हस्त्यायुर्वेदः-2

विकिस्रोतः तः
हस्त्यायुर्वेदः-2
पालकाप्यमुनि
१८९४

पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने यथोक्तेनैव विधिना मर्दनं तस्य कारयेत् । कुलत्थानाढकीबीजं बदराणि यवांस्तिलान् ॥ पयसा पञ्चमूलं च स्थाल्यामाधाय पाचयेत् । ततोऽस्य कारयेत्स्वेदं नाऊँचैव सततं भिषक् ॥ स्विन्नस्य च पुनः कार्य मर्दनं पूर्वकीर्तितम् । न चेदनेन विधिना गात्रं गच्छति मार्दवम् ॥ ततोऽस्य विधिवत्कार्यः फालस्वेदो ह्यनन्तरः । समीपे तस्य नागस्य कर्म(म)रावेस(श)नं भवेत् । ( * ततोऽस्य पातयेत्फालानमिवर्णान्भिषक्तथा । पटावनद्धगात्रस्य तथा त्रिग्धस्य दन्तिनः । तिलसर्षपचूर्णेश्च यवैश्वाऽऽलेपनं भवेत् ) । ततः संचारयेत्फालं यथायोगं विचक्षणः । स्विन्ने च विधिवत्कापं मर्दनं तस्य हस्तिनः । भवेन्न चेत्भकृतिमान्पुनस्तस्य समाचरेत् ॥ विधिव्यस्तस्य गात्राणां स्तनानां च निवर्तनम् । स(श)णवीर्या(जा)र्कयोलमतसीसर्षपानपि ॥ तिलानि बीजनिचये यवान्कृष्णा च मृत्तिका । सम्यक्क्षीरेण सिद्धेन सुस्वोष्णेनाथ सर्वशः । कल्केनैतेन नागस्य पिण्डस्वेदं प्रकल्पयेत् ।। स्विन्नस्य च पुनः कार्यं मुहूर्तमवगाहनम् । सलिलेनैव नागानां पुनश्चोत्तार्य कारयेत् ॥ एष एव विधिः कार्यः पिण्डस्वेदे यथाक्रमम् । मर्दनं चास्य पूर्वोक्तं नाडीस्वेदं च कारयेत् ॥ अयमन्यो विधिः कार्यः स्तब्धगात्रेषु हस्तिनः । प्रमुझे येन गात्राणां सर्वतोऽप्युपशाम्यति ॥ देवदारु हरिद्रां च सह दारुहरिद्रया । कुठं रास्रां च कालां च सरलं च पुनर्नवा । एवं संभृत्य संभारं पिण्डस्वेदं प्रकल्पयेत् । पूर्वोतेन विधानेन मर्दनं च विचक्षणः ॥

  • धनुश्चिह्नान्तरगते नास्ति पाठः कपुस्तके ।

१ क. "मूलानि स्था० । २ क. *तो यः प्रशा० । ३ क. प्रकल्पयेत् । ७२ गात्ररोगभेदाध्यायः ] हस्त्यायुर्वेदा । निवातस्थस्य चाभ्याङ्गं मर्दनं तत्र कारयेत् । सर्वस्वेदेन नागस्य स्विन्नस्यैव विगाहनम् ॥ त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । स्रहाभ्यङ्गः प्रयोक्तव्यः पृथक्स्विन्नेषु दन्तिनाम् । अथवैतेन कल्पेन विशेषो नोपलभ्यते । अथैनं स्रहयेत्सम्यगेतेन विधिना भिषक् ॥ यवकोलकुलत्थानां निक्काथं साधु कारयेत् । प्रक्षिपेदुच्चकैस्तेन निकाथे पञ्चमूलयोः । तत्र तैलं समाश्रित्य ततो मृद्वमिना पचेत् । पच्यमाने ततस्तस्मिन्निमं गर्भ प्रदापयेत् ।। अनन्ताचन्दनोशीरमशोकं सारिवा घृतम् । तथाच क्षीरकाकोली जीवकर्षभकावुभौ ॥ काकोली मधुकं रास्रां सरलं देवदारु च । . हरेणुकं छिन्नरुहां बलां चात्र प्रदापयेत् ।। तं त्रेहं पाययेन्नागं भत्तं वा भ्रत्रेहसंमितम् । एतेन न्निग्धकोष्ठस्य भवेन्मार्दवलाघवम् ॥ गात्राणामुरसश्चास्य प्रमा(सा)दश्वोपलभ्यते । विान्तगमनं गात्रं हस्तिनः सैनिहन्यते ॥ वेदना शैनभावश्च तस्य संधिषु लभ्यते । न च तिष्ठति गात्राणां न च वेछयति द्विपः । एवं तस्य तु लिङ्गानि अत ऊध्वं चिकित्सितम् । सेचनं घृतमिश्रेण पानमस्य महीपते । अथो निपिष्टगात्रस्य लक्षणं संप्रचक्षते । यतो निमित्तं गात्रेषु गजः स्तम्भमवाप्नुयात् ॥ सहसाऽतिप्रसक्तं च योऽध्वानं नीयते गजः । रुपाण्यभिद्रवति वा योऽतिक्रुद्धो मतङ्गजः । संनिपिनष्टि सहसा भूमौ गात्राणि वारणः । ३४१ १ क. "नं च विचक्षणः । स" । २ क. शून्यभा° । ३ क. "थोऽतिपि° । ४ क. ०पिष्टति स०। 8 तस्य निषेवणाद्रात्रे रुधिरं संप्रदुष्यति । श्वयथुस्तस्य गात्रेषु वेदना चोपजायते ॥ घोहयोः पादपाश्र्वेषु पश्चात्पादतलेषु च । माहुस्तं विनिपिष्टं तु गात्ररोगं चिकित्सकाः ॥ सेचनं पूर्वगात्राणां सर्पिषा तस्य कारयेत् । (गम्भीरसलीले चैनं नागं तमवगाहयेत् । उत्तीर्य च ततस्तस्य घृतमित्रैश्च सतुभिः । प्रलेपं सर्वगात्राणां तलानां चैव कारयेत्) ॥ एवं मृत्तिका(क)या चास्य कार्य शीतलया नृप । कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥ सुरां चिरस्थितां चास्मै दद्यात्फाणितसंयुताम् । अपरेद्युः पर्युषितां वारुणीं च महीपते ।। अतः प्रलेपः शीतोऽयं गात्राणां पूजितो भवेत् । कुकुटीशिशुमाराणामण्डान्याहृत्य शास्त्रवित् ॥ मञ्जिष्ठां चैव मृद्वीकां पेषयेत्सह सर्पिषा । तेनास्य लेपं गात्राणां बहलेन समाचरेत् ॥ पानं चैव यथायोगं पापयेत विचक्षणः । विनिपिष्टस्य विज्ञानं चिकित्सा च प्रकीर्तिता ।। अथ त(य)स्य भवेद्रात्रं चिन्तितं वारणस्य च । तस्योत्पत्तिं निदानं च चिकित्सा च प्रवक्ष्यते ॥ प्रास्तं प्रत्यस्तमत्पस्तं“सहसा निझतोऽपि च ॥ क्रौञ्चवर्यश्चापि(?) सहसा परिणीतस्य दन्तिनः । व्यस्तं वा सहसा वध्यं गात्रेणाभिन्नतस्तथा । तरणाद्वाऽपि सलिले शिरान्नाय्वभिधातप्तः । प्रस्तम्भितं ततो गात्रं सरुजं दन्तिनो भवेत् ।

  • धनुश्चिहान्तरगतो नास्ति पाठः कपुस्तके । । ‘विनतां’ इति युक्तम् विन

तस्य’ इत्यमिग्रन्थानुरोधात् । ‘विहितं’ इति तु प्रागुपलभ्यते । १ ख. ०टीसिसुमा० । २ क. ििनतं । ३ क. प्रवक्ष्यते । ७२ गात्ररोगभेदाध्यायः]' हस्स्यायुर्वेदः ।। प्रस्तब्धं श्वयथुश्चास्य वारणस्याऽऽश्रु जायते । कुल्माषतिलकिण्वानि क्षीरेण सह पेषयेत् ॥ कृतस्वेदे च कर्तव्यः प्रलेपो घृतसंयुतः । पाचयेद्घृतसंमृष्टं चक्रतैलं मतङ्गजः ॥ हस्तेन तस्य गात्राणां मनं चापि कारयेत् । क्रमव्यायामवृद्धिं च विनतस्य चिकित्सितम् ॥ आहतस्यापि वक्ष्यामि चिकित्सां लक्षणानि च । यथानिमित्तं मातङ्गश्चरणस्तम्भमृच्छति । मिथ्या च सहसा चैव यो गजः परिणीयते । ततस्तस्य भवेद्रात्रं मणात्सरुजं भृशम् ॥ स गच्छति समुत्क्षुत्य गात्रमुद्धाम्य वा ऋप । सहसा जापते चास्य श्वयथुर्गात्रसंधिषु । सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् । सुखोष्णेन भवेचास्य निवृत्तिस्तस्य कर्मणाम् । तर्कार्या उरुबूकाणां शिग्रेो रक्तस्य कारयेत् । कण्टकारिकयोश्चैव कपित्थस्य तथैव च ॥ पत्रभङ्गान्समादाय निकाथ्य पञ्चमूलयोः । नाडीस्वेदं यथाप्रोक्तं सत्रेहं चैव मर्दनम् ॥ यवचूर्ण च किण्वं च तथा कृष्णां च मृत्तिकाम् । अजाकरीषं क्षीरेण सर्पिषा च प्रयोजयेत् ॥ तेन स्विन्नानि गात्राणि बहलेन प्रलेपयेत् । तैलयुक्तमजाक्षीरं पानार्थं च प्रदापयेत् । मूत्रं वेणिकया चाल्य गात्रयोर्वेष्टय बन्धयेत् । विमृष्ट च ततः कार्य सेचनं मर्दनानि च ॥ (*गात्रं यस्य भवेच्छूनमपरा वाऽपि दन्तिनः ॥ तस्य लिङ्गानि वक्ष्यामि चिकित्सां च पथाक्रमम् ।। बलाबलमविज्ञाय सहसा यः प्रमुह्यति ॥ )

  • धनुश्चिद्दान्तरगतो नास्तिपाठः कपुस्तके ।

१ ख. ०ल्मालति” । २ ख. पीषयेत् । ३४३ ३४४ पालकाप्यमुनिविरचितो- प्ररोधात्तस्य गात्रेषु कफो वा तस्य कुप्यति ॥ तत्र कोपाञ्च शुष्यन्ति सिरा गात्रसमाश्रिताः ॥ ततः प्रस्तब्धचरणस्तेन गात्रोऽवतिष्ठते ॥ न च स्थाने न शय्यापां वारणो लभते सुखम् ॥ सुस्वोष्णेनाथ तैलेन सेचनं तस्य कारयेत् ॥ नाडीस्वेदं यथाप्रोक्तं मुस्विन्नस्यापि मर्दनम् ॥ जलयुक्तमथो तैलं पानार्थ तस्य युज्यते ॥ शिj वंशपलाशं च निम्बस्य कुटजस्य च । हस्तिकर्णपलाशानि किणिहीं चैव पाययेत् ।। नाडीस्वेदो यथा प्रोक्तः स्विन्नस्य च विमर्दनम् ॥ त्वग्भिश्चापि तैथा कार्यः प्रलेपो घृतसंयुतः ॥ प्रक्षीणबलमांसो वा मदक्षीणो मतङ्गजः । जायते स यदा भूयः स गजो नैव कार्यते ॥ तूर्णमध्वप्रयोगं वा लड्घनपुवनानि च ॥ 'आयुर्वध्या मैत्तकासी गोमूत्रं मण्डलानि च । वंशोत्थापनकल्पं च तोयाद्याहरणानि च । [२ क्षुद्ररोगस्थाने “ त(प)स्य कुप्यति भूयिष्ठं पवनो गात्रसंधिषु ॥ संकुच्यते तथा गात्रं वातेनाभ्युक्ष्यतेऽपि वा ॥ प्रोहापस्कारदेहेषु पुनरष्ठीव्ययोरपि ॥ कुचित्य(त)मुग्रमाहुस्तं गात्ररोगं तु दन्तिनाम् । सेचयेत्तस्य गात्राणि तैलेन वसया तथा ।। कारयेत सुखोष्णेन सप्तरात्रमतन्द्रितः ॥ आरग्वधं सप्तपर्णमाढकीदीर्घवृन्तकौ ॥ कर्णिकारौत्तरु.................... सं स्थाल्यामाधाय पाचयेत्। ।।

  • आकारः खपुस्तके त्रुटितः । । संकुचितग्रन्थस्यान्तिमो ग्रन्थः, भझग्रन्थस्याऽऽ

दिमो ग्रन्थश्चाऽऽदर्शद्वयेऽपि त्रुटित इव प्रतिभाति । १ क. ख. केिणिह्यां । २ क. यथा । ३ क. प्रोक्तः । ४ क, मत्तकासं । १ क. गोमूलं । ७९ गात्ररोगाध्यायः ] हस्त्यायुर्वेद । नाडीस्वेदं कुर्याद्यथावच विमर्दनम् ॥ ततः तिलसर्षपचूर्णेन लेपनं तस्य कारयेत् ॥ अजावराहवसपा सह तैलेन घृतेन च ॥ वेसवारकृतं मांसं दद्यात्सद्यः दाहृतम् ॥ न संहरति गात्राणि न न वेछयति द्विपः ॥ मलेपं तस्य गात्राणां बहलेन समाचरेत् ॥ अथैनं पाययेत्पानं यथायोगं भिषग्वरः ॥ ततो विरितं विज्ञाय बृहणीपैरुपाचरेत् ॥ संजातमांसं यात क्रमात्कर्माणि कारयेत् ॥ सन्ने गात्रेऽपरायां वा कुर्याद्भग्रचिकित्सितम् । ४४ अथ त(य)स्य भवेन्म्लानं गात्रं वा यदिा परम् । तस्योत्पतिं प्रवक्ष्यामि सनिदानं चिकित्सितम् ॥ संग्रामे वा प्रहारैरस्तु शस्रकर्मणि वा तथा ॥ शिरा रक्तवहा भिन्ना बहु मुञ्चति शोणितम् ॥ ततः कुप्यति गात्रेषु पवनः शोणितक्षयात् ॥ स शोषयति गात्राणि सङ्गं चास्य नियच्छति । तस्य कुर्यादिदं कल्पं निखिलं गात्रशैोषिणाम् । सेचयेत्तस्य गात्राणि सर्पिषोष्णेन दन्तिनः ॥ निचुलं फलकल्कं च जलजम्बूस्तथैव च ।। सघृतं पयसा मित्रं प्रलेपं तस्य कारयेत् ॥ विधिना च यथोक्तेन स्वदनं तस्य हस्तिनः ॥ अस्थिस्वेदं च निखिलं फालस्वेदं च कारयेत् ॥ मांसनियूपकं च तैलं चास्मै प्रदापयेत् । सर्पिः क्षीरं वसां चैव विधिना संप्रदापयेत् ॥ म्लानं संवत्सरोत्सृष्टं व्यावेधश्च न सिध्यति । इत्यब्रवीत्पालकाप्यो म्लानं गात्रं चिकित्सितम् । यस्तु निर्वेष्टितं कुर्यादावेष्टितमथापि वा ।

  • ‘दद्यात्सद्यस्तदाऽऽहृतम्’ इति भवेत् । । ‘म्लानगात्रचिकित्सितम्’ इति भवेत् ॥

१ क. मुदाऽऽहृतम् । २ क. "शोणितम् । ३ क. निचेष्टितं । ३४५ ३४६ पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने गात्रं तस्य समुत्पत्तिर्निदानं च प्रवक्ष्यते । कर्दमं वालुकां चापि सेवते यदि वारणः ॥ गात्रान्तरश्च सहसा यदा तु परिणीयते । भौमकर्मणि वा राजन्गुरुवंछादिसंयुतम् । यदाऽपनीतः सहसा वारण: परिणीयते । अतिमात्रं निबद्धं वा यातारः कर्मणे यदि ॥ नियोजयन्ति सहसा मिथ्यायोगादयं(?) हितम् । तस्य कुप्यति गात्रेषु मारुतः संनिरोधनात् ॥ आवेष्टयते ततो गात्रं ततो निर्वेष्टयतेऽपि वा । सेचनं घृततैलाभ्यां सततं तस्य कारयेत् ।। (*नाडीस्वेदश्च कर्तव्यः कल्पेनैतेन दन्तिनः । तुलस सुरसां बिल्वमर्कमारग्वधं तथा । इयोनाकं चाग्रिमन्थं च स्थाल्यामाधाय पाचयेत् ।) नाडीस्वेदं ततः कुर्यात्तैलाभ्यक्तस्य दन्तिनः । निर्भुग्रस्य च कर्तव्यं(:)मलेपं(:)तस्य हस्तिनः । निर्वेष्टितस्य कर्तव्यं सम्यगावेष्टनं भवेत् ॥ निर्वेष्टयेत्तथाऽप्येनमनेन विधिना भिषक् । अभ्यक्तं स्वेदयेत्स्विन्ने सम्यगालेपयेद्विषक् । प्रलिप्त वेष्टये”यदुद्वेष्टितवेष्टितम् ।

                                                      • लान्नपेत् ॥

न चेत्प्रकृतिमान्नोति तथोत्तरमथाऽऽचरेत् । ईमं कृत्स्नं विधिं कुर्याद्येन लाघवमापुपात् ॥ यथा च स्विन्नगात्रस्य तेहपीतस्य दन्तिनः । पत्रेऽवस्थाप्य कुर्याच तस्य गात्रोपवेष्टनम् ॥ ततस्तं पलिहस्तस्य मध्ये पतेन वेष्टयेत् । यथायोगं ततः कुर्यात्तेन यत्रेण वारणम् ॥ सर्पिस्तैलं वसां चैव तं द्विपं प्रति पापयेत् ।

  • धनश्चिद्दान्तरगतो नास्ति पाठः कपस्तके ।।

१ क. मिथ्योयोगादयं हि सः । त” । २ ख. अभत्तं । ३ क. न चात्रपेत् । ४ स्त. इद । ७६ गाधरोगध्यायः] इत्यायुर्वेदः । स्निग्धं विर(रिचं विज्ञाय बृहणीगैरुपाचरेत् ॥ सहसा वाऽपि पतनाद्वथनात्प्रतिहस्तिनाम् । यदा संभिद्यते गात्रं भिद्यते ममवैतिपि (?) । वामाङ्कु(?)मेटिंना “ याधिर्नराधिप । वेदना श्वपथुः स्तम्भो गात्रे तीव्रा च वेदना । तस्य वक्ष्याम्यशेषेण निखिलं भैषजं विधिम् । भममात्रस्य यत्प्रोक्तं साधनं भक्तसंविधौ । तत्कार्ये मोटनस्यापि व्रणवञ्च तमाचरेत् ॥ अथ वोन्मथितं गात्रमपरा वाऽपि लक्ष्यते । तस्योत्पत्तिर्निदानं च चिकित्सा च प्रवक्ष्यते ॥ सहसा वा सक्तौ वा यदा वाँत वारणः । गात्रापरं नामयति सहसा विषमस्थितः । कर्दमे वालुकायां वा संरब्धो वा न सीदति । तरतो वा प्रसडेन सलिलेऽत्यर्थयोगतः ।। अथवा गुरुसंरब्धः सहसा परिधावति । वृक्षप्राकारपरिघान्सहसा वा प्रमर्दतः ॥ ततोऽस्य कुपितो वायू रक्तमादाय तिष्ठति । करोति गतिवैकल्यं चरणस्तम्भमेव च । श्वयथु तस्य गात्रेषु मनस्तापं च दन्तिनः । इत्येतद्विविधं प्रोक्तं लिङ्गमुन्मथितस्य च । सर्पिषा सेचनं तस्य सततं कारयेद्विषक् । मलेपं शीतलं तस्य क्षीरवृक्षेः समाचरेत् । वेतसस्य च मूलानि वटस्याथ नलस्य च । कसेरुकं समञ्जिष्ठं नलदं तर्पणं तथा । श्लक्ष्णपिष्टैः समैरेभिः प्रलेपं तस्य कारयेत् । त्रिरात्रं पञ्चरात्रं वा ततः संपद्यते सुखी ।। ४७ १ क. *वत्यिपि । २ क. ०टनां व्याधियदा वाऽपि नरा" । ३ क. प्रसक्तो । ४ क. वाहेन । १ क, “रिवान्स० । ३४ पालकाप्यमुनिविरचितो- [ १ क्षुद्ररोगत्पते-- अजाक्षीरं वसां मज्जां घृतेन सह संसृजेत् । ततोऽस्य सेचयेद्रात्रमनेन विधिना भिषक् ॥ मूलान्युत्पलजम्बूनां करवीरोत्पलानि च । सघृतं मृत्तिकामिश्र प्रलेपं तस्य कारयेत् ॥ शीतेनानेन कल्केन विहितं चानुलेपनम् । यावदूष्मप्रशमनं श्वयथोश्च निवर्तनम् । स्वेदनं मर्दनं चैव प्रथमं यत्तु कीर्तितम् ॥ स्तब्धगात्रे हि तदपि निरुष्मण्युपपादयेत् । विविक्तं सततं स्थानं व्यायामं च विसर्जयेत् ॥ सर्पिः क्षीरं च पानार्थे यथोक्तं च लेपने । सहसा दन्तिनोऽङ्गेषु यदा कुप्यति मारुतः ॥ ततः पित्तादयो दोषा दुष्यन्ति पवनाहताः । स्वस्थस्यास्य तु गात्रेषु श्वयथु जनयन्ति ते ॥ समागच्छति चैतेन विषमै वाऽपि वर्धते । न सुखं लभते स्थाने न शय्यामभिनन्दति ॥ तमाहुर्वारणं वैद्याः शूनमकाङ्गशैोषिणम् । ग्रासद्वेषो दौर्मनस्यं सस्त(?)श्रवणबालयोः ॥ दन्तिनो मक्षिकाश्चैव पूर्वलिङ्गानि मृत्यवे । विपर्यये तु लिङ्गानां भवेत्साध्यस्य लक्षणम् ॥ श्लीपदान्यपि जायन्ते घोररूपाणि दन्तिनाम् । तस्य दोषविशेषं तु परीक्ष्य मतिमान्भिषकू । यथोक्तमेव कुर्वीत पूर्वोक्तमुपक्रमम् ।

  • भ्रष्टगात्रस्य विज्ञानं चिकित्सा च प्रवक्ष्यते ॥

यदा क्षितोपविद्धो वा पाशबद्धोऽपि वा गजः । शुषिरे हुपपन्ने वा सहसा च प्रधावति ॥ हस्तिना वाऽप्यभिहतस्तोत्रवित्रासितोऽपि वा । आक्षेपाज्जायते तस्य श्वयथुर्वातरक्तजः ॥

  • इतः प्रागgष्टच्छिन्नस्य लक्षणादि श्रुटितमिति प्रतिभाति ।

१ क. प्रलेपनम् ॥ २ ख. *शेकिण० । ३ ख. "म् ॥ श्रीप° । ४ ख. क्षिताप° । वेदना गतिवैकल्यं दौर्बल्यं परिमूत्रता । गात्रविक्षोभणाद्वाऽपि स्तम्भस्तस्योपजायते ॥ तस्य सर्वाणि गात्राणि सर्पिषा परिषेचयेत् । स्निग्धगात्रस्य च tभवेत्सुस्वं सर्वार्थदेहजम् ॥ इति श्रीपालकाप्ये हस्स्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने गात्र रोगो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥ इति द्वितीयं क्षुद्ररोगस्थानं समाप्तम् ॥

  • खपुस्तके तु भवे' इत्युत्तरमेव इतिश्री'-इति स्थानसमाप्तिलेख उपलभ्यते ।

कपुस्तके तु ‘मुखं सर्वार्थदेहजम्’ इत्युत्तरम् । पुस्तकद्वयेऽप्यध्यायसमाप्तिलेखो नेोप लभ्यते प्रतिभाति-कियान्ग्रन्थभागखुटितः’ इति ॥ । अतः ३५० पालकाप्यमुनिविरचितो अथातस्तृतीयं शल्यस्थानमारभ्यते । ‘अथातो द्वित्रणीपमध्यायं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा लकाप्यः ॥ तपोभिर्विपुलैः पूतमृषिं वारणबान्धवम् । बान्धवो विदुषामङ्ग इमं प्रश्रमैचोदयत् ॥ १ ॥ योनिर्वस्तून्यधिष्ठानं मर्म शल्यसमुद्भवम् ॥ श्रा(स्रावास्त्वाकृतयश्चैव ब्रणानां कतिलक्षणाः ॥ २ ॥ व्रणानां सिद्धिजननाः कति चैषामुपक्रमाः ॥ शास्रतः कति बोध्यन्ते ऋणोपक्रमयोनयः ॥ ३ ॥ विसर्पन्ति च केनैषां प्रायसो(शो) दन्तिनां ब्रणाः ॥ बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(न)धिष्ठिताः ॥ ४ ॥ ये चैषां दुरधिष्ठाना ब्रणास्ते केन हेतुना ॥ अचिराश्चोपरोहन्ति दुष्यन्ति च पुनः पुनः ॥ ५ ॥ केन चैषां न जायन्ते वने दोषोद्रवा व्रणाः ॥ रोहन्ति च विना वैचैः केन वै हेतुना द्विज ॥ ६ ॥ ततः प्रोवाच भगवान्पालकाप्यो महामुनिः । अङ्गराजाय निखिलं विधिं व्रणविधानजम् ॥ ७ ॥ ब्रणस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः । वस्तून्यष्टावधिष्ठानं द्विविधं शास्रनिश्चपात् ॥ ८ ॥ द्विविधा चाऽऽकृतिपेनिः श्रा(स्रा)वश्च द्विविधः स्मृतः ॥ शल्यं च द्विविधं ज्ञेयं त्रिविधश्चाप्युपक्रमः ॥ ९ ॥ तस्य च त्रिविधा ज्ञेया'योनिः शास्त्रविनिश्चपात् ॥ पचैव पठिता राजन्ब्रणोपक्रमयोनयः ॥ १० ॥ दुःस्वाधिष्ठान्तरा राजन्संख्यया न(*व हस्तिनः ॥ इत्युद्दिष्टः समुद्दे शस्तत्मविस्तरलक्षणम् ॥ ११ ॥ [ ३ शल्यस्थाने

  • धनुश्चिह्नान्तरगतो भ्रष्टः पाठः कपुस्तके ।

१ ख. °यं स्था"। २ क. *पुलैरमृत"। ३ क. “मवोचय°। ४ क. सिद्धजनकाः। १ क. रुहन्ति । ६ क. त्रिविधं । १ द्वित्राध्यायः ॥ हस्त्यायुर्वेदः। ३५१ व्रणस्य त्रिविधा योनिर्यस्य वै जायते व्रणः ॥ उद्मो वैकृतं दाहस्तस्यापि त्रिविधः स्मृतः ॥ १२ ॥ तत्रास्य उद्रमो ज्ञेयो द्विविधः शास्रनिश्चयात् ॥ देहे दोषसमुत्थश्च पश्च यादृच्छिक भवेत् ॥ १३ ॥ तत्र वाताकफारिपत्तन्मेदसः शोणितादपि । उद्मः संनिपाताश्च जायते दोषसंभवः ॥ १४ ॥ यादृच्छिकोऽपि विज्ञेयः स्व(घ)पथुर्विविधारमकः । विषाणां चापि संसर्गाद्रव्यैश्चैवाभिघाततः ॥ १५ ॥ श्वयथोर्वेदना वातात्पित्तात्पाकः कफाद्वतिः ॥ यस्तत्र बलवान्दोषस्तेन तस्य तदात्मता ॥ १६ ॥ अल्पो वृत्तस्तु कठिनो ग्रन्थिरित्यभिधीयते । पृथुय दीर्घः शोफः स्याद्विद्रधिर्गजकुम्भवत् ॥ १७ ॥ विकृतानामियं योनिस्तद्विधानं प्रचव)क्ष्यते । धृष्टं दष्टं क्षतं चैव तस्या भवति लक्षणम् ॥ १८ ॥ तत्र रज्ज्वादिभिर्जुष्टं दष्टं चाऽऽशीविषादिभिः । गज व्रणकर्भावैस्तीक्ष्णैर्वेक्षतमुच्यते ॥ १९ ॥ छेदनं व्यधनं चैव द्रव्यैर्नानाविधारभकैः ॥ अवकृत्तवपृष्ठे च पृथगेतच्चतुर्विधम् ॥ २० ॥ ततस्तस्य भवेचिछन्नं विभागापञ्चलक्षणम् । छिन्नं विच्छिन्नमुत्स्रष्टमवकृष्टं स (च) दारितम् ॥ २१ ॥ तत्र च्छिन्नमिति ज्ञेयं सर्वशोऽङ्गापवर्तनम् ॥ प्रहारसंनिपातस्तु विच्च्छिनर्मित कीर्यते ॥ २२ ॥ कर्णालङ्कहस्तानां द्विधाभावस्तु दारितम् ॥ अवकृष्टं तु विज्ञेयमधः स्थावस्थिमांसगम् ॥ २३ ॥ एतदेव विपर्यस्तमुत्कृष्टमिति कीर्यते । इति पञ्चविधं छिन्नं विभागात्संप्रकीर्तितम् ॥ २४ ॥ विद्धस्यापि तु विज्ञेयः प्रविभागश्चतुर्विधः । निविद्धमनविद्धं च विद्धमुक्षुण्डितं च यत् ॥ २५ ॥ + ' वैक्षतं, विक्षतं वा स्यादग्रिमग्रन्थानुसारात् । * विक्षतानाम्' इति भवेत् , अग्रिमपाठानुसारात् । ‘स्नाय्वस्थिमांसगम्’ इति स्यात् । ३६२ पालकाप्यमुनिविरचितो - [र शस्थस्थाने- तत्र मांसार्पितशरं विद्धमित्युपदिश्यते ॥ छिन्चानु परतो देशे शरेणोऽण्डितं भवेत् ॥ २६ ॥ सर्वतो निःसृतशरं निविद्धमिति कीर्पते । अनिविदं तु विज्ञेयं किंचित्रिःसुतसायकम् ॥ २७ ॥ +अविद्वत्तं तु विज्ञेयं त्रिविधं शास्रनिश्चयात् ॥ विरक्तमविरूढं च तथा स्यादवपाटितम् ॥ २८ ॥ तत्र त्वचि विरक्तं स्यात्समसमवपाटितम् ॥ अवगाढं तु विज्ञेयं भृशमस्थि पदाश्रितम् ॥ ३९ ॥ क्लिष्टान्नमवच्छिनत्रमवसृष्टं द्विधा भवेत् ॥ तस्य वक्ष्यामि राजेन्द्र शास्रज्ञानेन लक्षणम् ॥ ३० ॥ दौर्मनस्पोदराटोपौ सशोणितपुरीषता ॥ मन्दग्रासाभिलाषश्च शोणितस्य च मेहनम् ॥ ३१ ॥ एतद्भवति विज्ञानं छियान्नस्येह दन्तिनः ॥ तदेवंलक्षणं नागं मत्याचक्षीत शास्त्रवित् ॥ ३२ ॥ अपाटिते त(ताग्न)मेव स्पारक्यूपश्चैव सवेपथुः ॥ छिशवपाटिताभ्यां तु यत्तद्विने – ॥ ३३ ॥ भवेज्ज्वरघ्रि(स्तृ)षा सूर्यो हिङ्क। वासश्च दारुणः॥ नाभ्पाटयप दौर्मनस्यं सशोणितपुरीषता ॥ ३४ ॥ नातिवातानुलोम्यं च क्लिष्टोऽस्येह लक्षणम् ॥ कुरुकूट्टसाध्यो भवरपेष बलवान्ध्रासवश्च यः ॥ ३५ ॥ अनघातो भवत्येष साध्यासाध्यश्चतुर्विधः । इति विक्षतजा योनिद्रेणानां संप्रकीर्तिता ॥ ३६ ॥ इयं दाहारिमका योनिस्तृतीया संपच(व)पते । तत्रान्पादियकुविधैरौषधैर्वधैताऽपि वा ॥ ३७ ॥ उत्पीरियं व्रणस्य स्पसा योनिदसंभवा । अज्वल(लो) ज्वालसंयुक्तस्तत्राग्नि(नं)द्विविधो व्रणः ॥ ३८ ॥ विद्युद्वारिद्वतश्चोक्तः सूर्यदाह इनgणः ॥ औषेथास्वं जायन्ते दाहैर्वेणकर्त्रैणः ॥ ३९ ॥ as + ': अवकृत्तम्' इति तु प्राक्स्थितम् । १ के °ष्टान्तस्ये° ।२ क, °धृतोऽपि । भणीयध्यायः ॥ हस्त्यांॉयुर्वेद की १२ इति दाहारिमका योनिरशशेषेण प्रकीर्तिता ।। इति भुणानां निर्दिष्टा योनिम्निविधलक्षणा ॥ ४० ॥ अत ऊध्र्वमधिष्ठानं प्रवक्ष्याम्यष्टलक्षणम् । स्वमांसस्रायुधमनीशिरामज्जास्थिसंधयः ।। ४१ ॥ अधिष्ठानानि जानीयाद्रणानां शास्रनिश्चयात् ॥ एतेषां त्रणवस्तूनामष्टानामपि लक्षणम् ॥ ४२ ॥ यैः आ(लावैर्युज्यते ज्ञानं तान्वक्ष्याम्यनुपूर्वशः । लवस्तु द्विविधो ज्ञेयः शुद्धो दुष्टश्च भूमिप ।। ४३ ॥ तत्र दोषन्वितो दुष्टः शुद्धो दोषविवर्जितः । स तु वस्तुविशेषेण चतुर्विंशतिलक्षणः ॥ ४४ ॥ पैठ्यते तस्य वक्ष्यामि विज्ञानं शास्रनिश्चयात् ॥ शुक्छ। कृण्णोऽथ हारिद्रः श्यामो मञ्जिष्ठ एव च ॥ ४५ ॥ कषायस्तैलसंकाशो घृताभः फेनसंनिभः । पूयविण्मूत्रमस्तिष्कैशैरश्रुतवसाजलैः ॥ ४६ ॥ मांसधावनमूषामो यवनिष्क्वथसंनिभः ॥ तिलकरत्कनुरागंजमेदवणंऽथ पिच्छिलः ॥ ४७ ॥ चतुर्विंशतिरित्युक्ताः स्रवा विविधलक्षणाः । पिच्छिलो विशदो वाऽपि स्रावः स्वच्छः प्रवर्तते ॥ ४८ ॥ व्रणादीस्मास विज्ञेयो दन्तिनां वग्गतो व्रणः ॥ माँसधावनपूषाभः स्त्रावो मांसगतो भवेत् ॥ ४९ ॥ मञ्जिष्ठाषुक्कषायाणां स्रवस्तुल्यः सिराश्रयात् ।। यवनिष्कथसदृशः स्रवः नाय्वत्रिताङ्गणात् ॥ ५० ॥ शृङ्भः पिच्छिलरुपश्च भवेत्संधिगताद्रणात् ।। धमनीभ्यः प्रस्रवति जलफेनसमप्रभः ॥ ५१ ॥ तुषारहारिद्रनिभः स्रावः स्यादस्थिजा।द्रणात् । तिककभस लाभो वा सचन्द्रकः ॥ ५२ ॥ मष्यामिश्रः स्रवेधापि व्रणान्मज्जसमाश्रयात् ॥ मर्मणो यस्य यत्स्थानं स्रावस्तत्र तदात्मकः ॥ ५३ ॥ १ कः तु दोषवि। २ क. पच्यते । ३ क. ‘कसीर°। ४ क. मज्जामे° । १ ख, °यस्य स वि° । ६ क . °स्वाश्रयाद्र° । ७ क . °रिद्रांनलः ख° । (1 शामल पालकाप्यमुनिविरचितो स्यात्तु वेदनया युक्तो विशेषान्मभैलो ॥ अॅणः स्रोतांसि यानि यान्भावान्प्रस्रवन्तीह दन्तिनाम् ॥ ५४ ॥ तेषु व्रणविभिन्नेषु स एव स्त्रवति स्रवः ॥ द्विविधं स्यादधिष्ठानं व्रणानां प्रविभागतः ॥ १५ ॥ विनेयं दुरधिष्ठानं स्वास्वधिष्ठानं तथैव च ॥ तत्र तावभवक्ष्यामि दुःखाधिष्ठानमादितः ॥ ५६ ॥ हैस्ते भर्मश्च कष्ठे च धमनीष्वथ संधिषु । सिराम्नाय्वस्थिषु तथा दुरधिष्ठानजा व्रणाः ॥ १७ ॥ स्वाधिष्ठानास्तु शेषेषु विज्ञेया वस्तुषु व्रणाः ॥ दुःखाधिष्ठानहेतूंश्च प्रवक्ष्याम्यत उत्तरम् ॥ ५८ ॥ तत्रोपद्रवबाहुरुपादुःखो मर्माश्रितो व्रणः ॥ सतताभ्यवहारेण दुःखः स्याद्धमनीव्रणः ॥ १९ ॥ अमृक्त्रुतेः शिराजस्तु चलनारबंधिदेशजः ॥ स्वकर्मविक्रियाभाबाहुःखः स्याद्धस्ततो व्रणः ॥ ६० ॥ नायुजालाकुलभयाहुःखः नाय्याश्रयो द्वेणः ॥ कोष्ठजो दुश्चिकित्स्यः स्यात्समानानिलदूषणात् ॥ ६१ ॥ अस्थिजेः नेहमांसाभ्यां रहितो नोपरोहति ॥ मज्जातिस्रवणादुःखो भवेन्मज्जाश्रयो व्रणः ॥ ६२ ॥ व्रणस्य त्रिविधस्त्वात्मा शाश्वतः संवैवक्ष्यते ॥ श्वचिकिरयोऽचिकिरस्पश्च दुश्चिकित्स्यश्च रूक्षणैः ॥ ६३ ॥ तत्र पद्मपलाशाभः स्वकृतलजगन्धिकः । सुचिकिस्पः स्वाधिष्ठानो व्रणोपद्रववर्जितः ॥ ६४॥ यस्तु वातादिभिर्देवैर्दूषितः कठिनो महान् ॥ स शरूपविषकोशाद्भिसंस्थानः स्थानदोषवान् ॥ ६५॥ अतिस्थूलं कृशं वाऽपि यो गजं समुपाश्रितः । परुषः कठिनः कृष्णो दुश्चिकिरस्थः स उच्यते ॥ ६६ ॥ दुश्चिकित्सित रूपस्य यो लिनैरन्वितो व्रणः । अनिदैश्वमशस्तैश्च गन्धैर्यश्च समन्वितः ॥ ६७ ॥ १ क. 'सि योनिजान्भा° । २ ख. हस्तम° । ३ क. °ठेषु ध° । ४ क. भवेत् । १ क. °जः नायुमां° । ६ क. प्रचक्षते । ७ क. °तिर्वाज°। . 4 क °न् । शल्यविषमको° ।

  • द्वित्रगीयाध्यायः ] : इस्त्यायुर्वेदः । । ३५९

बाल्कॅन्द्रधनुर्बणैः शिखिकण्नभोऽपि वा । व्रणो यः सोऽचिकिरस्पः स्वैरक्षमेद्यत्र न च क्रिया ॥ ६८ ॥ व्रणे शक्यं तु विज्ञेयं द्विविधं शात्रनिश्चयात् ॥ शारीरं चैव बालं च तस्य वक्ष्यामि लक्षणम् ॥ ६९ ॥ तृणकाष्ठायसादीनि वाचं शक्यं व्रणाश्रयम् । शरीरं वस्थिपूयासृङ्मांस्रस्नायुशिराश्रयम् ॥ ७० ॥ दोषो यौता भिषकैव यदृच्छया च मतङ्गजः । पश्चैव पठिता राजन्व्रणोपद्रवपोनपः ॥ ७१ ॥ तत्र तावमवक्ष्यामि प्रथमं क्रमयुक्तितः ।। गन्धवर्णस्रवाकारैर्वातादिभिरुपद्रुतान् ॥ ७२ ॥ तत्र विण्मूत्रबस्तीनां सगन्धः परुषः कृशः । अभूतकृष्णश्र(स्रा)वश्च स्याद्व्रणः पवनातुरः ॥ ७३ ॥ कहारिद्रकाचाभः शिखिकण्ठप्रभोऽपि वा । व्रणस्तद्वर्णानिस्रवः सदोष्णश्चैव यो भवेत् ॥ ७४ ॥ कषायो गैरिकनिभः प्रस्रावो यः सवेदनः ॥ तिक्ताम्लकुणपैर्गन्धैर्मुक्तः पित्तातुरो भवेत् ॥ ७५ ॥ w()नः स्तब्धो गुरुः शीतः सुप्तोऽन्तपिटकाञ्चितः ॥ यथाम्बुपिच्छिलस्रावी पूयं वा यः परिस्रवेत् ॥ ७६ ॥ दूयते बहलोष्णश्च कण्डूमान्सपरिग्रहः । कपोतपाण्डुवर्णाभो यश्च स्यातुल्यगन्धिकः ॥ ७७ ॥ विपत्रमत्स्यमांसानां स कफेनाऽऽतुरो व्रणः ॥ कुलथवणं रक्तं वा यः स्रवेद्धहुवेदनः ॥ ७८ ॥ दूयते दबते चैव प्रस्रवेद्भरिकोपमम् । रक्काभं संस्रवेद्वित्रं स्याद्व्रणः शोणितातुरः॥ ७९ ॥ दोषाणां दोषयोर्वाऽपिं यथास्वं दोषलक्षणैः ॥ विनेयः संनिपातेन दन्तिनां दूषितो व्रणः ॥ ८० ॥ शृङः शीतो मृदुश्चैव वसामर्जापरिस्रवः ॥ पक्षिनीडसुगन्धिश्च स्याद्व्रणो मेदसाऽऽतुरः ॥ ८१ ॥ १ क, °स्यात्क्रमेद्यत्र च विक्रियाम् । व्री । २ क. याति । ३ ख.°पगः । । । ४ क शान्तो । ३६६ ' पालकाप्यसुनिविरपिरो– [३ शस्यंस्थाने इति वातादिभिर्गुष्टः षड्धिः कीर्तितो मणः ॥ व्रणदोषान्प्रवक्ष्यामि यातृदोषकृताश्रुप ॥ ८२ ॥ यदा युनक्ति माती याता कर्मण्यमात्रया । तस्प यातुरविज्ञानाद्यायामादीपते व्रणः ॥ ८३ ॥ व्रणदोषास्तु वक्ष्यन्ते हस्तिवैद्यपराधजाः । भैयथावमयुक्तैश्च शस्राफ़िक्षारभेषजैः ॥ ८४ ॥ अज्ञानाद्वा प्रमादाद् व्रणे वैद्योऽपराध्यति ॥ कामक्रोधभयाद्वाऽपि वारणोऽप्यपराध्यति ॥ ८५ ॥ ततः प्रकुरुते दोषान्व्रणेष्वस्मापराधजान् ॥ अथ दोषान्प्रवक्ष्यामि यातृदोषकृतांस्तथा ॥ ८१ ॥ यदा तुहिम(म)पा नौगं पाता कर्मण्यमात्रया । यस्प यातुरविज्ञानाह्यायामाद्दीर्यते व्रणम् ॥ ८७ ॥ दोषवैद्यमहामात्रैरातुरेण च वर्जितः । यदृच्छयोपपत्रैस्तु दोषेषदृच्छिको व्रणः ॥ ८८ ॥ वृत्ता च चतुरस्रा च द्विविधा योनिराकृतेः । । व्रणानां शास्त्रनिर्दिष्टा विनेया स्यात्समासतः ॥ ८९ ॥ सा च गात्रप्रदेशानां शस्राणं च विभक्तितः ॥ प्रहीणां च वैशेष्याद्विशेषाल्लँभते बहून् ॥ ९० ॥ यथा रोगा न जायन्ते वनेषु वनचारिणाम् । वनानुचरिताध्याये तदस्माभिः प्रकीर्तितम् ॥ ९१ ॥ निसर्गारसाम्यतः पीते जले पञ्चप्रमोथतः ॥ विना वैवैः प्ररोहन्ति द्विरदानां वने व्रणाः ॥ ९२॥ शुषिरं मृदु चैतेषां मांसं मेदःसमन्वितम् ॥ तेनैषामीषदुन्मृष्टा व्रणाः सर्पन्ति सेर्वतः ॥ ९३ ॥ कोशवन्तश्च जायन्ते पायसो(शो)वन्तिनां व्रणाः ॥ स पुनर्वक्ष्यते हेतुर्दन्तनाडीचिकित्सिते ॥ ९४ ॥ । =:O: शुद्धश्चैवाऽप्यशुद्धश्च संढश्चैव सर्वतः । त्रिविधस्तु व्रणो ज्ञेयो विकृतोद्मदादजः ॥ ९५॥ १ क. अथ याव° । २ क. नागमापातात्कर्मम° । ३ ख. व्रणः । ५ क. गत्सितः पीतिज° । १ क. 'मादतः। १ क. सर्वशः १ द्वितीयाध्यायः ॥ दस्खरैर्वेदः । ३५७ तत्र जिल्ह्यातलसमः पझाभो लाजगन्धिकः ॥ व्रणः शुद्धोऽभिविनेयो व्रणोपद्रववर्जितः ॥ १६ ॥ व्रणस्वशुद्ध विनेयो यः शुद्धस्य गुणोपपैः ॥ गन्धवर्णाश्र(धाकरैर्विपरीतेः समन्वितः ॥ ९७ ॥ व्यायामं चातिमांसं च यः सर्वे सदैते व्रणः ॥ रोहमार्ग भिषग्विद्यत्रीरुजं निरुपद्रवम् ॥ ९८ ॥ ईषत्संजातरोमाश्चत्वक्सवर्णश्च यो भवेत् ।। एवच्छास्त्रविनिर्दिष्टं संध्ढस्य हि लक्षणम् ॥ ९९ ॥ --::- व्रणस्योपक्रमो ज्ञेयत्रिविधम्निविधारमनः ॥ शोधनं रोपणं चैव सवर्गीकरणं तथा ॥ १०० ॥ तत्राश्रुद्धो भवेत्साध्पः शुद्धे रोपणमिष्यते । संरूढस्याथ कर्तव्या सवर्णकरणक्रिया ॥ १ ॥ उपक्रमस्यापि भवेद्योनिम्निविधलक्षणा । आपसी चौषधी चैव या च निर्वापणाश्रया ॥ २ ॥ आपसी त्विह या योनिः प्रथमा संग्रकीर्यते ॥ शल्यत्रैषणीझच्यस्तस्या भेदश्चतुर्विधः ॥ ३ ॥ तत्र च्छधं च भेषं च लेख्यं विस्रब्यमेव च । दालनं चैव विनेयं कर्म शत्रस्य पञ्चधा ॥ ४ ॥ एषण्याऽन्वेषणं कर्म व्रणावस्थाविकल्पितम् । याः सूच्यत्रिविधाः प्रोक्ताः शश्नाध्याये तु संस्थिताः ॥ १०५ ॥ नागदन्ताकृतिधृता त्रिकोणा चेति निश्चयात् ॥ अस्थ्याश्रितं नागदन्या मांसजं च त्रिकोणया ॥ ६ ॥ त्वक्स्नायुधमनीस्थं च शिराजं चैव वृत्तपा ॥ आहवें सर्वयत्राणां सूच्या सीवनमिष्यते ॥ ७ ॥ वनायुशणद्रव्यैरेभिः संसीवनं भवेत् । वृदिपत्रेण नागानां कुर्याच्छेदनभेदने ॥ ८ ॥ लेखन मण्डलाग्रेण कर्तव्यं दन्तिनां भवेत् । । श्र(मु)र्वाणं पाटनं चैव कुर्याद्वीहिमुखेन तु ॥ ९ ॥ १ क. ‘पच्छमाजा° । २ क. वेच्छोध्यः। ३ क. तु ॥ अस्थिमृ° ३९८ 'पालकाप्यसुनिविरचितो= [१ शस्यस्थाने- स्थिरा मृद्वी च कर्तव्या व्रणानामेषुणी भवेत् ॥ वृत्ता गण्डूपदसुखी प्रमाणे त्रिंशदङ्गुली ॥ ११० ॥ सुवर्णरूप्यताम्राणामायसी शृङ्गजाऽपि वा । दन्तास्थिवेणुदारुणापेषणी दारुणा भवेत् ॥ ११ ॥ एते त्वष्टाविह नेपा व्रणस्योपक्रमाः पृथक् । आपस संखश्रिता योनिं शृणु चैषामुपक्रमम् ॥ १२ ॥ यो न गच्छपशमनं स्व(व)पथुः प्रविलायनैः ॥ तस्य विश्र(ना)वणं कार्यं भवेस्पकस्य भेदनम् ॥ १३ ॥ दालनं विषमे पाके बहुलौष्टस्य लेखनम् ॥ उद्गमस्य कष्टस्थस्य सर्वत्राऽऽच्छेदनं हितम् ॥ १४ ॥ यथायोगं तु कर्तव्यं गतेरन्वेषणं व्रणे ॥ द्विविधस्प तु शरूपस्य यजेराइरणं भवेत् ॥ ११५ ॥ सूच्या संजीवनं कार्यं तत्र भागेषु दन्तिनाम् । दारितानां व्रणकरैः सद्यः सरुधिरे व्रणे ॥ १६ ॥ सुखं सुतिर्यगूदे वा भिषगस्थिगतं तथा । सिरामर्माभिघाताद्वा प्रमादात्र निपातयेत् ॥ १७ ॥ यस्तु यत्रशरैर्वाऽपि दन्तैर्वा प्रतिहस्तिनाम् ॥ स्याद्रणच्छिद्रपिशितं मर्म वा किंचिदाश्रितः ॥ १८ ॥ तस्मास्मच्छबपिशिते कार्यं कार्पवशाद्भवेत् । उन्मार्गच्छेदनं वैचैर्मर्मसंरक्षणाङ्गणे ॥ १९ ॥ इत्येते शास्रनिर्दिष्टा व्रणसिद्धावुपक्रमाः । 4 -- आयसीमभवा राजन्कार्फ नानाविधात्मकः ॥ १२०॥ शत्रुकर्मणि निर्मुक्ते बडिममयी क्रिया । व्रणशान्तिर्भवेत्कार्यं यथोक्ता यज्ञकर्मणि ॥२१ ओषधीसंश्रिता योनिः पृथक्शोधनरोपणे ॥ इमे विशषा विनेयास्त्वष्टं शास्रविनिश्चयात् ॥ २२ ॥ वर्तिः कषोपः कश्कश्च घृतं तैलं रेसक्रिया । शृणं धूपनमित्याहुर्विभागाष्टमं पदम् ॥ २३ ॥ १कमता । २ क. वंशश्छेद°। ३ क. 'च्छिन्नपि°। ४ ख. निर्दिष्टे । १ क. पायकरकस्य धृ°। ६ क. रसक्रिये। १ चित्रणीयाध्यायः ॥ हस्त्यायुर्वेदः। २५९ उपक्रमविधिस्वन्यः शास्रयोगात्मवक्ष्यते ॥ --५०:- ओषधीसंश्रिता। योनिस्रयोविंशतिलक्षणा ॥ २४ ॥ विलायनं पाचनं च भेदनं पीडनं तथा । सादनोत्सादने चैव कृमिनमथ चापरम् ॥ १२५ ॥ लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया । बृह्णं चापकर्षश्च संधानं शिशिरक्रिया ॥ २६ ॥ शोणितस्थापनं चैव कण्डूनं धावनं तथा ॥ प्रसादनं च वर्णश्च सवर्णकरणं तथा ॥ २७ ॥ बन्धकल्पश्च विज्ञेयस्रयोविंशतिमं पदम् ॥ व्रणावस्थान्तराच्चैषां प्रग्रोगः संप्रवक्ष्पते ॥ २८ ॥ श्वयथोरविदग्धस्य कार्यं स्यात्प्रविलायनम् ॥ विदन्माने कर्तव्यं श्वयथोः पाचनं भवेत् ॥.२९ ॥ पक्कस्य तु भवेद्भदस्तथा शोधनरोपणम् । छवीसवर्णकठिनं परुषं वाऽपि वर्णतः ॥ १३० ॥ मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत् ॥ विवणं नातिकठिनं सोष्माणं वेदनार्दितम् ॥३१॥ विद वमानं जानीयाच्छूयर्थं कुशलो भिषक् । सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता ॥ ३२ ॥ वेदनोपशमश्चैव श्वयथोः पक्कलक्षणम् । दुष्टकृशातिभीणां व्रणान्संवृतदेशजान् ॥ ३३ ॥ सूक्ष्मांश्चानतिपक्कांश्च मेदनीपेक्षपाचरेत् ॥ वेदनाबहुले दृष्टे शिरामर्मसमाश्रिते ॥ ३४ ॥ संधिजे वाऽपि कर्तव्यं दन्तिनां पीडनं व्रणे ॥ केवलं यस्तु संधानमल्पदोषो न गच्छति ॥१३५॥ संधानं तस्य कर्तव्यं संधानीयैरुपक्रमैः । अस्थिनानुगतं दुष्टं तनु स्वयंमुखं व्रणम् ।। ३६ ॥ गतिमन्तमजनं च शोधयेद्वर्तिशोधनैः । पिच्छिलं विस्तृतं छिनं दुर्गन्धं पूतिवद्व्रणम् ॥ ३७ ॥ १ क. °न्प्रचक्षते । २ क. प्रमादनं । ३ क 'भिधीयते ॥ वि° । ४ ख. °ल्यसुखं । १ क. °न्धं प्लोतव° । २६= पारुषमुनिरिमितो {३ अचलं पूतिमांसं च कशयैः शोधयेद्विष ॥ आवृतं पूतिभिर्मासैः स्रायुजालसमाकुळम् ॥ ३८ ॥ सप्पोत भवदीर्णं च शोधयेत्कनकशोधनैः ॥ एवमेवाविसंरब्धं गम्भीरमतिवेदनम् ॥ ३९ ॥ संवृतं रुधिराश्र(स्त्र)वं शोधयेद्धृतशोधनैः । सहसा न प्ररोहन्तं तनुदोषमवेदनम् ॥१४०॥ व्रणं मार्दवसंपनं शोधयेतैलशोधनैः ॥ स्रायुर्वा यत्र मांसं वा प्रार्जुष्टं नापनीयते ॥४१॥ कषायशोधनैस्तत्र कर्तव्यं चूर्णशोधनम् ॥ सपूहिमसः सास्रावो यो व्रणो नोपरोहति ॥ ४२ ॥ उत्तंना तत्र कर्तव्या शोधनार्थं रसक्रिया । बहुदुष्टपरिश्र(स्त्रा) कुर्यात्प्रक्षालनक्रियाम् ॥४३॥ कण्डूमद्यपि कर्त ठपः कण्डूनः स्यादुपक्रमः ॥ गतिमकठिनौठं च कण्डूमन्तं प्रभेदिनम् ॥ ४४ ॥ दुष्टमांसाबुरयुतं क्षारेणोपचरेद्व्रणम् ॥ अतिप्रवृत्तं रुधिरे शोणितस्थापनं भवेत् ॥ १४५ ॥ कृमिभिर्भक्ष्पमाणस्प कृमिनः स्यादुपक्रमः । उसनस्य भवेत्सदः सत्रस्योत्सादनक्रिपा ॥४६॥ स्थिरत्वं मृदुनः कार्यं मार्दवं कठिनस्य च ॥ डेष्णदानैरे शंस्यं स्वेदः शीतानिलातुरे ॥ ४७ ॥ नाभिरोहति वातार्ते व्रणे धूपनमिष्यते । मेदसा युतमांसानां पवनः परिकुप्यति ४८ ॥ स्थूलानां व्रणमांसेषु तंतस्तानपकर्षयेत् ॥ क्षीणानां न प्ररोहन्ति व्रणा मांसविवर्जिताः ॥४९॥ तस्मात्तेषु भवेत्कार्यं बृहणं क्रमयुक्तितः । वातादीनां तूं ये लिङ्गा दोषेः षडविंव्रजताः ॥ ११० ॥ जिह्वानरसमः शुद्धस्ते व्रणं रोपयेद्विषक् । तत्रास्पदोषप्रस्रावं गतिमन्तमवेदनम् ॥ ५१ ॥ १ क. ‘वेदिन° । २ क. दुष्टमप° । ३ क. 'तिनामा संश्रावो। ४ ख. तानस्तत्र । १ ख. उष्णो दो° । १ क. °तुरैः शै° । ७ ख. तु यो छिन्नं वो° ।

