तथा ॥ *एकाङ्गशाफमपृष्टच्छित्रं *विच्युतमेव च । इति षोडइा संस्थाना दन्तिनां गात्रसंश्रयाः ॥ व्याधयस्ते समुद्दिष्टाः शृणु विस्तरलक्षणम् । तत्राssदी स्तब्धगात्रस्य लक्षणं संप्रवक्ष्यते ॥ خالد '-* ‘निघातम्' इति पाठो भवेत्, अग्रे 'संनिहन्यते’ इति वक्ष्यमाणत्वात् । ? निपिष्ठ' इति त्वग्रेमग्रन्थानुरोधात्। : 'विनतम् इति युक्तम् विनतस्य चिकेिसितम्' इत्यग्रिमग्रन्थानुरोधात्। ° म्लानम्ं। इति त्वग्रेमग्रन्थानुरोधात्। + आवष्टितम्' इति त्वग्रे वक्ष्यते।* एकाङ्गशोष' इति त्वग्रेिमग्रन्थानुरोधात् । $ अपृष्टच्छिन्नस्य निदानलक्षणानि त्वग्रे नोपलभ्यन्ते पुस्तकद्वये। * भ्रष्टशब्देनाग्रे वक्ष्यते । १ क. °हितं मोहितं । २ क. °क्षितं तथा ॥ नि° । ख. °क्षिते च । عشك-سسسسسس यतो निक्षिसं भातङ्गश्चरणस्तम्भशृच्छति । ’ । विषमस्थानशवनादजीव्पव्यसनादपि ॥ गुरुबन्धप्रयोगाद्वा लङ्घनपुवनादपि । स्तब्धो भवति गात्रेषु ततस्तिष्ठति वारणः ॥ गात्रेणापरया वाsपि तेनातीव च दुर्मनाः । तिष्ठत्यालानमाश्रित्य न च पादेन तिष्ठति ॥ इति स्तब्धं समुद्दिष्टं चिकित्सा तस्य वक्ष्यते । सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् । ततः कुर्यादिमं सम्यग्विर्धेि शास्त्रविनिश्चितम् । तस्यायोगुडतमेन जलेन परिषेचनम् ॥ कम्बलादृतगात्रस्य कारयेत्सततं भिषक् । अथवा शिग्रुवेणूनामुरुबूकार्कयोरपि । वासन्त्याः शीतकल्पस्य तकॉर्याः सुरसस्य च । भङ्गानादाय विधिवत्स्थाल्यामाधाय पाचयेत् ॥ अथास्याः कारयेन्नार्डीं यथा संप्रति सिद्धये । मध्ये वितस्तिविस्तीर्णा मूले चारत्निनिर्मिता ॥ मुखे षड्ङ्गुला कार्या नाडी तस्या महीपते । ets e o 'o o osoe नाहतसंस्थानवृत्ता गोपुच्छसंस्थिता ॥ तथा स्वभ्यक्तगात्रस्य निवातस्थस्य दन्तिनः । हस्तैश्वापि भवेत्कार्य सर्वतः परिमर्दनम् । कुटजस्याग्निमन्थस्य मेषशृङ्गीकपित्थयोः । वरुणभूधककस्प पत्राण्यारग्वधस्य च । आनु(ढ)र्की सप्तपर्ण च तथा सैरेयकावुभौ । स्थाल्यामाधाय क्र्तेब्यो नाडीश्वे(स्वे)दः पुनः पुनः । श्वि(स्वि)नस्य च भवेत्कार्यै मर्दनं लगुडाध्वनेः (?) ॥ अयमन्यो विधिः कार्यो राजन्मार्गॆवकारणम् । महिषस्य वराहस्य मार्जाराणां गवामपि । खरोष्ट्राणां च मांसानि ग्राह्माण्यस्थीनि चाप्यथ । छेयित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत् ॥ --سسخفسسـ १ ख. °जील्पव्य° ॥

"https://sa.wikisource.org/w/index.php?title=हस्त्यायुर्वेदः_-_१&oldid=154964" इत्यस्माद् प्रतिप्राप्तम्