  • विनयाध्यवः] हस्त्यायुर्वेदः ६६१

वयं संरोपयेऊँचो हस्तिनां व्रणमुत्थितम् । ईषतु विषमं निनं मृदुमांसमवेदनम् ॥ ९२ ॥ अशीप्ररोहिणं चैव कषायेणोपरोहयेत् । व्र पाकाभसर्पन्तमतिस्नेहादरोहणम् ॥ ५३ ॥ मांसे वा त्वचि वा जातं.रोपयेत्कर्करोपणैः । निन्नमीषद्विश्रख)वेण किंचिपित्तसमन्वितम् ॥ ५४ ॥ स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् । ईषद्वतातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ १५ ॥ रोपणीयेन तैलेन शास्रदृष्टेन साधयेत् ॥ प्रशान्तोपद्रवं स्रिग्धर्मातिस्नेहाद्विसर्पणम् ॥५६ ।। रोपयेरिस्थरमांसं च व्रणं चूर्णेन दन्तिनाम् ॥ मृदुमांसस्वतिस्नेहाद्यो व्रणो नोपरोहति ||५७ ॥ स रस क्रियया साध्यो मृदुमांसश्च संधिजः ! वातश्लेष्मोचयाक्लिनं रोपयेद्धेष योगतः ॥ १८ ॥ शुद्धाशुद्धे भवेद्देयो दन्तिनामोदो व्रणे ॥ यथा स्वमष्टवर्गेण सम्यग्वस्थंदिना भवेत् ॥ ५९ ॥ सिरास्नाय्वस्थिकोष्ठेषु तथा संधिषु च व्रणः । गम्भीरा विषमस्थूलास्ववगाढा गुरुक्रमाः ॥ १६० ॥ साध्या बैन्धादिना वेते बन्धस्तु व्रणशोधनः ॥ समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥ कण्ठे मेण्ट्रे तथा नाभ्यां पाष्णिग्रीवळ पार्श्वयोः । बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥ गाढः शिरसि कर्तव्यः स्फिक्कक्षे च सपिण्डके । इन्वोः पृष्ठे गुदे कुण्ठे बावोः स्कन्धे तथा त्रिके ।। ६३ ॥ व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु । सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ॥ त्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते । यो बन्धमवबन्धं च विद्यासम्यग्विचक्षणः ॥ १६५ ॥ १ क. संगोप°। २ क. 'गदे व्र° । ३ क. °णाः । यथा । गम्भीरवि° । ४ क. गुरुक्रमैः। १ क. वध्यादि९ । ६ कः सपिण्डकौ । ४६ पालकाच्यमुनिविरचितो – [ ३ शस्यथने स बभीयात्र शिथिलो बन्धः स्तब्ध न वामतः ॥ अपीडया सुखं रोहेणापि पित्तहतो भवेत् ॥ १६ ॥ निघसेनैौषधं बन्थाद्वायुः श्लेष्मा च शाम्यति ॥ नाबन्धनाय बन्धं च वातिबन्धं च सारिकम् ॥ ६७ ॥ बद्धाबद्धं ने शिथिलं घधी(?) जानाति मापतिम्?) ॥ न रोपयेन पीडीत वर्गेण बाध्यते च तत् ॥ ६८ ॥ सायाले चौषधेनैन सम्यक्शुद्धस्प वै गुणाः ॥ अथेदं साधयेच्चास्य युद्धे तु रोपयत्यपि ॥ ६९ ॥ संग्रहान्यौषधं वाऽपि सम्यग्बद्धस्य लक्षणम् ॥ हेमन्ते शिशिरे चैव वसन्ते च विमोक्षयेव ॥ १७० ॥ वृहऽपहच्छरीष्मे वर्षास्वपि च बुद्धिमान् ।। स्रोतैः कार्पासकैः क्षौमैः कौशेयैश्च विचक्षणः ॥ ७१ ॥ पत्रैर्वल्कैश्च तानैश्च तथा स्पाल्लोहपट्टकैः ॥ व्रणा बन्ध्या यथालाभमुपनाहैश्च तत्त्वतः ॥ ७२ ॥ येन येन च बन्धेन यो व्रणः सुखबन्धनः । स तेन तेन बन्धेन बन्धितव्यो विजानता ॥ ७३ ॥ इत्येवं बन्धकल्पस्तु व्याख्यातस्ते पथाक्रमम् । व्रणाः शिशिरसारम्यान नागानां बन्धनोष्मणा ॥ ७४ ॥ भार्यः श्रुषिरमसत्वाद्विसर्पन्ति समन्ततः ॥ तस्माचे स्वेदैनैः साध्यास्तान्व्रणन्बन्धयेद्विषक् ॥ १७५ ॥ बन्धयोगवहां बुद्धिं कृत्वैषां प्रविचक्षणः ॥ उपरूढस्तु वैवर्थं यदि वातादिभिर्भवेत् ॥ ७६ ॥ व्रणस्तस्य भवेत्कार्यं वैचेर्वर्णप्रसादनम् ॥ सवर्णकरणं कार्यमुपढे व्रणे भवेत् ॥ ७७ ॥ । इत्येते शास्रतः प्रोक्ता व्रणसिद्वावुपक्रमः॥ उपक्रमाणामेषां तु यथोक्तानां विभागशः ॥ ७८ ।। १ क. च। २ क. पिण्डेत । ३ क ° व स°। ४ क. ख. °यः सुखिर। १ कः दनेऽसा° । . द्वित्रयीयाध्यायः ॥ हस्त्यायुर्वेदः । ३६ योगान्वक्ष्यामि यो येन सुमयुकेन सिध्यति ॥ काकादनी झुकनासा तथाऽपामार्गतण्डुलाः ॥ ७९ ॥ रोहिषाहिंस्रवरणं बिल्वं कुष्ठं पुनर्नवा ॥ शाउँघरग्वधैः कालाबृहत्यौ देवदारु च ॥ १८० ॥ कपित्थबाणटिण्डूकतगराश्मन्तकाञ्जिका । मेद च कृष्णगन्धा च हरिद्रा तालपत्रिका ॥ ८१ ॥ त्रिफला नीटपुष्पी च शतपुष्पा त्रिकण्टकम् ॥ कद्रः समवर्कश्च कुबेराक्ष्यस्थिरोहिणी ॥ ८२ ॥ तालपत्री च कुटुं च फलानि निचुलस्य च ॥ एभिः कार्यं यथालाभं श्वयथोः प्रविलापनम् ॥ ८३ ॥ ---:C:---- । सुपिष्टैश्च सुखोष्णैश्च निपैर्वाऽपि कारयेत् ॥ कुलत्थयवगोधूममाषकिण्वातसीतिलाः ॥ ८४ ॥ बीजान्येरण्डशणयोः कर्पस्या मूलकस्प च । सर्षपाश्चेति पिष्टानि प्रलेपः पाचनो भवेत् ॥ १८५ ॥ श्वयथोरुष्णलवणम्निग्धश्चळश्च दन्तिनाम् ॥ कि णिही चित्रकश्चैव निकुम्भः सुरदारु च ॥ ८६ ॥ तगरं मातुलुङ्गं च त्रिवृत्ता च संमांशतः ॥ गोमूत्रपिष्टैर्गोऽयं स्व(ष)यथून पंपाचनः ॥ ८७ ॥ करवीरोच्चटमूलं मूलं धत्तूरकस्य च । लाङ्गली हरितालं च भुङ्गोमूत्रपेषितम् ॥ ८८ ॥ श्वयथोर्विषयुक्तस्य भवेरपाचनमुत्तमम् ॥ • चित्रकश्चिरबिल्वं च कोशातक्याः फलानि च ॥ ८९ ॥ मुष्ककः शृङ्गवेरं च लाङ्गलकपक्षपीलुकौ ॥ सुवर्णक्षीरिणी चैव नर्कक्षीरमेव च ॥ १९० ॥ सुधा सुवर्चिका चैव तुरी क“शर्करा ॥ कंपोतोन्दुरJभणां विश्वा पारापतप च ॥ ११ ॥ १ क. धः सारिवावृ° । २ क. 'eिण्डूक° । ३ ख. मातुलिी । ४ क . समांसतः । १ क. प्रपाचनम् । ६ क. 'ङ्गलीकक्षपी° । ७ क. टकर्क°। ८ क. कपातोदूर° । '= १६४ पालकाप्यसुनिविरचितो- [ ३ शल्थस्थाने अग्निको गृहधूमश्च भवेद्वेदनमेकशः ॥ काकनासाक्षिविक्षारैर्भेदयेच्छश्नवर्जितम् ॥ ९२ ॥ --:०:-- शाल्मली शलुकी गोजी कर्णिकारोषधन्वनः ॥ ९३ ॥ मधूक-मन्तकाकोलरोहिषं धातकी तथा ॥ मधुकं मधुपर्णा च जीवकर्षभकवुभौ ॥ ९४ ॥ बला विदारी मञ्जिष्ठा यथालाभं प्रपीडनम् ॥ == = सूच्या चैवौषधैश्चैव संधानं द्विविधं स्मृतम् ॥ १९५ ॥ तत्र वक्ष्यामि संधानमौषधैर्यत्प्रकीर्तितम् । प्रपौण्डरीकं मधुकं मञ्जिष्ठा रोजगञ्जनम् ॥ ९६ ॥ प्रियङ्गवोषपत्ती व्रणसंधानमिष्यते । दन्ती श्यामा यवक्षारः स्वर्जिका चित्रकः सुधा ॥ ९७ ॥ क्षवकः शैक्काि किण्वं महावृक्षार्कयोः पयः ॥ लाङ्गलिक्यक्षिकौ चैव पिप्पलीमूलमेव च ॥ ९८॥ एतन्मधुसमायुक्तं व्रणशोधनमुत्तमम् ॥ कृष्णमुष्ककपत्राणि महींवृक्षत्वगेव च ॥ ९९ ॥ दम्पर्कमूले लवणं मकच्छमूत्रपेषितम् । हरित स्मफेयैर्युक्तं व्रणशोधनमुत्तमम् ॥ २०० ॥ शोभाञ्जनकंपूलं च तिलक्षारं तथैव च ॥ भल्लातकं यवक्षारं क्षारमिक्षुरकस्य च ॥ १ ॥ झुडं चातिविषां चैव दन्ती कटुकरोहिणी ॥ तेजोवती हरिद्रे द्वे श्चक्ष्णकल्कं प्रदापयेत् ॥ २ ॥ सैन्धवेन समायुक्तो नाड्याच?) व्रणशोधनम् ॥ विदारी करवीरश्च नक्तमालेऽथ मार्कवः ॥ ३ ॥ सुरसाखदिरौ निम्बो भण्डी जाती वटस्तथा ॥ तकर्यङ्कवेलुशलिन्यः सप्तपर्णा हरीतकी ॥ ४ ॥ हरिद्रा चाश्वगन्धा च कषायः शोधनं भवेत् ॥ चित्रक त्रिवृता दन्ती इयामा लाङ्गलकी तथा ॥ २०५॥ १ क, शलिनी। २ क. कचूर्ण च। ३ क. भाजी । ३६९ १द्वितीयाध्यायः] हयायुर्वेदः । पटोली कोकजयी च द्रवन्ती इतवेधना ॥ हरिद्रा निम्बपत्राणि तथा कटुकरोहिणी ॥ ६ ॥ अजैशृङ्गयश्वपत्राणि घृताक्तं कर्कशोधनम् ॥ (त्रि )भृङ्गवेरं च स्नुयर्कक्षीरमेव च ॥ ७ ॥ तेजोवती लाङ्गलकी कुष्ठं हिंस्र च चित्रकः । रजनी सैन्धवं चैव तथा कटुकरोहिणी ॥ ८ ॥ पिप्पलीमूलनिर्मुहैः शुद्धं सर्षिर्विशोधनम् । बृहती कटुका रोआँ कोशातक्याः फलानि च ॥ ९ ॥ मदनं त्रपुसी काला सर्पषा रजनी तथा । पिप्पलपञ्चधगन्धा च मूर्वा पोताऽथ चित्रकः ।। २१० ॥ दुष्टानामरुजामेततैलं शोधनमिष्पते । त्रिफलातगरोशीरं हरिद्र तालपत्रिका ॥ ११ ॥ सुस्ता दारुहरिद्रा च (कपॅसीपत्रमेव च ॥ तथैव दन्त्याः पत्राणि सुमनःकरवीरयोः ॥ १२ ॥ एतस्कालायसे पात्रे सम्पर्कथमॅधिश्रयेत् ॥ कोसीसं मधु गोमूत्रं मरिचं चात्र दापयेत् ॥ १३ ॥ सुसिद्धा तु भवेत्कार्यं शोधनीया रसक्रिया । एरण्डपत्रं लवणं तिलास्तृ(व्रि)धृतया सह ॥ १४ ॥ (ईशोधनं वातदुष्टेषु व्रणेष्वेतद्विधीयते । हरिद्रा मधुकं चैव तिलास्तृनि)ङ्कतया सह) ॥ २१५ शोधनं पित्तदुष्टेषु रक्तजेषु प्रशस्यते ॥ सैन्धवं च हरिद्रे द्वे तिलास्तृत्रिभृतया सह ॥ १६ ॥ मधुकं निम्बपत्राणि श्लेष्मदुष्टेषु शोधनम् । हरितालं च किण्वं च स्वर्जिकाऽथ मनःशिला ॥ १७ ॥ रसाञ्जनं च दन्ती च निकुम्भाऽतिविषा तथा । तथैरावणिकामूलं लाङ्गलिक्याश्च चूर्णयेत् ॥ १८ ॥

  • कपुस्तके त्रुटितम् ॥

१ क, काकजङ्घा । २ क. °जमृग्यश्व° । ३ क °ता च चि° । ४ क. °भवश्र । १ क. काशीसं । ६ क च सजि° । - २६६ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने एतद्व्रणानां विनेयं समसंरां) चूर्णशोधनम् । सैन्धवक्षौमेशत्राणि लेखनं त्रिविधं स्मृतम् ॥ १९ ॥ तत्र वक्ष्यामि य येन व्रणो लेखनमर्हति । उसनं कठिनौष्ठं च व्रणं शत्रेण लेखयेत् ॥ १२० ॥ पावं नीलावभासं च सैन्धवेनावलेखयेत् ॥ व्रणं क्षौमेण मृदुना सरुजं लेखयेन्मृदु ॥ २१ ॥ इत्येतदभिनिर्दिष्टं त्रिविधं व्रणलेखनम् ॥ सर्षपा लशुनं चैव वार्ताकी सौरसो रसः ॥ २२ ॥ नागरं युहधूमश्च फणिज्जकरसस्तथा ॥ एतद्रोमूत्रसंयुक्तं सुव्यक्तलवणीकृतम् ॥ २३ ॥ कण्डूविलयनं श्रेष्ठं दन्तिनामरुजां भवेत् ॥ मरिचान्यजशृङ्गी च सर्षपाः सफणिज्जकाः ॥ २४ ॥ सैन्धवं लशुनं चैव कृमिनः स्यादुपक्रमः । -:():-- कंपायैर्विधिना लेपैश्चूर्णयोगैश्च कारयेत् ॥ २२५ ॥ व्रणानां मृदुमांसान निपुणां दारणक्रियाम् । कषापवृक्षचूर्णेन भस्मना गोमयस्य च ॥ २६ ॥ भस्मना तु नवानां वा शोणित स्थापनं भवेत् ॥ तत्रासिद्धे भवेत्कार्यमस्रक्स्थापनमभिना ॥ २७ ॥ तेपिकाफालजाम्बोष्ठंस्तप्ततैलेन वा पुनः । तालपत्री विडङ्गानि मञ्जिष्ठा मधुकस्तथा ॥ २८ ॥ रजनी मधुपर्णी च तथाऽपामार्गतण्डुलाः । उरसादनं भवेदेतद्व्रणानां घृतसंयुतम् ॥ २९ ॥ इमामन्यां प्रवक्ष्यामि पुनरुत्सादनक्रियाम् ॥ काकादनी शुकनासा सुवहा तालपत्रिका ॥ ३३० ॥ १ ख. °भवत्रा° । २ क. लेषये° । ३ क. लेपनम् । ४ ख. कखायै°। ५ क. गोपयितस्य । ६ क. तालिका° । ३६७ १ द्वित्रणीयाध्यायः ] इत्स्यायुर्वेदः । काकी झीरकाकी जीवकर्षभकावुभौ । मेषपण्णुधगन्धा च भुङ्कपर्णा तथैव च ॥ ३१ ॥ एतदप्यभिजानीयाद्धृतमित्रं प्रलेपनम् । --:-:-- सर्पिमसरसः सर्वे(?)क्षीरं वाऽपि तथौदनः ॥ ३२॥ सुखोष्णं कालयोगेन मृद्रीकरणमिष्यते ॥ -:C:- एष एव भवेदुष्णः स्वेदः शीतोतुरे व्रणे ॥ ३३ ॥ अजाक्षीरेण वा सिद्धः पायसः स्वेदनो भवेत् ॥ -:C:- वचा विषमा कुष्ठं च तिलकल्कः ससैन्धवः ॥ ३४ ॥ व्रणे तच्छोधनं ज्ञेयं दन्तिनां विषदूषिते । नलवेतसमूलानि चन्दनोशीरसारिवा(ः)॥ २३९ ॥ मृणालोत्पलपत्रं च पझिन्पाश्चैव कर्दमः । यानि धान्यानि शीतानि तैर्युताक्तैः प्रलेपयेत् ॥ ३६ ॥ --: (): -- गतोष्मणामत ऊध्र्वे क्षारयोगः प्रवक्ष्यते ॥ पाटला चारिमेदश्व स्पॅीको धघमुष्कको ॥ ३७ ॥ करवीरं कदम्बश्च मधूकः सर्ज एव च ॥ एतेषां भस्मना क्षारः कर्तव्यस्तत्र चाऽऽवपेत् ॥ ३८ ॥ सैन्धवं च विडं चैव क्षारोऽयं व्रणशोधनः ॥ --:():-- खदिरः शिंशपासारो निर्मुलाऽथ प्रियङ्गवः ॥ ३९ ॥ भद्रमुस्ता विडङ्गानि तगरं चन्दनागुरु । अलक्तकं नागपुष्पं तथा चाशोकरोहिणी ॥ २४० ॥ शतपुष्पा शिलापुध्पं पटोलं निम्बमेव च ॥ श्रीवेष्टक सर्जरसः स्थौणेयं नलदं तथा ॥ ४१ ॥ एष कार्यं यथायोगं धूपः स्याद्व्रणरोषणः ॥ (विदारमूलचूर्णानि क्षौमं च घृतसंयुतः ॥ ४२ ॥

  • खपुस्तके त्रुटितः ॥

१ क . माखप°। २ क, °प्यवजा । ३ क. तारुणे द्र° । ४ क . स्कून् वेधचशुष्ककौ । १ क. वाजयेत् । १३६४ पालकाप्यनुमिषिरति [१ शषसोने एषोऽपि विहितो धूपो गजानां व्रणरोपणः) । --;OR= बला चातिबला चैव कुशमूलं तथोटा ॥ ४३ ॥ मधुगन्धाऽधगन्धा च वर्तिः स्पेडुष्टिरोहिणी । जीवन्ती चावकर्णश्च कुम्भी काक्षीव एव च ॥ ४४ ॥ विदारी चारिमेदश्च पलाशः किणिही धवः ॥ आरग्वधोऽथ टिटूको मञ्जिष्ठा मधुकं तथा ॥ ४५ ॥ अधगन्धा च गोजी च क्षीरवृक्षवचस्तथा ॥ एष कर्को भवेद्देयो रोपणो घृतसंयुतः ॥ ४६ ॥ --:: स(शल्लकी क्षीरवृक्षश्च मधूकाश्मन्तकासनाः ॥ जीवन्ती चारिमेदश्च कुम्मी काक्षीव एव च ॥ ४७ ॥ आदारी चंवकर्णश्च पलाशः कुटजस्तथा ॥ व्रणानां रोपणं चैव कषायं कथितं भवेत् ॥ ४८ ॥ -:-:-- भार्गी सर्षपगन्धा च भञ्जिष्ठा रजनीद्वयम् । स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते ॥ ४९ ॥ एतैस्तु कार्षिकैर्भागैर्युतप्रस्थं विपाचयेत् ॥ जलाढके समावाप्य शनैर्मन्दाग्निना पचेत् ॥ २५० ॥ छिन्नभिनेषु विद्धेषु नाडीदुष्टव्रणेषु च ॥

  • दिग्धविद्धेषु वाऽप्येतद्धूतं शोधनरोपणम् ॥ ५१ ॥

चन्दनागुरुमञ्जिष्ठाशतपुष्पाभियङ्कवेः । बला कालानुसारी च शतपुष्पाः हेरेणवः ॥ ५२ ॥ तीपत्रं च तगरं रोषं नापाघ्रनखं ( तथा ॥ भद्रदारु ) तथैछ। च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥ कुठे प्रपौण्डरीकं च अञ्जनं मधुकं मधु ॥ मधूच्छिष्टेन संयुक्तं तैलं रोपणमिष्यते ॥ ५४ ॥

  • ‘दग्ध’ इति प्रतिभाति । + कपुस्तके त्रुटितम् ॥

१ क स्यात्कुष्ठरो° । २ क. °श्वगन्धा च कु°। ३ ख. 'चाश्वकर्णश्च ।४ ख. च्यारिमेदश्च । १ क चैतत्कप° । ६ क. हरीतकी। ७ क. तालीसपत्रं त° ८ क, 'थचक्रे द्वे । १ दुित्रयीयध्यायैः ] स्वामीः। १६९ निम्बार्करजनीपत्रैर्मुगापा मूलसंयुतैः ॥ पचेतैलं भिषग्धीरो व्रणरोपणमुत्तमम् ॥ २५५ ॥ एतैरेवौषधैः संधैः शिंशपासारमिश्रितैः । दुष्टव्रणेषु राजेन्द्र तैलं रोपणमुत्तमम् ॥ ५६ ॥

--

प्रियङ्गुका सर्जरसः पुष्पकसीसमञ्जनम् ॥ रोचना मधुकं लोभं चूर्णं रोपण मिष्पते ॥ १७ ॥ --: -- तिनिसार्जुनसकूनां शिंशपासोमवस्कयोः । खदिरस्य च निष्थो निम्बस्य च सभावपेत् ॥ ५८ ॥ रसाञ्जनं रोहिणीं च मातृलुङ्गरसस्तथा ॥ कासीसं हरितालं च रोषणी स्याद्रसक्रिया ॥ ५९ ॥ (+व्रणदोषविरोधेन यथासाम्पं यथावयः । यथानि चेति कर्तव्या क्षीणानां बृहणक्रिया ॥ २६९ ॥ गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुपलम् । पटोलारिष्टपत्राणि मालतीनक्तमालयोः ॥ ६१ ॥ घोण्टाफलवमञ्जिष्ठा फलिनी रोधमेव च ।। एतेनैव विधानेन क्रमयुक्तेन दन्तिनाम् ॥ ६२ ॥ स्थूलानां हसनं कार्यं व्रणिनां भिषजा भवेत् ॥ सोमवल्कप्रवालानि मदयन्ती मनःशिला । मधुकं चेति जानीयाद्णवर्णमसादनम् ।। ६३ ।। मधुकं मधु मञ्जिष्ठा क्षुद्रीला गोशकृद्धृतम् । सवर्णकरणं ज्ञेयं दूर्वा सकठशर्करा ॥ ६४ ॥ इतीदं पालकाप्येन द्वित्रणीयस्प लक्षणम् ॥ कृतं भगवता प्रोक्तमङ्गराजाय धीमते । ३स्यब्रवीत्पालकाप्पो राज्ञाऽनेन प्रचोदितः ।। २६५ ॥ इति श्रीपालकाप्ये द्दस्स्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीये शल्पस्थाने द्वित्रणीयो नाम प्रथमोऽध्यायः ॥ १ ॥ + कपुस्तके त्रुटितम् । १ ख. °तुलिङ्ग° । २७० पालकाच्यमुनिविरचित -- [ ३ शस्यस्थाने अथ द्वितीयोऽध्यायः ।। प्रतपन्निव भास्वन्तं मयूरकवचं दिवि । ऋषिं ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम् ॥ अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति । द्विविधस्य व्रणस्येह निदानं सचिकित्सितम् ॥ गजानां चूहि तस्वेन तत्त्वार्थकुशलो ह्यसि । इत्येवमुक्तः शिष्येण बलर्षिरैखिलं ततः ॥ व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः । अथातः सद्यःक्षतं नामाध्यं तयाख्यास्यामः। इवि ह स्माह भगवान्पा लकायः । इह खलु भो) सद्यःक्षतमखिलमादावेव शृणु भद्रमुख, शरशक्त्पृष्टितोम रपरश्वधविषाणाञ्चभिहतशरीरा रुधिरैशुद्धमन्त इह गजा दृश्यन्ते व्रणेभ्यः व्याघ्रसिंहनखदंष्ट्रावलुप्तश्च । तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्था- नभमाणविशेषांश्च वक्ष्यामः । तत्र द्विविधो थामा व्रणानाम्-आगन्तुः शरीरसमुत्थश्च । तत्राऽऽगन्तुरेकः। स तु नानाशश्नाभिघातविशेषादनेकाकृतिविशेषान्पुष्णाति । तत्राऽऽकृष्टशरास- नविषमुक्तस्पेषोश्चतुर्विधो गति विकारः प्रादुर्भवति–विद्वस्तुण्डितोऽतिविद्धो निर्विद्ध इति । तत्र पञ्चविधसंस्थानगतिविचारमाचष्टे तं कर्णिकानलिकानारा चार्धचन्द्रवत्सदन्तैर्गम्भीरगतिविषयमेकतो गतिभेदमुपगतं विद्धं विद्यात् । (*तुल्यवेगमतिसंस्थानप्रचारमीषरपतनवचो विशषगतिनिधैिनन्तरवचनुनु ण्डितं विद्यात् । उभपतो निर्भिन्नसायकं त्वक्मांसशिराना' 'द्वद्धमभिविदं विद्यते । एवमेव विद्धोतुण्डिताभिविद्गतिमतीप शरीरमपास्प यत्सायको व्रजति तं निर्वेदम् । आयस(श)स्तु महाकपत्वाद्वारणानाम्, अल्पप्राणत्वाद्वाधकानामुण्डिताभि विद्वनिर्विद्धनि मन्दमुपलभ्यन्ते । उद्घान्तविश्रुताति विद्वनिरुत गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदा रितावनष्टोमष्ठानामिरपत्र पञ्चविधो व्रणविच्छेदविशेषोऽभिवर्तते । तत्र यदी

  • कपुस्तकछुटितोऽयं पाठः ।

१ क. 'विंस्तं ततः पुनः ॥ व्या° । २ क. रमन्तर्देहा ग° । ३ क. °तेऽ- मिवि° । ४ क. °नालीककरावर्ध° । २ ० २३ सयक्षताध्यायः ] स्लावैः ३७१ परशुपट्टिशकरपत्रैरशेषं निवपेते तर्छित्रमिति विद्यात् । तत्र तत्रैवानेक शोऽङ्के तिपेंगुपगतः महारसंनिपातो यत्र दृ३पते तद्विच्छित्रमिति विद्यात् । अनृपमाभ्यन्तरे हस्ते लाङ्ले नस् शिरसि कर्णयोर्वो यत्र द्विधा भेदमभि वर्तते तं दारितं विद्यात् । यदनुलोमैं यावदस्थि कुस्पते मांसमेदःशिराम्नायू पगतं तदवनष्टं विद्यात् । अवनष्टादविशेषेण केवलं प्रतिलोममुनष्टं विद्यात् ।) तत्र वदवच्छित्रं विच्छिनं दारितमवमष्टपुनष्टमतिविद्धवकृत्तसंभवानि (?)। अवघुष्टं द्विविधम्--गम्भीरान्तरगतत्वाद्विपुलमुखत्वाच्च । व्रणस्यावकृन्त नासह साऽश्राण्यवसरन्ति तदा छिमात्रं छिष्टात्रं वा विद्यात् । छिमत्रस्य रुधिरं मेहनारप्रवर्तते, सर्वशत्रादभीक्ष्णमुद्विजाति, अखं चोष्णसुह्मति, उन द्वकुक्षिः क्षितितळमभिगम्यू पतति भूमाविति, सुहुर्मुहुर्हस्तं गृह्वाति । अस्य विपर्यये क्लिष्टाश्रम् । छिष्टानें तु क्रियां प्रयुजीत ।। तत्र तावदवकृत्तमाचार्यविविधमुपदिशन्ति-विरक्तावपाटितावगाढम् । तत्रान्तलोहितमुपगतमांसश्वेतैमीषसंचयोपगतं विरक्तं विद्यात् । अण्डकोश बस्युदरगुदेषु पार्श्वयोर्मुनिं गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं विद्यात् । परशुपट्टिशकरपत्रादिघातैरङ्गमस्पर्धेषु यावदस्युपगतमवगाढं विद्यात् । गात्रापरैवेयरञ्चभिर्गाढबन्धननिमित्तैः रोस्य भागोपगतै- श्वतिकर्कशैर्निघृष्टं भवति । तत्राशनिपत नजतुमधूच्छिष्टगुडामेध्यपाचकाकशीर्विविषाङ्गारैर्दग्धपुत्प द्यते । तत्र ज्वालङ्कारपरंपराबाष्पसंतापास्मकं पञ्चविधं दग्धं ब्रुवन्यचार्याः। तत्र पञ्चविधस्यानिपि)दग्धस्य पिपासा वशोषो वेपथुः श्वयथुरिति सामान्यवे. दनारमकान लिङ्गानि भवन्ति । अथ वग्गतोष्मण्यभ्यन्तरगते ऽ नात्यर्थदाहस्फोटाः संभवन्ति वग्गतः। मांसगते त्वनले भकुथितमांसाऽसृतिगमनं च भवति । यदा त्वङ्मांसमभिभूय शिरास्नायूपगतो भवरपनलः, तदा , अस्थैर्ये कालपर्ययाध व्रणेषु संरोहन सिरास्नायूनां संकुचनं भवति । त्वङ्मांसशिराम्नायुमार्गमतीत्य पदा हुतभुगभिभवस्यनेकपम्, तदा दाह - छुभ्रमकम्पनमोहा यथोक्कानि च त्वङ्मांसशिरास्नायुलिङ्गानि भवन्ति । १ क. °न्त्रेषु क्रि° । २ क. °तभिषक्संच°। ३ °रागैरेयं र°। ख. °नैवेयं र° । ४ क. रास्योप° । ९ क.° त्यकं कालपर्याया° । ६ क. संहरसु । । पालका {३ शवस्यागे मंगळे यथोक्तानां मर्मणां स्तिनि भवन्ति । प्राणवियोगश्चस्पर्ध ग्धस्य वारणस्य । यदा तु गोपुराट्टालकाचभिभवंतो वारणस्पोल्काज्वाधीठं भवति शरी रम्, तदा रोमवेग्ज्वलनं भवति । अङ्गारामेध्यगुष्ठमधूच्छिष्टस्प जतुभिरव लीडगात्रस्य भूयो भूयः श्यावता भवति । तत्र द्विविधमेव परंपरादाहरि च्छन्ति-द्रवेण वा स्थिरेण वा । तयोस्तु लिङ्ग सामान्य":"भिहतदेहानां विद्युद्विस्फोटनाद्वैरवं खरमभिगृण्वतां हृद्यमवीपते द्विरदानां केषांचित् । धोरघोषवात्केचिदाधिर्यमेवाऽऽप्नुवन्ति । केचित्वभिहतदेह गतासवो भवन्ति । अत्यर्थाध्यगमनाद्दिवसकरकराभिहतदेहस्य संतापाद्भ्यो रुधिरागमःषिपा सावक्संकोचोरुस्तम्भाः, श्र(श्व)स्तकरचरणकर्णवालमेहनत्वं च भवति । स दिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवाति द्विरदपतिः, ततोऽस्य मनः स्तापःयवसकवलकुवलनामुपयुक्तानां स विदाहमुपजनयति । स विदग्धो धातुस्वमांसधमनीसिरास्नायूनां भूयो भूयो विवाहमभिनिवर्तपति । तस्य संतापदग्धोपनस्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फः शोषरुग्दा इमाया भवन्ति । इत्येतत्संतापदग्धस्य लक्षणम् ।। अभ्यासादाशीर्वि(वि)षाणां निःश्वासप्रणनयनैः संपूतिकोपानां संनिपाता।- रिट्रपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति । प्रियङ्गुतण्डुळवणैः स्फोटैरुपचयोऽ- प्रतिकारोदस्य मांससादः पिपासा वेपथुर्वमधुरभीक्ष्णं संभवति । इयेत वाशी विं(वि)पदग्धलक्षणं भवति । इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः ॥ व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भवा दोषाणामन्यतमसंसर्गमुपगम्य सदोषो भवति । तस्याऽऽकृतिविशेषाद्रणकरणविशेषाणामन्यतमेनाऽऽतस्प तांचकित्सितमुपदेक्ष्पामः अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहये त्रिरात्रम् । एवं क्रमेणानुबभीयात् । ततः छिन्नोत्थितन्नणमपि विलेपपूतिमां सावनद्धमुरसङ्गयुक्तं गपा वा । ततः शस्त्रेण पूतिमसं विशोध्यैषण्याऽन्वेषणमसंपूढः , इत्व, यत्रैषण्या गतिर्नावरुध्यते ततो व्रणं निरुत्सनं संळिलानवस्थायिनं कुर्यात् । सलिलं हि रक्तमूॉछतं वायुनोच्छूितत्वं पूयवं च व्रजति । पूयः स दोषमूर्छत गतिमापादयति । तं घृतेनासच्प गजशङ्कतेन किण्वलवण १ क. °त्वक्चल° । २ क. 'र्यमुपलभन्ते । के° । ३ क. °ाश्चोपशोष°। ४ क. °भ्यासनैर्दाशी° । १ क. रास्पद° । ६ क. 'कित्सामु°। ७ क °त्रेणा- त्यभां । -५ सर्वक्षताध्ययः ] स्याचुर्वेद ३७१ संयुक्तेन पूरयेत् । उपचरति मासार्धवया() पेष्वपि पूरणं दद्यात् । तृतीये चाहनि यथोक्तेन प्रक्षाछनेन प्रक्षाल्य व्रणं घृतेन परिषेचयेत् । अनेनैव विधिना व्रणमुपाचरेदाछेदात् । ततः शोधनादिकरकैरुपक्रमेत्, घृतपानं च दद्यात् । घृतसंयुक्तं शापोदनं मुद्यूषेण संसृष्टं दद्यात् ॥ अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु पदेहे घृतसंयुक्तैश्च प्रदेहयेत् । व्रणांश्व व्रणोपक्रमैरुपक्रमेत् ॥ अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा शीतैश्च प्रदेहैः, मञ्जिष्ठायटीमधुकचन्दनोशीरपत्रकनलवनुलशालिमूल सारिवा र्जुनोदुम्बरप्रकैःवटमालिकाजलजबिशमृणालोपलपझिनीकर्दमभद्रमुस्ताऋण शूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात् । कषायोदकपिटैः परिषेकांश्च कुर्यात् । ठ्यपगताभिमभिज्ञाय विमलशिशिरसलिलेऽवगाहयेत् । निवृत्तमवगौहाद्युतेन परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुढजतुमधूच्छिष्टमेध्यदंग्ध ( नलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहै रुष क्रमेत् ॥ अजैविधुसंतापदग्धस्य 'समानमुपक्रमं कुर्यात् । संतापदग्धं तु विशेषेणाऽऽहारैः घृतयुक्तं च सारम्यकालाविरुदैरुपाचरेत् शालीनामोदनं । । मुद्यूषरसयुक्तं दद्यात् । क्षारदग्धं च द्वित्र्णीयेन क्षारकर्मण्युपदिष्टनोपक्रमेत । घृष्टमधुघृतेनाभ्यज्य शीतैः प्रदेहैरुपक्रमेत । विषदग्धं च शश्वकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत- परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् ॥ तत्र श्लोकः क्षतं दग्धं च यो नगे() विधिना समुपाचरेत् । पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥ इति श्रीपालकट्ये हयायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २॥

  • खपुस्तके त्रुटितः ।

१ क. ‘दिभिः क° । २ क. गाहये°। ३ क. दग्धं । ३७४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने अथ तृतीयोऽध्यायः ।। नन्दनोपवने पुण्ये नानाद्विजसमाकुले । आश्रमे स्वर्गसोपाने महर्षिगणसेविते ॥ १ ॥ हुताग्निहोत्रमासीनं ज्वछन्तमिव पावकम् ॥ पालकाप्यं महातेजा अङ्गराजो महायशाः ॥ २ ॥ प्रणम्य शिरसा तस्मै संशयं परिपृष्टवान् । सद्यःक्षतविधानं तु भगवन्वक्तुमर्हसि ॥ ३ ॥ छिनविच्मिनिर्विद्धं सावनष्टाविदारिते । उत्तुण्डितेऽतिविद्धे च तथा विद्धावमृष्टयोः ॥ ४॥ दग्धे दूषीविषे चैव क्षतेषु विविधेषु च । विध्यं(घं) सद्यःक्षते नागे कृपया वक्तुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ शृणु भद्रमुख स्वस्थो पत्वं पृच्छसि संशयम् ॥ ६ ॥ अतदीर्णव्रणानां तु विधिरन्यः प्रवक्ष्यते । पतङ्गं मधुसर्पिभ्यां संयुक्तं मनुजाधिप ॥ ७ ॥ सद्यःक्षतेषु नागानां संधानं हितमुत्तमम् ॥ गम्भीराणां तु सर्वेषामेषण्पा निर्दहेदभुक् ॥ ८ ॥ श्वेताभासो व्रणो यस्तु वस्मिन्नक्तं न निःस्रवेत् ॥ वृक्षोत्तङ्गी व्रणो यस्तु वस्मित्रक्तमतिश्रु(ख)तम् ॥ ९ ॥ दूषयेतु दुष्टं तरस्व(त्रं)यर्थं च नियच्छति । संतापयति तिष्ठन्तं पाकं चाऽऽश्च निपच्छति ॥ १० ॥ तस्माद्रणं शोधयित्वा घृतेन परिषेचयेत् ॥ संसृष्ट मधुसर्पिभ्यां वर्ति चात्र प्रवेशयेत् ॥ ११ ॥ अथ निष्कृष्य तां वर्तिमिमं विधिमुपाचरेत् ॥ कुमुदोत्पलपत्राणि हीवेरं च कुड्मयम् ॥ १२ ॥ करवीरस्य पत्राणि क्षीरवृक्षवचस्तिलान् ॥ कृष्णमृत्तिकया साधं दृषदि प्रतिपेषयेत् ॥ १३ ॥ घृतेन शतधौतेन संयोज्याथ प्रलेपनम् ॥ शीतक्रियामिमां वाऽन्यां यथावत्समुपाचरेत् ॥ १४ ॥ १ क, वृत्तोत्सी । २ क. प्रदिष्टं । ३ क. संसृष्टं । ३ सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । ३७५ कन्दैबिंशमृणालानां क्षीरवृक्षस्वचऽन्वितैः । छायायां परिषेकं हि कारयेद्विधिवद्विषक् ॥ १५॥ अभ्यद्धेः परिषेकैश्च शीतैः पानैर्युतस्य च । सुखमस्य भवेत्तेन न च दोषः प्रबाधते ॥ १६ ॥ अभिघाताद्विषाद्वाऽपि द्विपस्य श्वयथुर्यदा ॥ उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम् ॥ १७ ॥ चन्दनं पषकं पत्रं शैवलं सुनिषण्णकम् ॥ क्षीरपिष्टानि सर्वाणि घृतेनैतस्मलेपनम् ॥ १८ ॥ सर्पिषाऽभ्यञ्जनं कार्यं प्रदेहो वा न संशयः॥ अथवैतेन कल्पेन विशेषो नोपलभ्यते ॥ १९ ॥ कुठाराकृतिशत्रेण ततस्तं प्रच्छयेद्विषक् ॥ नातिगाढं न च लटुं न धनं विरलं न च ॥ २० ॥ पदे पदं न दद्याच्च शिरासंधींश्च वर्जयेत् ॥ जम्बूशीरपलाशैश्च पविन्पाश्चैव कर्दमैः ॥ २१ ॥ लेपयेद्धृत संयुक्तैस्ततः संपद्यते सुखी । ईषकषायमधुराः कषायास्तु रसस्तिला॥ २२ ॥ रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते । कषायतु रसाच्चेष्मा माधुपरिपत्तमेव च ॥ २३ ॥ नेझच्च शमयेद्वतं तस्मात्कल्कोऽयमिष्यते । धृष्टदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥ हितो गजानामस्यथं लेपः सद्यःक्षतेषु च । उद्गम द्विविधो राजन्यदि मर्माश्रितो भवेत् ॥ २५ ॥ सुपक्कं छेदयेदाशु नापकं तु कदाचन । मर्मसंरक्षणार्थं च यत्नं कुरवा तु दन्तिमाम् ॥ २६ ॥ दोषमन्तरतः कृत्वा ततः शत्रं निपातयेत् ॥ मर्मण्यभिहतो यस्माद्विपो मरणमृच्छति ॥ २७ ॥ मर्मेति मारणादुक्तं नैरुक्तेनैव हेतुना । निमित्तैर्विविधैर्देहं गजानां विवृणोति यत् ॥ २८ ॥ तस्माद्धि वारणेन्द्राणां व्रण इत्यभिधीयते । रूढेऽपि हि व्रणे यस्माद्व्रणवस्तु न नश्यति ॥ २९ ॥ १ क. शैलेयं।२ क. °स्तं पृच्छ । ३ क °ष्टदृष्ट° । ३७र्य पालकाप्यमुनिविरचित-- [8शस्यस्थाने आ वेहधारणायेव भण इत्यभिशब्दितः ॥ अर्जुदा गलगण्डाश्च ये च संधिगता भणः ॥ ३० ॥ एतान्क्षरैरुपक्रामेनैताश्चैरुपाचरेत् ॥ संनिपातैरतु दन्तानां (*दारितानां ) द्विपादिभिः ॥ ३१ ॥ भिण्डिमालैः सकणपैरासिशक्स्पृष्टतोमरैः ॥ भिभमर्मशिरा गाढं वहन्ति यदि शोणितम् ॥ ३२ ॥ अतिप्रवृत्ते रुधिरे लभेयुरपतानकाम् ॥ मूडछां वा दारुणां नागाः क्षयं मरणमेव वा ॥ ३३ ॥ तेष्षमृक्स्थापनं कार्यमेभिः सर्वैरुपक्रमैः । कषायवृक्षचूर्णेव भस्मना गोमयस्य च ॥ ३४ ॥ भस्मना तान्तवानां वा शोणितस्थापनं भवेत् ।। (' शीतैः पानैश्व सेकैश्च शोणितस्थापनं भवेत् ॥ ३५ ॥ भैथवैतेन कल्पेन शोणितं नैव तिष्ठति । अग्निकर्म ततः कुर्यात्क्षारं वात्र प्रदापयेत् ॥ ३६ ॥ न चातिक्रामयेद्वेलां समुद्रः समये स्थितः ।। न चातिक्रमितुं शकमभिक्षारादसृग्बलात् ॥ ३७ ॥ अस्पम्ललवणादुष्णादयाशात्यम्बुसेवनात् । अमृक्स्थितं चिरमपि वारणस्य प्रवर्तते ॥ ३८ ॥ नात्यम्लं नातिलवणं नात्युष्णं नातिभोजनम् । नात्यर्थमम्बुपानं च तस्मान्नगाय दापयेत् ॥ ३९ ॥ अभिघातात्मकुप्येत वायुः पित्तं च दन्तिनः । तस्मात्सद्यःक्षते नागे घृतमेव हितं भवेत् ॥ ४० ॥ पश्चाहं सप्तरात्रं वा व्रणे नेहेन सेचयेत् । दोषातिरिक्त विज्ञाय व्रणं प्रकृतिसारम्पतः ॥ ४१ ॥ क्रियापथं प्रयुञ्जीत पंपश्चस्प प्रदापयेत् । ततोऽङ्गराजः पप्रच्छ विनयात्पुनरुत्थितः ॥ ४२ ॥ किमर्थं दीयते क्षीरं व्रणितेभ्यो महामुने । इयेवमुक्तः शिंष्येण ‘पालकाप्यस्ततोऽब्रवीत् ॥ ४३ ॥

  • कपुस्तके त्रुटितः। + खपुस्तके नोपलभ्यते ।



---


१ क. भिण्डिपालैः । २ क. अथास्यैते° । ३ क. पथ्यं चास्मै । ४ क. ख. शेषेण। प्रद्यःक्षतचिकित्सिताध्यायः ] इत्यायुर्वेदः। २७७ शृणुष्व मे महाराज पथं दीयते पयः । (* इमे च सर्वे ऋषपः) सहितास्तु वयाऽनघ ॥ ४४ ॥ अस्पषं शोणितं यैस्य निःसृतं वारणस्य वै । तस्मै श्रीरं प्रदेयं स्याद्घृतयुक्तं महीपते ॥ ४५ ॥ जातिसारम्यातु नागानां श्रेष्ठं कायाग्निदीपनम् ।। क्षीरं सर्वत्र मधुरं बल्यं रक्तमसादनम् ॥ ४६ ॥ जीवनं वातरोगग्नं बलवृद्धिकरं च ते ॥ रसायनं च पथ्यं च हृषं वृष्यं गदापहम् ॥ ४७ ॥ अतिप्रवृत्ते रुधिरे धातूनां जायते क्षयः ॥ + तन्पूळ धातवः सर्वे क्षयच्च मरणं ध्रुवम् ॥ ४८ ॥ तस्मात्क्षीरं भवेद्देयं संधैर्मधुरकैः (ङ्)तम् ॥ एतदर्थं महाराज क्षीरषानं विधीयते ॥ ४९ ॥ अतः परं प्रवक्ष्यन्ते व्रणोपक्रमहेतवः । महारविगतोष्माणं स्थितं च रुधिरं यदा ॥ ५० ॥ द्वित्रणीयोपचारेण साधयेच्छोधनादिना । यवसैः प्रतिपानैश्व ब्रहयुक्तैश्च भोजनैः ॥ ५१ ॥ संजातप्राणमसस्य प्रति पूर्णेषु धातुषु । स्नेहपानोपचारेण ब्रहमच्छं प्रयोजयेत् ॥ १२ ॥ नेहेन च विर(रि)क्तस्य बस्तिकर्म प्रशस्यते । सुविरिक्तं च विज्ञाय स्नेहपानं प्रेवर्तयेत् ॥ ५३ ॥ अविरिक्तस्य तैलेन शृणु दोषं नराधिप । आक्षेपं वा विलभते अतीसारमोचकम् ॥ ५४ ॥ अथवा पाकलं घोरं मरणं वा नियच्छति ॥ एते चान्ये च बहवो दोषाः स्युर्दविं रिक्ततः ॥ ५५॥ सुविरिक्तस्प वै राजन् बलं तेजश्च वर्धते । नहपानविधिश्चैव बस्तिदानविधिस्तथा ॥ ५६ ॥ तस्मिस्तस्मिन्पॅकरणे पुरस्तादेव कीर्पते ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव ॥ ५७ ॥

  • कपुस्तके नोपलम्यते । ‘धातूनां क्षये हेतुप्रदर्शनपरोऽयं पादः ॥

१ क, तस्य । २ ख. यत् । ३ ख. निवर्तयेत् । ४ क. °प्रकारेण पु° । ८ १७८ पालक्ष्यभूमिविरचितो - [शरथस्थाने भूयः कियन्यदिच्छेत्वं(स्त्री) वरदोऽस्मि तवानघ ॥ ~*~*~= ततोऽक्रूपतिरक्षुद्रो विनयापुनरुत्थितः ॥ १८ ॥ भकल्पानां च नागानां कल्पानां च तपोधन । अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम् ॥ १९ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु मे सर्वमेवैतदविक्षितेन चेतसा ॥ ६० ॥ अस्यर्थं दुर्मना यस्तु स्तब्धकर्ण शिरोधरः ॥ म च वेदयते संज्ञt यथा प्रेतस्तथैव सः ॥ ६१ ॥ अस्यर्थे तु यदा नागो मक्षिकाभिरुपास्यते ॥ अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत् ॥ ६२ ॥ (ॐ छायाय गच्छतो यस्य शिरो यस्य न दृश्यते । वारणस्य नरव्याघ्र तं प्रेतमभिनिर्दिशेत् ॥ ६३ ॥ क्रिया सम्यक्प्रयुक्ताऽपि पदा नागस्प हीयते ॥ रोगेषु सध्यमानेषु तदरिष्टस्य लक्षणम् ॥ ६४ ॥ --::-- अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम् ॥ चित्रमाल्याम्बरधरान्स्पृशतश्च नखांस्तथा ।। ६५ ॥ मुक्तकेशैकवद्भश्च दीनां व्याहरतो गिरम् ॥ पृच्छकस्तादृशो दृष्ट्वा न गन्तव्यं भिषग्वरैः ॥ ६६ ॥ आमं मांसं सवत्सां गां ब्राह्मणाचुङवाससः । उदृत च महीं दृष्ट्वा वाराहं चक्रथुत्थितम् ॥ ६७ ॥ श्वेतं छत्रं पताकां च श्वेतं च वृषभं तथा ॥ दधि प्रभिन्नं च गजं पूर्णं च कलशं तथा ॥ ६८ ॥ एतानि च निमित्तानि शुभानि च शिवानि तु ॥ मस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्धवा भवेत् ॥ ६९ ॥ शुभशब्दे च मधे च सानुलोमे च मारुते । प्रस्थिते सर्वकार्याणां सद्यःसिद्धवा भवेत् ॥ क्रिया सम्यक्प्रयुक्तोऽपि भिषग्भिः काठसंभृतैः ॥ ७० ॥

  • धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥
सचतचिकित्सिताध्यायः ] हस्थायुर्वेदः । १७९

या न सिध्यति विप्रेन्द्र तन्मे शंतितुमर्हसि ॥ इत्यङ्कपतिना पृष्टः पालकाप्यस्ततोऽब्रवीत् ॥ ७१ ॥ तिथिष्वशस्तपूर्वेषु पक्षच्छिद्रेषु हस्तिनाम् ॥ आद्रश्च त्रिषु पूर्वी छ भरणीषु मघाश्व च ॥ ७२ ॥ रोगस्याऽऽगमनेऽन्यां वा क्रियां सव विवर्जयेत् ।। कृत्तिकाश्लेषयोश्चैव मूले वरुणदैवते ॥ ७३ ॥ वारणास्त्वभिभूयेरन्कृतास्वेतेषु राक्षसैः ॥ तस्मात्सर्वप्रयत्नेन तिथीनेतान्विवर्जयेत् ॥ ७४ ॥ क्रिया सम्यक्प्रयुक्ताऽपि गजानां शास्रकोविदैः ॥ न सिध्यति महाराज तस्मादेतान्विवर्जयेत् ॥ ७५ ॥ आमच्छेदे तु ये दोषास्तान्सर्वाञ्शृणु पार्थिव । आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ॥ ७६ ॥ कुपितं कोपयेत्पित्तं त्वष्मांसं चापिं दूषयेत् ॥ वायुना सह संगम्य भ्धयर्थं जनयेतृशम् ॥ ७७ ॥ ततोऽस्य वेदना घोरा दाहश्चैव प्रवर्तते ॥ अतिप्रवृत्ते दाहे च विसर्पस्तस्य जायते ॥ ७८ ॥ नीलपीतारुणनिभैः स्फोटैः समुपचीपते ॥ न तिष्ठरपथवा रक्तं स्रायुच्छेदोऽपि वा भवेत् ॥ ७९ ॥ नायुच्छेदेन खञ्जत्वं गद्रदस्वं च जायते ॥ स्कन्दरोगं च लभते शोणितस्य प्रवर्तनात् ॥ ८० ॥ एतदर्थं न कुर्वीत आमच्छेदं तु कुञ्जरे ॥ तस्मादुपकं श्वयथं छेदयेदक्रमशो भिषक् ॥ ८१ ॥ चतुर्देष्ट्राहिदष्टस्य यथा नास्ति चिकित्सितम् ॥ एवं तु कुपिवे रते नेत्रेझे(?)ऽस्ति भेषजम् ॥ ८२ ॥ -

अत ऊध्वं प्रवक्ष्यामि वह्निर्यत्रावतिष्ठति । जाठरः पृथिवीपल नाभावग्निः प्रतिष्ठितः ॥ ८३ ॥ सम्यक्पचति तत्रस्थमाहारं तु चतुर्विधम् । यथाऽद्भिर्विपचेद्धनो जलं स्थालीमदूषयन् ॥ ८४ ॥ १ क. गमागतमन्यां । २ क. °ते रुधिरे वि° । 'पालमापनभिरक्षितो- 0शलाल ३८० [ दीप्तः सम्यक्परिकुिंभांस्तण्डुलानेवमेव तु ॥ आमाशपविभागार्थं नाभ्यामग्निः प्रतिष्ठितः ॥८५॥ कायेऽनं प्रपचेसवं सम्पातसमीरितः ॥ यथा संमतिपूर्णस्य शुद्धकोष्ठस्य हस्तिनः ॥ ८६ ॥ सम्यग्विपच्येताऽऽहरो बलवर्णकरस्तथा । दोषधातु समत्वं च करोतीति विनिश्चयः ॥ ८७ ॥ असम्यक्पस्यमानश्चें व्यापन्नस्तु यदा भवेत् ॥ एतदेव विपर्पस्तं करोतीति विनिश्चयः ॥ ८८ ॥ पवसं परिपूर्णाप पीतायाम्बु सचेतसे ॥ या विधा दीयते राजन्सा विधाऽर्थाय कल्पते ॥ ८९ ॥ घवसानि विचित्राणि कुवलं पल्लवानि च । यवसाथै प्रदेयानि निग्रहाच निवारयेत् ॥ ९० ॥ व्याप्य तिष्ठति यावत्तु शरीरं शुक्रमेव तु ।। आयो धातुर्देवो रक्ततेजसा स तु रज्यते ॥ ९१ ॥ मूर्तिमच्चैव भूस्तत्र खधातुर्विवरं स्मृतम् । स्पर्शनं चैव वायरुपमेवं पञ्च गुणाः स्मृताः ॥ ९२ ॥ इषरक्षारस्य यः क्षारः स क्षारः क्षार एव तु । स निर्दहति भूतानि स्थावराणि चराणि च ॥ ९३ ॥ शीतलस्तीक्ष्णैवीर्यश्च तेजो दहति द्विपान् ॥ ये व्रणाः संधिदेशस्था येषां चासृङ्न तिष्ठति ॥ ९४ ॥ उष्णताकृतभीरूणां दाहो येषु प्रयुज्यते । ये व्रणा दूषिता नित्यं येषां चमूम् तिष्ठति ॥ ९५ ॥ तेषां प्रयोजयेक्षारं ये च दाहे ऽतिशङ्कितः । अत एव विनिश्चित्य ऋषिभिः ससुरैर्जुष ॥ ९६ ॥ तुषारक्षारयोगोऽयं निर्मितो ब्रह्मणा स्वयम् ॥ ९७ ॥ क्षारो ऽग्निकर्म कुरुते न च त्रासयते द्विपम् ॥ `गा वेते प्रकृत्या च वनवासाध्वभीरवः ॥ ९८ ॥ इस्पथं कल्प्यते क्षारो गजान मनुजाधिप । शीतलोऽग्निर्भगवता कृतो लोकहितेप्सया ॥ ९९ ॥ १ ख. क्लिश्यंस्त । २ क. विधानार्थे । ३ क. ये न प्र° । ४ क. 'श्च मामात्र ११ क. ऋणवायुश्च तेनसा तुदति । ? क. गोऽपि नि° । ७ क, ग । KB षडस्ययोपचाराध्यायः ] हस्यायुर्वेदः ।। ३८१ भस्म कृत्वा रसान्षट् क्षरणाक्षरसंज्ञितः । संयोगानु रसस्वेष रसः प्रकृतिसंभवः ।। १०० ॥ तुषाराग्निर्यथा नागान्निर्दहे च्छिरसः पुनः । विद्युन्मालिविनिर्दिष्टा तथा तस्य प्रतिक्रिया ॥ १ ॥ वर्जयित्वऽवगाहं च परिषेकं च शीतलम् । पलाशशय्या नागस्य निर्वाते पूजिता भवेत् ॥ २ ॥ आमये पूर्वमुत्पने यश्च मिथ्योपचारतः । उपद्रवति यत्पश्वात्तेन स स्यादुपद्रवः ॥ ३ ॥ कायसंरक्षणार्थं च वर्णन्ननर्थमेव च ॥ एकमेव च्छर्वेि विद्यद्यत्र रोम प्रतिष्ठितम् ॥ १०४ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि पार्थिव । सद्यःक्षतविधानं तु कृत्स्नकल्पमरिंदम ॥ १०५ ॥ इति श्रीपालकाप्ये हस्यायुर्वेदमहापवचने तृतीये शल्पस्थाने सद्यःक्षतचिकित्सितं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः। अथाङ्गराजो मतिमानभिवाद्य मुनिं स्थितम् । पालकाप्यमृषिश्रेष्ठं पुनरेवेदमब्रवीत् ॥ १ ॥ शिरान्नाय्वस्थिसंध्यानां छेदे तिर्यक्तथैव च । (पक्स्पापाठने चैव) तन्मे ब्रूहि षडययान् ॥ २॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ हीनं तत्रातिरिक्तं च द्विविधं शास्रनिश्चयात् ॥ ३ ॥ वैद्योपचारानागानां शप्तकर्म विगर्हितम् । गम्भीरानुगतं दोषं शत्रेणाषाप्य वारणे ॥ ४ ॥ अदृष्टकर्मा तु भिषक्पाटयित्वाऽवसीदति । रुजाः शस्रकृतास्तस्य यथा पूयसमुद्भवाः ॥ ५ ॥ दन्तिनो दाहबहुलाः हीने स्याच्छ(स्युः श)म्रकर्मणि । व्रणे स्वल्पाश्रये शस्रमवगाढं यदा बलात् ॥ ६ ॥

  • कपुस्तके त्रुटितः पाठः।।

१ क. गङत्परान् । ३८३ पालकाप्यनुनविरचितो [शस्यस्थाने= पातयेसहसा वैधस्तया हिंस्यादनेकपम् ॥ वेपथु धपथं चैव शोषं सहदयामयम् ॥ ७ ॥ एषामन्यतमं वाथ व्याधिमाप्नोत्यनेकपः ॥ नायुच्छेदेन वक्ष्यं गद्रदत्वं च जायते ॥ ८ ॥ मृणालमुख संस्थानो व्रणश्चास्पोपजायते ॥ चिरकालधु(मु)तश्चापि संधानं नैव गच्छति ॥ ९ ॥ तिर्यक्प्रणिहिते शत्रे शृणु दोषानतः परम् ॥ दाहेदोषान्वितः स्तब्धः सरागः सपरिअ(स्त्र)वः ॥ १० ॥ न रोहति प्रणश्वस्य क्रियमाणेऽपि भेषजे ॥ आमच्छेदे तु रुधिरं दावाग्निरिव कुप्यति ११ ॥ कुपितं कोपयेस्पित्तं वङ्मांसं चापि दूषयेत् । वायुना सह संगम्य श्वयथं जनयेदृशम् ॥ १२ ॥ ततोऽस्य वेदना घोरा वायुश्चैव प्रवर्तते । अतिषह्ये दाहे तु विसर्पस्तस्य जायते ॥ १३ ॥ पीतनीलारुणंनिभैः स्फोटैः समुपचीपते ॥ न तिष्ठस्यथवा रक्तं स्रापुच्छेदो यथा भवेत् ॥ १४ ॥ संधिच्छेदे वसंख्येया दोष दृष्टा नराधिप । निर्हरेत्संधिदेणे तु जलौकोभिस्तु शोणितम् ॥ १५ ॥ दुष्टं न भुक्तं रुधिरं घनी भवति वायुना । तेजसा पित्तवति य पाकं चैव नियच्छतः ॥ १६ ॥ एते दोषाः प्रदुष्टस्य रुधिरस्याप्रवर्तनात् । अप्रदुष्टस्य निआ (ला)वे दोषान्वक्ष्याम्यतः परम् ॥ १७ ॥ केवलं दृष्टकर्माणो वशास्रज्ञाधिकिस्सकाः ॥ भागभागमजानन्तः शिरा हिँसन्स्पबुद्धपः ॥ १८ ॥ ततः अक्षभत् िनागस्प शोषितं जलयवत् ॥ न च तिष्ठति दाहेन यजुर्वर्णमथो वृतः ॥ १९ ॥ गजान मसशोपैर्यदूयिष्ठं संप्रवर्तते ॥ ततो रक्तक्षणभागे वायुर्मर्माणि कृन्तवि ॥ २० ॥ । १ क. ’हवेषा° । २ क. °षादपि न° । ३ क. °शेषु ज° । ४ क. वाते मामान° । १ क. पुणव १ ख, वर्धते । घडत्ययोपचाराध्यायः ] ईस्यायुर्वेदः ३८ वाताभिभूता नीरक्तः स्फुटम्यस्य शिरास्ततः॥ हृदयं पीड्यते चास्य तृष्णा चैवोपजायते ॥ २१ ॥ स पाण्डुवर्णं विमना व्रियते शोणितक्षयात् ॥ तस्माच्छिराव्यथो नित्यं वारणानां निगर्हितः ॥ २२ ॥ अपाटने च पेकस्प प्रवृद् दोषसंचयः ॥ दहत्यग्निरिवोदीर्णः सदोषोऽन्तर्गत गजम् ॥ २३ ॥ तस्य मांसानि भेदश्च सिरा नाय(यू)नवाप्यथ ।।

  • शतायैर्यतिक्रुद्धस्तु चिरकालमुपेक्षितः ॥ २४ ॥

इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम् ॥ इयेष पालकाप्येन शत्रुकर्मणि हस्तिनाम् ॥ २५ ॥ षडस्ययोपचारस्तु यथावस्समुदाहृतः ॥ न तिषेपातयेच्छत्रं सर्वेष्वङ्गषु पार्थिव ॥ २६ ॥ शिरास्थिमर्मसंधीनामन्तरेषु निपातयेव । यथं शिरास्तथा पत्रं सर्वगात्रेषु वो हरेत् ॥ २७ ॥ एषण्याऽन्वेष्य विधिवदनुलोमं पपाटयेत् ॥ आसनेऽथ कलाभामे क्षये वंशे कटे तथा ॥ २८ ॥ भागेष्वेतेषु नागानां वृत्तच्छद्यानि कारयेत् ॥ शेषेष्वेतेषु भोगेषु वृत्तच्छेयं न कारयेत् ॥ २९ ॥ न काफ़एदुकं कुर्यात्र चातिबहुपादकूम् ॥ तत्र शत्रपदं कुर्याइयङ्गलपङ्गलान्तरे ॥ ३० ॥ पञ्चाङ्गुलान्तरे वा स्यादथवा चतुरङ्गुलम् । नवाङ्गुलं वा नागस्य शस्रकमें विधीयते ॥ ३१ ॥ यदृच्छया सिद्धिरपि पण्डितानामसंगता । नयेन क्रियमाणेन विपत्तिरपि शोभना ॥ ३२ ॥ नैवातिशीतो नायुष्णः शीर्णरोमाऽथ पिण्डितः । एकोदुम्बरसंकाशः श्वयथुः पकमागतः ॥ ३३ ॥ शस्त्रेण वृद्धिपत्रेण वाऽस(शितेन सिशितेन वा । शत्रुकर्मणि निष्णातः सुपकं पाटयेद्विषक् ॥ ३४ ॥

  • ‘स तावत्प्रति’ इति भवेत् । इतः परं कियत्रुटितं प्रतिभाति ।

१ ख. पकश्च । २ क. °षोऽवगतो । ३ क. °यत्प्रति° । ४ ख. °था शरा स्तथा शत्रं स° । १ ख वारयेत् । ६ क भोगेषु । ३८४ पालकाप्यमुनिविरचितो- [३शल्यस्थाने स्नेहपानं च सेकं च सर्पिः निग्धं च भोजनम् ॥ नियमेव हितं तस्य कारपेस सुखी भवेत् ॥ ३५ ॥ इति श्रीपालकाप्ये इस्पायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने षड स्पषोपचारो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः। अध भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत् - भगवभिरवशेषा: णामामन्तुकानां लक्षणमभिहितम्, ये त्विमे बाणा आसनप्रत्ययाः, तेषां प्रयोग- सामथ्र्प योनिदोषं पृथक्वेनाऽऽकृतिविशेषानुपक्रमविशेषश्च () कति च ब्रणो पक्रमाः,किं साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसाम्यम्, ईस्पेत चथोपदिश्यमा नमिच्छामि वेदितुम् ’ इति । एवं महर्षिभिरभिहितः, शुश्रूषा च (?) रोमपादाय संस्कृतपदविचित्रं हेतूप नयननिगमयुक्तमुवाच वाक्यम्-वस, एतेषु चतुर्षी कर्मस्कन्धेषु द्विरदपतयो व्याख्यातः । तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुष्पाढ्या स्पामः। तद्यथा-अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदा वाद्यन्ते (*दिवसकरकराभिसंतप्तशरीरा बहुपगूढेरिव च पवनबलप्रवेगैरभिह न्पमानः क्षितितलमभिपतन्ति पञ्चप्रमाथीनिषेवमाणाश्च न सलिलमवगा ३न्ते ।) शुष्कौष्ठकण्ठवदनाः केचित्, केचिदुदूराध्वानमुपगताः पञ्चकर्द मशेवालपर्णहृमंजुष्टं सलिलमुपसेवन्ते । तेषां वायुरतिबलः खरपरुषः शीतो ध्यानात्मकः संघातवियोगकारी प्रकोपमुपगच्छत द्विरदपतीनां देहेषु । तेषां त्वक्चरणहस्तकुक्षिवदननखकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति खराः स्फोटवन्तः पुरुषाः फेनानुविद्धः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरा नुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगानन्ते, तद्वातवण लक्षणं भवति । अथ सलिलधरविसर्गकाले वीर्द्वनस्पतियानस्पस्थानामौषधीनामुपर्योग तवीर्यवाद म्लरसभूयिष्ठउँम(मुपगतानां सेवनातिपत्तसंजननं भवति । भूयश्च शरदि दिवसकरकराभिहतदेहानां सुजातैपवसकवलकुवलानां वीर्यं

  • धनुश्चिह्नान्तरगतो नास्ति पाठः खपुस्तके ।

१ ख. रोमपादीयं ।२ क. मिदुष्टं । ३ ख. °नामप°। क, °त्वमग°। ४ ५ क. तनयसः क°। ९ व्रणोपक्रमलक्षणोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३४६ घतां भक्षणादतिप्रचुरसलिलपानादिभिः पित्तसंजननैराहारप्रचारैः पित्तं प्रको पमुपगच्छति तेनेषां देहेष्वसृषि भादुर्भवन्ति क्षिमपाकर्छदीन्यतीव कुणपगन्धिः बहुपरिश्रा(ला)ीणि हारिद्रवत्कपोतवर्णानि प्रकोपमुपगतानि त्वङ्मांसशिरा स्नायून शान्तेनातिमात्रं प्रवर्तन्ते । दाहदोषश्च व्रणानां परित्यापनंगं) कुर्वन्ति पित्तसमुत्थेष्विति ॥ अथ शिशिरकालमुपगतानामसाम्यरससेवनामयुरपानभक्षणादल्पपादसं चारणादतिम्यायामानुपसेवनाद्विशेषतो दिवा निद्रोपसेवनाच श्लेष्मा संचयमु पगच्छति । नित्यमेकरसोपसेवनाद्वसन्तकालेऽपि शतः पिच्छिलो घनः स्वयोनिवा माधुर्यभूयिष्ठवाच कफः प्रकोपमुपगच्छति करचरणगुल्फसंधिपर्वस्वतिमात्रम् । अथ श्लेष्मणा महसूलपर्यन्तानि कण्डूभूयिष्ठमध्यभागानि निरुजस्कतयाऽ प्रगात्राणामठंध्यभिनिवर्तयन्ति । ततः क्षितिरुहोपलक्षिततटेषु कण्डूयनाद्रतिमुपगच्छन्ति । यावाशोणितप रिश्रा(स्त्रा)धः, तन्निमित्तं च भूयः कण्डूपते । एष श्लैष्मिको व्रणः । इस्पेवमेतेरेवे त्रिभिर्देवैः समन्वितं त्रिदोषसमुस्थं व्रणं विद्यात् ॥ एषां दोषान्वयानामाकृतिविशेषान्वक्ष्यामः । तद्यथा--ऋकूर्ध्वमधत्रिपुटश्च तुरस्रः कुटिरो मण्डलं दीर्घऽर्धचन्द्रप्रस्रस्तिरश्रीनगतिरेखागतो बाणाह तिर्वल्मीकशरावाकृतिर्नितं उनतमण्डलः पिपीलिकागृहसंस्थानः पणवमध्यो भगसंस्थान आडम्बरमुखश्चेत्पेता एकोनविंशतिर्मेणाकृतषो भवन्ति । तासां व्रणाकृतीनां व्रणवस्तुविशेषाघ्रपो भवन्ति---वक्, संधिः, मर्म चेति । स्वगाश्रयो द्विविधः-तनुः, स्थूलश्च । मर्मभागाश्रित त्रिविधः-मर्मजः, मर्मसंधिजः, मर्मातिगश्चेति । तत्र मर्मभा गाश्रितौ द्वौ अणौ ॥ मर्मनिर्देशभगणान्व्याख्यास्यामः-अथाऽऽहाराचारव्यवायव्यायामसंभवाना मपक्कपच्यमानपक्कानां वैकल्पिोपगतानां च प्रत्येकशो लक्षणमुपदेक्ष्यामः । एवमेतेषां वातपित्तश्लेष्मणां युगपत्संनिपततान षसमुचट्टापो अन्थिः पाकमुपगच्छति । श्लेष्मशोणितयोर्यतु?) स्वैराहारप्रचारैः संघातो भवति । कर चरणसंधिवक्षणबालगात्रपृष्ठवंशाक्षिकूटकुम्भासनकर्णाण्डकोशमेण्ड्रबस्तिगुद रन्ध्रकोष्ठनामन्यतमे प्रदेशे शुषिरमार्गप्रचारो वायुरतिबलवाद्रन्थिभागमाध्मा १ क. श्लेष्मांशमु° । २ क. ‘तो वीणा° । ३ क. °भावान्ल्या° । ४ क. निपात । ४९ २८६ पालकाप्यसुनिविरचितो– {३ शस्यस्थाने पयति । स परिणाहविवृद्धेर्भवत्युपल इव घनच्छविः, सवर्णः परुषोऽल्पवेदनः । इत्येवमपकस्य ग्रन्थेढीक्ष्णम् ॥ तस्यैव विदह्यमानस्य तोदयाद्दमेदाङ्गताडनादयो वेदनाविशेषः प्रादुर्भवन्ति । स तैर्वेदनाविशेषेरभित्रुतः सन्विशेषेण करं पिनष्टि । तवी प्रस्पर्ने बाध्वमृश्यो द्विजते पर्षथुः परिम्ठानमुखःतथाऽभीक्ष्णं कौञ्चवभवति, तुदति । स्पेत द्विद झमानस्य (*ग्रन्थेर्लक्षणं भवति । श्वयथुवह्न्थेः पकलिङ्गानि लक्षपेत् । अथ लक्षणम्-विदवमानस्य पूर्वा क्लैवेंद्रनादिभिः, तथैवानुबद्धः पावतो रक्तत वा पुष्णाति । स कतिषपाहाडै वण्णैन महताऽभिभूयते, स विवर्णतनुः स्पर्शमात्रं न सहते, तया वा लेपप्रदेहै रमुठपधमनः परिशुष्यति, घृतेनाभ्यक्तस्य शीतोष्णाभिभूतत्व।विस्य न्दते । न च यवसकबलकुवलानुपसेवते । तथा व्यावहाति विष्टम्भते विनमति पिपासुरतिमात्रं भवति, परिवमति वमथुना, हस्तिजीविभिः स्पृष्टं नेच्छति, स्पन्दनं घट्टनं वा । तस्मिन्नस्पृश्पमाने स्तम्भं पर्येति, नदरर्वशिरा भूत्वा, न स्तम्भस्थानशय्यासनेषु शर्म लभते । इत्येतत्पच्यमानस्य श्वयथोर्वक्षणं भवति ॥ पक्वे तु थयेथा वेदनपशमः, परिषद्यते चास्य च्छविः, मन्दमन्दं चास्य घयथुरुपशाम्यति । शीर्यन्ते चास्य रोमाणि, गत७मा नाति शैत्यमुपगच्छति, श्वेतः पाण्डुश्च पू( 'यसंचाराद्भवति, पीड्यमानश्च विनमति । अस्येतपकस्य भूषय थर्लक्षणं भवति । त्वङ्मांसमेदोमर्मशिराम्नाय्वस्थिसंधय इति व्रणवस्तूनि भवन्ति । ) निर्देश मेतेषां पुरस्ताद्वक्ष्यामः । अथ विलापनवसाधनरक्कापकर्षणपाच नभेदनसंधानषीडनसीवनशोषणेषणर क्षणेक्षाराग्निकर्म कृमिहरणोरसादनशीतीकरणास्रक्स्थापनक्षीरपानद्युद्धकरणच्छेदः नधूपनरोपणवेधनापकर्षणक्रियार्थोद्दणस्थरीकरणस्वेदनलेखनकण्ठूष्मास्थापन बन्धविधिवर्तितैउचूर्णकषायंलेपनम्नेहपानानुवासन रस किपासवर्णकरणवर्णप्रसा दनपत्रविधिरित्येते चतुश्चत्वारिंशद्वणोपक्रमा भवन्ति । । तत्र श्लोकौ- 1A धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके । 'धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ॥ १ क. ख. शिरो भू° । २ ख. °यथोर्वेद° । ३ क. °णरक्षाम्नि°। १ द्वादशोपक्रमाध्यायः ] _ हस्त्यायुर्वेदः । ३८७ वारणानां यथाशास्त्रं क्रियां कुर्वादतन्द्रितः । विज्ञाय तु यथावत्तां यथाकालं प्रयोजयेत् ॥ प्रयोगकुशलो पस्मादसंमूढो जितेन्द्रियः । स कर्मसु परां सिद्धिं प्राप्नोति भिषगुत्तमः ।। इति श्रीपालकाप्ये इस्पायुर्वेदे अदमवचने तृतीये शल्पस्थाने व्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽधपापः ॥५॥ अथ षष्ठोऽध्यायः । अथ खलु रोमपादोऽङ्कपतिरपृच्छद्भगवन्तं पालकाप्यम्--'भगवन्, किं ज्ञात्वा वैद्यो भवति । एतन्मे व्याख्यातुमर्हसि ॥ ततः प्रोवाच भगवान्पालकाप्पः-‘इह खलु भोः पञ्च, सप्त, न्, द्वौ, चतुरो, नव, चतुर्दश, चतुरश्च आस्वा भवेद्विषक् ’ इति । । तत्र पञ्च' इति पदवोचत्, तदनुव्याख्यास्यामः । तत्र ‘पृथिव्यापस्तेजो वायुराकाशम्’ इति ॥ तत्र पञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः । एकगुणमाकाशम् । शब्दस्पर्शरस रूपगन्धवती पृथिवी । शब्दस्पर्शरस रूपवस्य आपः । शब्दस्प शंखपवत्तेजः । शब्दस्पर्शवान्वायुः । शब्दवदाकाशम् ॥ तत्र पृथिवी धारणे । आपः छेदने । तेजः पाचने । वायुतऍझने । आका शमवकाशदाने । तस्मान्पञ्चवर्गोऽयं प्रधानःततोऽभिप्रणीतं सर्वं दन्तिनाम् ॥ तत्र खमिस्याकाशः । आकाशाच्छब्दः शौषिये च । अनिलारस्पर्शः प्राणा दयश्च । दृष्टिः पाकः प्रकाश ऊष्मा पित्तं च तेजसः । नेद: छेदः शैत्यं रस रसनं चोदकात् । प्राणवान्गन्धः संघातश्च भूमेरिति ॥ --:-:-- सप्तैते शरीरे धातवः--रसो रुधिरं मांसं मेदोऽस्थि मज्जा शुक्रम् । इति । त्रीनिति वातपित्तश्लेष्माणः । तेहिं शरीरं धार्यते । समैः सम्यम्, वैषम्यं है - १ ख. ‘थिव्यप्तेन । २ स. ९विद्वायुः । ३ क.°भिप्राणान्तं स° । ४ क. साम्यम् । पालकाच्यमुनिविरचितो – {१ राश्वस्थाने- विपरीतेः । तत्र बल्तृप्युपचयकरः श्लेष्मा । पित्तमाहारं पचति । वायुशेश्वापद र्तकः पञ्चधा प्रविभक्तः ॥ --:():-- द्वाविस्याहरोपचारौ। ताभ्यामिष्टदेशकालोपपक्षभ्यं वातादपः समीभवन्ति । चतुर इति चतुर्विधो भूतग्रामः स्वेदजाण्डजोद्भिजजरायुजाख्याः । तदधीना चिकित्सा । तत्रापि द्विविधा I योनिः--चरा स्थावरा च । तत्र कृमिकीटपतङ्ग पिपीलिकादंशमशकनागचतुष्पदाश्चराः । ओषधिवनस्पतिर्वानस्पत्यो वीरुधः स्थावराः। तत्र स्तम्भवत्यः फलपाकान्ता ओषध्यः । पुष्पफलवत्यो वानस्पत्यः अपुष्पाः फलवत्यो वनस्पतयः । गुल्मलतावल्लीप्रतानवत्यो वीरुधः । इस्पेष चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते । ततो रसाः प्रजायन्ते, इति ॥ -::- नव इति । प्राणापानव्यानोदानसमाना मानसचेतना (*धातुबुद्धयः । तत्रोध्यैः प्राणः । स ऊध्र्वगोऽभिन्यस्तनिःश्वसक्षवथुकर्मा शरीरं श्रेयसे निर्युनक्ति । अपानोऽधस्तापी पकं मूत्रपरीषमुत्सृजति । समानः पुनर्मध्ये चाभ्यवहृतं पचति धारयति । व्यानोऽभिवहति शरीरं धातुष्पाहारमनुपकम् । उदानस्वाहारमनुपकमुपनयस्यामाशादूर्घम् । एवमेते योगवाहः अविभकाः पञ्च धातुषु प्रतिपद्यन्ते । विमतिपमास्ते मध्येऽधस्तिर्यगूर्व बहिरन्तरवस्थिता भ्रमन्तो वा विविधा द्रोगानुपादयन्ति । तत्र प्राणविप्रतिपत्तौ दुःखोच्छासमहोच्छासानुच्छ|सचित्त विभ्रपक्षवथुवमासाः प्रादुर्भवन्ति|अपानविमतिपचौगृध्रसीधासजघनशूलक ऐडूवर्तेन्द्रियोपरोधाश्मरीबस्तिमुष्कगुददेशोषमृष्टपूत्रपुरीषविकाराः प्रादुर्भवन्ति। समानविमतिपत्तौ चाग्नदौर्बल्पारोचकहृदयोल्लेदापसरणानाहोपद्रवदाहज्वर जठरशूलगुरुमहद्रो गदी(डी)ः संभवन्ति । युयानविप्रतिपत्तौ धातुवैषम्यश्वपतिक रश्च, तेषां वैषम्पव्यतिकरेभ्यो गदास्त्वग्दोषधयथुरेकाङ्गलरोगनिभेगमन्थन तोदनभेदनवेपथुश्वासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनोदावर्ताः संभवन्ति । उदना विप्रतिपत्तावन्तःअतीघततृष्णाश्लेष्माभिषण्णशिरोरोगमम्पाग्रदकण्ठेस्वरश्रोतो क्षिविकारा घुरघुरावसेकोत्कर्णकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुप्रको- पतो रोगसमुद्देशः । * धातुपदं प्रक्षिप्तमग्रिमग्रन्थानुरोधात् । १ ख. ‘विधाभू° ।२ क, श्रेयसा। ३ क. ‘एदूतावतेन्द्रि‘ ४ क. होयप्र वद° । १ क. °vठश्रवसोतो० । । २ द्वादशोपक्रपाध्यायः ] हस्त्यायुर्वेदः २८९ भेदस्त्वेत एव निवृत्ताः-श्लेष्मप्रकोपारुरुधेत स्तनकचह्न षपोछेद प्रसेका भक्तच्छन्दाभिषण्णाविपाकारोचकझमिकोष्ठकण्डूवैवण्र्यानि क्षपश्चेति । पित्तप्र कोपारिपत्तरोगमृदुशीताभिलाषभितापहमदमूछोंच्यासा भवन्ति । एत एव शोणितप्रकोपेऽपि भवेयू रोगाः । घातादुदावर्तानाहशूलदन्तग्रहपार्श्वपृष्ठोदरक टीमीवाशिरोग्रह शिराध्मानस्नायुपीडनानि चेति । संनिपातेऽप्येतान्येव सर्वाणि बातपित्तश्लेष्मसु विप्रतिपन्नेषु प्राणादिषु च लक्ष्यन्ते । इस्पेतदधिष्ठानं चेति । पश्चभूतात्मको रसः । प्रायो रसाः पुनः षट्-मधुराम्ललवणकटुतिक्तक यायाः । मूलं चैतदधिष्ठानस्य भवति । रसा त्वस्य सामीभूता गुणवत्वेऽपि भवन्वि । अगुणवत्वेऽपि विपरीताः। आहरोऽपस्य चतुर्विधः । द्विधा विपाकः षडास्वादो भवति । तत्रानेयाः कट्वम्ललवणाःते लघु पच्यन्ते कटुविपाका इति । (*मधुरतिक्तकषायाः सौम्पाः, ते गुरु पच्यन्ते मधुरविपाका इति । ) तत्र श्लेष्मा सोमारमक स्निग्धः शीतो मृदुर्मधुरो गुरुर्लवणानुबन्धी घेतः पिच्छिलति । पित्तं पुनराग्नेयमुष्णं तीक्ष्णं घ्नं लघु कष्टम्ललवणानुबन्धि विशदं पीतं रक्तं विदाहि कृष्णं चेति ॥ वायोः पुनरयं स्वभावः शीतो रूक्षः सूक्ष्मो व्यवाय्याञ्चकारी, अदृश्यो बली वेगवान्स्पर्शवांश्च लघुरनास्वाद्यःतस्य नोपलभ्यते रसः, इति प्रतीयनीके भ्योऽस्यानुमेयो रसः । एवंस्वभावा वातपित्तश्लेष्माणःतेषां वैकृत्रपमन्योन्यसंसर्गात् ॥ शोणितमपि पित्तसमानमपि ग्रहणं चेति । रसः पुनर्मधुरः स्निग्धः शीत यो मृदुर्गुरुर्दीर्घविषाक्यविदाही पिच्छिल चेति ॥ कषायस्तु रसो रूक्षः शीतलो लघुर्विष्टम्भ्पविदाही चेति । तिक्तस्तु रसः कषापरसस्वभावाकषायसमगुणःतीक्ष्णो विशेषेणेति ॥ कटुस्तु रसस्तीक्ष्णोष्णलघुकक्षः क्षिप्रकारी विवाही चेति ॥ अम्लस्तूष्णोऽभ्यन्तरे विदाही बहिः शीतः श्लेष्मस्थाने च तीक्ष्णः सचः प्रसेकी क्षिप्रपाकी स्रिग्धचेति । लवणः पुनस्तीक्ष्णोष्णः स्रिग्धो लघुर्विं दाहं चेति ।

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥

१ क दास्वत । २ क. रोरोगेग्र° । ३ क. चैतेऽधि° । २९२ पालकाप्यमुनिविरचितो- {यवास्थानेही तत्र दोषरसविशेषा व्याख्याताः ॥ इदानीं येन यथा दोषो हीयते वर्धते वा, तद्वक्ष्यामः । मधुरो रसः समानरसत्वाच्चेष्माणं वर्धयति, शैयाब्छेयम्, गौरवान्नोर वम्, एकयोनित्वात् (योनिरिति)। अम्लः पुनः प्रसेकिवामसिञ्चति । तत्भ यक्षमुपलभामहे । यथा दाडिमात्रातकमृतुलिङ्गदर्शनायन्तोरास्पात्कफः प्रसि च्यते । तेन हि सिद्धं श्लेष्मलवणत्वं च । तेन चास्योनिबन्ध इति । लवणः पुनः संधिमर्ममसक्तमेकान्तमाश्रितं विस्यन्दयति श्लेष्माणम्, फेनाकुलां गङ्गा मिव महामेघः । स वातपित्ते अभिभूय सर्वं शरीरमवाप्नोति, विकुरुते व विका रम्, नेहाच्चैनमभिवर्धयते, बलेनेवानुबल, स्पर्शाच्च विधीयमानः कोपाय कल्पते । इति मधुराम्ललवणात्रयः श्लेष्माणं वर्धयन्ति । तिक्तस्तं विरोधित्वात्प्रशमयत । माधुर्यं चस्प बलाद्विनिहन्ति, लाघवेन गौरवमभिभूय शमयति । कषायोऽपि रूक्षादेनपुषशोषयति । स हि रूक्षाभिभू तोऽपि शोषमापयते, इति । कटुकस्वौष्ण्पाच्छेष्मणो विलपनमानयति । शोषं चोपजनयति । लाघवेन गौरवमभिभूप शमयति । इति तिक्तकटुकषापा रसास्रयः श्लेष्माणं शमयन्ति । कटुको रसः समानरसत्वत्पित्तं वर्धयेत् । तैक्ष्ण्पातैक्ष्ण्पम्, औष्ण्पादौ षण्पम्, रौक्ष्याद्रौक्ष्यम्, लाघवाल्लाघवमेकपोनिरिति । अम्लः पुनः समानगुण वात्पित्तं वर्धयति । विदादित्वाद्विदौहैं वर्धयेत् । तैक्ष्ण्पातैक्ष्यं कोपयति । बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति । लवणस्तैक्ष्ण्यादौष्ण्या चाभिवर्धयते पित्तम्, विस्यन्दिवाद्वी करोति । इति कटुकाम्ललवणाश्वपः पित्तमभिवर्धयन्ति । तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्य मभिभवति । कषायस्तैक्ष्ण्यं धंदूकरोति, शैत्यादौष्ण्पम्, मधुरानुबन्धिवादल सुपहन्ति, इति । मधुरः पुनर्मीधुपरकटुस्वमभिभवति, शैत्यादौष्ण्पम्, नैट् द्रक्ष्पम्, अविदाहित्वं गौरवेणाप्यभिभवति । इति तिक्तकषायमधुरान्नपःपित्तं शमधून्ति । } कषापः पुनर्वातं वर्धयति, रौक्ष्पास्परिशोषित्वान्माधुर्याच्छेत्पादभिस्यन्दि वञ्च कोपयति । तिक्तस्तु रसः कषायरसस्वभावत्वाकषायसमानगुणः समु विष्टः, रवि वातं वर्धयेत । कटुकोऽप्येनमुदीरयति । रोपालाघवञ्चनम्। कषा यतक्तकटुकानपो वातं वर्धयन्ते, इति । १ क. वर्धयते । २ क. दाहं च व° । ६ लंबमाध्यायः] ईस्यायुर्वेदः ३९१ अम्लो रसो वातमनुलोमयति । क्षिपपाकित्वात्तैक्ष्ण्यात्मचेदित्वात्त्रेताद् cपाच शोषित्वशैरथरौक्ष्यमार्दवान्यभिभवतीति । लवणोऽप्येनमौष्ण्यात्मशम यति । तैक्ष्णमणुदति । नैष्जयति परिशोषभयं चास्य विस्पन्विस्वादु वी करोति । लवणो हि रसो वातप्रस्यनीकत्वाद्रसानामतिवीर्यवाट्सतमतिबल अपि दोषाणां बहुगुणत्वाद तिरसबाहुल्याद्वा इन्ति । मधुरोऽप्यस्य रसः ब्रहाद्रक्ष्यमभिभवति । गौरवेण लाघवम्, अतिवीर्यवाद्विदाद्दिवाबलेन चेनमभिभूय जयति, इति । अम्ललवणमधुरा रसास्रयो वातं शमयन्ति । इत्येतै रसैः प्राणादिषु विप्रतिपन्नेऽक्तो यो रोमसमुद्देशः, स शाम्यति ॥ वर्धते च यथारोगं-तदशान्तौ मनसो ( विप्रतिपत्तिः । मनसो ) विम तिपत्तौ मानसौ द्वौ रोग-पूर्वाबद्धहृदयस्फालिनौ । तदशान्तौ ग्यापद्यते चेतना बुद्धिः । ततो नागानामभावः। एवमेते भाणादयः पञ्च, द्वौ च मानसौ चेतना बुद्धिश्चेति नव ॥ तत्र श्लोकाः गजानां देहजा नित्यं वातपित्तकफास्रयः। ठयाधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः । त्रिषु दोषेषु ये दृष्ट गुणा गुर्वादयो दश । रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः॥ शीतोष्णौ स्रिग्धरूक्षौ च तथा विशद पिच्छिलो । मृदुतीक्ष्णौ गुरुलघु विज्ञेयास्तु गुणा दश । बुद्ध्वा सम्यग्गुणानेताभ्रसदोषेषु बुद्धिमान् । प्रतिहन्यादुदीर्णवैः प्रत्यनीकैर्गुणैर्गुणान् । एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति निमित्तम् , आयुः, बलम् , सवम् , साम्पम् , प्रकृतिः, व्याधिः, शरीरम् , कालःवयःदेशः, ग्रहणी, अभिचारःआशास्तकम्, इत्येतानि सम्यगुपल क्षयितव्यानि । यस्मादेतेषु चिकित्सऽऽयत्ता ॥ अथैषां निर्देशमनुव्याख्पास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूर्वा- पाने मस्थाने प्रवेशे च परिमने परिग्रहौषधसंस्कारारम्भेषु च भिषजा परीक्ष्यम् । तत्र श्लोकः भस्थाने च प्रवेशे च निमित्तान्युपधारयेत् । ततः क्रियां प्रयुञ्जीत यदीच्छे दूतिमात्मनः । ३९२ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने~ आयुरपि क्रियापथेषु परीक्ष्पम् । तत्राऽऽयुर्नामासनसंधिबन्धनो रोमेशापत च्छविर्दीर्घरोमेशार्थो महाविदुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदु दीर्घकुञ्चितन्निग्धकेशो युग्मीकरोमा पृथ्वापत मुखो महाश्रीवो धनुष्परिणत वंशः खनिजान्तविषाणो दीर्घाङ्गलिकरो व्यूढोरस्को मृदुदीर्घवालोऽवरुबजघ नापर जुहृत्त गात्रः सुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो वपूजविद्वन्तरम स्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ट्रः सुपचितैसो नित्य मास्फोटनादिकर्णः स्निग्धस्फटिकार्धचन्द्रपरिपूर्णाविंशतिनस्खः सुगतिः पुरु स्तादुदग्र इस्पेतान्यायुष्मतो लक्षणानि व्याख्यातानि । तत्र लकाः सहस्त्रेष्वपि नागानां कश्चिदेतैः समन्वितः। समस्तलिङ्गो न गजो भवतीति विनिश्चयः । त्रीणि षट् सप्त पश्चाष्टौ लिङ्गान्येतानि पस्य तु । आयुः स लभते दीर्घमिति मे निश्चिता मतिः । त्रीणि यस्य तु लिङ्गानि दृश्पन्ते मनुजाधिप । तृतीयां वा चतुर्थी वा दशां संप्राप्य नश्यति । पश्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद ॥ स दश पञ्चमीं प्राप्य षष्ठ वाऽपि विनश्यति । पढेव यस्य लिङ्गानि दृइपन्ते नृपसत्तम । सप्तमीं तु दश प्राप्य सोऽष्टमीं वा विनश्यति । सप्त यस्य तु लिङ्गानि ३पन्ते मनुजाधिप । नवमीं दशमीं वाऽपि दशां प्राप्य विनश्यति । अष्टौ यस्य तु लिङ्गानि दृश्यन्ते शाश्ननिश्चयात् ॥ एकादशीं दशां प्राप्य द्वादशीं वऽपि नश्यति । बलमपि नागान क्रियापथेषु विलेपम् । (क्रियया प्रविचारेषु नागानां द्विविधं बङ) धीरास्वाचक्षते प्रपोगिकम्, वैरपरामशकं च । तत्र प्रायोगिकं नाम दशयोजनाद्यध्यगमने च तत्परीक्ष्यते । वैरपरामकिमपि चतुर्हस्तनिख ताष्टस्तोत्रचतुष्परचरणादिस्तम्भप्रमर्देन लक्ष्पम् । तत्र स्रशरीरात्पशरीर रपोर्बलपरीक्षा पिपीलिकाभारहरणेन व्याख्याता । पिपीलिका रुपशरीराऽपि

  • पद्यगन्धीदम् ।

१ क. 'साय° । २ क. ०मशेर्यो। ३ ख. 'तांशो नि° । ४ क. रिचयप°। १ द्वादशोपक्रमाध्यायः ] ईस्यायुर्वेदः । ३९१ सत्यास्मशरीरादशगुणं भारमुद्वहति । तयुमाऊँविधम्-सहजम्, आहारजं च । तत्र सहनं सर्वभूतातिशयवद्धस्ति जन्मनान्तरीयकम् । तत्पुनः सस्वशरीरप्रमाणवी मवमभावैरुपचीयते । आहारज)बलमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरो पचपमा(ना)न्तरीपकम् । शरीरोपचयोऽपि सप्तविध(ः)शोफाध्यायादवगन्तव्यः । सामथ्र्यबलमपि पुनरेकैकं त्रिविधम्-ज्येष्ठं मध्यममधमं चेति । तत्रोत्तमबलः शीतोष्णसुतृष्णातपदुर्दिनशत्रुघ।तभारममर्देनजलतरणवधबन्धेषु शश्नाम्निक्षार कर्मादिषु च प्रयुज्यमानेषु नोद्विजते, ब्रुइपानादींश्च विषहते । यथाऽयमं, तथा मध्यमाधमबेल, इति । एवं बलमभिसमीक्ष्य यापथं प्रयुञ्जीत । दोषोपथी भवति । तत्र यदा दुर्बलोऽयमिति मत्वा बलवत एव गजस्याल्पमौषधं दीयते, तीनमात्रमसमर्थमानकं क्षपणाय भवति । यथाऽल्पोऽग्निरिन्धनावष्टब्धः पवनो दीरितोऽपि न वृद्धिमुपगच्छति, एवमल्पौषधमसम्पक्षयुपमानम् । प्रत्युत याधिनिमित्तमेव भवति । तथा च क्रियामविचारनिमित्तभूताश्चत्वारो दुर्बलः-प्रकृतिदुर्बल, टपाधिदुर्बलः, वपोदुर्बलः, औषधदुर्बलश्च । ततो भैषज्यं तीक्ष्णं मृदु मध्यं च यथाबलं विभज्य प्रमाणतो दद्यादिति ॥ तत्र ऋक बलं विज्ञाप नागानां मात्रामात्रेति तत्वतः। पथास्वमौषधं दद्यादिति शाश्नविनिश्चयः । सवर्माप नागानां क्रियापथेषु विज्ञेयम् । तच्च त्रिविधमेव-तामसं राजसं सात्विकमिति । तत्र तामससवा नियोद्विग्नशलवच्छेदनलेखनदहनसी वनविस्रावणोद्धरणानि ने विषहन्ते वारणाःतेषां विलायनपाचनभेदनशो धनावसदनकृमिहरणान्यौषधैरेव प्रयोज्यानि, शत्रुकर्माग्निक्षारकर्माणि च ॥ राजसास्तु द्विरदपतयो वाक्यादिभिरुदकपथिकवलैः समाश्वसिताश्छेदनभेद नानि विषदन्ते,मुमहत्यपि चाग्निकर्मणि क्रियमाणे । सात्विकास्तु प्रधानकर्म स्ववक्रियमाणेषु सत्वबढसमुच. विक्रियामुपगच्छन्वि । इत्येवं त्रिविधं सर्वमनुनाथाख्यातं भवति । तत्र श्लोकौ इति सवसमुद्देशत्रिविधः परिकीर्तितः । पारंपर्येण तेषां तु विहितः समुपक्रमः । १ कः °बळाबला भवन्ति, °। २ क. क्रियां प्र°। ३ क. °थाऽल्पोपचयो भ° । ४ क. ‘धिविवृद्धिनि । ६ क. ’साधन° । ६ क. °र्मसु च क्रि° । - राश ३९१ पॉलकाप्यनुनिविरचितो [ ३ पूर्वं कर्म तु कर्तव्यं तामसेषु विशेषतः। राजसेषु प्रलोभार्थं साचिके निरपत्रुतमे । इति ॥ साम्यमपि वारणान क्रियापथेषु परीक्ष्यम् । तथा त्रिविधम्-जाति- रम्यम्, प्रकृतिसाम्यम्, रससाम्यम्, इति । तत्र जाति साम्यं नाम जन्मनः प्रभृति हस्ती क्षीरमुपसेवते क्षीरपानाचधातुविवृद्धिर्भवति । एवमेव जाति- साम्पं विद्यात् । प्रकृतिसाम्यं नाम वसूलपवसकवलकुवलपट्टवानि सत तमुपसेवमानाः पश्चिममाथं सञ्जिलावगाहं स्वेराहारं च सेवमानाः शीतसारम्या भवन्ति । इत्येतत्प्रकृतिसाम्यं विद्यात् । रससाम्यं नाम मधुराम्लवणकटु तिक्तकषायाणां रसानामन्यतमो उपयुक्तो रसो धावुविदिनुपजनयति । एव मेतद्रससारम्यं विद्यत ॥ तत्र श्लोकः पथासारम्यं प्रयुञ्जीत क्रियाविधिमशेषतः । ( +न व्यापदं समासाच विषादी स्याच्चिकित्सकः ॥ प्रकृतिमप्यशेषेण नागानां परीक्ष्य क्रियां प्रयुजीत ) तत्र त्रिविधा प्रकृति रिह वातपित्तश्लेष्मसंभवा । तां अकृत्रपक्षपापे वक्ष्यामः । तत्र श्लोकः तिस्रः प्रकृतयो नेपा वातपित्तकफारिमकः। विज्ञाय तु यथावसां क्रिय सम्यक्प्रयोजयेत । व्याधिरपि वारणानां क्रियापथेषु परीक्ष्यो भवति । तत्र चतुर्विधो व्याधिः-साध्यः कृच्छ्साध्यःयाप्यःप्रत्याख्येयःइति । तत्र साध्यः सुखसाध्य इस्पर्थः । सुखसाध्पो नाम प्ररपेकदोषान्वितो विकारो दीप्तोग्रचर समुत्थितो दोषोऽक्षीणमांसरुधिराद्यपरिणतवयसाश्रितपरिचारकोपकरणः स्वेद स्नेहविरेचनस्थापनक रुककषायचूर्णारिष्टाचैशेषसंभारोषपमः साध्पः। इच्छुक साध्यो नाम यो दोषसमवायोत्थितो मन्दाग्निशिरसमुस्थितदोषः स्थिरगूढजा तमूलः प्रक्षीणमांसशोणितेः डचिरातिबलाश्रयो बहुतीक्ष्णोऽनुषकोपद्रवस्तु परिचारकोपकरणोऽश्रद्दधानः घासी स इच्छुसाध्यः । याप्यो नाम पस्तु धोषो वैषम्याद्दीप्ताग्निर्बलवान्क्षणिमसमेव दीर्घायुर्लक्षणो व्याधिमवाप्नोति, न स तेन रोगेण मुच्यते, न म्रियते क्रिपया धार्यमाणःस रोगो याप्यः । अस्याख्येयो नाम-पः सर्वदोषलिङ्गान्वितो विकारः क्षोभितधाविन्द्रियब-

  • धनुश्चिह्नान्तरगतो भ्रष्टः पाठः कपुस्तके ।

१. क. °ताग्निर° । २ क. ‘द्यवशे° । ३ क. °तः स्थावरा’ ९ इदशोपक्रमोध्यायः ] हंस्ययुर्वेदः । ३९९ लोऽपि विविधान्धातूनुपद्रवानुपादयति-अपस्मारोकर्णकषाहारोचक-धयन तिपिपासिनं शूनगात्रोदरपेदूतिकृशं शोणितच्छार्दनमल्पमूत्रपुरीषमल्पानुपानं सर्वावस्थान्तरगतं विपनषछेन्द्रियमुपगतसंत्तं वा म्रियते, इति ॥ तत्र श्लोकः- चतुर्विधं तु यो व्याधिं ववतो लक्षयं द्विषक् । स शक्नोति किय कर्तु नागानां भिषगुत्तमः ॥ शरीरमपि नागानां कियापथेषु परीक्ष्यम् । तत्रोत्सेधायामपरिणाहसंस्थानंतः स्थूळकृशवनतप्रदेशा ऋजुवक्रश्लक्ष्णय झुळकर्कशादयो गजानां बालभ्यन्तराः शरीरमविभागा भवन्ति । तत्राऽऽपन्तराः-सप्त स्वचः । सप्त पेशीशतानि । सप्तैव शिराशतानि । पश्च त्रायुसहस्राणि । पश्चैव शतान्पशीतिः नायुकूर्चः। पञ्चविंशतिर्धमन्यः। षण्णवति(ती) रोमकूपसहस्राणि,असंख्येयानीत्यपरे विंशोत्तराणि त्रीण्यस्थिश तानि । तेषामस्ग्रामाङ्गतिविशेषाः षडुद्देिष्टाः कपालखजकप्रतरनलकवलपफल काख्याः। श्रुषिरमृदुस्थिरमृदूनि श्रुषिरामविशेषाः। अथ शरीरावयवानां सविंशशतानि । संधानि त्रीणि षट्षष्टयानि । तेषा मर्थौ संध्याकृतयो भवन्ति । तद्यथा-प्रतरकीशमण्डलसामुद्रोलूखलवापसतुण्ड शक्लावर्ततूणसीवनवदिति । एते संधयो येषु शरीरावयवेषु भवन्ति, तान्पनु व्याख्यास्यामः । तत्र कूर्मपलिपादसंदानभागमोहपस्करेषु कोशसंधयः। अंस फलकबाहुसकृदिकाग्रन्थ्यष्ठीव्यमण्डूकशङ्कचक्रसक्थ्यवकृष्ट इस्येवमादिषु सामु द्रसंधपः । पृष्ठवंशङ्काटिकास्तेनकूर्पपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्र>ि वितानश्रवणेषीकाकुम्भान्वरकुम्भकटगण्डेषु (*तृणसीवनवत् । शवदनुकपोल सगदामृक्षण्योष्ठ इत्येतेभयतो वापसतुण्डसंधयः ।) कटाक्षिकूटप्रस्तावापाह्व रर्मनेत्रच्छामहृदयनाभिषु मण्डलसंधयः । वादिस्थप्रतिमानशम्बूकदन्तवष्टस्थानेषु वर्तसंधपः । श्रोतःशृङ्गाटकेष्टुियेते संधयो व्याख्याताः ॥ अथ मर्मणां सप्तोचरं शतम् । पञ्चदश श्रो(स्रोतसि । षट्चत्वारिंशदधि कानि चत्वारि प्रदेशशतानि । संध्यस्थिभागाश्रिताः षोडश कण्डुराः। इत्युद्देशः ।

  • धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तके । *गृङ्गाटकेषु’ इत्युत्तरं किंचिनु

टितं भवेत् । १ क. °नतो मूल°।२ क. 'पशतस°।३ क. 'केडाम°। ५ के. लूप्यछ°। १ ख. °स्तनाकू° । ३९६ पालकाप्यमुनिविरचितो - [ ३ शर्यस्थाने तत्र श्लोकः -- शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्युतम् । शत्रुकर्म प्रयुञ्जानो नाऽऽबाधं प्राप्नुयाद्विषक् ॥ काल इति ख्यातः । यस्मारनेदनस्वेदनानुवासननस्तकर्मपीडनमधमनधूप नाभ्यङ्गपरिषेकावगाहतर्पणानिशम्रक्षाकर्मभक्ष्यभोज्यपेयलेशाद्याः क्रिया मयु ज्यन्ते । वातादीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु धातुवद्वर्णा भवन्ति, अप्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुजीतेति । तदे तच्छरीरं पुनद्वधाऽवतिष्ठते कल्पम्, अकल्पं च । तत्र कल्पशरीरं समदोषधातुः। प्रशमनैरिन्द्रियैरिन्द्रियार्थान्यनवबुध्यते । समाप्तिरुत्थानोपवेशनमचारादिषु न दीनचेष्ठःमुखोच्छै(सनिमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिपचारेषु प्रकृतिस्थः कल्पशरीरो भवति । विपरीतमकल्पशरीरं विद्यात् । काल इति ख्याध्यातुरपो रप्यवस्था यस्मात्स्नेहनस्वेदनौत्थापनानुवासननस्पपीडनधूपनप्रधमनाभ्यङ्गपरि षेकावगाहतर्पणाभिशखरकर्मभक्ष्यभोज्यपेयलेट्सद्यः क्रियाः प्रयुज्यन्ते वाता नामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु समः। तस्मात्कालं परीक्ष्य क्रियापथं प्रयुञ्जीत । स च हेमन्तशिशिरवसन्त ग्रीष्मप्रावृट्शरदाख्याः षड्तवः कालः । स एव पुनविधा विभज्यते शीतोष्णसाधारणलक्षणः ॥ तत्र हेमन्ते शिशिरे च समागतवीर्यो भवेन्योषधयः । प्रयो(श) मथुरा मधुरविपाकाः समागतवीर्यस्यात् । तेन तदा पित्तस्य वायोस्तनुत्वमः भिनिर्वर्तते । श्लेष्मणः प्रबलता भवति । दिवास्वप्नाजीर्णादिभिश्च वसन्ते श्लेष्मा प्रकोपमापद्यते संनिरुद्धमार्गप्रचरः॥ ग्रीष्मे चैौषध्यो दिवसकरकराभिहतशरीरा निःसृतवीप भवन्ति । तदा वपुः प्रबलीभवति । श्लेष्मणः क्षपः ॥ प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्व भूयो भूयः प्रकोपमुपगः च्छति । वर्षास्वौषध्यो भवपसमागतवीर्याःन पीथमगुणयुक्ता,न शिशिर गुणोपगताः । ततोऽस्मिकृतौ विशेषेण पित्त मुपचीयते, श्लेष्मणश्च क्षपो भवति । भूयश्च शरदि दिवसकरकराभिहतानां पिचप्रबलत भवस्पीणविभिरुपान् जैनैः। असमागतवीर्यत्वं द्वयम्लभूयिष्ठत्वमोषधीनाम् । ततः पित्तबाहुरूपा द्वातश्लेष्मणोः क्षयो भवति । त १ ख , व्याख्यातः । २ क. ‘वतन्य° । ३ क. वायुर्बली° । १ क 'वाश्चात्य । pos ३ द्वादशोपक्रमाध्यायः] इत्यायुर्वेदः।। ३९७ तत्र श्लोकः -- विज्ञाप दोषोपचयं यथावदृतावृत्तो कालविभक्तरूपम् । रोगोपशान्ति प्रयतेत कतै दोषः प्रवृद्धो हि निहन्ति नागान् ॥ वयद्विविधम्-बालं मध्यं वृद्धमिति । तदशेषतः परीक्ष्य पश्चात्क्रियापथं गयुञ्जीत । तत्र ताम्रनखनपनतनुरोमा ताम्रोष्ठतालुजिह्वो मन्दगतिरव्पक्तकृष्णोद्धोऽ ऽ व्यक्तपलिहस्तः श्लक्ष्णपादतनुशिखt to ""'बालः । तेजोबलजवसंपनो ग्रहणधारणोपपनः समोपचितस्थिरमसः मोहसंदाना ५व्यापाखावापस्करपक्षक्षयभागायामकाण्डकटीबलानां के(?)चाविलबहलता भवति मध्पमे वयसि, नागानाम्, विवर्णपरुषत्वं च । तनुकायवल्लीचितदेहमजवं स्तब्धपलीकमल्पपित्तत्वान्मन्दज्योतिः संज्ञ श्यमानग्रीवं प्रबलवातश्लेष्माणमविदग्धपुरीषं लघ्नापसरणगमनतरणादिष्व समर्था निरुत्साहतयाऽल्पवीर्यत्वाच्च नागमकामवन्तं वृद्धं विद्यात्, इति ॥ अत्र श्लोकः वयत्रिविधमालोक्य ततः कुर्यात्क्रियापथम् । बलमध्यमवृद्धानामिति मे निश्चिता मतिः । देशोऽपि नागानां क्रियापथेष्ववश्यं परीक्ष्यः । कस्मिश्च खल्वयं देशे जातःकतरद् वनमधिश्रयति, कस्मिन्वा कीदृशे देशे वारणाः संभवन्ति । अत्रोच्यते त्रिविधो देशः -जाङ्गलो ह्यनूषः साधार- णश्चेति ॥ तत्र जाङ्गलो देशः पर्यवकाशभूयिष्ठस्तपचितः खदिराश्वकर्णतिलकतिनि शधवशल्लकसाल सोमवर्कबदरीकिंशुकाश्वरथवटभलकीवन गहनो वनेकशमी द्विंशपासनश्रीपर्णीककुभपीलुकीरधन्वंप्रायःस्थिरदग्धशुष्कतरुर्बलवरपवनवि धूयमानतरुविटपोऽल्पसलिलो मृगतृष्णिकोपगूढोऽग्निदग्ध इव वरपरुषशर्करां सिकसाबहुलश्चकोरशतपत्रवञ्जलारिष्टभासंचषगोमायुजीवंजीवकोलूकळवकति तिर्यनुगीतचरितभूमिभागः पृषततरथुलोहितखरकरभशार्दूलगवयजम्बुद्वीपिश शरुरुचमरीचितः । तस्मिन्वातपित्तशोणितात्मका विकाराः प्रादुर्भवन्ति । स्थिरकठिनतनुदी

  • अत्र किंचिटितं प्रतिभाति । ‘केषांचित्' इति भवेत् ॥

१ क. °त्र न° । २ क. °लितह° । ३ क. °ल्कलब° । ४ ख. °न्वनः प्र° । १ क. ’रागसीक° । ६ क. °सभाष° । ३९८ पालकाप्यमुनिविराचितो– [३ शल्यस्थाने- व्रविक्रमशरीराः क्षुत्पिपासासहा बलवन्तः कोधनाश्च द्विरदपतयो भवन्ति पत्र तं देशं जाह्नमिति विद्यात् ॥ अथानूपैः-तालतालीनालिकेरार्जुनखर्जुरीकृताघातकनिम्बजम्बुकोशीघ्र पियाचलंखुसकदम्बोदुम्बराशोकतिलकवधूलशालकदलीबकुळसप्तपर्णकणकार प्रभृतितरुगणस्खपण्डमण्डितो देशः । कुररहंससारसक्रौञ्चचक्रवाकशुकसारि काकदम्बपरपुष्टक(का)ऽण्डवप्रभृति(भिः)खगरावैरुपगतभगतः, बहुकुसुमव द्धिश्च पादपैरुपशोभिततंटाभिः सिंहव्याघ्रमहिषवराहगजगवयवानरविक्षोभितस लिलाभिर्गिरिवरविवरकंदरोदरविनिःसृताभिर्विमलशीतलशुचिसुरभिसलिखाभिः स्रवन्तीभिरुपशोभितः, सरिद्भिः समुद्रपर्यन्तोपचितभूमिभागःकोकनदकुमुद कुवलयकमलोत्पलतामरसकलारादिभिर्जलरुहैः कुसुमैरुपशोभितसलिलाशयः, पभवनर्नालनविविधशकुनिगणविक्षोभितोपशोभित सलिलोपचितः संभ्रान्ससम न्तारसुखशीतलसुगन्धेन मारुतेन नृपमानतरुवरगणशिखरः। तस्मिन्विपुलबलशरीरा वेर्णवन्त आचार्याः पृथ्चापतकरचरणपृष्ठाण्डकोशो दरशिरसः सुकुमाराश्च द्विरदपतयो भवन्ति यत्र, तं देशं व्याधिषायं श्लेण्प्रल मा(न)नूपं विद्यात् । एतयोरेव च देशयोर्वीरुद्वनस्पतिगुरुमवातस्प?धिमृगशकुनिगणयुतं, कचित्तडागोदकपानपवळसरःशोभितं च, सहजपडूषवालबहुलावनतशोभित तीराभिः सरिद्भिरुपशोभितभूमिभागम् , स्थिरसुकुमारैर्हस्तिभिरुपेतं साधारण मिति तं देशं विद्यात् । वस्मिन्पामिश्रविकारा व्याधयः प्रकोपं समुपगच्छन्ति । तत्र श्लोकः --- एवमालोक्यदेशं तु ततः कुर्यातियापथम् । गजानामौषधैः साधु पथादेशं विभागवित् ॥ ग्रहण्यपि क्रियापथेषु परीक्षण विशेषतो नागानाम् । कस्मात्, यतस्तामविज्ञाय न क्रियापथः सम्यगनुविधातुं शक्यः । सा खलु चतुर्वेिधा-तीक्ष्णा भन्या समा विषमा चेति । तत्र-तीक्ष्णा पित्तात् भन्दा श्लेष्मणःसमा त्रिभ्यो वातपित्तकफेभ्यः समेभ्पःविषमा बायोश्च भवति । इत्येता ब्रह्मण्यश्चतस्रः | ततस्तीक्ष्णज्योतिः-पवसकवचकुवलवणतण्डुलरसभेजनपापमाहारयतः १ क. पः-पाता° । २ क . °शाम्राजया° । ३ ख. दरीब° । ४ ख. . °तीभिः। १ क. वर्णयन्तः । १द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९९ सप्तभारातीतमपि तृणमुपयुञ्जानस्य विक्रियां नाऽऽपद्यते ऽग्निः, सुसंहित स्थिर लिण्डश्च भवति, स तीक्ष्णज्योतिर्वारणो विनेयः ॥ मन्द ज्योतिः-पथोक्तस्याऽऽहारस्पार्धमपि नोपयुक्रे श्लेष्मभूयिष्ठवाद्भिन विवर्णदुर्गन्धिपुरीषश्च भवति स मन्दज्योतिर्वारणो विनेपः । यस्तु यथोक्ततेचळवणभूततण्डुद्रसभोजनपवसकबळकुबादीन्युपयुक् सुमनाः स्रिग्धघनलिण्डश्च भवति स समज्योति नृपाणां साम्याद्भवति । विषमज्योतिः--qथोक्तानि यवसरसभोजनादीनि कदाचिदतिप्रमाणेन ग्रहणं कार्यमाणो वा यत्नेनाधिष्ठितमुपयुजे खरनिर्मित्रदुर्गन्धपुरीषश्च भवति स विषमयेतिFत संसर्जना(*द्भवति । तत्र तीक्ष्णज्योतिरपरिमितगुरु स्रिग्धाहारमतिभुञ्जानो न तृप्यति । बद्ध भ्यवहरणद्विपुलमांसो भवति । तस्यात्याहारोपचितमांसस्य विवृतमुचिरस्वान् मांसपेशीमार्गगतो वायुः प्रापसः(शः) प्रकपमुपगच्छति ॥ मन्दज्योतिस्तु पदा हस्तिजीविभिमुंहणीबलमविज्ञाय मन्दबुद्धिभिरकामं भोज्यते स मन्द ज्योतिरव्सोऽस्थिरमांसमेदा न सुखमवाप्नोति हस्ती । समज्योतिः समुदितबलजवसंपन उत्साहवश्च वारणो भवति । विषमज्योतिर्विषमरवदनिलस्य नित्यं विषमं भजमानः स कदाचि स्वस्थः कदाचिदस्वस्थः कुञ्जरो भवति ॥ अग्निरपि चतुर्विधः -समो मन्दस्तीक्ष्णो विषमश्चेति । तत्र समपाकी समः। मन्दपाकी मन्दः। विषमपाकी विषमः । सर्वभुक्तपाकी तीक्ष्णः ॥ तत्र तीक्ष्णविषमावपरिमितविषमपाकिवदशस्तौ । तेषां सममन्दो प्रशस्त । तत्र मन्दं दीपयेत् । समं रक्षयेत । इति ॥ तत्र श्लोकः -- चतुर्विधं तु विज्ञाय ग्रहणीनां बलाबलम् । ततः प्रयुञ्जीत गजे यथायोगं क्रियापथम् ॥ अभिचारोऽपि नागानां क्रियापथे परीक्ष्यः ॥ मंभिचारसमुत्थं दोषसमुन्यं च द्विविधं व्याधिमुपलक्षयेद्वैद्यः । तत्र दोषसमुत्थो व्याधिःयो यथोक्तक्रियोपशमो वातपित्तश्लेष्मणामसंकी पुंलिङ्गः । न चस्प नानाव्याधिलिङ्गता ।

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।

१ क °संहत° । २ क, °ज्योतिः सतिसं° । ३ क. आभिचारोस्थितं ४९% पालकाप्यसुनिविरचितो ३ शंस्यमे अभिचारसमुत्थञ्चनेकयुपाधिलिङ्गः । क्रियाश्च सम्यक्रियमाणास्वपि नोपः शममुपैति ॥ एवं दोषसमुत्थम्, अभिघारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति ॥ तत्र श्लोकः- दोषाभिचारजान्वपाधीन्सम्यग्विज्ञाय तत्त्वतः ॥ यथायोगं क्रियां कुर्यान्मत्राणां नास्ति दुस्तरम् ॥ औशास्तकोऽपि नागानां (क्रियापथे परीक्ष्यः । यदा इस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति देवताः।) ताश्वssशस्ताः प्रसादमभिनिव(६)र्तयन्ति, न च भागप्यशेस्तकं बल्यं तमुपहरन्ति हस्तिजीविनः, ततो देवानांवाता) पथोक्तां पूजामलभमाना भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् । तत्र लोकः इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः । अन्यथा देवतानां हि क्रोधो भवति दारुणः । चतुर इति चतृष्पादा चिकित्सा-“आतुरः, परिकर्म, भिषक्, भेषजम्, इति ॥ तत्राऽऽतुरः-सचसंपन्नः सम्यक्शघ्रभेषजालिक्षारकर्मणां सहिष्णुः, उप विंष्टकारी, दीर्घायुर्लक्षणश्चेति । परिचरकः-प्रतिपत्तिमन्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपन परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि, इति भिषक्-अवस्थितः शाश्नार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपनः इति ॥ भैषज्पम्-यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त अमित्येषां चतुर्णां पादानां समुदायासिद्धिर्भवति । तत्र श्लोकः -- एवं पश्चादिकं सम्यग्यो विद्यन्मतिमान्भिषक् । tधनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । १ क. °शस्रकं। २ क, चतुष्पदा । ३ क. ‘विष्टः करी । ७ गर्भसंभध्यारैः ] हस्त्यायुर्वेदः । ४०१ बसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः । आपूढः सर्वरोगेषु योजयेद्यो भिषक्क्रियाम् । प्रजासु च सदा मानं महत्त्वं च नियच्छति । पश्च सप्त तथा श्रीश्च द्वावेव चतुरस्तथा । नव चतुर्दश द्वौ च द्विकौ वा भवद्विप, इति ॥ इति श्रीपालकाप्ये हस्पायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने द्वादशपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः । अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्--'भगवन्कथमुपनानि पृथि व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कंधाङ्गमभिवर्तते । कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषम समं विषमं चाभिनिवर्तते, भद्रमन्द मृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च कुब्जवामनहीनाधिकविक्रताद्यन्यन्यानि च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त रूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः । कथं वा विषमविषाणा मोठादयः समु पद्यन्ते, नयनघ्राणवक्श्रोत्रजिद्वेन्द्रियाणां किमध्यामम्, किमधिदै वि(घ)कम्, किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृहति । कं मातृजम्, पितृजम्, आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङ्मनोबुद्धिरहंकारः सन्त रजस्तमसमारमा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरस ऊपगन्धाश्चेति । गर्भस्य किं वा पूर्व संभवति । करचरणनयनमुखशिरोग्रीवागात्रापर संधिवङ्क्षणनाभिदे शगुदमेण्ट्राणि कथं विभज्यन्ते’ इति ॥ ततः प्रोवाच भगवान्पालकाप्यः—‘इह खलु भोः परं सूक्ष्मभावार्थमप्यत्र्यः क्तमोष्ठस्पन्दनमा त्रुटिः । सर्षपमात्रे मोठभेदो लवः । द्वे खुटी लघ्वक्षरः । त्रे लघ्वक्षरे अक्षिनिपातसंनिभं निमेषः। निमेषास्तु दश पञ्च च काष्ठा । ता दश विंशतिः(च) कला । त्रिंशत्कलो मुहूर्तः। ते त्रिंशदहःक्षये लोके सूर्यं विभजते । तत्र कर्मणां चेष्टयं दिवसःशर्वरी स्वपायें । त्रिंशदहोरात्राणि मासः । द्वाद १ क. द्विकोशौ। २ क. °शोऽध्या°। ३ क. कथं वाऽङ्गमभिनिव° । ४ क. भं च नि° । १ क. 'नि चाङ्गक° । ६ क. संमितं नि° । ७ क. विंशतिकलो । ८ क. °य। यत्तु त्रिं । ५१ ६०२ पालकाप्यनुनिविरचिस [ ३ शर्थस्थाने शमासो वर्षम् । लौकिके मासेन रात्राहं चै(पैगमानम् । तेषु कृष्णपक्षः शर्वरी, चूछो दिव । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरापनं(यं) विवा, दक्षिणायनं निशा । तेन पक्षः, मासः, संवत्सरश्च । तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संध्या, तावदेव संध्यांशः । ततश्चतुर्भागहीनता । द्वापरमर्धम् । चतुर्थोऽश। कटिः । इत्येतेषां युगानां कालेन शतानि सहस्राणि चसंख्येयानि वर्तन्ते । तानि चत्वारि युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्त्रं चतुर्युगमित्यु च्यते । तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव त्रिः । तदादौ कुरनमिदमीश्वरः संक्षिप्य कृत्वाऽध्यारमं सुप्तो विबुध्यते । प्रैतिबु दोऽथ ब्रह्म व्यक्तिमचिन्त्यमध्यायमहर्मुखे बुद्धिमव्यक्तमसृजत् । बुर्मनः। मनसोऽहंकारः । अहं काराकालः । कालादिशः । दिग्भ्य आकाशम् । आकाशाद्वायुः। वायोस्तेजः । तेजस आपः । अद्भयः पृथिवी । ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्श गुणो वायुःवयो रूपगुणं तेजः तेजसो रसगुण आपः । अभ्द्यो गन्धगुणा दृथिवी । पूर्वानुपूर्वात्ते गुणानुत्त रानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः । सर्वे ते भूत गुणाः पृथियां लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतरपञ्चगतिवरसामा ग्येनान्योन्पोपजीवीनि सपरिणामानि भूतान्युत्पद्यन्ते । तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थं चतुर्दशौषधयः । तद्यथा--ऽपामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति सप्त वन्याः । प्रियङ्गगोधूमयवमाषशालिषष्टिककुलरथः सप्त ग्राम्याः । सरीसृपादिकादिक्चरैश्चराः () धापदपक्षिहस्तिवानराः सप्ताऽsऽरण्पाः। पुरुषाजाविगोवागर्दभट्टाः सप्त ग्राम्याः। तेषामेव भूतानी पुरुषः श्रेष्ठः, पशूनां गैजः । तयोरायुरुकर्षः शरीरबलाधानदोषोकपीपकर्षेषु प्रयरलः कर्तव्य इति । तत्र साम्पवयोबलप्रकृतिदेशकाहारोपसेविनो मनुष्याः, परव शानुवर्तिनस्तु निषानुबन्धकर्मव्यायामबद्धनियताहारसेविनो वारणाः । तस्मा द्विपानां शरीरबलधनदोषापकर्षणेषु प्रयतनः कर्तव्यः । तत्र वक्ष्पते ॥ १ क. मासेनवात्रा°। २ क. ते तु कृ° ।३ क. 'वा । आयद्वौ य° । ख. वा आयतद्वौ य°। ४ क. प्रतिबुद्ध्वाऽथ। ५ क. 'णि च भो । १ क. 'दिष्करै श्चराः। ७ क, हस्ती । ७. गर्भसंभवाध्यायंः] । हस्त्यायुर्वेदः । ४०१ शरीरं खलु नामाहंकारात् । पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जि वनयनघणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरसमूपगन्धैश्च पञ्चभिरिन्द्रियार्थः स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणे यैकं न्विदमव्यक्तं व्यज्यमानं शोणितरेतस्युपनं मातुपनिनाड्यां गत्वा विश- देवगुणा भूतगुणा आत्मगुणाश्रयेतदनुपतन्ति । निवेश्यमानमनुनिवसन्ति । तद्यथा—भ्रमरमधुकरसंघाः पुष्पजं रजः प्रद्रवर्मद्रवन्ति, निवसमान(). मनुनिवसन्ते । एवं खल्विदमेतस्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरे तस्युपपन्नं मातुशृति कटिसंधौ विसन्ने(शन्तमे)व स्वगुणाः स्वामिगुणाश्चास्यन्तं तमनुपतन्ति । तैस्तस्य षकोशस्थानानि भवन्ति । तत्रामगर्भदोषा वेदना व्याप्तिर्भवति । पितृजमपि खल्वस्य शुकं मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरि तमीश्वरभावसंयुक्तं मूर्तिमापद्यते । दक्षिणं कुक्षिभागं पुमान्समाश्रयति, वामं वी, मध्यमितरत् । संवृत्तात्पिण्डायामात्पुमान्संभवति, स्त्री पेश्याः, अर्धदात्र पुसकम् । परिपच्यमानस्तु खलु मासेन स्थिरी भवति गर्भः । द्वितीये मास्यधुदै पेशी वा, तयोर्युगपदिन्द्रियाण्यभिनिवर्वर्तन्ते । शिरोक्षिकूटबाहुपृष्ठपाषदररोमकूपाश्च तृतीये । चतुर्थे वयैक्ती भवत गर्भः। पञ्चमे चेतनाऽस्योपजायते । मासि मासि षष्ठे मनः । सप्तमे बुद्धिः । अष्टमे मासि स्थैर्णम् । नवमदशमैकादशेषु सर्वाङ्ग. संपूर्णः सप्तभिः शिराशतैः सर्वैः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया नाड्या मातुराहारजं रसं भुञ्जानः संवत्सराद्धे। वै जायते । सहदेवगुणैर्भूतगुणैरा मगुषश्च ॥ तस्येमे देवगुणा भवन्ति--विक्रान्तौ विष्णुः । गले शक्रः । कोष्ठेऽग्निः । उपस्थे प्रजापतिः । प्राणापानयोर्वायुः। कर्णयोर्दिशः । खेष्वाकाशम् । जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चक्षुष्यादिपः। कर्मणि विध कर्म। भूमिरस्य देहे । शब्दे रुद्रः। वचि विद्यात् (?) वाच्यग्निः । क्षान्तो ब्रह्म । पर्जन्यो हृदये । भुजयोरश्विनौ । त्रिके मरुतः । इति देवगुणः । अथ भूतगुणः --कर्णवदनगुदमेढूढश्रोतः शब्द इत्याकाशयोनीनि (+रस

  • अत्र किंचिद्युटितं प्रतिभाति। + धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।

४ क १ क. विपन्नमेव। २ ख. कोणस्था°। ३ क. 'रिपच्य° . व्यक्तानि भवन्ति ग° । १ ). द्वावेव ज° । ६ क. बले । ४०४ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने रसना । सर्वाणि च द्रव्याण्याकाशयोनिरिति । चक्षुष्मा कायाग्नि रिति तेजोयोनीनि ) प्राणं देयं संघात इति प्रथिवीपोनीनि । स्पर्शः स्मंष्टत्रयं भाणापानसमानवयानोदान वायुपोनयः ॥ अथाऽऽत्मगुणाः--सर्वेन्द्रियबुद्विपरिद्रष्टा क्षेत्रज्ञःसंशयोत्पादनमभिमात्रै नारपकं मनः । आर्मेन्द्रियमनोर्थसंनिकर्षस्पनम्यवसायात्मिका बुद्धिः, इति ॥ मनो बुद्धिरन्तरात्मा इस्यव्यक्तानि । कर्णत्वग्जिह्वाघ्राणनयनश्रोत्राणीन्द्रि याणि । शब्दस्पर्शरसरूपगन्धा इन्द्रियार्थाः ॥ समुत्पनैरिन्द्रियार्थे(?) रिन्द्रियार्थान्यद्भाति जितेन्द्रियेणोपकुष्ठम् । सर्व सवानामिष्टानिष्टनामैल्पमनल्पं शब्दं श्रवणेन्द्रियेण यद्भाति । शीतोष्णल ऋणखर मृदुकठिनघनविकीर्णस्निग्धविशद पिच्छिलरूक्षतीक्ष्णानां च स्पर्शविशे याणामुपलब्धिः स्पर्मेन्द्रियेण । मधुराम्ललवणकटुतिक्तकषायाणां रसानामुप लंब्धिः(धी) रसनेन्द्रियेण यह्वति । त्र्यस्रचतुरस्रनिम्नोन्नतपृथुवृत्तसमविष- माकाराणि श्वेतताम्रपीत विमिश्रारमकानि जङ्गमाजङ्गमानि द्रव्याण्पक्षीन्द्रियेण यद्भाति । इष्टानिष्टन त्यस्तोपिण्डितनिहरिणां गन्धानामुपलब्धिर्भाणेन्द्रि पेण, इति ॥ तत्र ये चाऽऽमशरीरायत वातपित्तश्लेष्माणः तेषां त्रीणि स्थानानि पशयामाशयमलाशयाः ॥ अथ साविक भावः -प्रहर्षः प्रीतिः सुखमानन्दकर्मासंतापश्चेति । तैक्ष्ण्यमधैर्यं धाष्टळु भयं संतापो रोषः सङ्गः क्षुपिपासेति राजसः । अज्ञान लोभो मोहः कामः क्रोधः स्वप्न दैन्पमिति तामसाः ॥ अथ वायवः-प्राणापानसमानोदानव्यानाः । तेषां कर्माणि । तत्र शण भाणनयनवदनगुदमेश्रोत समानन्दकर्मामकःप्रवर्तको निवर्तकश्चेष्टनम्,नेता मनः सर्वेन्द्रियार्थस्य, विज्ञानकरः प्रकृतिस्पर्शयोः, पूलं योनिहृदयस्पोत्साहस्य ( tषो निर्दयंस्पोत्साहस्य ) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः सुखसुखस्य विधाता, मृत्युर्यमो नियन्ता प्रजापतिरिति । विश्वकर्मा विश्वरूपः सर्वाङ्गषु सर्वस्य विधाता भावनो मत्तविभुर्विष्णुः क्रान्ता लोकस्य, वायुरेष भगवान्पञ्चधाSSRमानं योजयित्वा शरीरं धारयति । तेषां विसर्गात्मकोऽपानः क्षेपणाकुञ्चनप्रसारणगमनकर्मात्मको व्यानः । भक्ष्पभोज्यपेयलेखानाश्नशित- t धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके । १. क. ९पकुशा°२ क. ९मल्पानल्पश९३ क. लब्धर°। ५ क. एयां । ७ गर्भसंभवाध्यायः ] इस्त्यायुर्वेदः। ४०६ पीतलीढस्वदितानामभिवोडा समानः । माणापानसमानव्यानानामन्तकालेऽ• भ्युद्धर्ता चौदानः ॥ अथ तेजःस्थानानि-प्रदर्शनं चक्षुब्धया कायाग्निदयं वक्पर्यन्तमिति । तत्र चक्षुर्गतं षाणि यद्भाति । कायाश्रिरामाशयपकाशययोरन्तरस्थो धातूनां चान्तरेषु प्रयोगान्पाचयति । हृदि संश्रणाचक्रधयति । वक्पर्यन्तगतश्चाभ्यङ्ग परिषेकादीन्पाचयति । तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च । सप्त चास्य धातवो रसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति ॥ दश चास्य प्राणायतनानि भवन्ति शिरोदयनाभिगुदवस्तिवातपित्तश्लेष्म सूत्रपुरीषाणीति ॥ प्राणयात्रार्थं चास्य षड्रसाश्च मधुराम्ललवणकटुतिक्तकषायाः । तैरुपपन्न । गर्भस्तिष्ठति । तत्र त्रयाणां समवायाद्भर्भाधानं भवति मातुः पितुःजीवस्य चेति । मैथुनसंयोगापतिं यदाऽभिकाङ्क्षति धेनुका, तां समुत्पनतृकां (*तेस्माह तुस्नातां ) इस्तिनीं विद्यात् । आर्तवस्य द्वादशरात्रं भवति । तस्माद्दिवा रात्रौ वा हस्तिनो हस्तिन्याश्वसंयोगे प्रादुर्भावो भवति । यदा हस्तिन्यामृतुमस्यां मत ङ्गजः संयोगेषु शुक्रमुरस्रजति तद्युः कोष्ठे मविभजते । मातुराहांगसंवर्धते । तस्मात्कवलरसपछवाहारासविना(?)क्षोभयायामतीक्ष्णोष्णाहाराविवर्जनारस्या करेणैः । तत्र बहुश्रुते पुमान्संभवति, श्री शोणितबाहुल्यान, समे नपुंसकम्, शुक्रे तु वायुना द्विधाकृते यमलावुत्पद्येते । यदूष(इ)गर्भ विभर्ति धेनुका तदाकारं भवति । तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुखगतं श्रुतं भवति । तेश्च रुधिरसंसर्गात्कललं भवति । ततो जीवः संक्रामति गर्भम् । पृथिव्यापस्तेजो वायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति । तत्समवायात्ततो योग्य कललसंज्ञो भवति परिणामारकललः खरत्वं भवति । स्वतेजस विदाहे तखरी भवति परिणामत् । खरस्याङ्दस्प पेशी भवति । तत्र मज्जा च धुकं च नागानां गर्भस्थानां भवति । नाय्वस्थीनि *पितृ

  • 'केशश्मश्रुलेमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि,

मांसशोणितमेदोमज्जावृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि’ इति सुश्रुतात् ‘दृढानि पितृजानि, मृदूनि मातृजानि’ इति पर्यवसितम् ॥ १ क. तेजसः स्था° । २ क. तस्मादनुस्थानां । ३ क. °हारः संव° । १ ख. °ः। ततश्च करेणुस्तत्र । ५ क. यच्च । ५ ४१६ ‘पालकाप्य्ॐनि [१३ शल्यस्थाने जानि शुकान्तानि । जरायुर्मासमेदोनेंगुर्दे धमभ्यीति मातृजेम् । अन्नपातो त्पन्नः संवक्ष्यमाणः । मातृपित्रोरशनविशेषास्कफपित्तानलप्रभृतीनामन्पत(म)मधुकनिय(कं) शाणि नमाश्रयति, स प्रकृतिमापद्यते ॥ वर्णाः कृष्णश्वेतरक्तक्षा वातपित्तकफशोणितारमकः, वर्णभेदाश्च तेषाम न्योन्यसंयोगात्मकाः ॥ कुञ्जवमनहीनाधिकवैकृत्ययमलभावश्च वातात्मकः । विंषाणानां वैषम्यं वातात्मकं भवति । संजायमानयोर्दन्तयोर्यदा समुषहरति वायुःतदा दोषा उत्पद्यन्ते । तत्र श्लोकौ. यद शिशुर्विचरति जीवमात्रो गर्भाशयाद्भर्भनिरोधैमुक्तः । तदाऽङ्गचेष्ट विविध शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥ तदाऽभिलाषङ्गविचारणं च वातादि सर्वो विविधाः क्रियाश्च ॥ इति श्रीपालकाप्ये हस्यायुर्वेदमहापवचने तृतीये शल्पस्थाने गर्भसंभवो नाम सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः । अङ्गो हि राजा चम्पाय पालकाप्यं स्म पृच्छति ॥ अजातंतूं विधिवनिर्गतं हस्तिनं भगात् ॥ १ ॥ प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च । यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा ॥ २ ॥ इति प्रश्न महाराजो व्याजहार यथातथम् ॥ महान्मे संशयो विद्वन्दृष्ट्वा वै कुञ्जरान्वने ॥ ३ ॥ गर्भः कथं संभवति संभूतः केन जीवति ॥ अस्थिम्नायु च मांसं व कतमे मासि जायते ॥ ४ ॥ १ क, ‘श्रयुगं ध° । २ क. धयुक्तः । ३ क, °तशुक्रे वि° ।

  • गर्भावक्रान्त्यध्यायः ¥ rि

४०७ विश्व कतमे मासि ववंशः प्रविभज्यते ॥ ‘वृक्कौ नखानि रोमाणि यज्ञदत्राणि पॅम्फसम् ॥ ५॥ हृदयं कतमे मासि गर्भ जायेत दन्तिनः ॥ पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥ पोती पोतोऽथ यमकं मिथुनं जायते कथम् । उभौ केन उभे वा पोतिके कथम् ॥ ७ ॥ वा पोतक कथं वन्ध्या च शण्ढश्च कोशमेही च जापते ॥ कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥ भद्रश्वापि कथं नागः संकीर्णश्च कथं भवेत् ।। मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥ भवेत्तु जवनः केन जायतेऽल्पबलः कथम् । कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥ कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥ मन्दमेधश्च मातङ्गश्चैतदिच्छामि वेदितुम् ॥ ११ ॥ कालः कथं च भवति श्यामो वा केन जायते ॥ हरिद्वर्णा भवेकेन वृक्षाभः केन वारणः ॥ १२ ॥ निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः । स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥ गजश्चोलूकवर्णाभः कथं भवति जातितः ॥ केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥ बहुवर्णश्च मातङ्गः कथं भवति जातितः । मुद्रवर्णश्च मातङ्गोऽयुपदिग्धश्च तत्र यः ॥ १५ ॥ श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥ नखानि केन कालानि राजिमन्यपि वा कथम् ॥ १६ ॥ कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥ केनास्य तालुकं कृष्णं केन कल्माषत।लुकम् ॥ १७ ॥ केन पत्रपलाशाभं तालु नागस्य जायते ॥ कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥ + 'बुक्का' इति भवेत् ॥ १ कः वृष्कौ । २ क. पुष्पसम् । ४०८ पालकाप्यसुनिषिरत्रितो- [१ शस्यस्थाने कथं कल्माषजिह्वो वा गजो भवति जातिवः ॥ पिङ्गलः केन भवति मध्वक्षः केन जायते ॥ १९ ॥ हर्यक्षः केन मागः स्पाकाकाक्षः केन जायते ॥ अक्षिणी केन थ्छे तु कालतारे पुनः कथम् ॥ २० ॥ गजः पारापताक्षो वा कथं भवति जातितः । विकृताक्षो विषाक्षो जातान्धो वsपि वारणः॥ २१ ॥ केन जायते वै नागः कालः पिङ्गललोचनः । केन मुखाच्च हस्तच्च स्वेदो नैवति दन्तिनः ॥ २२ ॥ कस्मिन्देशे च वृषणावदृश्यौ केन वा पुनः । म्लानशीर्षे म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥ हस्ववालश्च मातङ्गो दीर्घवलः कथं भवेत् । विषमाभ्यां च कर्णाभ्यां पुष्टकर्णश्च वारणः ॥ २४ ॥ नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥ कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः । कुजः किलासमेट्सश्च कथं भवति वारण ॥ २६ ॥ अतिताश्च ये दन्ता ये च दन्तः सुलोहिताः । यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः ॥ २७ ॥ ग्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च । मुक्ता विषणेषु कथं नागानां संभवन्ति च ॥ २८ ॥ मलनगात्र भवन्केन स्तब्धगात्रस्तथैव च । मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९॥ समपूर्धा भवेकेन तथा प्राप्तविदुर्गजः ॥ उदपूर्धा स च कथं गजो भवति जातितः ॥ ३० ॥ मदं गृह्णाति मातङ्गः केन प्रथमयौवने ॥ अमदो वा भवेकेन यावदायुर्मतङ्गजः ।। ३१ ॥ गूढः कथं संभवति समदन्तश्च वारणः ॥ मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजो ॥ ३२ ॥ करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥ गजश्चतुर्विंणो वा कथं भवति जातितः ।। ३३ ।। १ क, मुस्ल्याच्च । २ क, गच्छति । ३ क, मोटः। ८ मॅपकाम्बष्यथः] स्लॉजुर्वेदः । ०९ वामोभतः कथं वा स्यात्कथं वा दक्षिणोतेः । डेकदन्तो माता ज्ञायते केन हेतूंना ॥ ३४ ॥ उत्तमा इस्तिनो ये च शण्पा द्विजोत्तम । तथैव भागा भेदपाङ्गः श्वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥ गजाश्च मधुपकई मानार्द्रवैव हस्तिनः । संभवन्ति यथा विभ तथा मे वक्तुमर्हसि ॥३६॥ स पृष्टस्स्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ अदृश्पमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥ पानाचरस्थसौ भावांस्तान्मे कीर्तयतः शृणु ॥ मदृष्टकर्णळाडूळ पानशीशा विवर्तिका ॥ ३८॥ योमि विद्युत शुष्का मन्त्रं मन्दं च गच्छति ॥ यूथस्यान्ते विचरति पांथपङ्कजप्रिया ॥ ३९ ॥ पतितं हस्तिनीनां स्यादन्तरेणssवं रजः ॥ एतैराकारसंस्थानैर्नूपा ऋतुमती भवेत् ॥ ४० ॥ अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् । प्रसभमुखवर्णं च योग्याश्च विवृतं मुखम् ॥ ४१ ॥ पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः । समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥ किञ्चिदुपुच्छकर्णं च योन्या मछिमपीनया ॥ समुत्थितकरश्रीवा विनता विकष्टस्थिता ॥ ४३ ॥ यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते । हस्तिना च कृतं सूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥ पुनः पुनः समाघ्राय हस्तमास्यं नयस्पस ॥ संप्रहृष्टात्रवालेन मुद्राहन्ति तं द्विपम् ॥ ४५ ॥ रागान्मुहुः परिक्रम्य स्रवते वारणं वश ॥ गुषेशं समाधाय हस्तमास्यं नपस्पस ॥ ४६ ॥ इमंश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥ यदा येशे भनोले तु पुरस्तिष्ठति वारणः ॥ ४७ ॥ ये १ क °तः ॥ मोटैक° । २ . मल्पार्हः। ३ क°स्तथा नाम ह। क. ७ क तद्धि । ५२ ४१९ पाळकाष्यमुनिविरचित- [३ शश्यस्थाने सदा अदृष्टा नागस्य यन्तमालिख्य तिष्ठति ॥ करवक्त्रोष्ठपेण्ड्राणि परिजिगति सर्वतः ॥ संप्रय चास्य गात्राणि गुह्यानि च विशेषतः ॥ ४८ ॥ वृक्षादाकृष्य शाखां च कुछबीजानि वारणम् । कुमुदोत्पलपत्रैश्च सरःसु सलिलेन च ॥ ५९ ॥ कर्दमेन च शीतेन स्थले सिञ्चति पशुना ॥ पक्षेण पलं चाऽऽहप मुखं जिघ्रति दन्तिनः ॥ ५० ॥ न चातिमात्रमादत्ते भक्ष्यं कुञ्जरसंनिधौ॥ नैवाऽऽसीनं शयानं वा साऽपीष्टं निशि चाहनि ॥ ५१ ॥ हस्तिन्पृतुमती नागं न मुञ्चति कदाचन ॥ तदेव करोत्यस्य येन येने प्रहृष्यति ॥ ५२ ॥ फलमादाय रुचिरं मृणालं चापि शैवलम् ॥ गजस्प वक्त्रेऽर्पयति हस्तिनी मदनातुरा ॥ १३ ॥ यदा देशे मैनोने तु पुनस्तिष्ठति वारणः ॥ तदा विषाणमालिय इष्टा नागस्य तिष्ठति ।। ९४ ।। एभिर्विद्य हतुमतीं लिगंजवश बुधः ॥ भूवनस्पतितोयेषु स्त्रीषु च श्रुतिरीदृशी ॥ १५॥ ब्रह्महत्या महेन्द्रेण कृत्वा संक्रमित पुरा । म्रियत्रिरात्रप(?)गम्याहुस्रिलोकेशं शत क्रतुम् ॥ १६ ॥ तस्माद्वारयितुं शक्ता ब्रह्महत्पा। शचीपतिः ॥ प्रायश्चित्तं ततस्तासामादिदेश *कुशास्तरे ॥ ५७॥ वासोभिर्मलिनैर्भूमौ ब्रह्मचर्यसमन्विता । स्थाने च शयने चैव रजः प्रस्रवतु पहम् ॥ १८ ॥ मासि मासि करिष्यन्ति प्रायश्चित्तमिमं द्विपः ॥ ब्रह्महत्याविमुक्तास्ता गमिष्यन्ति शुभ गतिम् ॥ १९ ॥ प्रायश्चितोपदेशाद्धि मानुषीणां रजः श्र(ख)वेत् ॥ पुष्पं पत्र स्थितं शुद्धं हस्तिनीनां निसर्गतः ॥ ६० ॥

  • कुशोत्तरे’ इति स्यात् ।

१ क. दावृक्षा° । २ क. °न प्रकारेण प्र° । ३ क, मनोऽन्ये । ४ क. कुशान्तरे । ८ ग्रवक्रान्त्यध्यायः] इस्यायुर्वेदः। ४११ रजो न स्रवते यास तिर्यग्योनिस्सभावंतः ॥ अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥ ६१ ॥ उत्पत्रपुष्पा विनेया कामलीलाविचेष्टितैः । समुत्पआर्तवा राजगृहुँम्नातेति तां विदुः ॥ ६२ ॥ अहानि द्वादश भवेतुस्तस्या नराधिप । तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते ॥ ६३ ॥ अतुकाले तु संप्राप्ते धेनुकां प्लवते गजः ॥ कल्पः कल्प महीपाल मुदितो मुदितामपि ॥ ६४ ॥ ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः । तच्छूनं भजते योनिमच्युतं तप मेद्दनात् ॥ ६५ ॥ योन्या सुखं प्रविष्टं तु गर्भाशयमवाप्य च ॥ ततः संयुज्यते तत्र रक्तेन सह पार्थिव ॥ ६६ ॥ योनिं रुधिरसंघष्टां यदा शुकं प्रपद्यते । शुक्रशोणितसंयोगात्कललं संभवेत्ततः ॥ ६७ ॥ जीवः संक्रमति ततो गर्भमित्येष निश्चयः । लंब्धबीजा ततो मुक्ता महर्षेण श्रमेण च ॥ ६८ ॥ हैस्तिनी दन्तिनं दृष्ट्वा शनैर्विष्टभ्य गच्छति ॥ विनमस्याकम्पयति यथोक्ते कर्णचूलिके ॥ ६९ ॥ कण्डूयते तथा देहं तरुमाश्रित्य सर्वतः॥ अवगाहं च पी च शीत छायां च सेवते ॥ ७० ॥ गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम् ॥ लिभैरेतैर्विजानीयाज्जातगर्भा तु हस्तिनीम् ॥ ७१ ॥ -:-:-- अतःपरं प्रवक्ष्यामि गर्भिण्या लक्षणं दृप । कषायमधुरा।रा द्विरदं द्वेष्टि भावतः ॥ ७२ ॥ संजातगर्भा प्रथमे मासे भवति इस्तिनी । मृदुवर्तृम्भणपरा द्वितीये कठलोद्वहत् ॥ ७३ ॥ योन्या प्रभूतोकया तृतीये मासि वारणी ॥ करेणुरेलसा च स्यान्मृदुशीतभिनन्दिनी ॥ ७४ ॥ १ क. तुकालमपि शृणु॥ अ°।२ क. संयुध्यते । ३ क. संक्रामति ततो गर्भमित्येष 'निश्चयः कृतः । ४ क. दग्धबीजं ततो मुक्त्वा प्र°।१ क. सर्वशः।१ क. मलाया. स्या •9A पालाश्वसुनिविरचितो- { डायमने चतुर्थे मन्दगमना असहबन्योपसेविनी । पञ्चमे पूर्णजठरा पशुपङ्कजलभिया ॥ ७६ ॥ यूथपान्तं मृदुसमं वेशं षष्ठे निपेषते ॥ भस्यौं भृम्भणपरा अन्वेगा च सप्तमे ॥ ७१ ॥ द्विजान्दशति गम्भीरतोयलघनतरपरा ॥ अष्टमे नवमे मासि जलं विष्टम्य तिष्ठति ॥ ७७ ॥ शगनना शीर्णकेशी दशमे कुन्तलोचना । निम्नमेकादशे द्वेष्टि संवेशोत्थानविक्कुवा ॥ ७८ ॥ उनद्धनाभेिरवसा गुरुगर्भतया च सा ॥ करिणी द्वादश मासीत्युक्तं गर्भस्प लक्षणम् ॥ ७९ ॥ --> अतः शृणु महाराज गर्भाधानं विशेषतः । मुनयो नयकारा ये शृण्वन्तु सुविचक्षणाः ॥ ८० ॥ अन्थान्महार्थान्वक्ष्यामि यथावदनुपूर्वशः ॥ रसो रकमथो मांसं मेदोऽस्थीनि च धातवः ॥ ८१ ॥ मा श्री तु सप्तैते शरीरेषु शरीरिणाम् । मधुरः कटुकश्चैव तथाऽम्लश्च रसा नृप ॥ ८२ ॥ तिकः कषायो लवणस्तेषामुपरसाश्रयः ।। एतेषां वीर्यनिर्दूत रसधातुर्नराधिप ॥ ८३ ॥ अव्यक्तं प्राणिनां प्राणान्प्रीणयस्पतिसौख्यतः । स पूर्वं शोणितं प्राप्य मांसं भवति पार्थिव ॥ ८४ ॥ पारंपर्येण तेषां तु धातून्प्रीणात दन्तिनाम् ॥ ततो हर्षो भवेज्जन्तोः प्रीणितेष्वथ धातुषु ॥ ८५ ॥ ततो हर्षात्प्रयत्नेन शुक्रे तस्य भजायते ॥ यथा त्वरण्य ज्वलनः सूक्ष्मो यत्नेन इश्पते ॥ ८६ ॥ एवं मैथुनयनेन जन्तोः शुक्रे हि दृश्यते । यस्मिन्समे हि प्रकृतिः पुंसंन्न क्रियते नृप ॥ ८७ ॥ प्रादुर्भावश्च तत्रैव परिणामश्च लक्ष्यते ॥ स्रपाणां समवाये तु गर्भाधानं भवेदिति ॥ ८८ ॥ मातापित्रोर्वै(र्नरपतै जीवस्य च न संशयः ॥ पृथिव्यापश्च वेजश्च वायुराकाशमेव च ॥ ८९ ॥ १ क, श्रोश्च नृप° । (= = = ४ वर्षाकान्समीयः] स्वायुर्वेद ४१२ भूतान्येतानि कथ्यन्ते पद्येव खलु देहिनाम् ॥ समवायः पुमस्वेष योग्य कललसंज्ञितः ॥ १९ ॥ कललस्य परीणामाचरत्वमुपजायते ॥ खरीभवति तद्राजन्वदाहेन स्वतेजसा ॥ ९१ ॥ स्वरस्य च परीणामादर्धदं नाम जायते ॥ अङ्दस्य परीणामापेशी स्यादिति निश्चयः ॥ ९२॥ ततोऽस्य शाखा जायन्ते तथा विद्धि मराधिप । गर्भस्येहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥ यथा मधूच्छिष्टकृतं रूपमन्वेति विग्रहः ॥ त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ १४ ॥

  • पर्वभिस्तु यथा संवैवेंगुरुत्पद्यते नृप ।

संधेरीस्तथा सूक्ष्पैर्जातेर्गभं विवर्धते ॥ ९१॥ शुकं रजो मलश्चैव गर्भस्थस्य न जायते ॥ चतुर्थे मासि जायन्ते नाय्वस्थीनि सिरास्तथा ॥ ९६ ॥ जापते तस्य निर्वेत्तिरङ्गानां तु महीपते ॥ निखैत्तिरनुपूर्वेण पथावच्छोतुमर्हसि ॥ १७ ॥ शिरो ग्रीवा च पृष्ठं च कथं चाऽऽस्यं करस्तथा ॥ गात्रापरमथो बालस्तथा निष्कश एव च ॥ ९८ ॥ उरस्तथाऽऽयामकाण्डमानुपूत्र्यक्षराधिप । छवी च पञ्चमे मासि यथावरमविभज्य च ॥ ९९ ॥ चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च । वृष्कौ नखानि रोमाणि यकृ६ श्राणि पुष्फसम् ॥१००॥ व्यज्यते हृदयं चैव षष्ठे मासि नराधिप । संभवन्ति महीपल गर्भस्थस्येह दन्तिनः ॥ १०१ ॥ ने 'गर्भस्य हि संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूळचाद्देहेन्द्रि याणाम् । हृदयमिति कृतवीर्यो बुदमेनसश्च स्थानत्वात् । नाभिरिति पाराशर्यःततो हि वर्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यश रीरमिति सुभूतिगौतमस्तनिबन्धनत्वात्सर्वगात्रसंभवस्य । तत्तु न सम्यक् । सर्वाङ्गप्रत्य झानि संभवन्तीत्याह धन्वन्तरिः। गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्करवचूतफलवच । तयथा-चूतफले परिपक्के केशरमांसास्थिमजानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रब्यक्ततां करोति । एतेनैव वंशारोऽपि व्याख्यातःइति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दतिः ॥ १२ पालकायद्या [ १ शपथाने जीवोषीवमाश्रिस्य गॐ भवति कालतः । रसेन भीषितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥ जरायुणा मुखे रुछने कण्ठे च कफवेष्टिते ॥ वायोर्गतिनिरोधाश्च गर्भस्थो न प्ररोदिति ॥ ३ ॥ मलापत्वायोगाच्च वयोः पक्काशयस्य च ॥ वातसूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥ सूक्ष्मत्वाद्विशतत्वाच्च नात्र किटं प्रशस्यते । नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ।। १०५ ॥ मात्रोपयुक्तान्देहस्थो गमी वहति वे रसान् ॥ चतुर्भागेन चांशेन गर्भ प्रीणाति हस्तिनी ॥ ६ ॥ नाड़ी रसवद्व। नेपा तया गर्भः स जीवति ॥ ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ।। ७ ।। ज्ञानं च रसवीर्याभ्यं संभूयाऽऽयु विवर्धते । बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ।। अष्टमे स्थिरसर्वाङ्गः संधिनायुसमन्वितः । त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥ नवमे दशमे चेव भवेदेकादशेऽपि वा ॥ द्वादशे वा गजो राजञ्जायते नात्र संशयः ॥ ११० ॥ वृष या द्वादश माप्ति गर्मिणी न प्रसूयते । इटं तु कारणं तस्या विनेयं नैरसचम ॥ ११ ॥ क्षीणशोणितमांसाया तथ्धकाशनाद्भवेत् ॥ अध्वनो गमनाद्भाराद्धन्धनाञ्च श्रमाद्भयात् ॥ १२ ॥ गर्भ मुञ्चति हस्तिन्या वायुना परिशोषितः । न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥ न गच्छत विनाशं च न च काले प्रसूयते । अल्पप्राण निरुत्साझा गर्भशय्यां न मुञ्चति ॥ १४ सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि । धेनुर्बन्धकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥ t‘अयमर्घलोकः माभ्यां -इत्यर्धतः परं पाठ्यःइति प्रतिभाति ॥ १ क, °भोगो नवांशे° । २ क, °नं सर° । ३ क. °भ्यां स भूयासुर्विवथ् । ४ क. राजसत्तम। । १ भर्मावकन्यध्ययः] 'स्यांबुर्वेदः । ११४ एकद्वित्रिसमा गर्भ धारयंन्ति यथाक्रमम् ॥ १६ ॥ हस्तिनी गर्भिणी या तु बहुश्नापहितं यदा । आहारं तरुणे गमें तेन दोषः प्रवर्तते ॥ १७ ॥ ततो दोषपरिस्पन्दो गर्भनाडीं प्रपद्यते ॥ स गमें जनयस्पाश्च व्याधीन्बहुविधान्बहून् ॥ १८ ॥ यदा स्वाहारगुणतो गर्भा भवति तार्पितः ॥ मातुर्गुणबलोत्साहसवत्तेजःसमन्विसः ॥ गर्भशय्यां परिपज्य विमथ्य परिवर्तते ॥ १९ ॥ योनिद्वारं समासाद्य तदा क्षिप्रं विजापते ॥ इस्पतेदभिनिर्दिष्टं गर्भस्योत्पत्तिलक्षणम् ॥ १२० ॥ --:():-- अथ देवगुणानां तु विस्तरः संप्रवक्ष्यते ॥ ब्रह्म सूनि गले शक्रः स्कन्धे विष्णुरवस्थितः ५ २१ ॥ नाभ्पामी रविईष्टयोर्मित्रः पादेषु दन्तिनाम् । धाता विधाता कुक्ष्योस्तु मेण्ट्रे वऽपि प्रजापतिः ॥ २२॥ अंधेषु नागास्तिष्ठन्ति सर्वलोकधुरंधराः । वारणेषु प्रधानाम तिष्ठति वजरोऽक्षयः ॥ २३ ॥ गात्रयोरथिनौ श्रोत्रे दिशो मनसि चन्द्रमाः । पर्जन्यो हृदि नागानामिति देवगुणाः स्मृताः ॥ २४ ॥ आकाशाच्छोत्रनिर्छत्तिः शब्दः खानि च दन्तिनाम् ॥ २५ ॥ गर्भस्तस्याथ विज्ञानं सर्वाश्चेष्टाश्च मारुतात् ॥ दृष्टरूष्मा च पित्तं च रूपज्ञानं च तैजसम् ॥ २६ ॥ सलिलातु रसज्ञानं स्नेहः छेदः कफस्तथा ॥ गन्धननं च गन्धश्च संघातश्च महीगुणः ॥ २७ ॥ इति भूतगुणाः प्रोक्ता वक्ष्यन्ते पितृजा गुणाः । भवन्ति पितृजा दन्ताः शुक्रमस्थि च दन्तिनाम् ॥ २८ ॥ केशा रोमाणि मज्जा च नाथूनि च नखानि च । सवं चक्षुर्बलं बुद्धिः स्मृतिर्मेधा धृतिर्जवः ॥ २९ ॥ पितृजं सर्वमेवैतन्मातृजं संप्रवक्ष्यते ॥ वपेशी शोणितं चैव मेदोऽत्राणि गुदस्तथा ॥ १३० ॥ १ ख. परित्याज्य । २ क. °तदिति नि°। ३ क. °योरिन्द्राः षा° । १ कः अनेषु । १ क. ‘ष्टिः सूक्ष्मा च । ६ क. पितृतो । ४१ पालकाप्यनिरिति - ३ शतक - धमम्पति नागानां विज्ञेया मातृका गुणः । आस्मनि निर्देतिश्च स्वकर्मफख्खणः ३१॥ शरीरं बलवृद्धिस्तु गर्भस्य रसजाः स्थूलाः ॥ रसस्य भोणनं कर्म जीवनं शोणितस्य च ॥ ३२ ॥ मलेपनं च मसस्प कंयो, वर्म च मेदसः ॥ देहधारणमस्भं च मधलशैवास्थिपूरणम् ॥ १३ ॥ संभूतमथ गर्भस्थं वायुजीवपति द्विषम् ॥ शरैरे चान्तरिक्षे च विख्यो राजन् मद्वषः ॥ ३४ ॥ भगवाढीव स्पेष सर्वप्राणभृदीश्वरः॥ शरीरस्थोऽपटुपश्च वायुरित्युच्यते बुधैः ॥ १३१॥ (*यदा शिशुर्विचरति जातमात्रो गर्भाशयाद्भर्भनिरोधमुक्तः ॥ तदाऽचेष्टं विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥ तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता) ॥३७॥ पूर्वं तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥ जनयेत्तत्र भावमत्र मे नास्ति संशयः ॥ ३८ ॥ संगमे तु यदा राजयक्तं मुञ्चति धेनुका ॥ जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥ कतैौ नित्यं यदा राजन्धेनुकां प्रवते गलः । ततः शुकं प्रथमतो वारणस्य प्रसिउपते ॥ ४० ॥ वचेमणि हितं शुकं करोति पवनो द्विधा । जापेते यमेको पोते तत्र मे नास्ति संशयः ॥ ४१ ॥ तव यदि समुत्पने धेनुकां पूवते गजः । धेनुकायाः प्रथमतस्तत्र रकं असिस्पते ॥ ४२ ॥ द्विधा करोति तद्वायुर्मुश्चेभणहितं यदि । भवतः पोतिके तत्र अंत्र नास्ति विचारणा ॥ ४३ ॥

  1. धनुरकारमध्यस्थौ श्लोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिसितो.

यी खद्यस्तु पुनरुक्तौ । कपुस्तके तु प्रकृताध्यायप्रारम्भे कृतप्रभानामेतदुत्तरकानुयो गभावेन व्यर्थागमेन न लिखितौ। १ स.मीषनं । २ क. धेनुकम् । ३ क. 'मकोपेतौ । १ क जात्र । , भे • मर्षात्रयान्यध्यायः ] वस्त्यायुर्वेदः। ४१ यदा सु प्लवते मागो वशामृतुमतीं वृष । ततस्तु युगपच्छुकं प्रसिच्येत यदृच्छया ॥ ४४ ॥ करोति मारुतस्त चेच्छुक्रे मणिहितं द्विधा । यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥ रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतङ्गजः । कटुकं च कषायं च रू, चैव महीपते ॥ ४६ ॥ मृदा सैमुषदिग्धं च प्रावृझाले च वारणः । भसंजातरसं खवेदगर्भ यवसं यदा ॥ ४७ ॥ यथेष्टं हस्तिनी वाऽपि रसनेतन्निषेवते । यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥ नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥ शुक्र रक्तसमायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥ दौर्वल्पाश्चापि शुक्रस्य रसहीनतयाऽथवा ॥ यदि प्रादुर्भवेद्भर्भस्तस्मिन्काले यदृच्छया ॥ ११० ॥ षण्ढः संजायते तेन वातोपहतपौरुषः ॥ षण्ढा। वऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥ वलीसंतानभक्षणां पितधातुर्विवर्धते । कटुम्ललवणप्राये काले कफंविघातने ॥ ५२ ॥ रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः । वृष्टेरुपरमाद्वाऽपि शुक्लोदैकबलाहके ॥ ५३ ॥ शरत्काले निदाघे वा तत्समानगुणे तौ । मध्याद्धे मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्धयोः ॥ ५४ ॥ वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा । शुद्धः संजायते जाप सुगनाम मतङ्गजः ॥ १५५ ॥ तस्यैव संप्रवक्ष्पामि सवाकारमसंशयम् । वनचर्याक्रियाणां च लक्षणं प्रविभज्यते ।। ५६ ।। तनुत्वहणपादो यस्तन्वास्यस्तनुमेद्दनः ॥ तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥ १ क, मृदु ।२ ख. समुपदग्धे। ३ क खादेद्भर्भ यवसकं य° । ४ क. ख. ‘सान्नेता° । १ क. °यः॥ बली°। ६ ख, °फनिघातनैः ॥ र°। ७ क. °नैः ॥ दृष्टेरुपरमे वाऽपि । ८ क. दरव° । ५३ ९१४ ' पालकाप्यर्द्धनिविरचितो- चारुमने तनुगात्रापरनखस्तमुग्रीवस्तथैव च । दीर्घजिह्माविषाणश्च दीर्घगात्रस्तथा च यः ॥ १८ ॥ स ह स्वहस्रहस्तास्पबालबालधिपुष्करः ॥ हस्वाल्पमस्तकश्चैव हस्वरोमाऽणुमेहनः ॥ १९ ॥ निस्रष्टकनिर्माणकलांसंसगदान्सरः । भस्तधरोमकर्णत्वक्पुरस्ताश्चापि संनतः ॥ १६१ ॥ करालो छुतकर्णश्च जलैकावर्णसमभः ॥ स्थूलकृष्टावकूटैश्च संयुतः सर्वसंधिभिः ॥ ६१ ॥ उनद्धनाभिरन्धश्च निभांसाठीव्यपिण्डकः । स्थूो निमीलिताक्षश्च कुञ्जवंशश्च वारणः ॥ ६२ ॥ उचश्चयेत्पपाश्चैश्च तथा चाप्यल्पपेचकः ॥ श्रीवया चाप्यपेतोऽसावुचैर्वचषचद्वयः ॥ ६३ ॥ एतद्वनगजस्यास्य शरीरं लक्षणं भवेत् ॥ वनस्थस्यैव वक्ष्यामि तस्य सत्वाश्रयं पुनः ॥ ६४ ॥ निपाने गोचरस्थाने शय्यायां चाप्यनिर्युतः । पादिभयशी च नित्यमेवानवस्थितः ॥ १६५ ॥ इत्युक्तं वेनवासस्य चर्यामपि तु वक्ष्यते ॥ सवस्य लक्षणं *स्य निश्चयेन विनिश्चितम् ॥ ६६ ॥ चयं वनमनुचरत्रि पिनष्टि करं भुवि । हस्तश्रवणलाङ्गलो दीर्घ विश्रमते क्रमैः ॥ ६७ ॥ भिश्रमूत्रपुरीषः समुद्विग्नः संप्रधावति ॥ पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत् ॥ ६८ ॥ समुत्रम्य शिरो याति यूथान्तं चोपवेशते ॥ चयं निर्गन्तुकामस्य द्वारमेषप्य तिष्ठति ॥ ६९ ॥ कर्मण्युत्तानवेदी तु चण्डो ट्रैर्विनपश्च यः ॥ शोकाकुष्पसोडुश्च दुर्मना गुरुमक्षिकः ॥ १७० ॥ बाशी बहुरूपश्चेद्विशलो विषमाशनः ॥ 'रंभसो दुर्भगश्चैव यन्तपातेषु चाक्षमः ॥ ७१ ॥ १ क. ‘समगादान्तुरः। २ क. संवृतः । ३ क. स्थूल्कृष्णोविकृ° । ४ क. निर्मिलि°। १ क. ‘प्यवपा°? क. वनसंस्थस्य । ७ क. त्वस्य । ८ ख. विक्रमते । ९ क, प्रप्यवति” । १० क. ङखिनीयश्च । ११ क, नभसो । . ४णमन्वध्य इस्लंघुवें। ४१ पुरोधिसंपराये च विपरामर्शरुर्बलः । जैवे प्रष्टवेगश्च भारं प्राप्यावसीदति ॥ ७२ ॥ रजोवृत्तिविधेयश्च दुर्मेधश्च मृगो गजः । प्रकृपा पैत्तिको चेष जास्या वाऽपि पुंगो मतः ॥ ७३ ॥ कुळङ्काच्चाऽऽप्यायसे नागक्षिप्रं च परिहीयते ॥ विधाः स्नेहाश्च तद्योगास्तृणानि विविधानि च ॥ ७४ ॥ लवणं प्रतिपानं च कवलान्कुवलानि च । नित्यमस्मै विचित्राणि दातव्यानि बलार्थिना ॥ १७५ ॥ • विशिष्टबलयोगो हि तस्य तनैः प्रशस्यते । तिक्तैः कषायमधुरैः निग्धैश्चाऽऽप्यायते हि सः ॥७६॥ कटुम्ललवणैश्चैव खगैश्वाSSतुरतां व्रजेत् ॥ तस्माद्योगविभागज्ञो भिषक्शघ्रविशारदः ॥ ७७ ॥ प्रकृतेरविरोधेन बरुपमाहारमादिशेत् ॥ बलं ज्ञात्वा च तद्योग्यं भिषक्कर्म समादिशेत् ॥ ७८ ॥ नित्यं च सान्त्वयेदेनं न चैनमभितापयेत् । सोढं स हि न शक्नोति तीक्ष्णदण्डावचारणम् ॥ ७९ ॥ तस्मात्कर्मान्तरं तस्य सदा तीक्ष्णं विवर्जितम् । पिण्डोदकप्रदानं तु सान्वपूर्वं प्रशस्यते ॥ १८० ॥ तृणकूर्चापचारेण ततश्चैनमुपाचरेत् ॥ कर्णमध्ये तु संरक्षा मृदा संपरिलेपयेत् ॥ ८१ ॥ अदृशभाजनेवैनं विशुद्धमवमार्जयेत् ॥ असंतापक्षमं चैनं वाचं न कटुकां वदेत् ॥ ८२ ॥ एवं हि सान्त्वतः कर्म सुखेन प्रतिपद्यते ॥ कर्मार्थश्चायमारम्भः कर्म चैवं प्रसिध्यते ॥ ८३ ॥ अथ मन्दस्तु हेमन्ते मासयोः पोषमाघयोः ॥ नागानां शीतसम्पानां मांसं मेदश्च वर्धते ॥ ८४ ॥ तुषारवातपरुषे प्रभूत यवसादके । स्वाद्वम्ललवणानां च रसानामुद्भवात्मके ॥ १८५ ॥ इन्द्रियोद्रेकजनने मेदो मांसं विवर्धते ॥ अम्ला मधुरवीर्योश्च भवन्रयोषधयस्तदा ॥ ८६ ॥ १ क, जीवे । २ क. मृगोत्तमः । ३ क. सान्त्वितः । ४ क. °नके मे° । ।


--



- --- - --


-२२ पालकाप्यनुनिविशचितो . [१ शर्षस्थाने ततस्तासां विपाकेन श्लेष्मा समुपचीयते ॥ भवन्ति च विचित्राणि धान्यानि वसुधातले ॥ ८७ ॥ वर्भ पुष्णन्ति परमं शुकं चैषां विवर्धते । संजातमांस हेमन्ते भवन्ति बलिनो गजाः ॥ ८८ ॥ तदा हर्षेण संपन्नाः समर्था मैथुने नृप ॥ रात्रौ निवते गच्छन्ति सायं ते वाऽऽतपं दिवा ॥ ८९ ॥ न च दूरं विधावन्ति ग्रासनिर्वाणकारणात् । तस्मिन्काले यदा राजन्धेनुक प्लवते गजः ॥ १९० ॥ सा चोथ लभते गर्भ हस्तिनं प्राप्य हस्तिनी ।। संजायते महाराज यादृशं तादृशं शृणु ॥ १९१ ॥ महामुखो महाग्रीवो महाश्रोता महोदरः ॥ महोरःकुम्भसगदाशतिमानासनैर्युतः ॥ ९२ ॥ महोपस्कारनिष्कैशो वलिमान्स्थूलपेचकः ॥ निःस्रष्टकूटभागश्च दीर्घस्थूलतनूरुहः ॥ ९३ ॥ चीनानुवंशः सान्द्रवक्त्रविभक्तमहाशिराः । उपाधुः सूक्ष्मनाभिश्च दीर्घबालधिमेहनः ॥ १४ ॥ पुरस्तादुचितश्चापि पश्चादवनतोऽपि च । अचछद्रदेहबन्धश्च तथा च परिमण्डलः ॥ १९५ ॥ हस्वास्यः पृथुजिह्वश्च ज्ञेयो हस्वशिरोधरः ॥ मृदुसंभोगभागश्च डेढपर्वा तथैव च ॥ ९६ ॥ महाण्डकोशः पेक्षाभ्यां स्तनेभ्पां चोपलक्षितः । बहलैटुंदुभिश्चैव युक्तः स्निग्धैस्तनूरुहैः ॥ ९७ ॥ स्थिरैः स्थिराकृतितलैः पादैश्च पृथुभिः समैः । अस्पोत्सेधश्च विज्ञेयो गूढोत्कृष्टः समाहितः ॥ ९८ ॥ सीधेण दीघञ्जलिना दीर्घपुष्करशोभिना ॥ युक्तो इस्तेन हर्यक्षः अभूतमृदुना च यः ॥ ९९ ॥ स्थिरे स्निग्धे विशाले च पीने चापि भकीर्यते । विषाणे तस्य विद्वद्भिरोष्ठो दीर्घश्च रोमश्नः ॥ १००॥ १ क. चाध । २ क. ९ष्कोऽसौ व ' । ३ क. दृक्ष५° । ४ क. ‘कोशप° । १ ख. पक्ष्माभ्यां । ? क. नाभ्यामभिल° । ७ क °शः ॥ सप्तवृ° । ४ गर्भावकान्त्वध्यायः ] : इस्त्यायुर्वेदः । ४२१ स्वयंवृत्तो मृदुस्रिग्धो महाकर्णस्वनश्च यः ॥ पश्चादधश्च बद्धौ च कथं जात्युपलक्षणो ॥ १ ॥ संदानभागौ मोहौ च पलिहस्तौ तथैव च । पलिपादश्च पादश्च हूयस्तस्य कचविलाः ।। २ ।। रन्धौ कक्षौ च कुक्षी च विशेषतैर्विनिर्भश्चिते ॥ प्रलम्बौ चोपदिग्धौ च श्रवणौ तस्य तद्धि च ॥ ३ ॥ शिथिलैर्बहुलैश्चैव मांसैः संलिप्तविग्रहः ॥ गूढो नीचैः प्रबद्धश्च बलवांश्चापि वारणः ॥ ४ ॥ कूर्मसंस्थानगमनो मन्दो मन्दगति क्रमः । चित्रैरेतैः शरीरस्थैर्विज्ञेयो वनसंस्थितः ॥ २०५ ॥ वनस्थ एव च सदा विहरन्विविधाशनः। अनवेक्ष्य चरत्येव शब्दादिभयकारणम् ॥ २०६ ॥ यूथमार्गानुसारी च स्थले वाऽप्यथवा जले ॥ संमील्य लोचने नित्यं निद्रान्ध इव गच्छति ॥ २०७ ॥ ४ स्तिन्यां हस्तमांसज्ज्य प्रायेण मदनातुरः॥ पृष्ठे च जघने वाsपि वीमथ स तिष्ठति ॥ २०८ ॥ पार्थिवाज्ञापयुक्तेषु मोहशादिहेतुषु ॥ वादित्रोद्भशब्देषु न मुह्यतेि न शङ्कते ।। २०९ ॥

  • पादपाशिकविक्षितैस्तथैवापया पुनः ।

पाशैरुद्वेजनैर्बद्धो ऽष्टुंड्रगं नाधिगच्छति ॥ २१० ॥ युक्तं लक्षणं तस्य वनचर्या तु साविकम् ॥ अतः परमिदं कुनं सत्वकर्मणि कीर्यते ॥ २११ ॥ अल्पश्रमः “शसहो मृदुकोपोऽथ निर्जवः ॥ दंशस्पर्शश्नमश्चापि गम्भरस्य च वेदिता ॥ २१२ ॥ अन्दाशनऽथ मन्दन्निरपाशी बलवांश्च सः ॥ महाधृतिरसंवयी स्तिमितः सुभगेऽपि वा ॥ २१३ ॥ आकूजनश्च मायेण मेधया चापि मध्यमः । पितंसनं पुरीषं च सूत्रं च विसृजस्पस ॥ २१४ ॥

  • पदे’ इति भवेत् ।

१ क. ‘कर्णश्च निश्च° । २ क. रन्धे । ३ क. ‘मासाद्य प्रा° । ५ क . प्युग्रोगें । १ ख. दंशे स्प° । ६ क. वापि स्ति । ७ क. °तोच्छन्नं । र पालकाप्यर्द्धनिबिनविली =[ई आत्थाने शासितो वधषन्यैश्च नातिभासं स गच्छति । शङ्करया श्लेष्मलस्येष मन्दस्तामस एव च ॥ ११॥ पूवों एवास्याऽऽहारो विशेषोऽपं ततो भवेत् ॥ स्निग्धे। कषायकटुकैस्तिलैश्वssष्याय हि सः ॥ २१६ ॥ श्रासदंशवदतीक्ष्णैस्तस्पर्छ भाजनाकुशैः ॥ दृष्टप्रबद्धकङ्ग स्याहूरुगम्भीरवेदि ॥ २१७ ॥ मृगस्याधैर्यमाधेयं मन्दस्यापि च लाघवम् ॥ चेष्मगतिरेवें खं मन्दो लाघवमाप्नुयात् ॥ २१८ ॥ --:D:-- समशीतोष्णसुभगे प्रकामयवसोदके ॥ झतौ वसन्तस्य मुखे मन्मथादेशनक्षमे ॥ २१९ ॥ ततसमानमुखे वाऽपि पूर्वार्धे पूर्वजन्मनः । ये चाप्याहारजा दोषा मातापित्रोः कफाद्रपः ॥ २२० ॥ साम्यवादबीजंस्वात्र ते दोषकराः स्मृतः ॥ विषजन्मा पथा जन्तुर्वेिषदोषेर्ने हम्पते ॥ २११ ॥ त्रिदोषवशगो नागो न दोषपकृतिर्भवेत् ॥ रसाधिक्योपयोगेण(न) दोषाः स्युः स्वगुणाधिका ॥ २२२ ॥ शुक्रार्तवसमायोगस्तेश्चाऽऽदावनुभठ्यते ॥ पित्तादीनां त्रयाणां च कार्यं यत्र हि च द्विपे ॥ २२३ ॥ दृश्पते तद्विशेषग्नेः स तथोनिरिति स्मृतः । दोषसाम्यावसौ भद्रः समधातुः प्रकीर्तितः ॥ १२४ ॥ सर्वजास्पाधिकेस्वेदस्तस्य लक्षणसंपदः ॥ भद्रश्च रानो भूत्यर्थमिति तज्ज्ञाः प्रचक्षते ॥ २२५ ॥ अतिमाने सुविपुलश्च रुष्टष्टापताननः ॥ मुखे सुरभिनिषासस्ताव्रजिष्ठतालुकः ॥ २३२६ ॥ पीगण्डकोशः सुश्रताः सुशीघञ्जलिपुष्करः ॥ स्वापतेनानुवृत्तेन करेण च करी पुनः ॥ २२७॥ सुप्रभूतान्सरमणि’स्वपीनस्तनान्तरः । तथा व्यूढमहोरस्को महांसो विपुलासनः ॥ २२८ ॥ १ के, °लश्चैष। २ क. तीक्ष्णोस्तस्येष्टं प्रा° । ३ क च शब्दला° । ४ क. °जस्था न ते । १ क. ‘कन्नेहस्त° । १ क, °नः ॥ अजुभिश्च सुनिर्दूतैर्यु <गर्भवन्त्यध्यायः॥ ईस्यायुर्वेदः शिराभिर्वत्रिभिर्युक्तैर्मुक्तो गणैः समाहितः । इषीके चाक्षिकूटे च कुम्भश्चय गृहेऽपि च ॥ २२९ ॥ कटो व सगदो वाऽपि दन्तवेष्टौ तथैव च ॥ अनुसन अनिद्राश्च प्रदेशास्तस्य कीतिताः ॥ २३० ॥ तथैषां तुरुपसंस्थानौ दन्तौ चापि विशेषतः । मधुपिङ्गलनेत्रश्च मधुदन्तश्च दन्तिनः ॥ २३१ ॥ स्रिग्धौ च परिनिन्न च समौ चपि प्रमाणतः । कर्णं स्रक्ष्माण्डरोमाणौ यौ तस्य विपश्चिता ॥ २३२ ॥. समानवमृदुभिः सूक्ष्मैः स्निग्धैस्तमूरुहैः । एकजाश्चितरोमा च स्वयतम्पायतश्छविः ॥ २३३ ॥ मांसैः स्थिरैः समस्तैश्च यथाभगैः प्रतिष्ठितैः॥ सनुभिर्बहुभिश्चैव सर्वतः स विभूषितः ॥ २३४ ॥ मोक्षे च पलिहस्तौ च पलिपादौ च पस्प तु ॥ लक्ष्णाधानुपदिग्धाश्च तथा चेककचाविलाः ॥ २३५ ॥ महाशिरोधरांसश्च संलक्ष्येत च यस्य तु । अपस्कारपेदेशौ च नाहयामसमन्वितौ ॥ ३६ ॥ ताम्रपर्वसंकाशमेहनः स्थिरविक्षपात् ॥ दीर्घबालधिबालश्च समपास्तथा च यः ॥ ३७ ॥ मूढोरकृष्टोऽल्पनिष्काशः पुरस्तादुस्खच्)ितस्तथा ॥ धनुर्विनतवंशश्च समसळन्धनोऽपि च ॥ ३८ ॥ अविक्षिप्तान्तरैः निग्धैः स्थिरैरपि स्खरैरपि । समुद्धतार्धचन्द्रेश्च वर्णसंस्थानयोगिभिः ॥ ३९ ॥ विंशपा च नवैर्मुक्तो योऽष्टादशभिरेव वा । यो नोपदिग्धो न तनुस्तनुरन्ध्रस्त नूदरः ॥ २४० ॥ समसंस्थानबन्धश्च सप्तधातुष्ववस्थितः॥ तं नागं वनसंस्थं हि नाम्ना जात्युपलक्षितम् ॥ ४१ ॥ भद्रमित्येव जानीयाचित्रैरेतैः शरीरजैः ॥ स शीतातपघातन सोढा संवेगकारिणाम् ॥ ४२ ॥ डुमाद्रिशिखराणां च कूलानां पततामपि । अशनेर्जात वृष्णीनां स्तनपिनोश्च चिन्तनम् ॥ ४३ ॥ १ क, ‘प्रदश च। " पालकांप्यनुनिविरचिती- [ १ शतमाने आवेगमदनाविग्नः श्रुत्वा इयं स गच्छति ॥ वृद्धान्हरति मर्तः संजिति समम्वतः ॥ ४४ ॥ शब्दानप्यविवृद्धश्च हृष्टः संपरिधावति ॥ अथ दीप्त दिशो घोराः प्रसृतायै वाग्रयः ॥ २५५ ॥ ज्ठताश्चाग्निसंघातः मिस्रान्तांश्च विद्युतः ॥ तथैवान्यानि रूपाणि दृष्टानि सुबहून्यपि ॥ ४६ ॥ भीषयन्तीह नैवैतं भगिन्युद्वेजनानि च ॥ वमस्थ एव स गजः स्वयूथमनुपालयेत् ॥ ४७ ॥ अनेन खलु विज्ञेयो वने सस्वेन साविकः । चर्याय चाग्रतः स्थित्वा यूथमेकोऽभिरक्षति ॥ ४८ ॥ ईरितः कोपमादत्ते क्षिमं चैवोपशाम्पति ॥ आरक्ष(पमाणः पुरुपैर्भक्ष्यं खादेदनाकुलः ॥ ४९ ॥ इति चट्टसमुद्दिष्टं तस्येदं सवळेक्षणम् । जातियूथवसाहा(?) पुनः कर्मणि कीर्यते ॥ ११० ॥ अन्वर्थवेदी शूरश्च क्षमावाम च कर्कशः । कल्याणमेधा ते(स्ते)जस्वी सवासंतापवर्जितः ॥ ११ ॥ समज्योतिः समाहारः सात्त्विकः शीलवांश्च यः ॥ तथा मशकदंशस्य संतपानां च स क्षमः ।। १२ ।। तोत्राङ्कशनिमित्तानामन्येषां च पृथक् पृथक् । सोडा स तीक्ष्णस्पर्शानामिति नेयः क्रियागतः ॥ ५३ ॥ एवं वने चै चर्याय क्रियायां चापि कीर्तितम् । यथागमं मया सम्यक्संपूर्ण भद्रक्षणम् ।। ५४ ॥ समधातुशरीरस्य तस्यायमशनाश्रयः । प्राप्तसामान्यभोज्यस्य विशेषोऽत्र विवक्षितः ॥ २५५ ॥ कफपित्तानिलानां हि समृद्धया वर्धते द्विपः ॥ एषामेव समेतानां दान्य च परिहीपते ॥ ५६ ॥ तस्माद्रससमायोगो यन्निदोषाभिवृद्धये । ततस्मै कुशलो युक्तपा निरयमेव प्रदापयेत् ॥ ५७ ॥ अवृद्धबळसवं च ततस्तं कर्मणि क्षिपेत् ॥ लघुना साधयेच्चैनं न कर्म गुरु कारयेत् ।। ५८ ।। १ क. 'तिबन्धश्च । २ क°लन्दनाम्न° । ३ क. °थाचH° । ४ क. न । नवकन्यध्यायः ] *ईस्वांचुनेंद्र सहसैवादितं वस्य तीक्ष्णचण्डपधारणम् ।। कभेण धानुबयाचमाञ्चनैः पृथग्विधैः ॥ १९ ॥ अङ्गैः भाजनेश्चापि यथार्थं प्रहरन्बुधः ॥ क्रिया साफल्यमाप्नोति योक्ता विदितवेदिता ॥ २६० ॥ ऋजुरेव तथा शीघ्रो मुक्तोऽथ लघुरेव च ॥ भद्रः प्रसिद्धिमाप्नोति क्रियया नान्यथा नृप ॥ ६१ ॥ अजुः समाहितमनाः शीघ्रो दक्षस्तु वण्र्पते ॥ मुक्तो विशदचेष्टस्तु लघुपूर्वानुगः स्मृतः ॥ ६२॥ यस्मिस्तेषां त्रयाणां च सर्वलक्षणसंकरम् ॥ पश्येत्संकीर्ण इति तं विद्वान्वारणमाविशेत ।। ६३ ॥ मारुतव्यपदेशिन्याः प्रकृत्या व्यपदेशतः । असिद्धलक्षणचैवं भूयो लक्षणमुच्यते ।। ६४ ॥ स्तब्धरोमच्छविः सवै शरीरे वाSनर्वास्थितः॥ पुरुषस्य च नागस्य सरूसँदशनेक्षणः ॥ २६५ ॥ बहुवर्षे विश्वपाक्षः स्थूलपादमखस्तथा ॥ चपलस्तीनकामश्च धेनुकासु विशेषतः ॥ ६६ ॥ अशुच्याचारयुक्तश्च तूर्णगः सततोत्थितः । अल्परोमनखः संधैः स्थूलैश्वापि प्रभेदिभिः ॥ ६७ ॥ विद्धाङ्गः कोपनो भीरुर्विधृतैः संधिभिर्युतः ।। स्रायुभिश्च शिराभिश्च तनुगात्रापरान्वितः ।। ६८ ॥ नित्यमुस्थापितभोता विशेषाग्निर्महाशनः ॥ शंकृन्मूत्रं ततो भित्रमल्पाल्पं परिमुञ्चति ॥ ६९ ॥ विषपः कर्मठ सा स्थाने वाऽप्यनवस्थितः । नसुखश्चलचितश्च भाराध्वगमने क्षमः ॥ २७० ॥ घुचेष्टोऽलषेधश्च बले चापि विगर्हित ।। चिरञ्जाही क्रियायां तु विस्मर्ता चापि वारणः ॥ ७१ ॥ मृगपाल समाः पादा सुखं भद्रसुखाकृति । तथा पृष्ठोदरं चास्प मन्दट्ठोदरोपमम् ॥ ७२ ॥ १ क. °स्मायोगैः पृ° । २ क. विदितवेदितैौ। ३ क. यथा तेषां ७ क. ख. सकृन्मूत्रं । ५४ ५२१ पालकाप्यनुनिविरषितो [ ३ शरणस्थाने > चतुर्भिरेव लिस्तु बिङ्गितं जातितो गजम् ॥ तं संकरजः संकीर्ण पालवल्पेऽभिमन्यते ॥ ७३ ॥ स एवाभ्यवहारोऽस्य त्रिषु शुद्धेषु षः स्मृतः ॥ संकीर्णलक्षणापेक्षो विशेषस्तत्र कीर्यते ॥ ७४ ॥ (*द्वम्ललवणैः स्निग्धैः क्षिप्रमाप्यायते रसेः ॥ कटुतीक्ष्णकषायैस्तु रोगमार्थं प्रपद्यते ।। २७५॥ तस्मादेवं विभागज्ञो बलमाधाय योगवित् ।। ) सर्वपुषञ्जनसंकीर्णं भिषक्कर्म समादिशेत् ॥ ७६ ॥ वेदनार्त मसंमूढो विविधैः प्राजनाशैः यथाजाति प्रदेशस्तान्कर्ता कर्मसु संस्पृशेत् ॥ ७७ ॥ येन योऽभ्यधिकः पातु तस्मिल्लॅक्षणसंकरे । तन्मना इति तेनासौ चिलेन व्यपदिश्यते ॥ ७८ ॥ एवंवादिषु चैकेषु पूर्वाचार्येषु बुद्धिमान् । अष्टादशैव संकीर्ण जातीजनाति काइएएः ॥ ७९ ॥ एक द्विपास्तस्याने नवान्पमनसो द्विपाः ॥ द्वित्रिरूपाः सुमनसो नवैवेति विनिश्चयः ॥ २८० ॥

  • भद्रो मन्दमनास्तत्र भद्रो मृगमनाञ्च पः ।

मेंद्र। भद्रमना नागो मृग मन्दमनास्तथा ॥ ८१ ॥ इत्येकरूपयोगेन पडन्यमनसे गजा ॥ द्विरूपसमवाथेन वक्ष्यन्तेऽत्र त्रयः पुनः ॥ ८२ ॥ भद्रमन्दशरीरेण ज्ञेयो मृगमना गजः ॥ तथा भद्रमृगश्चापि *मन्दत्वमनसा रौजः ॥ ८३ ॥ चेतंसाऽभिप्रपत्रश्च मृगमन्दोऽपि भद्रताम् ॥ भद्रो मन्दमनास्तत्र भद्रो मन्दगतिस्तथा ॥ ८४ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ॥ ॐ मन्दो भद्रमना नागो मन्दे

गूगर्भशास्तथा। मृगो भद्रमना नागो मृगो मन्दमनास्तथा’ इत्येव पाठो भवितुमर्हति वक्ष्यमाणषट्संख्यानुरोधात्। + ‘मन्दत्वम् ' इति पाठो भवेत् ॥ १ ख. लिङ्गिनं । २ ख. °ल्क्यो विम° । ३ ख. ०ीनीहि पार्थिव ॥ए° । °y५ क. °त्येष रू°१६ क. ° न्ते तत्र यः ॥ ७ क. गतः। ८ क. १ क. ° ८ गर्भावक्रान्त्यध्यायः ] ३स्यायुर्वेदः ।। ४२७ मृगस्वधपसंपन्नो मम्(चे)ष्टश्च वारणः । इपेकरुपयोगेन त्रयोऽन्यमनसो गजाः ॥ २८५ ॥ । तथा मन्दयुगश्चापि मृगवं मनसा गतः ॥ मृगमन्दश्च भद्रश्च मनसाऽपि गतः सद! ।। ८६ ।। सर्वभद्रस्तथा। चैव भवेद्भद्रमना गजः । एवं नृपश्च षट् द्वौ च नवन्पमनसो गजाः ॥ ८७ ॥ वक्ष्यन्ते द्वित्रिरूपाश्च तथा स्वमनसे नव ॥ द्विरुपसंकरे यश्च नाम पूर्वं निपात्यते ॥ ८८ ॥ तस्मिन्करोति तस्सवमिति सर्वेषु निश्चयः । भद्रमन्दोऽपि यस्तत्र स भद्रो मनसा भवेत् ॥ ८९ ॥ तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः ॥ मन्दभद्रश्च मन्दवं चेतसाऽपि प्रभिद्यते ॥ १९० ॥ मृगता मृगभद्रस्य व्यतिक्रमणचेतसः । मृगमन्दो मृगवं च मनसा संप्रकशयेत् ॥ ९१ ॥ तैथा मन्दमृग यश्च मन्दवं मनसा गतः । ऋगतां पृगभद्रश्च संप्राप्तश्वेतसा गजः ॥ ९२ ॥ मृगमन्दो मृगंस्यैव मनसा संप्रकाश्यते । इति द्विध्रुपयोगेन षडेते परिकीर्तिताः ॥ ९३ ॥ त्रिरूपाश्च त्रयोऽन्ये तु स्वमनभिः समन्विताः । त्रिश्नपसंकरे चास्मिन्समर्नेस्वः स्थितिर्भवेत् ॥ ९४ ॥ । इयेष बुद्धिप्रसरश्चिन्ताविवेन पठ्यते । एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ।। २९५ ॥ अष्टादशैव संकीर्णाः काश्यपेनोपपादिताः । मृगो भद्रश्च मन्दश्च मन्दं मृगमनास्तथा ।। ९६ ॥ मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः ॥ ९७ ॥ इति जैताः षडेवत्र जातितन्त्रोपदेशवित् ॥ निश्चित्य बुद्धो भगवान्गजानाभाह गौतमः ।। ९८ ॥ मृगो भद्रश्च मन्दश्च मन्दो मृगमनस्तथा । चतस्रो जातयस्वेवं राजपुत्रमते स्मृताः ॥ ९९ ॥ १ क. °तसा । मृ° । २ क . यथा । ३ क. गलैव । ५ क नस्त्वस्थि भिर्भ° । १ ख. जाती । ६ क. ‘देशिवत् । रही ' पालकाभ्यनुनिविरति - १ [ शरूपस्थाने मृगः शुद्धोऽथ मन्दश्च मृगमदस्तथाऽपरः ॥ भद्रसवे भृगस्येह तम्मयस्त्वं कथं भवेत् ॥ १०० ॥ अधिकल्वेऽपि तस्यैवैमरिमेदिर्न मृष्यते ॥ एवं च ब्रुवतस्तस्य चतस्रो जातयो मताः ॥ १ ॥ मृगो भद्रश्च मन्यश्च संकीर्णश्चेति तन्मनाः । एवं विप्रतिपत्रेषु पूर्वाचार्येषु बुद्धिमान् ॥ २ ॥ इस्तिचारी तु भगवाञ्जवीः षोडश मन्यते । सर्वव्यञ्जनपूर्णास्तु शुद्धा भद्रादपंखपः ॥ ३ ॥ भद्रो मन्दमनाशैम्पो भद्र मृगमनास्तथा ॥ संकीर्णा मनसा भद्र इत्येवाः सप्त जावयः ॥ ४ ॥ मन्दो भद्रमना यो मन्दो मृगमनाः पुनः । अन्यः संकीर्णचेताश्च देश संस्थाः समर्थिताः ||३०५ ॥ मृगो भद्मना दृष्टो मन्दश्च मनसा मृगः । भृगः संकीर्णचेताश्च संख्या एताभ्रपदश ॥ ६ ॥ भद्रमन्यशरीरेण मृगस्य मनसा युतः। तथा भद्रमृगश्चापि मन्दचेता मताः ॥ ७ ॥ पश्च मन्यमृग पोन्या दृष्टे भद्रमतिर्गजः ।। तेन सार्धमिमास्तस्य जाताः षोडश जातयः ॥ ८ ॥ संकीर्णाः सुलभाः यदा दुर्लभास्तु मृगादपः ॥ हैतुभिर्बधिष्ठानैर्येता गजजातयः ॥ ९ ॥ प्राप्नुवन्ति बहून्दोषान्वक्ष्यन्ते ते मयाऽधुना ॥ भइरया हीपते कश्चित्कश्चिद्वा विनपाङ्गजाः ।। ३१०॥• अषभावत्तथाऽन्यश्च मिथ्याविनयतोऽपरः । अनार्यं संतापास्तीक्ष्णदण्डैश्च घातनात् ॥ ११ ॥ स मिथ्याविनयाद्रैटच्छेद्रात्रे व्यथान्तरः । एवं निख विमनाः कुश पर्यश्रुणेचनः ॥ १२ ॥ सर्वविचारेण मूढो भवति वारणः ॥ गुरुषाऽतिमङ्वेन बन्धेनास्यापतेन वा ॥ १३ ॥ १ क. गजस्येह । २ क. १ परिमर्दिनमृ° । ३ क. ‘यश्च ये ॥ भ° । २ क. धान्ये भ° । १ क. देशसंख्या । १ क. गोऽन्यो यो ब°। ७ क °रान्मू खोभाद्विषतां गतः ॥ ५१ ।। .&गर्भवकान्यध्यायः ] एस्पायुर्वेदः मोहाबन्धश्रमाशवा बन्धादुद्विजते द्विषः ॥ दन्तिनां तु विशेषेण तस्ममागधिको हि पः ॥ १४ ॥ संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः ॥ उच्छासमुपरुन्ध्याथो गात्रसंचारमेव वा ॥ ३१९ ॥ संबन्धसंज्ञया तवज्यैरस्पार्त इति स्मृतः ॥ भूयश्चोपरिविक्षेपावेलक(?) च पोगतः ॥ १६ ॥ सोऽतिप्रबन्धो विलेपो बन्धो यो दुष्प्रभावतः । एवं दोषं व्यवस्यन्ति तस्मादभ्यधिको हि यः ॥ १७ ॥ । परिक्षेपाति बाहुल्यादन्तिनां हस्तिनां परे ॥ एवं बन्धोद्रवैर्वेषेिः प्राप्नुवन्त्यत्र कुञ्जराः ॥ १८ ॥ रोगश्च देवैर्गात्राणां हनं च बलतेजसाम् । कर्मणाऽतिप्रवृदेन योक्तुरज्ञान जेन वा ॥ १९ ॥ तथा च लिपमाणेन 'निरयं दुष्यन्ति चारणाः ॥ ३२० ॥ यो हि जाति विभागं तु सस्वार्कं च तत्वतः । अबुद्ध्व योजयेत्कर्म स भद्रानपि दूषयेत् ॥ २१ ॥ यस्तु लक्षणनिर्देशं विदित्वा कर्म पोजपेत् ॥ असंशयं स मतिमान्संकीर्णानपि साधयेत् ॥ १२ ॥ अन्योन्यकर्मव्यत्यासानेषु सिद्धिर्न विद्यते ॥ पंथोपवेशयोगाद्धि सर्वाः सिध्यन्ति जातयः ॥ २३ ॥ पित्तं गमें शयानस्य वचं चेरमतिपद्यते । कालो भवति मातङ्ग। वक्षस्निग्धदर्शनः ॥ ३४ ॥ श्लेषण माझतसंस्रष्टस्त्वचं यद्यनुगच्छति ।। (*इपामो भवति मातङ्गो ब्लूखन्नः स्निग्धदर्शनः ।। ३२९ ॥ श्लेष्मा गमें शयानस्य वचं चेतिपद्यते । हरिर्भवति यावन्नो जनः स्निग्धदर्शनः ॥ २६ ॥ पित्तं मारुतसंसृष्टं वचं यद्यनुगच्छति ) कालः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २७ ॥

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।

५ १ क. कायापि यो° । २ क. ध्वनिं । ६ क दुष्यति वारणः । कृ. संश्लिष्ट°। ७३२ 'पालकाप्यनुनिविरषिलो- [३. शल्यस्थाने (पित्तं श्रेषया च वातश्च प्रपद्यन्ते यदि स्वचम् ॥ इपामः परुषवर्णाभो निःस्नेहस्तेन जायते ॥ २८ ॥ कफस्वनिलसंखष्ठस्वयं यचमु गच्छति । हरितारुणवर्णाभो निःस्नेहस्तेन जायते ॥ २९ ॥ अस्रग्गनै शयानस्प (‘स्वचं चेदनुधावति ॥ हरिः श्यामोऽथ रक्को वा स तु रक्तच्छविर्भवेत् ॥ ३० ॥ वायुः पित्तं च रक्तं च वरं वनुविधावति । ततोलूकसवर्णाभा छविनमस्य जायते ॥ ३१ ॥ पित्तं गमें शपानस्प नखेषु यदि लीयते ॥ संभवेयुर्नखाः काला वारणस्य महीपते ॥ ३२ ॥ श्लेष्मा पित्तेन संस्रष्टो नखेषु यदि ठीयते । श्यामान्येव नखानि स्युरत्र में नास्ति संशपः ॥ ३३ ॥ श्लेषमा गर्भ शयानस्य ) नखेष्वलीयते यदि । श्वेतान्येवं नखानि स्युरत्र मे नास्ति संशयः ॥ ३४ ॥ - -- - पितं गमें शयानस्य तालुके यदि जायते । तेनास्य तालुकं कृष्णं पते नात्र संशयः ॥ ३३५ ॥ कफः पित्तं च वातश्च तालुके लीयते यदि । कल्मषतालुमतङ्ग संभवेन्नात्र संशयः ॥ । ३६ ॥ । असृग्गभे शयानस्य तालुके यदि लीयते ॥ तेन पश्चपलाशाभं तालु नागस्य जायते ॥ । ३७ ॥ तालुके चैव व्याख्यातं जिह्वौष्ठं दन्तिनां शृणु । तं नीलं तु करुभारं वातपित्तकफादिभिः ॥ ३८ ॥ पित्तं रुधिरसंघष्टं चक्षुष्याधीपते यदि । पिङ्गाक्षस्तेन मातङ्गो जायते नात्र संशयः ।। ३९ ॥ कफोऽनिलेन संसृष्टश्चक्षुरुप्रतिपद्यते । दक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४० ॥

  • धनुराकारमध्यस्थौ श्लोकौ न स्तः खपुस्तके।+ धनुराकारमध्यस्थाः श्लोकाः

भ्रष्टाः खपुस्तके ॥ १ क. पिशङ्गास्तेन मातङ्ग जायन्ते ना° । <गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४३१ वातः पित्तं च श्लेष्मा च चक्षुष्याधीयते यदि । सरपक्षासनमातङ्गो जायते नात्र संशयः ॥ ४१ ॥ पित्तं रुधिरसंमृष्टं चक्षुषी तु ब्रजेद्यदि । काकाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ४२ ॥ संश्लिष्टं श्लेष्मणा पित्तं चक्षुषी यदि गच्छति ॥ श्वेताक्षस्तेन मातः कालवारक एव च ॥ ४३ ॥ असृग्गमें शयानस्य यदि चक्षुषि लीयते । पाराषतक्षः स गजो जापते नात्र संशयः ॥ ४४ ॥ रक्तं श्लेष्मा च पित्तं चे यदि चक्षुषि लीपते ॥ मध्वक्षस्तेन मातङ्गो जायते नात्र संशयः ।। ३४५ ॥ विषमाक्षश्च वातेन विरूपाक्षश्च जायते ॥ नानानिमेषो मातङ्गः पित्तश्चेष्मगतिर्हि सैः ॥ ४६ ॥ विषमेष्वतिभारेण हस्तिनी यदि पीडिता ॥ मिथ्याकर्मणि आयासादूष्मा संजायते भृशम् ॥ ४७ ॥ सा चेद्यजूष्मसहिता तोयं समव गाहते ॥ नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा नृप ॥ ४८ ॥ ऊष्मणा पच्यमानस्य चक्षुर्हन्पेत हस्तिनः । जास्यन्धस्तेन मातङ्गो जायते नात्र संशयः ॥ ४९ ॥ गमें यदा शयानस्य जानुनी प्रतिपद्यते । उभयोर्नेत्रयोरन्तर्मरुतः संचरेबृप ॥ ३५० ॥ निभृज्यते स गात्रेषु विकटस्तेन जायते ॥ वारणः पृथिवीपाल नास्ति तत्र विचारणा ॥ ५१ ॥ = पृथुस्वाचानु नागानां रोमकूपैर्न गच्छति ॥ अस्वेदः पृथिवीपाल शीलसाम्पा खतः स्मृता ।। ५२ ॥ नायुबद्ध छविधैषां गाढरोमा च जायते ॥ अन्तःस्वेदा बलाधिक्यत्तस्माभाग दृपोत्तम ॥ १३ ॥ १ क. च चक्षुषी यदि ली° । २. क . सा । ३ क °यु कीक° । ४ क. गान्नृपो° । पालकाच्यविसति - £ त्यस् - निर्बलं भीतृको यस्माद्वस्ते चैव मुले तथा ॥ तस्मान्मुखाय दस्ताव स्वेदो गक्षयति वश्विना ॥ ९४ ॥ इये महान्तो बलिनो जातकामा मनस्विनः । प्रशस्तध्यक्षना नाग वृषणैश्चामलम्बिभिः ॥ ३१५ ॥ बौद्धमं तु भविष्यन्ति मनुष्याणामनेकपाः ॥ तस्मात्करीषग्रस्तावे वृषण संपवेष्टिवौ ॥ १६ ॥ -:

--

निशिरा म्लानमुखो *विषमो बधिरश्च पः । पुटकर्षो वक्रवाळ ऍक्षहीनस्तथैव च ॥ १७ ॥ कुष्ठं किलासी विगतः कणः षण्ढोऽथ वामनः । कुलः किसिमेण्टुश्च हीनाङ्गो यश्च वारणः ॥ १८ ॥ पश्वद्वैर्विषमैर्नागे ईश्पते मनुजाधिप । आखपिसोपघातेन जायते नात्र संशयः ॥ ५९ ॥ शान्तेरविषाणाभ्यामन्तरे दन्तवेष्टयोः ॥ आयुः कुप्पति नागस्य विशालस्तेन आपते ॥ ३६० ॥ तयोरुपरिष्टादधस्तादपि वेष्टयोः । युः कुष्पति नागस्य तदा वा कालसंभवः ॥ ३६१ ॥ (न्तवेष्ठान्तयोरेव दन्ताभ्यां बालवस्तथा ॥ युः कुप्यत नागस्प सद्वन्वस्तेन जायते ॥ ६२ ॥ वेषाणदन्तरे यच्च अन्तरे दन्तवेष्टयोः ॥ शैकश्च वायुश्चरवि साधुस्तेभोपजायते ॥ ६३ ॥ अन्वरे च विषाणस्य दन्तवेष्टस्य चान्तरे ॥ वायुः कुप्यति नागस्प जायतेऽतस्त्वपाइल ॥ ६४ ॥ श्लेष्मा मारुतसंहिटी दन्तवेष्टो निषेवते ॥ विषाणे तेन ज्ञायेते *अस्थिश्चैते तु दन्तिनाम् ॥ ३६५॥

  • विकटो’ इति प्राक्प्रश्नोद्देशे ।+ ‘हखवालःइति प्राक् । 3 ‘अतिचेता'

इति प्रश्नोदेशे । १ क. गडम ! २ क. वाहनत्वं । ३ ख. वक्त्रवा° । ४ क. परिक्षी गस्त । १ क. काणी (ऽथ । ९ क. °न्तरे वि° । ७ क. एकस्य । . <प्रर्भवान्संध्यायः ] अस्थायुर्वेद ४१ अस्रग्गनै शयानस्य यस्य वेष्टौ निषेवते ॥ विषाणे तस्य जायेते वारणस्य मधुमभे ॥ ६६ ॥ मन्दीभूतो यदा वायुर्दन्तवेष्टौ निषेवते ॥ म्लाने विषाणे तेनास्प जोपेते ग्रन्थयोऽपि वा ॥ ६७ ॥ दन्तयोर्मारुतो यस्य पूलयोर्नावतिष्ठति(ते) ॥ समदन्तस्ततो नागो जायते नात्र संशयः ॥ ६८ ॥ संजातदन्तवेष्टस्य मुखे कुष्यति मारुतः । विषाणवृषहन्येते मूढस्नेनोपजायते ॥ ६९ ॥ नवमे दशमे वाऽपि हस्तिनी यदि पीडिता ॥ निःस्नेहाय खरीभूतो भृशं कोपमुपागतः ॥ ३७० ॥ यहूंष्मसहितो वायुर्दन्तमूले निषेवते ॥ विषाणावुपहन्येते मत्कुणस्तेन जायते ॥ ७१ ॥ वपुर्गभे शयानस्य दन्तमूले निषेवते । न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः॥ ७२ ॥ यस्यैकदन्तवेष्टं तु मारुतः संनिषेवते ।। एकदन्तः स मातङ्गो जायते नात्र संशयः ॥ ७३ ॥ यस्य पोतस्प जातस्य मूर्ती कुप्यति मारुतः । संजातदन्तवेष्टस्य एकमात्रोपहन्यते ॥ ७४ ॥ (एकभावस्तु संपूर्ण यत्र वातो न कुप्यति ॥ वामोजतो वा भवति त्वथवा दक्षिणोनतः ॥ ३७५ ।। एक सुंजायते तत्र एकश्चैवोपहन्यते ।) --: वायुर्गनै शयानस्प कुप्यस्येकाङ्गसंधिषु ॥ ७६ ॥ म्लानगात्रः स मातङ्गो जायते नात्र संशयः ॥ भस्रग्गनै शयानस्य वारणस्योपहन्यते ॥ ७७ ॥ मारुतेन यदा राजन्स्तब्धतेन नियच्छति । हस्तिन्य तु प्रहृष्टायां प्रभिन्नेनाथ जायते ॥ ७८ ॥

  • अयं सार्धश्लोकः वायुर्गमे—इत्यर्थोत्तरं कपुस्तके ॥

१ क. जायन्ते । २ क. निन्नेहानां । ३ क ख. ‘यूष्मास° ? क. स्तेनो पंजायते ॥ ह° । ५५ ४१७ ' पालकाप्यसुनिविरचितो [ ३ सस्यस्थाने सम्यग्गभे ऽपरिक्छिष्टो वछिष्टायामदुर्लभः ॥ एष नागो महाराज यावायुर्गवोत्कटः ॥ ७९ ॥ न च दोषः ऐधावम्ति शब्दाचास्तमनेकपम् ॥ भवीणेन यो जातः क्षीणाय चैव मातरि ॥ ३८० ॥ जनितश्चाप्यंहृष्टाभ् यः छिष्टश्चोदरे भृशम् ॥ एष मत्तो न भवति यावदायुर्मतङ्गलः ॥ ८१ ॥ स च निस्यं महाराज भवेत्प्रकृतिदुर्बलः । आहराचारवैर्गुण्यादभियातायमाद्रणव ॥ ८२ ॥ गर्भिण्याः कुपिता दोष गर्भा(४)जीवितनाशनाः ॥ अनुगैयुनश्चक्राणां वैगुण्याच्छोणितस्य च ॥ ८३ ॥ ईष्टासारम्योपभोगाश्च इचस्प विमाननात् ॥ अशुभास्कर्मणोऽस्पापुदघायुश्च रैभाद्रवेत ॥ ८४ ॥ मुहूर्तातिथिनक्षत्रैः करणैः शोभनैर्गजः । सुलक्षणः सुखपेण यथावत्प्रतिपादितः ।। ३८५ ॥ देवब्राह्मणगन्धर्वगुणैरन्यतमैर्युतः । पथ्यैः श्रुचिभिराद्वारे रसेश्च परिवृंहितः ॥ ८६ ॥ स च वीर्यविपाकेन तथा गर्भबलेन च । धन्प एव भवेन्नगो विपरीतस्ततोऽन्यथा ॥ ८७ ॥ भूतानां व्यतिरेकाय माहुजैः पितृजात्मजैः ॥ एभिभवस्तु निष्पत्तिपंथा भूतेषु षड्रसान् ॥ ८८ ॥ तेजस्वी तेज उद्रेकात्सत्वाच्चैव भवेद्रजः । तेजःसवक्षितीनां स्पाढ्ढेकाछउवाग्गजः ॥ ८९ ॥ अग्निर्वायुप्रैचुरत्वाद्में पुष्टो भवेद्धात् ॥ शुद्धेरमा भावैः स्पारसँधैरुद्रिक्तेः सात्विको गजः ॥ ३९० ॥ तेजोधरित्री पितृजेद्रिके खूपवान्भवेत् । तेजोनमोनिोद्भकाच्छुद्धश्चाऽऽशारजाद्रसात् ॥ ९१ ॥ आरोग्पमेव भवति शुद्धसवनलानिलैः ॥ पञ्चभूतसमत्वे तु समुद्रेकादभीरुवा ॥ ९२ ॥ १ क. प्रबाधन्ते । २ क. लिटो वोद°। ३ क. हरे चैव वै कः इच्छा सा° । १ क. शुभो भवे° । १ क, प्रचार° । ७ क. द्वाभ्यभा° । <गर्भावतन्मध्ययः] स्त्यायुर्वेदः । ४३६ भववायुबलोद्रेकाद्रवेयुर्जवसंपदः ॥ मनसस्तऋणानां च पित्तप्रकृतिसवयोः ।। ९३ ॥ समुद्रेकाद्भवेन्मेधा स्वष्टाङ्गा बुद्धिरेव च ॥ अन्वयैतानगम्भीरपस्पर्धात्पर्थवेदिता ॥ ९४ ॥ भद्रमन्दयुगत्वं च तथा च प्रकृतित्रयम् । सर्वं जातिविभागेन प्रकृतौ च प्रवक्ष्यते ॥ १९५ ॥ भक्ष्यं भोज्यं च पेयं च वथा लेखं च हस्तिनी ॥ अभीक्ष्णं यसमादत्ते सेवते चापि गर्भिणी ॥ ९६ ॥ दौहृदं तं विजानीयात्त चैवास्यै प्रदापयेत् । अनुकूठे भवेद्भं मातुस्तत्रोदरे रसान् ।। ९७ ॥ एवमेके व्यवस्यन्ति मुनयो गर्भसंभवम् । इति गर्भसमुत्पत्तिर्मुद्धिभेदः प्रवक्ष्यते ॥ ९८ ॥ कुद्धो भीतः प्रहृष्टो वा दुर्बलो बलवानपि । शब्दैश्च जलंदादीनां वने वित्रासितो भृशम् ॥ ९९ ॥ यादृशं भावमाश्रित्य गजो गर्भ निषिञ्चति । यादृशो धेनुकां याति जनयेत्तादृशं सुतम् ॥ ४०० ॥ प्रकृतिः प्रकृतिज्ञाने बॅक्ष्यते ते त्रिधर्मिका । तमःसत्त्वरजोयुक्ता या च दोष समाश्रया ॥ १ ॥ शुक्रशोणितयोर्गर्भ गर्भनाशविचेष्टितम् । दन्तिनां मानुपैस्तैल्यो दोषो दूष्येन्द्रियाणि च ॥ २ ॥ व्याधयश्च भवन्येषां प्रपशस्तुल्यलक्षणाः ।। मानुय साम्पतश्चैव विशषः प्रकृतेस्तथा ।। ३ ।। चेतना च मनो बुद्धिराकृतिश्च स्वभावतः । आरोग्यं दौहदं चापि साम्यजान्यायुरेव च ॥ ४ ॥ विज्ञानमिन्द्रियस्थानं सुखदुःखे प्रियाप्रिये । समो रजश्च सत्त्वं च गर्भस्पाSSपिजमिष्यते ॥ ४०५ ॥ क्षुत्पिपासासहिण्णुत्वं तृप्तिश्चैव तु र्हस्वजाः । श्रोत्रं शब्दश्च मूर्तिश्च ववेकश्चैव खानि च ॥ ६ ॥ १ क. °गे च प्र° । २ क. 'माधत्ते। ३ क. °त्पत्तिबुद्धि° । ४ क. वक्ष्येते ते त्रिधामिके । त° । १ क. 'योन्म ग° । १ क. °स्तुल्या दोषा दू° । ७ क. विशेषाः । • क. सप्तजाः । पालकाप्यमुनिविरचितो- [१ शस्यस्थाने अन्तरिक्षामकानि स्युर्गर्भस्येह महीपते ॥ स्परां ज्ञानं तथा.इयं रौक्ष्यं चेष्टा च लाघवम् ॥ ७ ॥ प्राणापानौ समानश्च व्यानोदामौ च वायवः ॥ रूपं दृष्टिः पिपासा च पितमूष्मा च केवलम् ॥ ८ ॥ रोगः पक्तिः प्रकाशश्च जसानीति निश्चयः । रसज्ञानं रसायैव स्नेहः छेदः कफस्तथा ॥ ९ ॥ आँखान्येतानि गर्भस्य वेदितव्यानि तत्त्वतः ।। (प्राणो गन्धश्च मूर्तिश्च स्थैर्यं गौरवमेव च ॥ ४१० ॥ पार्थिवानाद् गर्भस्य वदन्ति नपकोविदाः ॥ तस्माद्गर्भस्तु पितृतो मातृजस्तत्स्वभावतः ॥ ११ ॥ रससात्म्यामेकश्चैव पञ्चभूतात्मंकस्तथा ।। जिह्वा नासाऽक्षिणी कण शिरोऽथ हृदयं गलः ॥ १२॥ नाभिर्बस्तिीदश्चैव जीवस्याऽऽपतनानि वै । परोक्षवादनिष्टं हि मन्यन्ते भूतसंभवम् ॥ १३ ॥ विचिन्त्य बहुशो बुद्धया विो गौतमबङी ॥ कुमुदस्य समुत्पन्न वामनस्याञ्जनस्य च ॥ १४ ।। पुण्डरीकस्य च कुले सर्वव्यञ्जनपूजिताः ॥ ते(ये)षां मुक्त विषाणेषु पुरीषेषु च रोचना ।। ४१५ ॥ पस्प स्युस्ते च वृपतेः स राजा स्यादनिर्जितः । वायुर्गभे शयानस्य यस्य सक्थि निषेवते ॥ १६ ॥ स नीचजघनः स्यात्तु पुरस्ताञ्च समुचितः वायुभे शयानस्य मन्पासंधिषु कुप्यति १७ ॥ सोऽस्य नामयति श्रीवां तेन प्राप्तविदुर्गजः॥ शरत्काले तु संप्राप्ते प्रभूतपवसोदके ॥ १८ ॥ निर्देशमशकेऽरण्ये मृगनेत्रासु रात्रिषु । दिशो गजाश्व यूथानि समेवेश्नन्ति पार्थिव ॥ १९ ॥ लीलया ीडमाना वै वनेऽपवनेषु च । जनयन्ति च ते तत्र त्रिविषाणाननेकपान् ॥ ४१० ॥

  1. धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥

१के. रागपक्तिप्रकाशाश्च । २ क, अत्यन्येतानि । ३ क. "मकामे। १ क, °त्मकस्त ° । १ क. रोचना । ६ क °मयेत्सति पा° । ९ शरीरविचयाध्यायः] ईस्यायुर्वेदः । चतुर्विंशार्णाश्च गजान्द्वि विषाणांस्तथैव च । हस्तिनीनां प्रभावेण जायन्ते ते विशां गजैः ॥ २१ ॥ प्रदक्षिणाश्च जायन्ते वारणाः पृथिवीपते । द्विविषाणास्तु ये तत्र ग्रहणं यान्ति ते नृप ।। १२ ।। ते भवन्ऍत्तमा नागाः पूजिताः पृथिवीपते । घोगाहस्ते महाराज च्छत्राद्भश्चैव वारणाः ॥ २३ ॥ वारणा । मधुपर्कोह्न मानार्हास्ते भवन्ति च ॥ ईदृशा यैस्प मातङ्गाः सेवन्ते विषयाघ्ष ॥ २४ ॥ पूजिता लक्षणैरेभिः स राजा बभिनन्दति ॥ ४२५ ॥ समुद्रवसनां कुम्नां सशैलवनकाननाम् ॥ चिरं च वसुधां या(पाति शठंश्चाप्पधिगच्छति ॥ २६ ॥ बीजान्युप्तानि रोहन्ति सुभिक्षु चैव जायते । अनावृष्टिर्न भवति मनोहानिर्न चैव हि ।। २७॥ नोपद्रवाः प्रधावन्ति व्याधयश्च महीयते ॥ यस्य राज्ञः पुरे देशे वाहनेष्वास्मजेषु च ॥ २८ ॥ आप्नुयाद्विपुलां लक्ष्मीं स राजा यत्र वारणः । सर्वकामसमृद्धिश्च जायते नात्र संशयः ॥ ४२९ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने मद्दपाठे तृतीये शल्पस्थाने गर्भायक्रान्तिर्नामाष्टमोऽध्यापः ॥ ८ ॥ अथ नवमोऽध्यायः । अङ्गो हि राजा चम्पाय पालकप्यं स्म पृच्छति । गर्भः कथं संभवति संभूतः केन जीवति ॥ १ ॥ किं च प्रथमतस्त्वङ् गर्भस्थस्योपजायते । किं मतृजं शरीरे च पितृजं वारणस्य किम् ॥ २॥ कति दन्ताः कति नखः कति मर्माणि हस्तिनाम् ।। कियन्मात्रं च रुधिरं पित्तं श्लेष्मा च मारुतः ॥ ३२ ॥ वायुः कस्मिन्स्थतो देशे कस्मिन्पेशी च तिष्ठति । के स्थितं रुधिरं चास्य पित्तं श्लेष्मा च दन्तिनः ॥ ४ ॥ १ क. °न्त्युपमा। २ क. ये च। ३ क. गर्भविका°। ४ क, मातृकं । पालकाभ्यनुनिविरचितो- ' [३ शक्यस्थले अलभमाणं किं चास्य किंमात्रन्दुको गजे ॥ किंमात्रं छोग हुदये किंमात्रं फुप्फुसें मुने ॥ १ ॥ अत्रं किं मामकं विधास्क स्थितीको गजे ॥ क स्थितं योम हृदयं प्लीहा वृक्कौ यकृत्तथा ॥ ६ ॥ क्क नु बैस्तिमबद्धश्च परिमाणं च किं भवेत् । भुले गर्भादरस्थो वा न वा भुक्तेऽथ भोजनम् ॥ ७ ॥ संधयः कति चास्थीनि केन मोचति हेतुना ॥ केम पश्यति रूपाणि परिक्रामति तिष्ठति ॥ ८ ॥ केन स्तनति वै नागो लिण्ठं सृजति मेहति ॥ उत्तिष्ठति निषीदेच्च निषण्णश्चानुवर्तते ॥ ९॥ विपद्यते तथा केन मैथुनं केन गच्छति ॥ के बालाः कानि रोमाणि केशाः पक्ष्य च ।कं भवेत् ॥ १९ ॥ कियन्मात्राणि श्रो(तो)तसि च्छन्पः कति च दन्तिनाम् ॥ केन जीयेंत भुक्तं च जीर्णे केन निरूहति ॥ ११ ॥ केन निद्रामुपादत्ते केन निद्रा न जायते ॥ ग्रणी फेम दीप्ता स्यादविपाकः कथं भवेत् ॥ १२ ॥ वाव पित्तवहः काश्च शुक्रवाहश्च काः स्मृतः । मेदवह रसवहः शिरा रक्तवाहश्च काः ॥ १३ ! मांसास्थिमेदोमज्जानां वहिन्यश्च शिराः कति ॥ प्रसारणाकुञ्चनाचाश्चेष्टाः काभिश्च चेष्टते ॥ १४ ॥ केन वा स्याद्विपमेन बस्तो मूत्रं प्रवर्तते ॥ भजनं मत्तनागानां मदो वाऽपि किमामकः ॥ १५ ॥ गजानां रोमकूपेभ्यः कस्मास्वेदो न वर्तते । मुखतः केवढं स्वेदः छान्तानां संप्रवर्तते ॥ १६ ॥ एवं में पृच्छतो ब्रूहि सर्वमेव महामुने । वारणानां च नामानि यस्तावद्वक्तुमर्हसि ॥ १७ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ सौम्याऽऽप्रेयमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १८ ॥ १ क. किंमात्रकं। २ ख. °न्दुको। ३ क , वृष्क। ४ क. मस्तिः प्रवृद्ध° १ क. हेच्छति । हे क . च यानि स्युस्ता° । ९. शरीरविचकध्यायः] स्थायुर्वेदः । सोमजं शीलमात्रं च शुष्कमुष्णं च तैजसम् ॥ प्रपाणां स्थावराणां च संभवश्च चतुर्विधः ॥ १९ ॥ पुरुषो गौरजोऽघोऽवयो गर्दभोऽषतरोऽपि च । सप्तैते जङ्गमा ग्राम्या वन्यान्सप्त निबोध मे ॥ २० ॥ कपिर्गजो वराहश्च शार्दूलो महिषो मृगः । खङ्गश्चेति समाख्याताः सप्त वन्याश्च जङ्गमाः ॥ २१ ॥ वृक्षो वनस्पतिर्गुल्यो लतौषधितृणानि च । मतानो वीरुधो गुच्छः स्थावरा नव कीर्तिताः ॥ २२ ॥ स्थावराणां च निर्देशो रसवीर्यविपाकतः ॥ कीर्तितो यवसाध्याये विस्तरेण महीपते ॥ २३ ॥ समागतो हस्तिनीं तु नागो मैथुनमाचरेत् ॥ योन्यां करेण्वाः संघर्षारसौम्यं श्रुतं विमुञ्चति ॥ २४ ॥ निषिच्यमाने शुक्रे तु महात्मा प्रतिपद्यते । जीवः सूक्ष्मपरो धातुरचिन्यः प्रभुरीश्वरः ॥ २५ ॥ संसृष्टं रजसा धृ तिष्ठद्योन्य विवर्धते । सप्तरात्रोषितं तत्र कललं जायते यवः ॥ २६ ॥ दशाहादउँदं तत्र जायते राजसत्तम ।। भासाच पेशी भवति हृदयं तदनन्तरम् ॥ २७ ॥ कंचित्संभवमिच्छन्ति पूव संजायते शिरः ॥ पूर्वं हृदयमिरपेके युगपचपरेऽब्रुवन् ॥ २८ ॥ हृदयं मनसः स्थानं मनश्चाऽऽहुः प्रजापतिः । तस्माद्भेण जातस्य हृदयं जायतेऽग्रतः ॥ २९ ॥ ततः संजायते योम यदैतृकी त्रयं तथा । ततः शिराः संभवन्ति तिर्यगूर्ध्वमधस्तथा ॥ ३० ॥ ततः शिराभिः सहितं स्थूलत्रपुपजापते ॥ पृष्ठवंशोऽथ जघनं वक्षो गात्रापरोदम् ॥ ३१ ॥ क्रमेण सर्वाण्यङ्गानि केशरोमनखानि च । भवन्त्यत्र शिराभागे मातुर्गर्भादरे वसन् ॥ ३२ ॥ ततः स दशमे मासे द्वादशे वाऽपि जायते ॥ एवं हि जायते हस्ती जातश्चापि पिबेषयः ॥ ३३ ॥ १ क. °रोऽधिकः । स° । २ क. ङ्वृद्धौ भ९ । पाळकाप्यमुनिचिरचितो- [३] [शस्वस्थाने द्विमासजातश्चपलो लिंण्डवापि (?) मसकुजः ॥ तृतीपे च चतुर्थे च पानीयं मासि सेवते ॥ ३४ ॥ ऊर्ध्वं चतुर्णां मासानां तृणं मृदु च पलवम् || शकुकीमरिमेदं च कर्णिकार व खादति ॥ ३५ ॥ भुञ्जनस्य मवर्धन्ते दोषाः प्रायेण दन्तिनः || वातपित्तकफाश्चैव तेषां कर्म पृथक् पृथक् ॥ २६ ॥ रकमांसास्थिमज्यानो वर्धन्ते धातवो रसैः || मेद: शुक्रं बलं तेजो जवो वर्ण्य च पार्थिव ॥ ३७ ॥ रसेन पित्तं चाम्लेन मधुरेण कैफः सदा || कषापकटुकाभ्यां तु वर्धते दन्तिनोऽनिलः ॥ ३८ ॥ कण्ठे श्लेष्मा विहरति भुञ्जतो विविधामसान् || पिचेन पच्यते भुकं कफानिद्राऽस्प जायते ॥ ३९ ॥ वातात्माणस्य चेष्टा व जीर्णस्य च निरूहन (ण)म् || समधातुस्त्वरोग: स्पाद्विषमैर्व्याधितो भवेत् ॥ ४० ॥ जरापुरचं मांस तु मातृजान्विद्धि हस्तिनः || शुक्रं मज्जास्थि मेदांसि शिरारोमनखाः पितुः || ४१ ॥ यथाविभक्कान्यस्थीनि संघयो ये च कीर्तिताः ॥ दन्ता नागस्य पावन्तो मर्माणि च निबोध मे ॥ ४२ ॥ शिरस्पस्थिद्वयं राजन्कपाले च तथाऽपरे ॥ अष्टावस्थीनि ग्रीवायां नव चैवात्र संधयः ॥ ४३ ॥ एकमेवास्थि सगदे द्वौ संधी सव्यदक्षिणौ || द्वे च सक्कास्थिनी ज्ञेये चत्वारश्चात्र संघयः ॥ ४४ ॥ अधस्तादुपरिष्टाच दन्ताः षोडश सागदाः || महारिणौ च द्वौ दन्तौ करिणोऽष्टादश स्मृताः ॥ ४५ ॥ अष्टादशानां दन्तानां संधयोऽष्टादशैव च || अधस्ताबोपरिष्टाच विद्याभागस्य पार्थिव || ४६ ।। गेलनाड्यां चतुःषष्टिस्तरुणास्थीनि दन्तिनेः || वलयाकृतिकल्पानि सप्तषष्टिश्च संधयः ॥ ४७ ॥ १ क. पिण्डद्वापि । २ क. कफस्तदा । ३ ख. शिरो रो°। ४ ख संघयोः । ५ क. मलानां च । ६ क. °नः ॥ प्रल | ९ शरीरविजयाध्यायः ] हस्त्यायुर्वेदः । प्रतरास्थि तलमोहे विद्यादेकं विचक्षणः || तलकर्षे व विज्ञेयं प्रतरास्थ्येकमेव तु ॥ ४८ ॥ अष्टावेव हि पादेषु मंतरास्थीनि निर्देिशेत् || चतुर्थे च महीपाल संघपश्चात्र षोडश ॥ ४९ ॥ पलिपादेषु कर्णेषु मोहयो: मोहसंधिषु ॥ एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः ॥ ५० ॥ अशीतिरेव पादेषु चतुर्ष्वपि च पार्थिव || विंशतिश्च नखानि स्युः संधीनां द्व्यधिकं शतम् ॥ ५१ ॥ विशेषास्थ्येकबाह्रस्थि वंशास्थीनि च गात्रयोः || पूर्वपोस्तु षढस्थीनि ह्येवं षट्चैव संधयः ॥ ५२ ॥ अस्थीनि संघपश्च स्युः षडेवापरयोरपि ॥ कपालास्थ्येकमेवाऽऽहुः सर्वतो जघनाश्रितम् || ५३ ॥ चतुर्दशाssहुरस्थीनि नागस्योरसि संख्यया || संघयस्त्वपि चास्तु दश पञ्च च निश्चिताः ॥ ५४ ॥ अस्थीनिविंशतिः पृष्टौ (ष्ठे) संधयश्चैकविंशतिः ॥ पक्षयोरुभयोर्विद्याच्चत्वारिंशच पार्श्वकाः ॥ ५५ ॥ द्विचत्वारिंशेदेवाऽऽसां पार्श्वकानां तु संधयः || ऊर्ध्वास्थीन्येकविंशत्स्यु: संधयश्चैकविंशतिः ॥ ५६ ॥ लाङ्गूलवंशलाङ्गले गुलिकास्थीनि विंशतिः ॥ त्रिंशत्तु संघयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥ त्रीण्यस्मां तु शतान्येवं विंशतिश्चैव संख्यया || शतानि त्रीणि संधीनां षट्षष्टि चापि निर्दिशेत् ॥ ५८ ॥ हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कटिद्वपे ॥ द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु ॥ ५९ ॥ स्तनयोश्चैव मेण्ट्रे च नागस्य तु गुदे तथा ॥ विद्यात्पञ्चदशैतानि श्रो( स्रो) तांसि वदतां वर || ६० ॥ १४१ १ क. प्रान्तरास्थि । २ क. यं प्रान्तरा० । ३ क. प्रान्तरास्थीनि । ४ क ● तो यजना ° । ५ क. °शदासां तु पा° । ६ क. तालुके । ४४२ पालकाप्यमुनिविरचितो- नेत्रपोश्चापि पक्ष्माणि केशान्शिरसि निर्दिशेत् || देहे रोमाण्यसंरूपानि वालाः पुच्छे व दन्तिनाम् ॥ ६१ ॥

[ ३ शस्यस्थाने सिराः शतानि सप्तैव सर्वपिण्डेन दन्तिनाम् || पञ्च स्नायुंसहस्राणि पञ्च स्नायुशतानि च ॥ ६२ ॥ एतेषां विस्तरो राजन्सिराव्यूहे प्रवक्ष्यते || मर्माण्यपि प्रवक्ष्यामि भेदतो मर्मसंग्रहे ॥ ६३ ॥ गुदोऽण्डकोशो हृदयं मेण्ट्रं नाभ्युदरं करः || प्रत्यङ्गं सौमतीकाशौ प्रतिमानं गुदे स्तनौ ॥ ६४ ॥ मोहसंदानभागौ च ग्रन्थिः सकुटिकेतलाः ॥ पलिहस्तौ च विष्के व रन्ध्रौ द्वे वापरान्तरे || ६५ ॥ कुँलिः कटी च प्रस्तावो ( स्रो) तांसि दश पञ्च च ॥ कक्षाभागौ सनिष्कासौ मन्ये च मनुजाधिप । ६६ ।। अन्तर्बाहू पणवको बिम्बकः कुम्भ एव च ॥ अपस्कारौ तथाऽष्ठीव्यौ मृदुकुक्षिस्तथैव च ॥ ६७ ॥ गलपृष्ठं येवस्थाने ग्रीवामन्ये च तालुकम् || वाहित्थं शम्बुकौ जिह्वा बलाङ्गे वक्षणौ तथा || ६८ || विक्षोभौ चूचुको मुष्कौ कूर्मासतलसंधयः ॥ अस्थिक्षयौ कुलाभागावुरःसंधिरुरस्तथा ॥ ६९ ॥ उभावंसौ च विज्ञेयाविति सप्तोत्तरं शतम् || मर्मणामिति व्याख्यातं वारणानां नराधिप ॥ ७० ॥ —:():- अतश्च कथ्यमानानि दोषस्थानानि मे शृणु ॥ पर्वाण्यामाशयश्चैव उरः कण्ठं शिरस्तथा ॥ ७९ ॥ स्थानान्येतानि सर्वाणि श्लेष्मणो विद्धि दन्तिनाम् ॥ ऊर्ध्वं नाभेरधः पित्तं हृदयं समुपाश्रितम् || ७२ || पक्कामाशयगो वायुर्जघने सँगदे तथा ॥ स सर्वदेहव्यापी तु सर्वतः कर्म चेष्टते ॥ ७३ ॥ १ क. °ण्डेषु द° । २ क. सकलकुन्तलाः | ३ क. रन्ध्रे द्वौ चा° । ४ क बृक्षी । ५ ख. यतस्थाने । ६ क. ° क्षोभोमौ च तुप्कौ च कू° | ७ ख. सगुदे । इस्त्यायुर्वेदः । रक्तस्थाने स्थितो वायुर्व्यानो नाम्ना तु वीर्यवान् ॥ मेदःस्थाने स्थितः प्राणो वसास्थान उदीरणः ॥ ७४ ॥ समानो मांसमध्यस्थो ह्यपानश्चास्थिसंस्थितः ॥ व्यानोदानी समानश्च प्राणापानौ च पञ्चधा || ७५ ॥ भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः || व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप || ७६ || उदानेन बलोन्मादौ समानाद्भागमादिशेत् || वागुच्छ्रासानुपानानां प्रवृत्तिः प्राणजा स्मृता ॥ ७७ ॥ वातमूत्रपुरीषाणि झपाने विद्धि पार्थिव हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम् ॥ ७८ ॥ सौरं तेजश्व नेत्रे तु प्रविभक्तं शरीरिणाम् || तथा प्राप्तोऽथ हर्षादींस्तेन रूपं च पश्यति ॥ ७९ ॥ श्लेष्मस्थाने स्थितं सत्त्वं रजो बाय्वनुसंस्थितम् || नमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः ॥ ८० ॥ महर्षानन्दभावाभ्यां सौम्पं शुक्रं प्रमुञ्चति || क्रमेण रसवीर्याणां सौम्यं शुक्रं प्रवर्तते ॥ ८१ ॥ अदृश्यमार्तवं विद्धि हस्तिन्या इर्षसंभवम् || गृह्णीते साऽद्भुतं गर्भ गर्भिणी द्वेष्टि चौद्भुतम् ॥ ८२ || सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम् || अस्थ्याश्रिताश्च ताः सर्वाः स्नायुबद्धास्त्वचा वृताः ॥ ८३ ॥ अल्पं वा बहु वा ह्रस्वं दीर्घ वाऽप्यथवा पृथक् ॥ एकसंस्थं हितं मांसं यत्स्यात्पेशीति तद्विदुः ॥ ८४ ॥ तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता ॥ व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः ॥ ८५ ॥ वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति ॥ अस्थीनि पर्वतो मेरुस्तेजो देहे व्यवस्थितम् ॥ ८६ ।। बुद्धिर्मेधा च नागानां स्नायुबन्धेष्ववस्थता || वसामाश्रित्य बलवान्दर्पस्तिष्ठति नित्यशः ॥ ८७ ॥ १ ख. नामा तु | २ क. ख. उदीरिणः | ३ क. ततः । ४ क. साऽद्भुतम् , ९ शरीरविचयाध्यायः ] पालकाप्यपुमिविरचितो- मदश्चैव महातेजाः शुक्रस्थानं समाश्रितः || शिरासंधी समाश्रित्य लोमस्तिष्ठति वै सदा ॥ ८८ ॥ अश्रेषु कर्म नागानामालस्यं यकृति स्थितम् || कालेयं मदो(?) क्रमते विषादो नृपसत्तम ॥ ८९ ॥ गजस्य पुष्फुसे चैव भयं तिष्ठति नित्यशः || वक्षसेच्छु (?) हृदयं सव्यं स्तनमुपाश्रितम् ॥ १० ॥ यद्दपपार्श्वं च कोम वक्षःस्थितं विदुः || पकप्लीहे च संबद्धे (स्थूलाचं हृदयादधः ॥ ) ९१ ॥ आमाशयं विभजते तिष्ठेरपक्वाशयं च तत् || आमाशयस्य मध्यस्था व्याधयः सर्व एव तु ॥ १२ ॥ व्याधयो ये च संख्यातास्तेषां पक्काशयो गतिः ॥ ईषत्तु शुषिरा वृत्ता दीर्घा बलवती सिरा ॥ ९३ ॥ स्नायुर्वकावनद्धा च घना पृथ्वी च कण्डुरा || वातपित्तकफानां च तथैव रसशुक्रपोः ॥ १४ ॥ मेदोसृङ्मज्जमांसानां तथा मूत्रपुरीषयोः ॥ हासवृद्धी यतो द्वेषां प्रमाणेनोच्येते त्वतः ॥ १५ ॥ मूत्रं बस्तिश्च मुष्कौ च वक्षणोदेशमाश्रितो || मांसमस्थ्याश्रितं विद्याद समांसमुपाश्रितम् || ९६ ॥ मज्जाभ्यन्तरतोऽस्त्रां तु शुक्रं मज्जातं विदुः || मेदो मांसाश्रयं प्राहुः शिरा मांससमाश्रिताः ॥ ९७ ॥ रोमाणि त्वचि जातानि मांसस्यापि त्वगावृतिः ॥ छव्यः षडेता व्याख्याता द्विपानां द्विपदी वर ॥ १८ ॥ छवीनां विस्तरश्चापि मर्माध्याये मेवक्ष्यते ॥ शिरास्नाय्वात्मकं विद्यात्रखानां संभवं नृप || ९९ ॥ तलानां किणभावं च निसर्गादीश्वरं विदुः || च [१ शस्यस्थाने- इमा महामकृतय स्तिमः कीर्तपतः शृणु ॥ १०० ॥

  • कपुस्तके त्रुटितम् ।

१ क. संधि समा० । २ क. पुष्फसे । ३ क सबद्धः । ४ क. अस्थम । क. °च्यतत्व | ६ क. प्रचक्षते । हस्त्यायुर्वेदः । रजस्तमश्च सत्वं च प्राहुरध्यात्मकोविदाः ॥ मेधावी चपलश्चण्डस्तेजस्वी लघुविक्रमः ॥ १ ॥ कौतूहल कामी च क्रीडनो हर्षणश्च पः ॥ शीघ्रं कृतं नाशयति शीघ्रं कर्माभिपद्यते ॥ २ ॥ दुर्भगश्च तथा नागः सततं धेनुकाप्रियः ॥ अशिता दुर्भरः शूरो निःशकोत्तानवेदिता || ३ || एवंविधस्तु यो नागः स राजभाजसः स्मृतः ॥ कृच्छ्रेण किंचिज्जानीते कर्म चास्य प्रणश्यति ॥ ४ ॥ निद्रालुगूढ संज्ञश्च तामसो नाग उच्यते ॥ अन्वर्थवेदी सुभगः स्मृतिमा शुभयोगजः || १०५ || कर्म शीघ्रं विजानाति न च तत्तस्य नश्पति ॥ आयुष्मान्बलवाञ्शूरो नीरोगः सुप्रजो लघुः ॥ ६ ॥ धन्यो यशस्वी दीप्ताभिः सुसत्व: प्रियदर्शनः ॥ स्निग्धगम्भीरघोषश्च सात्त्विको नाग उच्यते ॥ ७ ॥ इति तिस्रः समाख्याता महामकृतियोनयः || ९ शरीरविचयाध्यायः ] ८ ॥ एवं शरीरं व्याख्यातं पविभागेन (ण) मे शृणु प्रसारणं च गात्राणां तथा संकुचनं च यत् || चत्वारिंशत्सिरास्तस्य विनियुक्ता हि धारणे ॥ ९ ॥ उत्तिष्ठति शिराभिश्च चत्वारिंशद्भिरेव हि ॥ उपवेशं च कुरुते चत्वारिंशद्भिरीश्वरः || ११० || षट्शतेन विजानीयाद्गमनं परिवर्तते ॥ हस्तशीलेन कुरुते षट्शतेन तु वारणः ॥ ११ ॥ जृम्भणं कुरुते नागः स चत्वारिंशता तथा ।। दशभिर्हन्ति इस्तेन ग्रीसं दशभिरेव च ॥ १२ ॥ दशभिश्चालयेरसकौ दशभिश्चैव खादति || भक्षयित्वा निगिरति शिराभिर्दशभिस्तथा ॥ १३ ॥ दशभिर्दशभिश्चैव पच्यमाने च वारणः || शिरसो धारणे दृष्टाः सिरा ह्यूर्ध्वं तु विंशतिः ॥ १४ ॥ १ क. प्रतापी च । २ क. अशीता | ३ क. प्रासं च दशभिस्तथा । १४५ पालकाप्यमुनिविरचितो- ग्रीवायाँ पार्श्वयोर्दृष्टास्तिस्रस्तिस्रः पुनः शिराः || शिरसचालने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥ आददाति शिराभिश्च पानीयं दशभिद्विषः ||

  • दशभिर्निर्व मेच्चैव शिराभिः सलिलं गजः ॥ १६ ॥

दशभिर्निमिषेभाग उन्मिषेदशभिः पुनः || दशभिर्गन्धमाप्रोति शृणोति दशभिस्तथा ॥ १७ ॥ षट् त्रिंशत्तु शिरा दृष्टा दृष्टिसंचारणेsपि च || कटपोर्दश विज्ञेया शिरा मदवहा नृप ॥ १८ ॥ दशभिर्दशभिश्चैव कर्णौ वालपति द्विपः || निश्वासं कुरुते यामिस्ताः शिराखिशदेव तु ॥ १९ ॥ दशभिबृंहति गजो व्याहरेद्दशभिः पुनः ॥ [ ३ शल्यस्थाने- पुच्छं चालपति श्रीमान्सराभिर्दशभिर्गजः || १२० ॥ निर्हरेदशभिर्मेण्ट्रे दशभिश्चैव सं (मे) इति ।। मैथुनं पाति दशभि (भी) रेतो दशभिरावपेत् ॥ २१ ॥ अभितप्तस्तु मातङ्गो वमथुं याभिरुत्सृजेत् || षट्त्रिंशत्तु शतं विद्यात्सिराः स्वेदवास्तु ताः || २२ ॥ शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः || धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः || २३ || तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश || ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः ॥ २४ ॥ पक्काशयनिबद्धास्तु ज्ञेयास्तांस्तु चतुर्दश || शिरा दश समाख्याता पास्तु पित्तवहाः स्मृताः ॥ १२५ ॥ ii दशैव तु शिरा दृष्टाः श्लेष्माणं या वहन्ति वै || शिरा यास्तु शरीरेऽस्मिन् सर्वसंघिसमाश्रिताः ॥ २६ ॥ नदीं तरति सर्वाभिस्ताभिश्चैव तु लघयेत् || ताश्व गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः ॥ २७ ॥ सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः ॥ दशैव ताः वसूक्ष्मास्तु याभिर्वेदयते रसान् ॥ २८ ॥

  • अयमर्ध श्लोकः ' शिरसश्चालने' - इत्यतः प्राकपुस्तके |

१ क. °स्तासु च । ९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । अपानेन यदा वायुं वारण: प्रेविभुञ्चति || पक्काशयनिबद्धास्तु ज्ञेयास्तौस्तु चतुर्दश |॥ २९ ॥ एकादश शतान्येवं सप्ततिश्च पुनः सिराः || (ऋचारणस्य प्रदेशेऽस्मिन्व्याख्यातास्ता: प्रदेशगाः ॥ १३० ॥ शतानि त्रीणि शेषाणि त्रिंशदन्याः पुनः शिराः ॥ ) एता रक्तवहा दृष्टाः शरीरं सर्वमेव हि ॥ ३१ ॥ सिराभिः संवृतं याभिर्वल्लीभिरिव पादपः || अत्र प्रतिविशेषं तु हस्तिन्यामुपलक्षपेत् ॥ ३२ ॥ एकैकस्मिन्स्तने दृष्टाः सिराः क्षीरवहा दश || हृदयंगमाः सुसूक्ष्माश्चेति प्रोक्तः सिराविधिः ॥ ३३ ॥ शतानि पञ्च (नागस्य सहस्रं च) विशेषतः ॥ रेतोत्सर्गकरा यास्तु वारणानां सिरा दश ॥ ३४ ॥ मैथुनार्थं च या दृष्टास्ता एव विंशतिः स्मृताः नव संधिशतान्येवं वारणेष्ववधारयेत् || १३५ ।। ४४७ अतः परं प्रवक्ष्यन्ते संधयो वारणस्य तु || द्वाविंशतिः संधयस्तु पादे पादे विनिश्चिताः || ३६ ॥ मोहसंधानभागे च पलिहस्ते च दन्तिनः || एतेष्वङ्गमदेशेषु संधयश्च चतुर्दश ॥ ३७ ॥ एवं भागे त्वपस्कारे पादे विक्षोभयोरपि || प्रतिमाने व विज्ञेयाः संधयस्तु चतुर्दश || ३८ || गुच्छे सगुटिकायां च स्युस्तथाऽन्तरसक्थनि || संघयोऽत्र महाराज विज्ञेयास्तु चतुर्दश ॥ ३९ ॥ मण्डूक्यन्तरसंधौ तु अव्ये तु विशेषतः || संघयस्तत्र विज्ञेया वारणस्प तु विंशतिः ॥ १४० ॥ आयासकाण्डे रन्धे च स्तनानुसार एव च || मेण्ढे चैवाण्डकोशे च नवतिः संधयः स्मृताः ॥ ४१ ॥ अंसेच प्रत्यगंशे च तथांऽसफलकेऽपि च ॥ संघयस्तत्र विज्ञेया वारणस्य तु विंशतिः ॥ ४२ ॥

  • 'धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके |

१ क. प्रतिमुञ्चति । २ क. °स्तासु च° | ३ क. °नुरस ए° । पालकाप्नुनिविरचिती- आयासकाण्डे रम्भे च स्तनानुसार एव च ॥ मेण्डे चैवाण्डकोशे च नवतिः संघयः स्मृताः ॥ ४३ || अंसे च प्रत्यगंशे च तथऽसफलकेऽपि च ॥ संघपस्तत्र विज्ञेया वारणस्प तु विंशतिः ॥ ४४ ॥ ग्रीवाबिन्दुषितानेषु पिपिडकावग्रहे तथा ॥ आसने शयने स्थाने विद्यात्संधिशतानि षट् ॥ १४५ ॥ पुरस्कारावग्रहे च निर्माण श्रवणे तथा ॥ ईषिकान्तरयोश्चैव वासकुम्भे च दन्तिनः ॥ ४६ ॥ द्वे च संधिशते माहुः संधींश्चापि चतुर्दश || स्व (क)टे च खलु नेत्रान्ते एकैके संघयः स्मृताः ॥ ४७ ॥ विषाणयोद्वयोश्चापि हस्ते द्वात्रिंशदीरिताः || उरसि द्वादश ज्ञेया मुखे त्रिशति (?) रेव च ॥ ४८ ॥ दशनासगदाये तु संधयस्तत्र षोडश || जिह्वायां तु त्रयः प्रोक्ताः कण्ठे ज्ञेयास्त्रयोदश ॥ ४९ ॥ भासने वंशदेशे च तत्पिले पश्चिमासने || तथा त्वपरवंशे च द्वात्रिंशत्संधयः स्मृताः || १५० ।। अस्थिभागे च जघन उत्कृष्टकलयोरपि ॥ भागेष्वेतेषु नागस्ये द्वात्रिंशत्संधयः स्मृताः ॥ ५१ ॥ (* लालवंशेला के द्वात्रिंशत्संधयः स्मृताः ।) करीषभागे प्रस्रावे गुदभागे च दन्तिनः ॥ ५२ ॥ संघयो विंशतिर्हेया भागेष्वेतेषु निश्चिताः || पलिहस्ते ततः कर्ममोहसंदानयोरपि ॥ ५३ ॥ अपस्कारे च नागस्य क्रोशसंधि विनिर्दिशेत् || बाहोरथसफलके पाद्याभागे तथैव च ॥ ५४ ॥ ग्रन्थिष्वपि तथाऽष्ठीव्ये ज्ञेयास कटिकासु च || उत्कृष्टेऽप्यथ मण्डूक्यां मागेष्वेतेषु दन्तिनः ॥ १५५ ॥ समुद्रसंधिः सर्वेषु यथावदिति निश्चयः || लाङ्गूलबंशे लाङ्गूले जघनत्र्पस्थिदेशयोः ॥ ५६ ॥

  • धनुश्चिह्नद्वयान्तःस्थः पाठो नास्ति कपुस्तके ||

१ क. °नुरस ए° । २ क. स्य संधयः षोडश स्मृ° | ● शरीरविषयाध्यायः ] हस्स्यायुर्वेद : उलूखलारूप: संघिस्तु कलामागे च दन्तिनः || विताने श्रवणे चैव बिम्बोः कुम्मान्तरे तथा ॥ ५७ ॥ निर्याणे केटिसंधौ व शिरोमस्तकपिण्डयोः ॥ इषीकाग्रे च कुम्भे च वारणस्य महीपते ॥ ५८ ॥ तूणसीवनवत्संधिर्विज्ञेयस्तु कपालतः || हमुसककपालेषु सगदेष्वेव दन्तिनः ॥ ५९ ॥ संधिर्वापसतुण्डः स्याद्भागेष्वेतेषु दन्तिनः || नेत्रे वर्त्मन्यपाङ्गे च करीषा श्रा (स्त्रा) व एव च ॥ १६० ॥ हृदये चाक्षिकूटे च कण्ठे कोनि गुदे तथा 1 ४४९ ज्ञेयो मण्डलसंधिस्तु भागेष्वेतेषु दन्तिनः ॥ ६१ ॥ शम्बुके प्रतिमाने च वाहित्रे दन्तवेष्टयोः ॥ शङ्खावर्ते भवेत्संधिः शृङ्गाटः श्रो(स्रो) तसि स्थितः || ६२ ॥ इत्येव संधयः प्रोक्ताः स्नायून्यपि निबोध मे || अष्टौ वक्षःप्रदेशे च चतस्रो वालपुष्करे || ६३ ॥ एकेकस्मिस्तु पादे वै स्नायूनां विंशतिः स्मृता || मुष्के मेण्ट्रोदरगुदे त्वष्टौ विंशतिरेव च ॥ ६४ ॥ महास्नायूनि वै पञ्च दश चापि द्विपस्य वै || ऊर्ध्वभागानि सप्तैव षडधोभागकानि च ॥ १६५ ॥ द्वे तिर्यग्भागिके दृष्टे एवं पञ्चदशैव हि || एभिर्वै सर्वतो देहः प्राणौलीभिरिवाऽऽवृतः ।। ६६ ।। कफपित्तानि लैर्दुष्टैर्यदा कायोऽभिपूर्यते ॥ तदा व्याधिमवाप्नोति वारणो नात्र संशयः ॥ ६७ ॥ सप्तोत्तरं मर्मंशतं वारणस्यावधारयेत् || प्रदेशसंग्रहे तानि कीर्तितानि यथागमम् ॥ ६८ ॥ चतुर्विधानि ज्ञेपानि यथावेदभिनिश्चयः ॥ येषु दृष्टाश्च विद्धोश्च ताडिता वा मतङ्गजाः ॥ ६९ ॥ विनाशं प्राप्नुवन्तीह क्षिमं वा यदि वा चिरात् ॥ कालान्तरविनाशीनि सद्यः प्राणहराणि च ॥ १७० ॥ १ क. °न्तरेषु च ॥ नि। २ क कट | ३ क. देहे | ४ क. ॰णाळाभि । १ क. दृष्टा । ६ क. °द्धा वा ता । पालकाप्यमुनिविरचितो- वैगुण्यकरणानि स्युः सशल्यानि सथैव च ॥ अस्थि स्नायु सिरासंधिधमनीप्रविभागशः ॥ ७१ ॥ विनाशः संनिपाताद्यस्तन्मर्म परिकीर्तितम् || बायव्याग्रेपंसौम्पत्वात्प्रविभागश्चतुर्विधः ॥ ७२ ॥ मर्मणां तुरूपयोनित्वं भूतानां चापि लक्षपेत् || आश्वकारी भवेदग्रिरस्य पेनाभिसंप्लवः || ७३ ॥ विशेषत्तत्र विद्धस्तु क्षिप्रमेव विनश्यति ॥ सौम्या प्रेयगुणत्वात्तु कालान्तरहरं स्मृतम् ॥ ७४ || सशरूपमाणघातिवं स्मृतं वाय्वात्मकं बुधैः ॥ निरुद्धगतिमार्गत्वाद्वापोजवति कुञ्जरः ॥ १७५ ॥ भिन्ने चैवोद्धृते शल्पे विगते मर्मसंश्रये ॥ [.. शाल्यस्यामे- अनिले म्रियते नागः स शल्यो भियते तथा ॥ ७६ ॥ सौम्याग्मेषं तु कालेन क्षीणं सौम्पगुणैर्यदा || एकीभावगतः शल्यं नश्येत्कालान्तराद्गजः ॥ ७७ तस्मात्सौम्याग्रिवायूनां वैशेष्यं पत्र लक्ष्यते || तदूत गुण योनित्वान्मर्म तत्तादृशं स्मृतम् ॥ ७८ ॥ कुम्भकर्मतले पेश्यः मोहे चैतस्प पञ्च तु || बाह्वन्तरमपस्कारमंशांशाफलकान्तरम् ॥ ७९ ॥ छादयन्त्यपरां पेश्यस्तिस्रः षट्चैकसंरूपया || शतानि त्रीणि पेशीनां चतुःषष्ट्यधिकानि च ॥ १८० ॥ गात्रापरेषु नागस्य यथावदुपधारयेत् || एक पृष्ठे भवेत्पेशी सीवनीमाश्रिताः पराः ॥ ८१ ॥ अण्डकोशीश्रितास्तिस्रत्रिषष्टिर्जङ्घमाश्रिताः ॥ पञ्चाशत्पार्श्वयोः पेश्यः स्युर्विशत्पुरसि स्मृताः ॥ ८२ ॥ एका नाभिसमापना पञ्च लाङ्गूलमाश्रिताः ॥ इन्वोरष्टौ विजानीयाद्वीवास्कन्धगता दश || ८३ ॥ त्रिंशत्कक्षे च वंशे च पृष्ठे चैकां विनिर्दिशेत् || कर्णयोरुभयोर्के च गण्डयोरुभयोर्दश || ८४ || १ क. सौम्यं वा प्रवि० | २. यत्रामि । ३ क. 'वास्तत्र | ४ ख. °ववतः । ५ क. प्रेश्यः । ६ क. मंशास्थिशकान्त ° | ७ क. ° कोशस्थिता । ९ शरीरविचयाध्यायः ] हस्त्यायुर्वेदः । शिरा मस्तकनिर्याणवितानविदुसंश्रिताः ॥ 'येत्तावद्वहयोश्चापि चतुःषष्टिं विनिर्दिशेत् ॥ १८५ ॥ विद्याज्जिाश्रितामेकां द्वे च तालुंनि निर्दिशेत् || तथा पाकलके चापि पेशीमेकां विनिर्दिशेत् ॥ ८६ ॥ करेण्वामधिकास्त्रिंशत्तासां वक्ष्यामि लक्षणम् ॥ स्तनयोर्दश विज्ञेया दश विद्याद्भगाश्रिताः ॥ ८७ ॥ द्वे वृत्ते मुखमाश्रित्य प्रसृतेऽथ भगोत्तरे ॥ गर्भच्छिद्रान्तरे तिस्त्रस्तिस्रो गर्योपजन्मनि ॥ ८८ ॥ तासां द्वे त्वचले विद्याद्गच्छत्येका च बाह्यतः ॥ चतुरस्रा च वृत्ता च त्र्यरूपावपि हि दृश्यते ॥ ८९ ॥ त्रिविधा मांसपेश्यस्तु परस्परमुपाश्रिताः || बहिरभ्यन्तरे काये परिमाणमिदं पुनः ॥ १९० ॥ जिह्वायां गोरनालेन गलेनैव च वारणः || सर्वमेतत्तथाऽऽहारं गोरनालेन चाऽऽहरेत् ॥ ११ ॥ ४५१ आमाशयात नागस्य पक्काशयगताः पुनः || स्थूलान में भिसंपूर्ण पुरीषमवतिष्ठति (ते) ॥ ९२ ॥ अन्मोत्रपरीणाम विद्याद्यामानि विंशति (म्) |॥ स्थूलााण्युदकं चैव धमन्योऽन्योन्यमाश्रिताः ॥ ९३ ॥ कॉलेयं तु प्लिहा चैव यकृदन्तं सफुप्फुसम् || सर्वं निबद्धं हृदये वृक्कौ चैव नराधिप ॥ १४ ॥ मेहूं हस्तश्च नागस्य सर्व स्नायुसमुद्भवम् ॥ कर्णयोः कटपोर्हे द्वे श्रो(स्रो)तसी द्वे च तालुनि ॥ १९५ ॥ हस्ते द्वे नेत्रयोर्द्रे च द्वे चैव स्तनचूचुके || मे मुखे गुदे चैव च्छिद्राणि दश पञ्च च ॥ १९६ ॥ आद्या छवित्र रोम द्वितीया चर्म एव च || तृतीया शोणितं ज्ञेया चतुर्थी मांसमुच्यते ॥ १७ ॥ + 'जत्ववग्रहयोः' इति भवेत् । १ क. शिरो म° । २ क. यत्त्वावग्रह ° | ३ क. °लुविनि° | ४ क. 'मपि संपूज्य पु° । ९ क. मात्रे परिमाणं विद्याध्यामविं० । ६ क. श्रोतसि । ७ कु. शोणिते |

१५२.

पालकाप्यमुनिविरचितो मेदस्तु पश्चमी ज्ञेया अस्थि षही विधीयते ॥ मज्जा व सप्तमी ज्ञेया एवं सप्तविधा छविः ॥ १८ ॥ असंख्येपानि रोमाणि केविच्छास्त्रविदी विदुः ॥ आयुर्वेद विधानज्ञाः ( 'केवित्संख्यां विदुर्बुधाः ) ॥ १९ ॥ संपूर्ण सर्वगात्रस्य प्रमाणं परिकीर्तितम् || अम्बुतेजोमयी दृष्टिः सा सप्तपटला भवेत् ॥ २०० ॥ सप्तधातुसमुत्थं तु शरीरमिह पठ्यते ॥ चतुर्विधाहारमयस्त्वोषधीनां तु यो रसः ॥ १ ॥ पक्काशयमनुप्राप्तः पूर्वमामाशये स्थितः || प(पा) चितस्तेजसा कोष्ठे वायुना समुदीरितः ॥ २ ॥ अदृष्टः स रसः पृथ्वीः सिराः समनुपद्यते ॥ या वै रसवदाः काये वारणानां विशेषतः ॥ ३ ॥ स रसः शोणितीभूतो मांसत्वमुपगच्छति ॥ मौर्स मेदस्त्वमागच्छेन्मेदोऽस्थित्वं च दन्तिनाम् ॥ ४ ॥ अस्थिभ्यो जायते मज्जा शुक्रं मज्जा च पुष्यति ॥ २०५ ॥ स्थानानि षडनुप्राप्तो वीर्य समनुलभ्यते ॥ औषधीरसवीर्यं नु शरीरे सर्वगं स्मृतम् ॥ ६ ॥ पस्तत्र किट्टनिःसारः शकृत्स उपपद्यते || सूत्रं चास्य वधोभागे वारणस्य शरीरजः ॥ ७ ॥ कट्यां मूत्रधरो बस्तिरेकद्वारो ह्यधोमुखः ॥ अपां 'श्री (स्त्रो)त्रैः सुसूक्ष्मैः स निर्झरैरिव पूर्यते ॥ ८ ॥ प्रतिपूर्णस्ततो बस्तिरपानं प्रतिपद्यते || अपाने शिथिलीभूते वेदना तु ततो भवेत् ॥ ९ ॥ एवं विसृजते मूत्रं समानेन समीरितम् ॥ इति शारीरमुद्दिष्टं वारणानां यथाक्रमम् ॥ २१० ॥ मृत्काष्ठवल्केर्हि यथा कुशलैः क्रियते गृ॒हम् ।। एवं शरीरबन्धस्तु मांसनायवस्थिभिः कृतः ॥ ११ ॥ + धनुर्मध्यस्थः कपुस्तके त्रुटितः । १ ख. अस्मि । २ ऋ. सर्वजं । ३ क. श्रोत्रे | ४ क. भृशम् । इस्त्यायुर्वेदः शौर्यादभिजनाद्धर्षात्परिणामाभिसर्गतः || संतापात्पुष्टितो व्याधिरुपधानाच माद्यति ॥ १२ ॥ कफं पित्तमसृड्यांस मेदश्चान्योन्पमूर्च्छितम् || सुगन्धे दीपनं स्याच कटिच्छिद्रमुपस्थितम् ॥ १३ ॥ तस्प तद्धर्षजं वीर्य सौम्याग्रेप मुदीरितम् ॥ घायुना कैण्ठमेद्रेभ्यः खेभ्यश्चास्य सिच्यते ॥ १४ ॥ अतः शिलाम्पः संभूतं यथा शैलाच्छ्र (स्त्र) वेज्जलम् || एवं गजमुखं प्राप्य स्वेदः श्र (स) वति पार्थिव || २१५ ॥ . समागता गजमुखे सर्वाः स्वेदवहाः सिराः ॥ भुकान्त ( न ) स्य हि प्रस्वेदात्ताः श्र (स्त्र )वन्ति निसर्गतः ॥ १६ ॥ अन्येषां रोमकूपेभ्यः प्रविष्टमपरा: सिराः || वहन्ति कायजान्धातूनिर्दिशेत्सर्वदेहिनाम् ॥ २७ ॥ इस्ती दन्वी गजो नागो मतङ्गः कुञ्जरः करी || इभो मतङ्गजश्चैव वारणो द्विरदो द्विपः ।। १८. ।। मृगोऽथ सामजश्चैव तथा चानेकपः स्मृतः ॥ इति पञ्चदशैतानि नामान्युक्तानि पण्डितैः ॥ १९ ॥ पथा गोमहिषाश्वानामुष्ट्राणां वा समा तनुः || एवमभ्यन्तरस्वेदा हस्तिनस्तु निसर्गतः || २२० ।। एकपादा द्विपादाश्च बहुपादाश्च देहिनः ।। नानाकृतिजवज्ञानानसमानान्निसर्गतः ॥ २१ ॥ ऐवं मतङ्गजा ज्ञेया न समानाः परैर्मृगैः ॥ अन्तःस्वेदा मूढर्मुष्का मुखशृङ्गमहारिणः ॥ २२ ॥ ऐश्वर्येण निसर्गेण न समाना मृगैर्गजाः || ब्रह्मा तद्वेद भूतानां निसर्गे कारणं विभुः || २३ || ( * अनन्तानां च लोकानां भूतानां च महीपते ॥ न शक्यं कारणं ज्ञातुं देवं गुह्यं प्रजापते ॥ २४ ॥ उत्पत्तिकर्म विज्ञानं शरीरं विचयो बलम् || आयुरारोग्यता वर्ष्म वयो ज्ञानं च तत्त्वतः ॥ २२५ ॥ ९ शरीरविषयाध्यायः ] ४५१

धनुश्चिह्नान्तरगतस्त्रिचतुराध्यायात्मकपाठः कपुस्तके नास्ति ॥ १ क. तद्वीर्यजं । २ ख. कठमे° | ३ क. प्रसिध्यते । ४ क. शुकृन्तस्य १ क. एवमेव गजा । ६ क. °मुखा मु° । पालकाप्यमुनिविरचितो- अधिकारं सदा ब्रूपादचिन्त्यं परिवर्जयेत् ॥ मतिमान्कुशलो वैद्यः शास्त्रमाश्रित्य युक्तितः ॥ २२६ ॥ इतीह पृष्टो भगवानङ्गराजेन धीमता ॥ प्राह शाखविदं प्राज्ञः पालकाप्यो पधातथम् ॥ २२७ ॥ इति श्रीपालकाप्ये हत्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शरीरविचयो नाम नवमोऽध्यायः ॥ ९ ॥ १५४

[ ३ शल्यस्थाने- अथ दशमोऽध्यायः | शस्त्राग्रिमणिधानं तु पालकाप्यो महामुनिः || गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः ॥ १ ॥ प्रत्यासत्रोदके देशे समे मुखपरिक्रमे || विश्वासयन्हढे स्तम्भे यन्त्रयित्वाऽथ वारणम् ॥ २ ॥ विन्यस्पोदककुम्भं च समिध्यामि चिकित्सकः ॥ वांशीकुठारपरशुं विमोक्षार्थमुपार्जयेत् ॥ ३ ॥ आधारांस्तापिकां दवीं शस्त्राणि विविधानि च ॥ शोणितस्थापनार्थं च यथोक्तान्यौषधान्यपि ॥ ४ ॥ समङ्का (ङ्गा)गदरोम्बष्ठाक्षीरिणां च त्वचः समाः || आमलक्यश्वकर्णस्य मधूकस्य धवस्य च ॥ ५ ॥ त्वचः प्रियङ्गवो रोधं पतङ्गं गैरिकं तथा ॥ शुष्कचूर्णानि सूक्ष्माणि भूतिर्वरुणकस्य च ॥ ६ ॥ गवां च शकृतचूर्ण पांशूनञ्जनमेव च ॥ श्रीवेष्टकं सर्जरसं पृथ्वीकाशोकमुष्ककान् ॥ ७ ॥ अरिमेदपलाशानां निर्यास गुग्गुलुं तथा ॥ चूर्णांनि यवमुद्गानां मृदं दग्धा (ग्ध्वा) कपालिनाम् ॥ ८॥ जीवाङ्गारान्सह क्षौमांस्तथा निर्वापणानि च || शस्त्राणि वासयित्वाऽमिं हुत्वा वाच्य द्विजानपि ॥ ९ ॥ प्रोक्ष्याद्भिराज्यशेषेण समालभ्य गजं ततः || सम्पनिधापयेच्छस्त्रं देशेषु मतिमान्भिषक् ॥ १० ॥ स्व (श्व ) पथुस्त्वग्गतो ज्ञेयो गम्भीरो मर्मजश्व पः || दोषलिङ्गेश्व विज्ञेषाः संसृष्टागन्तवश्च ये ॥ ११ ॥ १० शस्त्राग्निप्रणिधानाध्यायः ] हस्त्यायुर्वेदः । तनुप्रदेशे बहुलो बहुले च तनूद्गतः ॥ तिर्यगायतगम्भीरो विसर्पोत्सङ्गवानपि ॥ १२ ॥ सर्वानेतान्विदित्वाऽथ प्रदेशा ये च मर्मजाः ॥ अविचक्षुरसंभ्रान्तः सुस्थानः सुस्थितो लघुः ॥ १३ ॥ स्त्रायुसंघिसिरामर्म रक्षास्रमथो नयेत् || अङ्गुलं वा वसार्धं वा शिरा भिन्ना न दुष्यति ॥ १४ ॥ अभिनश्चयथोरेतद्राजन्व्यञ्जनमिष्यते ॥ अशेषतो न विश्रा(स्त्रा)व्येत्तिर्यगूर्ध्वमथापि वा ॥ १५ ॥ वहेच दोषः संस्थायी निरुत्सङ्गं ततश्च तम् || सुकरालं व्रणं छिन्द्यादनुलोमं समं गतौ ॥ १६ ॥ नाक्पादप्रकारं च त्रिपादं छेदपेद्रणम् || पादप्रमाणं कुर्यात्तु व्रणस्य चतुरङ्गुलम् ॥ १७ ॥ कुर्याद्यथोद्गमं चापि भिषग्गुणदोषतः || भैषज्योत्तरपूर्वाणि कारयेत्तु ऋजूनि च ॥ १८ ॥ आपते चतुरस्त्रे वा वृत्तेऽथापि परिग्रहे || दोषनिर्हरणार्थीय सर्वान्कुर्यादधोमुखान् ॥ १९ ॥ पथौषधानि च वहेत्तं दोषं परिशोधयेत् || अंगतिर्यत्र चाङ्गुल्पास्तनुगम्भीरमर्मसु ॥ २० ॥ एषण्या श्वयथोर्यत्र तत्र शस्त्रं न पातयेत् || पित्तदुष्टं तु पत्कालं हरितं पीतकं तथा ॥ २१ ॥ उष्णं चाश्रु श्री (स्त्र )वति यत्स्कन्दयत्यपि तेजसा || बहुलं पिच्छिलं पाण्डु चिराच्छ्र (त्स्त्र)वति स्कन्दति ॥ २२ ॥ श्लेष्मदोषान्वितं रक्तं विद्यादेतद्विचक्षणः || तनुकं फेनिलं श्यावं रक्तं वातान्वितं भवेत् ॥ २३ ॥ संनिपातान्वितं रक्तं सर्वदोषैः समन्वितम् || पाटने लेखने वेध्ये प्रच्छन्ने वाऽपि सीवने ॥ २४ ॥ सदोष रुधिरं पावत्तावत्र प्रतिषेधयेत् || इंद्रगोपकवणं यत्तद्वै प्रकृतिशोणितम् ।। २५ ।। अदोषलिङ्गं शुद्धं यद्वहेत्तत्प्रतिषेधयेत् || दुष्टुं यदा कायगतं न विश्वा ( स्त्रा) व्येत शोणितम् ॥ २६ ॥ ४५१ पालकाप्यमुनिविरचितो- संदूषपति तद्वापून्बहून्दोषानुवीरषेत् || अतिवृत्तं श्र (ख)वति निर्दोषे शोणितेऽधिकम् ॥ २७ ॥ पूर्वोक्त वर्णयोगैस्तु स्थापनं तिचूर्णनैः ।। स्थाने प्रधाने निर्दोषे शीतले स्थापयेद्द्रजम् ॥ २८ ॥ न चास्मै लवणं देयं नारयुष्णं नाम्लमेव च || मक्ष्यं भोज्यं तथा पेयं सर्वं च परिवर्जयेत् ॥ २९ ॥ यावद्रक्तं तु तिष्ठेत्तु स्थिते स्यादपरो विधिः || आहारस्य च सौहित्यात्स्पर्शाच्छन्दाद्रसादपि ॥ ३० ॥ यस्मात्प्रसिच्यते रक्तं तस्मात्तेभ्यो निवर्तयेत् || भयात्क्रोधाच रुधिरं स्थितं परमात्मवर्तते ॥ ३१ ॥ तस्माम कोपयेदेनं न चास्य भयमादिशेत् || परिषेकैः प्रदेहैश्च शीतलैः समुपाचरेत् ॥ ३२ ॥ नलवञ्जुलमूलैश्च मृणालैः सविसोत्पलैः || पद्मको शीरमञ्जिष्ठासारिवाचन्दनैरपि ।। ३३ ।। प्रदिय बहुशचूर्ण शीतलेभ्यश्च वारणम् || आः परिच्छाद्य वीजयेद्यजनैः शुभैः ॥ ३४ ॥ क्रियाभिरेवं सूक्ष्माभियदि रक्तं न तिष्ठति ॥ अभिकर्म ततः कुर्याद्यथायोगं समाहितः ॥ ३५ ॥ ततोऽग्रिकर्मणि कृते घृततैलवसादिभिः || मधूच्छिष्टसमायुक्तैरभ्यङ्गो रक्तनिग्रहः ॥ ३६ ॥ न तु सर्वस्य कर्तव्यमग्रिकर्म विजानता | रोगाभिभूते क्षीणे च इतमर्मणि च द्विपे ॥ ३७ ॥ अनिर्वापितशल्पे च तृष्णार्ते मूछितेऽपि च || बहुव्रणे च मातङ्गे संतप्ते ज्वरितेऽपि च ॥ ३८ ॥ अभिकर्म न कर्तव्यं नागानां हितमिच्छता || पढत्यया भवन्त्येते शस्त्रे मिथ्या प्रचारिते ॥ ३९ ॥ संक्षोभः पाण्डुता चैव शोणितस्पातिसेचनम् || प्रवेपमं च स्तम्भं च जीवस्यापि च मोक्षणम् ॥ ४० ॥ इत्येते षट्समुद्दिष्टाः क्रमशो इत्यया नृप || [६. क्षयस्याने हीनं वाऽप्यतिरिक्तं वा वक्तुं वा कर्म कस्पचित् ॥ ४१ ॥ मर्मसंधिसिराछेदो गजं प्राणैर्वियोजयेत् ॥ मूलं स्कन्धध शाखाय पथा वृक्षस्प पार्थिव ॥ ४२ ॥ १० शस्त्रानिप्रणिध्यध्यायः ] इस्त्यायुर्वेदः । सिरास्नायवस्थिमांसानि त्वक्चैव दन्तिनां भवेत् ॥ शरीरे मूर्तेिस्तु भवेद्गृहमेत च्छरीरिणाम् ॥ ४३ ॥ तत्र प्राणावृतो यात्मा देहं धारपतीश्वरः || प्राणान्ममश्रितान्विद्धि योगवाहसमायुतान् ॥ ४४ ॥ तस्मान्मर्माणि संरक्षेच्छसकर्मणि शास्त्रवित् || इति शस्त्रविधी सम्पप्रणिधानं प्रकीर्तितम् ॥ ४५ ॥ 5 अस ऊर्ध्वं प्रवक्ष्यामि व्रणेऽग्रिमणिधौ विधिम् || व्रणाः संधिगता ये स्युस्तथा मेण्ट्रगुदाश्रिताः ॥ ४६ ॥ स्थि (शि) रास्थिमर्मंघमनीकोष्ठकण्ठविताच ये || एतेष्वङ्गप्रदेशेषु नाभिर्देयः कथंचन ॥ ४७ ॥ मोदावृत्तस्तु वैकल्पं प्राणैर्वा विप्रयोजयेत् ॥ दुष्यन्ति बहुशो पे तु व्रणा दुःखमरोहिणः ॥ ४८ ॥ · नाडीजाताः सपिटकाः कृमिदुष्टाश्च ये व्रणाः ॥ उत्सन्नमांसगम्भीराः सा (स्त्र)वाः शर्कराविताः ॥ ४९ ।। नीलावच्छिन्नमांसाश्च वल्मीकाकृतयश्च पे || व्रणो यो मांसशोषी व बहलौष्ठश्च यो व्रणः ॥ ५० ॥ एतेषु च यथायोगमग्रिकर्म विधीयते ॥ शूनं विलापपत्पत्रिः शुष्क मुत्सादयत्यपि ॥ ५१ ॥ व्रणसंशोधनस्त्वमी रोपणः परिकीर्तितः ॥ शोफापहाराचमतो वातानां चानुलोमतः ॥ ५२ ॥ न जायतेऽमिना नाडीव्रणश्च न विसर्पति ॥ मृदुं करोति प्रस्तब्धं प्रस्तब्धं मृदुतां नयेत् ॥ ५३॥ उत्सनं सादयत्यमिः सन्नमुत्सादयत्यपि || एतेऽग्रिकर्मणि गुणा यस्मात्तस्माद्विजानता ॥ ५४ ॥ कायोऽग्रिप्रणिधिः सम्पङ्नागानां हितमिच्छता ॥ कपोतवर्ण रूक्षं तु तथा संकुचितं समम् ॥ ५५ ॥ सम्पग्दग्धं विजानीयाभिराश्र (स्त्र) वमवेदनम् ॥ व्रणानां परिपोटाश्च स्फोटाः सं (स्त्र) वणं तथा ॥ ५६ ।। दुर्दग्धमेत ज्वानी पाइहेत्सम्यक्ततः पुनः ॥ ज्वरोऽत्यर्थं श्रमो मूर्छा तृष्णा स्यान्मुखशोषणम् || ५७ ॥ ४५८ / • पालकाप्यमुनिविरचितो- अतिदग्धे भवन्त्येतद्वणे नागस्य पार्थिव ॥ शीर्णमांसाः सुगम्भीरा व्रणा दुःखप्ररोहिणः ॥ ५८ ॥ अतिरिक्ते भवन्त्यमौ व्रणे दोषश्च दारुणः || परिषेकैः प्रदेहैश्च शीतलैस्तमुपाचरेत् ॥ ५९ ॥ द्वित्रणीये यथा प्रोक्तं तथा व्रणमुपाचरेत् || इति सम्यक्समाख्यातः शस्त्रामिमणिधौ विधिः ॥ ६० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीपे शल्पस्थाने शस्त्राप्रिप्रणिधिनम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध sध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ कृतजप्यमृषि श्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ शस्त्राग्रिमणिधाने यत्परिकर्मसु हस्तिनाम् || सर्व भगवता प्रोक्तं दृढे स्तम्भे निबन्धनम् ॥ २ ॥ तत्कथं वारणेन्द्राणां कर्तव्यमृषिसत्तम ॥ स्तम्भ एवं निबद्धानामनरूपबलतेजसाम् ॥ ३ ॥ कथं न हस्तवालाभ्यां हिंस्युर्मात्रापरेण वा ॥ प्रतिकर्मक्रियाकाले बन्धेनैकेन संयताः ॥ ४ ॥ पथा येन निराबाधं निराबाधं च हस्तिनाम् ॥ भवेत्तु विधिवत्सर्वं तथा मे वक्तुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || शृणु राजन्यथा कार्य: प्रतिकर्मक्रियाविधिः ॥ ६ ॥ आलाने चैव बद्धानां कार्यस्तु पृथिवीपते || शस्त्रामिक्षारसंयुक्तः प्रतिकर्मक्रियाविधिः || ७ || अपत्रितमबद्धं वा यो नागमुपसर्पति ।। प्रतिकर्मकियां कर्तुं बालिशस्त्वरयाऽपि वा ॥ ८ ॥ जीविते संशयस्तस्य वैकल्यं वा ध्रुवं भवेत् || न च सम्पक्रियां कर्तुं स शक्नोति नराधिप ॥ ९ ॥ स्नाय्वस्थीनि सिरा वाऽपि कर्म चाप्युपहन्त्यपि || तिर्यग्वा पातयेच्छवं वेपमानो ह्यशिक्षितः ॥ १० ॥ स्थाने ११ विध्यध्यायः ]. हस्त्यायुर्वेदः । तस्मात्पत्रितं कृत्वा पूर्वमेव तु वारणम् || स्तम्भालितं तु पनेन नित्यकालमुपाचरेत् ॥ ११ ॥ पूर्वापरपरिक्षेपस्त्वालानमुपयामकम् || उपरिग्रहबन्धश्च हस्ते वासनमेव च ॥ १२ ॥ दन्ते सकटिके चैव अपस्कारे तथैव च || दन्तोदानीं शिरोद्दानीं कायोद्दानीं तथैव च ॥ १३ ॥ वालं वासनमेवात्र इति बन्धास्त्रयोदश || प्रतिकर्म क्रियाकाले प्रयोक्तव्यास्तु दन्तिनाम् ॥ १४ ॥ एतैः समस्तैर्बद्धस्य बन्धैर्नागस्य पार्थिव || प्रतिकर्मविधि कुर्याद्भुप्तस्याऽऽरक्षरक्षिभिः ।। १५ ।। रोमपादस्ततो राजा विनयात्पुनरुत्थितः || पप्रच्छ पालकाप्यं तु पुनः मनमनन्तरम् ॥ १६ ॥ भगवशिष्यभावेन किंचित्पृच्छामि संशयम् ॥ तदशेषेण विधिवत्सर्वमाख्यातुमर्हसि || १७ || आलिते बहवो दोषा बद्धगात्रापरस्य च || रज्ज्वाद्येन सुगुप्तस्य वारणस्य महीपते ॥ १८ ॥ उद्विग्नो भयसंत्रस्तः प्रतिकर्मक्रियासु वै ॥ पतेद्वा निष्पतेद्वाऽपि ततो बाध्येत वा गजः ॥ १९ ॥ बन्धादींश्छेदयेत्सर्वानालानं वाऽपि वारणः ॥ तस्य प्रतिक्रियां काले कथं ह्युपाचरेत् ॥ २० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || शृणु सर्व महाराज यथा कार्य भिषग्जिता ॥ २१ ॥ भूमि: पाषाणबहुला विषमा शर्करान्विता || कर्दमतृणयुक्तावा प्रतिवर्मणि वर्जिता ॥ २२ ॥ या तु नात्यर्थसिकता पांशुला नष्टशर्करा | निष्कर्दमा समा चैव सा भूमिः कर्मणो हिसा ॥ २३ ॥ पूर्वापरपरिक्षिप्तं तत्र नार्ग निषादयेत् || रज्जं च निर्णयेत्पक्षे पक्षबन्धं च कारयेत् ॥ २४ ॥ पक्षबन्धविधानं च कर्तव्यं विधिना भवेत् || अपस्कारे दृढं बद्ध्वा अष्टीव्ये च नराधिप ॥ २५ ॥ ४५९ पालकाप्यमुनिविरचितो-- बन्धयित्वा तु तं रज्जुं ग्रूपे कायो ( ये ऽवलम्बपेत् ॥ तयोः प्रदेशयोर्मन्यायुक्त्या स्तम्भौ निखानयेत् ॥ २६ ॥ अच्छिद्रौ सुदृढौ हस्वौ बन्धनार्थं विचक्षणः || बालं वासनमप्यस्य निक्षिपेदपरान्तरे ॥ २७ ॥ अनुवृत्तस्पं निर्दिष्टः प्रतिकमँक्रियाविधिः ॥ वारणस्य यथान्यायमेष ते पृथिवीपते ॥ २८ ॥ [ ३ शस्यस्थाने- भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् || तत्रापि बहवो दोषा दृश्यन्ते मुनिसत्तम ॥ २९ ॥ दृश्यते क्षयभागेषु अंश (स)योः कटयोरपि ॥ विक्षिपत्यपि गात्राणि कर्म चापि न विन्दति ॥ ३० ॥ यथा वै यस्य च भवेचिराबाधं च दन्तिनः || भवेत्तु विधिवत्सर्व तथा मे वक्तुमर्हसि ॥ ३१ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्पस्ततोऽब्रवीत् || शृणु पत्रविधानं मे वारणानां नराधिप |॥ ३२ ॥ प्रत्यासत्रोदके देशे समे मुखपरिक्रमे || अना शिवे रम्पेऽथ वृक्षे वा देवापतनवर्जिते ॥ ३३ ॥ 'श्मशानस्य नगरस्थापि दूरतः || कार्य: प्रागुत्तरे देशे पत्र सिद्धिरभीप्सिता ॥ ३४ ॥ आवासाः पक्षिणां ये च ये वा स्युर्गतिनुमाः || ये चापि दग्धास्तु भृशमशन्य भिहतास्तु ये ॥ ३५ ॥ अर्धवष्कास्तु ये वृक्षास्तथैव देवताश्रिताः || देवतायतने चैव उद्याने वाऽऽश्रमेषु च || ३६ ॥ चैत्यश्मशानजा ये च न योज्या यत्रकर्मणि || इत्यप्रशस्ता व्याख्याताः प्रशस्तागृणु मे नृप ।। ३७ ।। भञ्जनः खदिरः सालः कदरो वा समाहितः || मधूकः सोमवलको वा शा ( sशो) को वा सर्ज एव च ॥ ३८ ॥ अष्टानां वृक्षजातीनां पे जुमा ह्युपपत्तितः ॥ अवल्मीके शुभे देशे सारवन्तः समाहिताः ॥ ३९ ॥ ज्ञाता न चामिना स्ष्टष्टा वीभिः पिण्डिताथ ये ॥ अकोटरास्तु जाताच पोग्यास्ते पत्रकर्मणि ॥ ४० ॥ ११ यत्रविध्यध्यायः ] हस्त्यायुर्वेदः । प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते || देवान्यष्वा यथान्यायं स्वस्ति वाच्य द्विजांस्तथा ॥ ४१ ॥ वृक्षाणां ग्रहणार्थाय कुर्याचे मान्बलीनपि ॥ शुचिः नातस्ततो वैद्यो वृक्षं समुपवासयेत् ॥ ४२ ॥ तस्योपवासना कार्या सुरभिः सुमनोक्षः || रक्तमाल्यं प्रियङ्कं च खदिरस्पोपवासने ॥ ४३ || सुपौदनेन मांसेन चित्रैर्मास्यैस्तथैव च || अञ्जनस्य बलिः कार्य: सुरयाऽपि विधीयते ॥ ४४ ॥ गुडौदनेन पयसा पूपसोलासिकासवैः ॥ कदरस्य बलिः कार्यः कर्मसिद्धिमभीप्सता ॥ ४५ ॥ एतेश्च विधिवत्कृत्वा बलि समुपवास्य च || वृक्षमूले स्थितो वैद्यस्त्रीन्वारान्वाचयेदिह || ४६ || स्थावरे पानि भूतानि निवसन्ति चि (च)राणि वै ।। नमस्करोम्यहं तेभ्यः क्रियतां वा सपर्यषः ॥ ४७ ॥ वर्धापयेत्ततस्त्वेनं प्रातरुत्थाय संपतः ॥ वर्धकी वर्धयेवृक्षं प्राचीमभिमुखं दिशम् ॥ ४८ ॥ उत्तरां वा समाश्रित्य दिशमेनं निपातयेत् || विस्वरं यदि कूजेत अन्यतो वा पतेद्यदि || ४९ ॥ यस्तैर्निफलो बृक्षस्तत्र पत्रे नियोजयेत् || सम्पनिपतितं दृष्ट्वा वृक्षमग्रन्थिकोटरम् || ५० ।। पत्रे निवेशपेद्वैद्यः समे देशे बहूदके || समाहितं दृढं तत्र स्तम्भं मध्ये निवेशयेत् ॥ ५९ ॥ ततोऽष्टौ घनु ( ? ) पादाश्च कर्तव्याः सुसमाहिताः || तेषां छिद्राणि सूप्प(च्य)थं द्वे द्वे येकस्य कारयेत् ॥ ५२ ॥ बलवस्पस्वथा सूच्यस्तत्राष्टौ कारयेद्भिषक् || बहिश्च यत्रपादानामन्यदीर्घ पृथक्पृथक् ॥ १३ ॥ ते वै निपाताः कर्तव्याश्चत्वारस्तु समाहिताः || तेषु तिर्यनते कार्ये द्वे तुले भारधारणे ॥ ५४ ॥ तयोरुपरि कर्तव्या स्वादेकाऽत्पायता तुला || इस्ते चान्यं तुलापत्रं निवद्धफलकं दृढम् ।। १५ ।। पालकाप्यमुनिविरचितो- आयतं चतुरो हस्तान्हस्ताद्वा द्वादशाकुलात || कोट्यः षडङ्गुलं चैव मधूकं शाकमेव च ।। ५६ ॥ त्रपङ्गुलं त्ववगाढं च चतुरस्रं समन्ततः ॥ चतुरङ्गुलविस्तीर्णाः कोट्यस्तत्र च कारपेत् ॥ ५७ ॥ असंभ्रान्तमतिर्वैद्यः सत्त्वमार्ग समाश्रितः || [ २ शल्यस्थाने- ये त्रयोदश बन्धा वै मया पूर्व प्रकीर्तिताः ॥ १८ ॥ पत्रे प्रवेश्य वै नागो बन्धितव्यो नराधिप । ततोsस्प फलके हस्तं वासयेत विचक्षणः ॥ ५९ ॥ नस्पकर्मणि नागानामन्येषु च न वासयेत् || सूचीभिरुपधेयश्च ततः स पृथिवीपते ।। ६० ।। उरस्येका ततो देवा एकैकाऽष्टीव्ययोः पुनः ॥ अपस्कारे तथा होका एका च जघने भवेत् ॥ ६१ ॥ एका मस्तकपिण्डे तु सूची देपा नराधिप । एकैवाथाssसने देया तथैका पश्चिमासने ॥ ६२ ॥ लाङ्गूलवंशे दातव्या चैका सूची महीपते || एवमष्टौ विधातव्याः पञ्च सूचयः समाहिताः ॥ ६३ ॥ ताभिः परिगृहीतस्य बन्धाः कार्यास्त्विमे पुनः || उत्सङ्गी परिदामी च तथा चैवोरसी पुनः || ६४ ॥ पाददानी च कर्तव्या मुढा पत्रकर्मणि || उदानाश्चापि कर्तव्याश्चत्वारः साधुपूजिताः || ६५ ॥ एवं पत्रे निबद्धस्प बन्धैः सर्वैश्च हस्तिनः || प्रतिकर्म ततः कार्य भिषजा सिद्धिमिच्छता ॥ ६६ ॥ ज्येष्ठयन्त्र विधानं तु सम्यगेतदुदाहृतम् || यथाप्रमाणविहितं वारणानां महीपते ॥ ६७ ।। यत्रं तु मध्यमं कार्य प्रमाणेन समाहितम् 11: त्रिभागपरिहीणं स्यादुत्तमात्पृथिवीपते ।। ६८ ॥ कन्पसं मध्यमात्किचिदूनं पत्रमिहोच्यते || अथवा विभजेद्यन्नं यथाहस्तिप्रमाणतः || ६९ ॥ आयामार्धेन नागस्य विस्तार : समुदाहृतः || त्रयाणामपि नागानां यथावदनुपूर्वशः || ७० || Y १२ शल्योद्धरणाध्यायः ] इस्त्यायुर्वेदः । वारणानां यथान्यायमारोग्याय भिषग्वरः || कर्म कुर्यादसंभ्रान्तस्तिथ्यादौ पूजिते यदा ॥ ७१ ॥ शुचिः सुप्रयतो भूत्वा कृत्वा ब्राह्मणवाचनम् || नापयेच ततः पादान्यन्त्रस्याथ तुलास्तथा ॥ ७२ ॥ अलंकृत्य कृतास्त्रश्च प्रादक्षिण्येन रोपयेत् || सुबद्ध सग्रहां कृत्वा ततस्तमवतारयेत् ॥ ७३ ॥ आकोटयित्वा विधिवनिष्पकम्पश्च कारपेत् || फलकैरातैभूमि निश्चलैः सुसमे दृढे || ७४ ।। स्त्रापयित्वा ततो पत्रं सर्वाङ्गं विरलं कृतम् || गन्धपकाकुलं कृत्वा पताकावस्त्रसंकुलम् || ७५ ।। ततः पूर्वं तथाऽऽहृत्य संभारांस्तत्र कारयेत् || यन्त्रस्य पश्चिमे देशे जुहुयाद्धव्यवाहनम् ॥ ७६ ॥ हुत्वा च यथान्यायमाज्यशेषेण प्रक्षयेत् || पत्रं यत्रतुलाश्चापि शोणितेन समालभेत् ॥ ७७ ॥ पक्त्वाऽऽमकेन मांसेन तथा सीधुरासवैः || भूतो (तो) दनेन कुलमाषैर्मत्स्यैर्मासैः फलैस्तथा || ७८ || अष्टापदं जपेत्तत्र' • देवताः ॥ ४६१ सनत्कुमारं सेनान्यं देवं चाप्यपराजितम् || ७९ || उग्रानन्यान्परिषदान्देवान्सेनापति तथा || नमस्कृत्य ततो वैद्यः शुक्लाम्बरधरः शुचिः ॥ ८० ॥ कृत्वा भूतोपहारं च स्वस्ति वाच्य द्विजांस्तथा ॥ यत्रं प्रदक्षिणीकृत्य तास्ता हि स्वाङ्गदेवताः || ततः प्रवर्तयेत्कर्म वारणानां भिषग्वरः ॥ ८१ ॥ इति पत्रविधानं च बन्धाश्च परिकर्मणि || हस्तिनां पालकाप्येन रोमपादाय कीर्तिताः ॥ ८२ ॥ इति श्रीपालकाप्ये हस्स्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्यस्थाने पत्रविधिनीमैकादशोऽध्यायः ॥ ११ ॥ अथ द्वादशोऽध्यायः । कृतजप्यमृषिश्रेष्ठं विनयेन कृताञ्जलिः || रोमपादो महामाज्ञः पालकाप्यं स्म पृच्छति ॥ १ ॥ ४६४ पालकाप्यमुनिविरचितो- मनष्टशल्पाहरणं यथावद्वक्तुमईसि || यष्टितोमरशक्त्यृष्टिकिणयः सपरश्वधैः ॥ २ ॥ शरैश्च विविधैर्घोरैः परमाणापहारिभिः || नाराचैरर्धनाराचैरर्धचन्द्रनिभैस्तथा ॥ ३ ॥ भवराइकर्णेश्च क्षुरमैरिक्षुपत्रकैः ॥ पीलुशङ्खममथनैः शिखराप्रैः सकण्टकैः ॥ ४ ॥ सावरैरर्थकर्णैश्च शृङ्गशीर्वैस्तु कण्टकैः ॥ मालीकेरर्धनाली कैस्तथा वेतसपत्रकैः ॥ ५ ॥ मुकुलाप्रैविकीर्णैश्च मुद्गरेः कूटमुद्गरैः ॥ एतैश्चान्यैश्च विद्वानां विमनष्टैर्महामुने ॥ ६ ॥ दृश्यन्ते वारणेन्द्राणां गूढशल्पाः सुदारुणाः || व्रणा हि बहुविवा(ला) वा दुर्गन्धाः कठिनास्तथा ॥ ७ ॥ गम्भीरा वेदनाप्रायाः सशोणितपरिश्र ( स्त्र)वाः || न शोधनैः कषायैर्वा विश्वध्यन्ति कदाचन ॥ ८ ॥ तेषां पथा चिकित्सा व शोधनं तु सुखं भवेत् || कर्तुं यथा च विज्ञेया यत्समुत्थाश्च ये व्रणाः ॥ ९ ॥ ये असंशयं मे भगवंस्तत्सर्वं वक्तुमर्हसि || ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ १० ॥ ब्रह्मा शास्त्रमिदं माह पूर्वमेव प्रजापतेः ।। प्रजापतिरथेन्द्राय सोऽश्विभ्यां पाकशासनः || ११ || अश्विनौ चापि तौ देवावृषिभ्यः प्रत्यभाषताम् || मनष्टशल्पाहरणं पालकाप्यो महायशाः ॥ १२ ॥ सद्यःक्षत विधाने च द्विव्रणींये च तन्मया || व्रणानां लक्षणं कृत्स्नं विस्तरेण प्रकीर्तितम् ॥ १३ ॥ शल्यस्य विमनृष्टस्य लक्षणं शृणु पार्थिव || स्थानान्येतानि जानीयाद्येषु शल्पं प्रणश्यति ॥ १४ ॥ तानि सर्वाणि वक्ष्यामि पृथक्त्वेन निबोध में ।। छविमांस तथा मेद: संधिः स्नायुस्तथाऽस्थि च ॥ १५ ॥ कोष्ठो (स्त्रो) वांसि चैवैषां स्थानान्येतानि विद्धि वै ॥ तृणं काष्ठं च विज्ञेयं तथा लोहमयं च यत् ॥ १६ ॥ [ ३ शल्यस्थाने- · ११ शस्योद्धरणाध्यायः ] इस्त्यायुर्वेदः ।" बाह्यमेतद्भवेच्छस्पं प्रकारै हुभिर्युतम् ॥ शोणितं त्वस्थि मांस व शिरा स्नायूनि वाऽप्यथ ॥ १७ ॥ यूपं (पूर्ण) चापि भवेच्छल्यमेतत्सर्वं शरीरजम् || तत्र बाझानि सर्वत्र सर्वमेव नराधिप ॥ १८ ॥ शरीरजेषु चास्थीनि दारुणानि विनिर्देिशेत् || शोणितादीनि शेषाणि यानि शल्यानि पार्थिव ॥ १९ ॥ निर्वहन्त्यौषधीस्तानि मुखे वा विकृते कृते || पानि दारुणशल्पानि तानि सर्वाणि भूपते ॥ २० ॥ गूढतां पाति कालेन शरीरस्थानि दन्तिनाम् || अत ऊर्ध्वं प्रवक्ष्यामि सशल्पे लक्षणं ऋप ॥ २१ ॥ वेदनाsथ परिश्रा (ला)वः शोफः स्तम्भः परिग्रहः । व्रणं शल्पमुखस्तेषां कठिनौष्ठश्च लक्ष्यते ॥ २२ ॥ दुर्गन्धः पिच्छिलश्चापि स्रावस्त्र प्रवर्तते ॥ स लोहितच विच्छिन्नः कदाचिद्यापि संहतः ॥ २३ ॥ " अष्ठानां व्रणवस्तूनां यश्च वस्तु समाश्रितम् || सादृश्यं तस्य च पुनः कदाचिच्छ्र (त्स्त्र) वति श्र (त्र)वम् ॥ २४ ॥ एलिङ्गैस्तु विज्ञेया व्रणाः सम्पम्भिषग्वरैः ॥ ईर्षदुत उत्सनं त्वचं लक्षेत दन्तिनः ॥ २५ ॥ मांसस्था कूर्मसंस्थाने मेदःस्थे तु विसर्पति || शिरास्त्रापुगते कुब्जस्तब्धाङ्गो वा भवेद्विपः ॥ २६ ॥ चेष्टशनिरोधः संधौ तु महांश्च श्वपथुर्भवेत् ॥ अस्थिमेदस्त्वस्थिगते तेन न श्र ( स्त्र ) वति व्रणः ॥ २७ ॥ गुणोपरोध: श्री (स्त्रो)तः स्पायस्मिस्तिष्ठति श्रोतसि || कोष्ठस्थे रक्तसंसृष्टं विश्र (स) वति च व्रणः ॥ २८ ॥ गुदः श्र (स्त्र) वति चात्पर्थं द्विपस्त्वानझते च सः ॥ संध्पस्थिधमनीस्नायौ सद्यःमाणहरेषु च ॥ २९ ॥ वेदनालिङ्गबाहुल्यादसाध्यं तं विनिर्दिशेत् || मर्मज्ञानं यथोक्तेन विधिना तु विशारदः ॥ ३० ॥ भत ऊध्र्ध्वं प्रवक्ष्यामि सशल्ये लक्षणं व्रणे ॥ अनिर्हतानि विष्ठन्ति वर्षाणि मुबहून्यपि ॥ ३१ ॥ . पालकाप्यमुनिधिरचितो- [ ३ शल्यस्याने- शल्पानि नैवं दृश्यन्ते मिद्यन्ते मैव दन्तिनाम् || निर्बणाश्चापि जायन्ते कदाविञ्चापि सत्रणाः ॥ ३२ ॥ न कदाचिस्प्रहश्यन्ते सुनिक्षिप्ततया नृप || भूयस्तु संप्रवक्ष्यामि सशस्यव्रणलक्षणम् ॥ ३३ ॥ व्रणे प्रभिन्ने तस्याथ श्रा(स्त्रा) वगन्धं च लक्षपेत् || सगदापानसंस्थानः स्वराणां वाजिनां तथा ॥ ३४ ॥ नृणां च गुदसंस्थानो नाभीभूतश्च जायते ॥ दुर्गन्धः पिच्छिलश्चापि श्रा (स्त्रा) वस्तत्र प्रवर्तते ॥ ३५ ॥ स लोहितश्च विच्छिन्नः काञ्जिकोदनगन्धवान् || कण्डूयते दह्यते च शुष्यंश्च परिपोद्यते || ३६ || वालुकाकर्दमैश्चैनं पांश्चभिश्च करेण च || वीजते जिप्रति तथा सशल्यं व्रणमादिशेत् ॥ ३७॥ व्रणोपचारैस्तस्पेह वारणस्य महीपते || यदि शल्यं न दृश्येत तस्य वक्ष्याम्युपक्रमम् ॥ ३८ ॥ स्वभ्यक्तं तिलतैलेन ससि( शि) रस्कं घृतेन वा ॥ मेदसा वा मलिम्पेत्तु वसया त्रिवृतेन वा ॥ ३९ ॥ निवाते स्वेदयेद्वैद्यो यथोक्तैः स्वेदनैस्तु तम् || विमर्दनं विमार्गं च सर्वेष्वङ्गेषु कारपेत् ॥ ४० ॥ 'परिमर्देन नागस्य शल्यं तदुपलभ्यते || अपूर्वो वाऽपि संयोगः शिराणां चैव दृश्यते ॥ ४१ ॥ . यत्र वा सज्जते स्पर्शस्तत्र शल्पं विनिर्दिशेत् || यथै (थे)वं नोपलभ्येत मृदा तमुपलेपयेत् ॥ ४२ ॥ निवाते तु समावेश्य यत्र पूर्व विशुष्यति ॥ तनौ तमथ नागस्य तत्र शल्यं विनिर्दिशेत् ॥ ४३ ॥ तत्र शल्पं विदित्वा तु क्षिप्रं तदुपनाइयेत् || मृदुं विवर्ण शिथिलं पक्कं शस्त्रेण पाटयेत् ॥ ४४ ॥ एषिण्या गतिमासाद्य गजानां राजसत्तम || विष्कम्भेन विमाश्यै (मर्यै)नं पश्चर्पानग्रहात् ॥ ४५ ॥ सकर्ण वाऽध्यकर्ण वा मच्छन्नं तत्र दृश्यते || उपस्थितं तु यच्छल्यं यत्रेण ग्राइपे दृढम् ॥ ४६ || १२ शल्योद्धरणाध्यायः ] हस्त्यायुर्वेदः । वामेन तु मुखाभ्यास उत्सानेनैव पाणिना || दक्षिणेन तु हस्तेन दृढं यां निपीडपेत् ॥ ४७ ॥ आहरेत्तु ततः शल्पं क्रियायोगेन दन्तिनाम् || त्वग्गतं शल्पमेवं स्यादाहर्तव्यं विजानता ॥ ४८ ॥ मांसोपचितदेहस्य मांसभागमुपास ( श्री ) तम् || यदा न दृश्यते शल्यं तस्य वक्ष्याम्युपक्रमम् ॥ ४९ ॥ स्वभ्यक्तं स्वेदयित्वा तु पूर्ववच्छल्पमुद्धरेत् || शिराजालगतं शल्यं यदा नागे न दृश्यते ॥ ५० ॥ तस्योपायं प्रवक्ष्यामि यथा शल्पं प्रदृश्यते ॥ गोमूत्रं मण्डलं चैव लङ्घनं मर्दनं तथा ॥ ५१ ॥ व्यायाम कारपेत्तस्य तथैव विषमेऽध्वनि || भृशं संकुच्यमानस्य व्यायामोद्भावितं बलात् ॥ ५२ ॥ शीघ्रं मच्यवते स्थानात्तस्मादेनं विचारयेत् || वेदनां कुरुते तीव्रां यत्र तेनोपनाइयेत् ॥ ५३ ॥ एपिण्या गतिमासाद्य पूर्ववच्छल्पमुद्धरेत् ॥ स्नायुजालगतं शल्यं वनजस्य न दृश्यते ॥ ५४ ॥ सिराजालगते शल्ये या क्रिया तां समाचरेत् || यदि संधिगतं शल्यं वारणस्य न दृश्यते ॥ ५५ ॥ चर्मणा त्वथ रज्ज्वा वा वेष्टयित्वा पटेन वा ॥ बद्ध्वा चङ्क्रमयेच्छींमं लघयेत्प्लावयदेपि ॥ ५६ ॥ संधौ व्यायच्छमानस्य रुजा शोफश्च जायते ॥ ततस्तं पूर्ववद्धद्ध्वा यत्रैः शल्पं समुद्धरेत् ॥ ५७ ।। पदा न दृश्यते शल्पमस्थिकायप्रतिष्ठितम् || बहुमांसशरीरत्वाद्द्वजानां तु नराधिप ॥ ५८ ॥ स्वभ्पक्तं स्वेदयित्वा तु पूर्वेण विधिना भिषक् || यथोक्तां मांसदेशस्थे क्रियां तत्समाचरेत् ॥ ५९ ॥ अथ शल्यं न कम्पेत दृढं लमं यथा स्थितम् || वा (?)रङ्गमूले सद्ध्वा दृढरज्ज्वा समाहरेत् ॥ ६० ॥ स्रोतः स यदा शल्यं सिराणां संगमेषु च || घटयमेव तत्माझो ममंदेशे व यद्भवेत् ॥ ६१ ॥ ४६७ १६८ पालकाप्यमुनिविरचितो - एतेष्वेव प्रदेशेषु शस्त्रकर्म न कारयेत् ॥ न सापके न चाहिने न च तिर्यनिपातयेत् ॥ १२ ॥ न मुक्ताशिथिले मांसे मृदुभूते म इस्तिमः || विदग्धे बाऽप्यपके वा निर्दोषं हरणं भवेत् ॥ ६३ ॥ एवं स्त्रोतोगतं शल्पमाहर्तव्यं विजानता || कुम्भस्रोतोगतं शल्पं यदा नागे न दृश्यते ॥ ६४ ॥ पूर्व शिरोमितापेषु जत्रुमधमनं स्मृतम् ।। स्निग्धस्विमस्य नागस्य करस्रोतसि दापयेत् ॥ ६५ ॥ ततस्तं बृंहमाणस्प वनथोविन(?) मूर्च्छितम् || केदितं दोषसंसृष्टं मुखं श्रो( सो) तः प्रपञ्चते ॥ ६६ ॥ ततस्वरप्रच्युतं स्थानाडूमौ पतति हस्तिनः || कोष्ठप्राप्ते तु कवलं दद्यात्तस्य विरेचनम् ॥ ६७ || पुरीषदोषसंधं तस्मादेत भिरस्पते || अथवा मर्दनात्तस्य पाणिघातलीयते ॥ ६८ ॥ सहसा प्रतिपद्येत मार्गवेगसमीरितम् || एवं कोष्टगवं शस्यमाहर्तव्यं विज्ञानता ॥ ६९ ॥ [ ३ सस्वस्थाने+ इति स्थानेषु सर्वेषु ज्ञात्वा शल्पं समुद्धरेत् || $ ततोऽपद्दतशल्पस्प घृतेन परिषेचनम् || ७० || कर्तव्यं हस्तिनस्तस्प सलिले चावगाहनम् || अमृद्धे शोधनं चापि शुद्धे संरोपणं भवेत् ॥ ७१ || सवर्णकरणं चापि द्वित्रणीये प्रकीर्तितम् || एवं मनष्टे विज्ञानं शल्ये नागस्प कीर्तितम् ॥ ७२ ॥ शल्पेनोपहृतं सम्पगेभिर्योगेरुपाचरेत् || 20000 1००० ००० ०९१ 0000000000 ॥ ७४ ॥ ...... पं सिंहमुखं तथा ॥ ७३ ॥ पष्टय कर्कटकं दात्यूहं सर्वकायिकम् || गोधामुखं मकरकं दन्वेरुमप "शत्रुमेकदन्तं च मुष्टिशार्दूलपुष्टिकम् ॥ माइतिर्यत्रपोनिश्च पथावदनुकीर्तिता || ७५ ॥ तस्माधुकं च वचनात्सारु प्यादागमादपि || दर्शनाच्चान्ययक्षाणां कारपेचप्रसंग्रहम् ।। ७६ ।। १२ शस्योद्धरणाध्यायः ] इस्त्यायुर्वेद | अतः परं प्रवक्ष्यामि बर्माणि मनुजाधिप । मूर्ध्नि चत्वारि मर्माणि सर्वाणि च समन्ततः येषु विद्धो महाराज मुहूर्त न स जीवति ॥ अण्डकोशे बस्तिशीर्षे शिने च वृषणे तथा ॥ ७८ ॥ विद्धः शरेण हि गजो न जीवेचेन केनचित् || सद्यः प्राणहरेष्वेव सद्यः प्राणैर्वियुज्यते ॥ ७९ ॥ कालान्तरविनाशेषु विद्धः कालाद्विपद्यते || शोणिते च्याविते स्थामाभागः माणैर्विमुच्यते ॥ ८० ॥ यानि कर्माणि राजेन्द्र मयोद्दिष्टानि दन्तिनाम् ॥ मर्माश्रितेषु सर्वेषु यो भवेत्तारितो गजः ॥ ८१ ॥ तेषु तेष्वेव शल्पेषु विमनष्ठेषु दन्तिनाम् || तेषामाहरणे पत्रापशेषेण निबोध मे ॥ ८२ ॥ पत्रं तथैकदंष्ट्र व मुष्टिं शार्दूलमुष्टिकम् ॥ नन्दीमुखं शत्रुपाचं पत्रं सिंहमुस्वं तथा ॥ ८३ ॥ यत्रजाविभिरेताभिः शल्पं विनिहरेहुधः || अङ्गुस्यैवाप्यथैषण्या परिभृश्य नखेन च ॥ ८४ ॥ सम्पक्शयं तु विज्ञाप प्रतिकर्म समाचरेत् ॥ वृद्धिपत्रेण शत्रेण निकन्तेह्रणमादितः ॥ ८५ ॥ नन्द्रीमुखेन पण तेन सच्छरूपमानयेत् ॥ शोणिसं पीडपेचैद व्रणं वांश्या व शोधयेत् ॥ ८६ ॥ विडचूर्णसंसृष्टतं स्पाइणसेचनम् || आपसेनाभिवर्णेन समन्ताराहपेद्रणम् ॥ ८७ ॥ घृतपानं च दातव्यं वारणस्य महीपते || कांदिकृतपत्रेण सर्वेषामनुपूर्वशः ॥ ८८ ॥ कार्यमुद्धरणं तेषां शल्पानां पृथिवीपते ॥ विकीर्ण सावरेत्कर्ण शङ्खशीर्षं त्रिकण्टकम् || ८९ || भलेन प्रतिषिद्धस्प शरूपस्याऽऽनपने हितम् ॥ पूर्वोकेन विधामेन सेवनं स्पाविधीयते ॥ १० ॥ विद्धो वराहकर्णेन क्षरमेण क्षरेण वा ॥ श्रेण सर्वास्ताः शिममेव समानयेत् ॥ ११ ॥ prima पालकाप्यमुनिविरचितो- पीलुशङ्कप्रमथनैः शिखराप्रैखिकण्टकैः ॥ शल्यैरेभिस्तु विद्धस्य वारणस्य महीपते ॥ ९२ ॥ गोधामखेन यत्रेण सर्वेषामनुपूर्वशः ॥ कार्यमुद्धरणं तेषां शल्यानां पृथिवीपते ॥ २३ ॥ इति कर्णसाचारकं शृङ्गशीर्ष त्रिकण्टकम् || तालीकमर्धतालीकं तथा वेतसपत्रकम् ॥ १४ ॥ शल्यजातिभिरेताभिः प्रतिविद्धस्य हस्तिनः || अन्यैस्तु कीर्तितैः शल्यैः कृत्वा चान्वेषणं तथा ॥ ९५ ॥ कर्णभङ्गेन भक्त्वाऽथ कर्णतस्प (?) प्रवर्तयेत् || अकरालं व्रणं कृत्वा विष्कम्भित्वा च तं व्रणम् ॥ १६ ॥ [ ३ शल्यस्याने यन्त्रयित्वा च तं सम्यक्सद्धार्थः कुशलो भिषक् । य सिंहमुखं नाम तेन तानुद्धरेच्छनैः ॥ १७ ॥ पूर्वोक्तश्च क्रियायोगः पानम्रक्षणकर्मणि || नाराचं चार्धनाराचं सिंहदंष्ट्रेण निर्हरेत् ॥ १८ ॥ मुकुलामं च कर्तव्यं मण्डवक्त्रेण पार्थिव || पत्राणां च विभागं च शल्पानां च महीपते ॥ ९९ ॥ कीर्तितास्ते मया सम्यगत ऊर्ध्वं निबोध मे ॥ मर्मकर्माणि चत्वारि पूर्वोक्तानि मयाऽमघ ।। १०० ।। तेषु विद्धस्य नागस्य शल्यं सद्विप्रणश्यति || अनिर्गतेषु तं प्राप्य निर्गते न स जीवति ॥ १ ॥ युक्तिभिर्यापनीयाभिस्तस्मात्तमनुवर्तयेत् ॥ अभ्यङ्गालेपेनाद्याभिः सिद्धाभिव्रणशोधनम् ॥ २ ॥ मस्तकेऽथ शरेणैव विद्धस्पान्येन केनचित् ॥ अनिर्गत निर्गते वा न स जीवति वारणः ॥ ३ ॥ आसने जघने वाऽपि श्लक्ष्णेनाथ खरेण वा ॥ अनिर्गतेषु तद्याप्यं निर्गते न स जीवति ॥ ४ ॥ उपर्यायामभिन्नस्य कोष्ठभिन्नश्च यो भवेत् || शोणितानुगतो भूत्वा स्याद्वातव्याधिरन्तकः || १०५ ॥ कंधरासंधिषु तथा शिरास्नायुषु पार्श्वयोः || विद्धस्यापन पेच्छल्पं मर्माणि परिरक्षपेत् ॥ ६ ॥ . १२ शस्योद्धरणाध्यायः ] ' इस्त्यायुर्वेदः । अप्राप्तसंधिशल्पे च शल्यनिर्हरणं भवेत् || विशल्यं च व्रणं कृत्वा प्रतिकर्म समाचरेत् ॥ ७ ॥ लम्बितं व्यथितं छिन्नमवकृत्तं च यद्भवेत् || दुर्जातं च व्रणं दृष्ट्वा प्रतिकर्मास्य कारयेत् ॥ ८ ॥ क्षौमसूत्रेण मेधावी सीवनं चास्य कारयेत् ।। पूर्वोक्ता च क्रिया तस्य कारयेद्रणशान्तये ॥ ९ ॥ विद्धः शरेण काकोला' “छिनरोहयोः ॥ 'चूर्णेश्च प्रतिचूर्णयेत् ॥ ११० ॥ अथास्य शोफो भवति तेनैव प्रतिलेपयेत् || क्षीरवृक्षकषायेण सर्वेिषा चैव धारयेत् ॥ ११ ॥ शुध्यते च व्रणं तस्य क्षिप्रं चैव प्ररोहति ।। अथ दिग्धेन विद्धस्य वक्ष्यते भेषजक्रमः ॥ १२ ॥ स्व (श्व) पथोदिँग्धविद्धस्प पूतिमांससमुद्भवः || श्रा (स्त्रा) वो भवत्पशुद्धश्च भिन्नवर्णश्च जायते ॥ १३ ॥ स तप्तदेहश्च भवेच्छोफशेषश्च जायते ॥ एतानि पूर्वरूपाणि दिग्धविद्धस्य हस्तिनः ॥ १४ ॥ व्रणं तच्छोधयित्वाऽथ संस्कृतेनाथ सर्पिषा ॥ नस्पं तस्य ततो दद्याद गदं चानुपाचयेत् ॥ ११५ ॥ शीतप्रदेहं कुर्याच्च तथा सिध्यति पार्थिव ।। स्तब्धो विवर्णो विःसुप्तो (?) व्रणो यस्य तु हस्तिनः ॥ १६ ॥ स्थापयित्वा युतं स्थाने पत्रपित्वा यथाक्रमम् || तन्तुसूत्र पटेर्वाऽपि भौमसूत्रेण वा भिषक् || १७ || मुसीवनं व्रणं कृत्वा नागस्यैवं समाचरेत् || मधुव्रण विधानेन प्रतिकुर्याद्विषग्वरः ॥ १८ ॥ इतीह पृष्टो भगवान कुराजैन धीमता ॥ पालकाप्यः क्रियामाह शल्पस्योद्धरणं प्रति ॥ ११९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शल्योद्धरणो नाम द्वादशोऽध्यायः ॥ १२ ॥ पालकाममिविरचितो. अग्र पोरशोऽध्यापः । 'अथासो विद्रधिचिकित्सितं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पाक• काव्यः ॥ इह भो वात पित्त कफसंनिपातैर्विद्र्धयः संभवन्ति । तत्र कटुकषायऋक्ष- भोजनैर्वातलैः प्रकुप्पत्पनिलः । प्रदुष्टो मांसशोणितमभिरत गृह्णणवङ्क्षण- प्लीहाय कहृदपक्कोमबस्तिमुख मेहनामामन्यतमम घिष्ठाय धनीभवति गम्भीरो ग्रन्थिः, तं वात विद्रधिमाचक्ष्महे । तत्र वातविद्रधिर निमित्तं पच्यते । लिम्- पक्कसुआ (सा) वं विच्छिनं फेनिलमरुणवर्ण कक्षं स्रवति ॥ यदा तु कटुकाम्लानि पित्तप्रकोपनीपानि मोज्यते नागः, तस्य पित्तं प्रकुपितं विद्रधिमापाद ) पति । तत्र पित्तविद्रधिराशु प्रपच्यते । पकस्तीमो दुर्गन्धिः कुलत्थरससहशः श्रावो दोहप्रायश्च भवति || यदा तु मथुरं दिवास्वप्नं चोपसेवते, तस्य श्लेष्मा प्रकुपितो विद्रधिमापाद- पति । स चिरात्परूपते बहुश्वेतो बहुलसान्द्रपिच्छिलो मेदोमज्जासहशस्त्रावो भवति स कफविद्रधिः ॥ संनिपातजे विद्रधौ सर्वरूपदर्शनम् विशेषतश्च श्रीहश्वासारावकाच भवन्ति । तस्मादविरोत्थितस्य विकित्सितं कुर्यात् । स्नेहकरूपोक्तनं थे- वोपरक्र)मेत ॥ तत्र श्लोको- पञ्चाहं सप्तरात्रं वा व्रणं स्नेहेस्तु सेचयेत् || संजाता (प्रा) मांसस्य प्रतिपूर्णेषु धातुषु स्नेहपानोपचारेण स्नेहं चास्मै प्रदापयेत् || शोधनं रोपणं चोक्तं प्रतिव्रणविकित्सितम् ॥ २ ॥ यथावत्कुशलैयोज्यं श्रा (ला) वणं भेदमं तपा || अथ विद्रधयः माह वातपित्तकफात्मकाः || ३ || संनिपाताश्च राजेन्द्र वक्ष्यन्ते तु यथाक्रमम् || रसांस्तु तिक्तक टुकान्कपापान्विषमान्यदा ॥ ४ ॥ शीताभिः स्नेहलवणानाहारानपि सेवतः || बृंहितेनाथ विषमं स्वपतः केठिनेन वा ॥ ५ ॥ १ ख. दाहश्च । २ क. कण्ठितेन । . १३ विद्रविरोगाध्यायः ] इस्त्यायुर्वेदः । गजस्य कुपितो वायुर्धमनी: ()तो यदा || सदाऽस्यान्यतमे देशे प्रपाचपति शोणितम् ॥ ६ ॥ अथास्प रक्तसंसृष्टो जनपत्याश्च विद्रधिम् || मन्यादेशे च कक्षायां तथा गात्रापरेषु च ॥ ७ ॥ जघेनाभ्यन्तरे कोशे स्तैनास्थाने च भूपते || नाभौ *चलेषु देशेषु तथाऽन्येष्वपि दन्तिनः ॥ ८ ॥ प्रदेशेषु नरश्रेष्ठ सर्वव्यापी प्रभञ्जनः ॥ जायते स्व (श्व ) यथुस्तेन सविदाहः सवेदनः ॥ ९ ॥ 10:1 किंचिद्विवर्णो गम्भीरः संप्रलुप्तश्च भक्ष्यते अतः परं सम्यगस्य वारणस्य महीपते ॥ १० ॥ मदुष्टश्चैव लेक्ष्येत अमदुष्टश्च लक्ष्यते ॥ मन्दकोपस्तथाऽऽयामकठिनो नद्ध एव च ॥ ११ ॥ मन्दं विक्षिपते देहं पाति कण्डूयतः शमम् ॥ भवेत्तस्य गतिः सूक्ष्मा सदाहा सपरिस्रवा ॥ १२ ॥ उष्णे शान्ति स लभते शीतेन च विवर्धते ॥ इति वातसमुत्थापा लक्षणं संप्रकीर्तितम् ॥ १३ ॥ 10:1 उष्णादत्पर्थलवणात्तथाऽम्लरससेवनात् ॥ संरम्भौद्धर्मसंतापादध्वनो गमनेन वा ॥ १४ ॥ एवं प्रकुपितं पित्तं धमनीः प्रतिपद्यते ॥ आक्षिप्तं वायुमाक्षिप्त देहे समुपॅलीयते ॥ १५ ॥ लीनं स्थानाच्युतं चास्य श्वपथुं जनपेवशम् ॥ तेन ज्वरश्च तापश्च तीव्रा तृष्णा च जायते ॥ १६ ॥ दक्षते चामिनेवास्य स देशस्तुद्यतेऽपि च ॥ हारिद्रो हरितो वाऽथ स देशः संप्रकाशते ॥ १७ ॥ पाकं चान्वेति सहसा तदेवान्तकरं तथा ॥ सुवर्णसदृशश्चास्य ततः श्री (स्त्रा) वः प्रवर्तते ॥ १८ ॥

  • ‘च तेषु' इति पाठो भवेत् ।

१ क. धन्याभ्य° । २ क. स्थनास्थाने । ३ ख. वलेषु । ४ क. ●व्यापि- प्रभञ्जनम् ॥ जा° । ५ क. लक्षेते अवदुष्टश्च लक्षते । ६ ख ०म्भावर्मसंपाताद । ७ क. पचीय ° | ह ख. कृष्णा । पालकाप्यमुनिविरचितो- जानीपाडणेरेभिर्विद्रवि पित्तसंभवाम् || चतुर्विधमथाssहारं भोज्यते मधुरं यदा ॥ १९ ॥ अप्रदानप्रदानेन शीतलं वा निषेवते || अव्यायामादिवास्वप्राद्रिज्वलादशनादिह || २० || तस्यैवं वर्तमानस्य श्लेष्मा चाऽऽशु प्रकुप्यति || तमादाय तदा वायुरस्थीन्याविश्य दन्तिनः ॥ २१ ॥ शोफं संजनयत्याश्च तस्य रूपाणि मे शृणु || पृथुल: श्याववर्णाभो नीलो वा स्वल्पवेदनः ॥ २२ ॥ विकसंध स विज्ञेयो बहुश्लेष्माऽल्पमारुतः ॥ व्याधिमेवंविधैलिंजनीपाच्छ्रलेष्मविद्रधिम् ॥ २३ ॥ [३ स्थाने- अथ त्रयाणां दोषाणां यो विरोधीनि सेवते | कुक्षी (क्षौ) तस्योपजायन्ते दोषा वातादपत्रपः ॥ २४ ॥ यदा विरस्यमानस्तु वायुवतवहाः शिराः ॥ दूपयेचापि श्लेष्माणं पित्तं रक्तं तथैव च ॥ २५ ॥ एकीभूतास्ततो राजन्विद्रधिं जनयन्ति ते ॥ अथास्य जायते दाहः स्रवत्यर्थं सवेदनः ॥ २६ ॥ स तस्प दोषबाहुल्यादेहो दग्ध इवामिना || दिवा स दृश्यते रक्तो रात्रौ रसमवानुयात् ॥ २७ ॥ मञ्जिष्ठासदृशाः स्फोटा: पच्यन्ते मांसपाकतः || दाहवन्तो विदीर्णास्ते जनयन्ति समन्ततः ॥ २८ ॥ दृष्ट्वा (ष्टाः) प्रौणहरा राजभानावर्णोष्मणा यु॑ताः ॥ ततो नाभिलषेदमं तृष्णाम्वरसमन्वितः ॥ २९ ॥ अतीसारस्तथा कासः श्वासश्चैवोपजायते || एवंविधाः संनिपाताद्विधिः (धी:) समवाप्नुयात् ॥ ३० ॥ तासां तु प्रथमं कुर्यादनुरूपं क्रियापथम् || स्नेहपानमधाभ्यङ्गं निरूहमनुवासनम् ॥ ३१ ॥ विश्रा (स्त्रा) वर्ण वैधनं च शीतलं परिषेचनम् || विलापनं शोधनं च दद्याद्रोपणमेव च ॥ ३२ ॥ १ क. शरा | २ क. प्राणहरो | ३ क. युतः । ४ क. 'द्रावें स° । १४ अपचिकित्सांध्यायः ] इस्पायुर्वेदः । स वेचवि विदज्ञेत कुर्यादम्य ( भि) मुखं भिषक् || अथानुपूर्वशास्त्रोक्तं कुर्याद्रण चिकित्सितम् ॥ ३३ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने विद्रधिरोगो नाम त्रपादेशोऽध्यायः ॥ १३ ॥ १७५ अथ चतुर्दशोऽध्यायः । 6 अथ खलु भगवन्तं भार्गवर्ष्याश्रमपदं जपनियम शुश्रूषान्वितं शिष्यगणप- रिवृतं पालकाप्यमभिवाद्याभिगम्य संमान्यात्रवद्रिाजा रोमपादोऽङ्गाधिपतिः- भगवन्य इमे व्रणा झरानिप्रत्यया नानास्त्रावलिङ्गवेदनाबहुला गतिमन्तो, नाडीव्रणाः संभवन्ति | तेषां साध्यासाध्यलक्षणं साधनं च निरवशेषेण व्यारूपा तुमईसि ' || स एव भगवानङ्गेन प्रश्नमुक्तः भोवाच पालकाप्यः -- 'वत्स रोमपाद, वार- णानां द्वौ व्रणौ भवतः -शारीर आगन्तुश्च । तयोः शारीरं वातपिचकफशो- णितसंनिपातात्मकं विद्यात् । आगन्तुं काष्ठपतनाश्मभाजनवधबन्धपीडनामि- विषनिमित्तम् || तत्राऽऽगन्तोव्रणस्य तत्क्षणमेवोष्मणः प्रशान्त्यर्थं सद्यःकृतविहिताः शीद- प्रायाः किया विहिताः, व्रणस्य रोपणार्थं च यथा मधु घृतं पय इति ॥ अतः परं दोषविशेषाः शारीरा भवन्ति । तत्राऽऽहाररसवैषम्यात्सात्म्पदुर्वि- पर्यपात्काल प्रकर्षास्वागन्तुव्रणो वातपित्तकफानामन्यतमेनाभिभूयते । तस्य लिङ्गमदर्शनं पृथक्त्वेनोपदेक्ष्यामः ।। तत्र श्लोकाः - रूक्षः परुषवर्णाभः शिराभिः संहतः खरः | गम्भीरानुगतश्चैव विज्ञेयो वातिको व्रणः ॥ पैत्तिको दाहबहुलो व्रणः कुणपगन्धिकः | हरिदरिद्र वर्णाभस्त्वमसिस्नायुशासनः || सान्द्रः वेतो मृदुश्चैव श्लैष्मिको मन्दवेदनः । महापर्यन्तमूलश्च फण्डूमांश्चैव यो भवेत् || समस्तैर्लक्षणैरेभिर्वात पित्तकफात्मकैः । संनिपातात्मकं विद्याइवणं व्रणविभागवित् || ०१ ख. निर्विशेषेण | २ क. °गतः ॥ अ° | ४७६ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने- अतः परं व्रणावस्थान्तरहेतू न्वक्ष्यामः- क्रियाविपर्यपार्दुत्तानशयमवधन- न्धप्रतिहस्त्यभिघात पसनाध्वगमनाद्वैथोपरोधाच ये द्वियोमपो प्रणाः संभ- वन्ति । इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिक- ठिनः, तमसाध्यं विद्यात् । मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात् । अथवा यस्य नागस्य कृष्णः परिशुष्को विगन्धो व्रणः, तमसाध्यं विद्यात् । कोष्ठान्तर्गतः परिश्रा (स्त्रा) वी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात् । आ ( औ ) दुम्बरमुखः शोणितपरिश्रा (सा) वी व्रणः कठिनः, तमसाध्यं विद्यात् । वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यं विद्यात् । बिम्बोष्ठ उम्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात् । मर्माभिघातशोणितपरिश्रा (स्त्रा)वी जलपत्रवत्, तमसाध्यं विद्यात् । पूयशो- णितपरित्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसार्ध्य विद्यात् । मांसावगा- ढोऽस्थिभागाश्रित आड (औदु)म्बरमुखः, तमसाध्यं विद्यात् | सिरानुगत: परिस्रावी पिच्छिल आघमातो व्रणः, तमसाध्यं विद्यात् । अथ कठिनोष्ठः सवे- दनः सशोफः, तमसाध्यं विद्यात् || तत्र श्लोकः--- निर्गन्धी झपरिस्रावी पद्मपत्रमभी वणः । निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः || इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने व्रणचिकित्सितं नाम चतुर्दशोऽध्यापः || १४ || अथ पञ्चदशोऽध्यायः । अत ऊध्र्ध्वं नाडीव्रण समुत्थानचिकित्सितं व्याख्यास्यामः- इति ह स्माऽऽह मगवान्पालकाप्य: -अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातेः पञ्चविधा नाड्यो भवन्ति ॥ यदा तु शल्यं प्रविशत्यन्तदेहे वारणानां वातपित्तकफादिभिर्दोषैर्दुष्टेमांस- योणितं भूयः स्वभागानुगतं कालप्राप्तो न निवार्यते शस्रैरन्तदेंहे ततः पूपब- हृत्वात्समुदीर्यते । ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति । ततो धातूनम्प- न्तराश्रितान्दूषयित्वा तद्द्वर्त्मगमनाद्वतिरुच्यत इति । अजस्रं पतः स्रवति पूर्ण पिच्छिलं विवर्णं नाडीवत् । तस्मानाडीमभिनिर्दिशेदिति || १ क. °इत्थान' । ११ नाडीव्रणचिकित्सिताध्यायः] इस्त्यायुर्वेदः | गन्धा: स्रावाश्च वर्णाश्च व्रणानां ये प्रकीर्तिताः । वातादिदोषप्राप्तानां नाडीष्वपि हि तान्विदुः ॥ इति नाडी पञ्चविधाऽऽख्याता ॥ तत्र श्लोकः-- - नावणा जायते नाडी वणादेवोपजायते । प्रमादाद्वाऽपि वृद्धा सा कुच्छ्रसाध्या ध्रुवं भवेत् || अत ऊर्ध्वं येषु भागेषु व्रणा नाड्यो वा साध्याः, तान्व्याख्यास्यामः । तत्र दन्तेवेष्टास्थिसंधि कक्षानुगता नखनपनमर्मतलमोहविष्का पस्कराष्ठीव्पपलि (त) ह- स्तनस्वान्तरमस्यङ्गमती काशकुक्ष्पङ्गलि मण्डूकीवक्त्रसक्थिसकुटिकान्तरापरिक्षो- भजवैभागोत्कृष्टावग्रहे वंशरन्धाण्ड कोशगात्र संदानक्षयभागस्रोतोन्तरतालुनाभि- मेट्र्कर्णवलसंघितलवातकुम्भत्र्यस्थिजघनगुह(द)भागेषु चेति ॥ तत्र श्लोकः- -- ४७७ भागेष्वेतेषु या नाड्यो गम्भीरानुगताश्च याः | तासु सम्पक्मयुक्ताऽपि क्रिया दुःखेन सिध्यति ।। अथ या नाडी (?) तिर्यग्गता परंपरागता मण्डलावर्ता कुटिला अनुगता ( *बहुप्रदेशानुगता दन्त वेशे (टे) ऽनुगता अस्थिसंधिगता नेत्रानुगताश्च भव- न्त्येता या नाड्यः, ताम्र सिद्धिर्न भवति | त्वचमनुगता) अधोमुखा या नाड्यः साध्या भवन्ति ताः || तत्र लोको- अनुनीय भिषक् सम्पक् परिमृश्य च भागशः | छिन्यात्तु नाडी शस्त्रेण अनुलोमं प्रयत्नतः || 'शस्त्रमेव तु भैषज्यं ये शस्त्रकुशला नराः | उत्तानो हि व्रणो राजन्क्षिप्रमेव मरोहति || अथाङ्गराजः पुनरेव पत्रच्छ पालकाप्पम् - 'भगवन्यत्र शस्त्रपथो नास्ति नास्ति क्षारपथोऽपि वा, तत्र वारणानां माडीव्रणचिकित्सितं कथं कर्तव्यम् ॥ ततः प्रोवाच भगवान्पालकाप्यः - इह खलु यदा वैद्यः शस्त्रामिक्षारकर्म- क्रियास विशेषं नोपलभते, तदा त्रिकटुकहरिद्रालाङ्गलकीदन्ती ('समभागानि पिष्टा नाडीव्रणपूरणं दद्यात् । शृङ्गीक टुकरोहिणीगवेधुक ार्क मूल विडङ्गसर्षपा-

  • धनुराकारमध्यस्थः पाठो नास्ति खपुस्तके । 'धनुराकारमध्यस्थो नास्ति

पाठः कपुस्तके | १ क.०°न्तचेष्टा । २ क. वनोत्कृ० | ३ क. मृष्य च | पालकाप्य सिविर --- न्गोमूत्रपिष्टानातपशुपको गुलिको माढविणदोषनशमनी कुर्यात् । निम्बार्कपू तीकरक्षकरवीरपत्रति लक्षारलवणैः समभागैः पिष्ठी गुडिका माडीविहृदय- र्थमममत्तो भिषग्दद्यात् । कुष्ठतगरहरिद्राचित्रकसैन्भवतिसकुतिसंक्षाराम्सम- भागान्पिष्टुटाऽश्वमूत्रेण गुलिकाः कार्पाः । आतपश्चष्का नाडीव्रणलेपनमुत्तमं दद्यात् । सैन्धवलवण किण्नदन्त्यत्तिविषाचित्रक मूल्लोत्तमकरणास्तिलक्षारराः सम- भागाः पिष्वा, आतपश्शुष्का नाडीव्रणानां सपूपानां शोधनं दद्यात् । स्वर्णक्षी- रातगरविडङ्गमहौषध शुकनासादन्ती) देवदारुसैन्धवलवणं समभागं पिष्ट्वा गुटि- कामातपश्चष्कां नाडीव्रणशोधनं दद्यात् | अन्थिर्यस्य भवति पक्कः सपूयः उछलः, तच्छोघनमिदम् । हस्तिलिण्डरसं किण्वलवणं याssलेपनमध्यद्रं प्रद द्यात् । सर्षपचित्रकदन्तीसैन्धवमिति । स्नुहीक्षीरपिष्टं कृत्वा दुष्टव्रणशोधनं दद्यात् । चित्रफनागदन्तीयवक्षारपिष्टं दुष्टवर्णाचकित्सितमिति । पाठामधुरसा- दन्तीमधूकानि सैन्धवलवणसंयुक्तं दुष्टबणशोधनं दद्यात् । दन्ती शुकनासार्क- मूलं सैन्धवलवणसंयुकं दुष्टब्रणशोधनं दद्यात् । चित्रक सर्ष पतेजोववीदन्तीदे- तालवणसंयुक्तं प्रदुष्टवणलेपनं दद्यात् । हरिद्रादारुहरिद्रा शुकनासादन्तीकटुरो- हिणीबिल्व सैन्धवलवण संयुक्तं समभागपिष्टं व्रणशोधनं दद्यात् । पाठादन्त्यति विषाविषनादवेदारुयवक्षारसयुंक्तं व्रणशोधनं दद्यात् । पियुमन्दनक्तमालपत्राणि पिष्ट्वा कांस्पनीलयुक्तं व्रणरोपणं दद्यात् । मुष्ककाक्षीव तिलकुंति लक्षारसर्षपयुक्तं क्षिपरोपणं घृतसंयुक्तं दृष्टव्रणलेपनमुत्तमं दद्यात् || १७# तत्र साध्यानां शत्रकर्मोपक्रमविशेषाननुव्यारूपास्यामः ॥ अथ भिषग्य नाघ्यायोक्तेन विधिना सुपत्रितं वारणमभिविश्वस्पाऽऽगृ ( त्रि)रूप स्तम्भानुगतं गतिमन्तं स्वल्पमुखं च नादविणमेषण्या व विदित्वा वृद्धिपत्रेण शस्त्रेणानुलोमं पूयमतिहरणार्थं छेद्यं कुर्यात् । ततश्चात्र किण्व सैन्धवभौद्रसर्पि- र्यवक्षारैः श्लक्ष्णपिष्टैः क्षौमं वज्रं मलिप्य वार्ते प्रणिदध्यात् । अथार्कक्षीरपलाश- लाली श्यामा (त्रि) वृद्दन्तीचित्रकपवक्षारनिम्बपत्राणि स्नुहीक्षीरस्वर्जिकाइरि- •ताळपिप्पली मूलक्षव कशङ्क्षिन्पर्कक्षीरयुक्तं केल्कं शोधनं दयात् । तर्कापरग्वध पटोलशङ्गिन्यश्वगन्धान कमालमधुक जीवकाको सुख दरव नकर्पासीहरिद्रासरसा- 'सप्तपर्णी निम्बकरवीरकुट जास्फोटारोहिणीक्षीरिण्यामलकीः कार्यापित्वा तेन नाडी रोपयेत् । शतिनीचित्रकतेजोवती (त्रि) वृद्धीवेरदन्तीकुष्ठक टुकरोहिणीस्मुदीस- वर्णक्षी पेक्षीरे सिद्धं सर्पिः पुराणमुपदिश्यते शोधनार्थम् । बृहस्पश्वगन्धाजगृ: १ क. °क्षारासं° । २ क. कुक्षिति° ३ क. घृतसंसृष्टं | ४ क. श्वास्य नृत्य | ५ ख कस्कशोधनं । रिद्वासर्पपपाडाचित्रकपिप्पलीमूलमूर्या कोशात की कटु कालावूकालात्र पुसीस- मदनफलानि च गर्वा मूत्रेज पी(पे) पयित्वा गर्वा मूत्रेण तैलं पचेत् । ततः पार- पक्रेन नाडी: शोधयेत् । अथ जीवन्त्यारग्वधगोजीमुष्ककटुसुम्बकमनिष्ठाक्षीर- इसमवालैः श्लक्ष्णपिष्ठैर्वर्ति रोहणमुपदध्यात् । शक्यश्वकर्णमुष्ककारमन्तक- करवीरारग्वधादिवृक्षाणां स्वक्काथयित्वा रोपणार्थ कप्राय मेतैरेवोषधैर्जीवन्त्यार- ग्वधादिभिः सार्पस्तेले कषापगर्भे रोपणार्थं विपाचयेत् ॥ अथातोऽग्रिकर्म व्याख्यास्यामः | नाहीषु श्रीवेष्टकमधूच्छिष्टगुग्गुलुमेदोभिवेर्तिवदनुवृत्तां गुलिकां कुर्यात् । यावद्दाहस्य सोमणः प्रवेगोपशम: स्यादिति । अतो द्विव्रणीयोपचारः || ( * इति शस्त्रकर्मामि +0000000000000 । .....कथयिष्यामः । मर्मोपचारान्व्याख्यास्यामः ॥ ) अथ वेच्छ खामिकर्मणार्त्तमार्गः:( ? ) स्यात्तत्र नाडीदोषनिर्हरणार्थ भेषज- विधिमनुव्याख्यास्यामः | पवतगरपिचुमन्दपूर्ती कर अकुष्ठेला मलक करवीराके- पत्राणि तिलकुतिलक्षारसंयुक्तान्यश्वमूत्रेण पिष्वा गुलिकाः कृत्वाऽर्कक्षीरसंतप्त- नाड्यां निदध्याभाढीदोषनिर्हरणार्थम् । अथवाऽञ्जनतगरकुष्ठहरितालमनःशि- लाकटुरोहिण्यश्वगन्धालाङ्गलीसौराष्ट्रीरोचनासुरसावराचित्रक बिल्वसर्षपखदिर- सारगवाक्षीदन्तीविडङ्गान्पर्कशोमाञ्जनकमूलानि च तिलक्षारेण पिष्वा गुलिकाः कारयेत् । ता नाड्या (ट्यां) निदध्यादर्कसंतप्त नाडीदोषनिर्हरणार्थं चेति ॥ अंत ऊर्ध्वं क्षारकर्मम (म) नुव्याख्यास्यामः || मुष्क कपलाशतिनिशसजर ग्वध करक्ष चिरिबिल्वशिशुक कुतिलस्फूर्जक पाटला- रिमेदपारिभद्रककरवीरापामागीश्वगन्धावरार्जुनेदीकुटज तिलक विलसौगन्धि- कावलगुजक टुकतुम्बीकूष्माण्डी काकजङ्घाकोशात की वेतसबिल्वप्राचाचलसप्तप कृतमालहरिद्रानीपयवनानि येत्येवं संभृत्य संभारं काण्डशः कल्पपित्वाऽऽदि- त्वशोषितमीषच्छुष्कं दाहये द्विवित्तदेशे वतृणभूमिभागे । ततो भस्म समादाय महा भाजनस्थं पुनः श्रा(स्त्रा) व येद जाविगामे हिण्यश्वाश्वतरखरोष्ट्राणां मूत्रैः । ततः सपरिश्रु (सु) तं तैलमापसे कुम्भे शनैर्मृद्ध मिना पचेत् । तत्रावालिकांदन्ती- चित्रकपिप्पली मूलतीक्ष्णगन्धाश्वगन्धापलमरिचकुवेरस्वर्जि कायवक्षारविडसे- न्धव ब्रह्मर्कक्षीराणि शनैर्व्या घट्टपेद्यावभिःशर्कररास्त्रग्धसान्द्रश्वक्ष्णमथ पाको निवर्तते । ततो वैश्वानरपूजां कृत्वा कृष्णाय से निर्मले भांजने स्थापयेत्सपि-

  • धनुश्विद्वान्तरगतः पाठस्तुल्यो द्विपुस्तके | + पुस्तकद्वयेऽपि त्रुटिचिह्नं न वर्तते ॥

१ क. र्करसं तत° । २ क. कृष्णावमे | ३ क. भोजने । ४८५ पालकाप्यमुनिविरचितो- धाने पहं सप्ताहं वा । ततश्च मत्यहनि (?) शिरःस्नायो वैचोऽहतवासा माम- णान्स्वस्ति वाच्य ततः शस्त्रेण संशोष्प नाडीमुखं वीक्ष्णेन रुधिरपूपपरित्रावा- न्वासोभिरपनीय ततः सूक्ष्मासु गतिमतीषु शलाका क्षारेण मलिप्य भारवलं चावेप निपातयेत् || अथवाऽऽद्रां वर्ति गुलिकां वा कृत्वा निपातयेत् । पक्कजाम्बवसंकाशां गति- मवेक्ष्य क्षारमथ निवर्तयेत् । अथ मोहात्ममादाद्वाऽतिदग्धं वेपथुश्वसनजृम्भणघ- मोहशोषदाहज्वरशो(?) णितातीवातिप्रवृत्ति(?) तमेव मवस्थमभिसमीक्ष्य धान्या- म्लपिस्तु (शु) कसौवीरकाणामन्यतमेन सेचपेत् || अथवा दध्यम्लबदरोत्छेदमातुलुङ्गरसानामन्यतमेन सेचयेत् | दाडिमतिन्ति- डीकाम्रपेशीश्च कृष्णतिलसंयुक्तं कल्कं शुक्के (क्ते) न पी(पे) षयित्वा घृताक्तमालेपनं दद्यात् । क्षीरदधिसापेमेंदोवसाभिश्च सततमनुलिम्पेत् । शखाग्रिमणिधानोक्तवि- धिरनुष्ठेयः ॥ अथारिमेवार्जुनकदम्बरोधारग्वधक्षीरिकासोमवस्कस्पन्दन मेषगृधवशिरी बशालाजकर्णबदर्य ङ्कोटपला शव झुलघातक परि मेदान्संहृत्पाष्टगुणे ह्यम्भसिक्काथ- पित्वा पादावशिष्टमवतार्य श्री (स्ला) वयित्वा तेन रसेन तैलद्रोणं पाचयेत् । पच्यमाने चात्र गिरिकर्णि काश्वगन्धापाठातिल्ककमालत्य लाबुशिंशपानागद- न्ती मूर्वाश्शुकनासातेजस्विनीनां मूलानि दृषदि पेषयित्वा प्रत्येकतश्चेनं बिल्व- प्रमाणं समावपेत् । सिद्धमपहृत्य भूयो गुडपलशतं पिप्पली चूर्णप्रस्थेन पुनर व्यधिश्रयेत् | तत्सिद्धमवतार्य सुसंस्कृतं स्नेहविधियोक्तेन विधिना पायपेत् | न्यग्रोधोदुम्बराश्वत्थ मधूक कदम्बधव कदर महाजम्बूपलाशप्पुक्ष श्रीपर्णी मेषशृङ्गीपू- तीकप्रिय ग्वजकर्णककुमानां त्वचः समाहत्य वृक्षादन्यश्चगन्धावर्षाभूमोरटाह- रिद्राद्वपशृगालविभाभद्रोदुम्बरी वहानां मूलैः सह निष्कापयेत् | कायावशे- घेणानेन तैलं विपाचयेत् । तत्र च दारुहरिद्रा हरेणुकेला प्रियङ्गमञ्जिष्ठा चेति । तत्सिद्धमपहृत्य स्नेहपानोक्तेन विधिना पायपेत् । ततोऽस्प नाडी समाधिमुप गच्छति । न्यग्रोधोदुम्बराश्वत्थलक्षमधूक जम्बुपलाशाशन वेतसचिरबिल्वक दम्ब श्रीप- "जकर्णयवा मेषशृङ्गी शिरीष इत्येषामष्टादशानां त्वक् च मूलानि समाहत्य चतुर्षु तोपकुम्भेषु काथपेत् । अर्घावशिष्टमवतारयेत् । ततः प्रातरुत्थितममसे- तवन्तं (?) वारणं पाययेदर्धप्रस्थं कुडवं वा । पावद्वा सुपिबति नागस्तावदया- नाडीव्रणविश्वद्धयर्थम्। लागलीचित्रककुटज करवीरमानुकुङ्गपत्रेः पञ्चलवण- १ क. सुखं पि० । ११ शिराव्यूहव्यथाध्यायः ] हस्यायुर्वेद १८१ हरिद्रायष्टीमधुकं खेति, आन्तरिक्षोदकसंयुक्तैस्तैलं पाचयेत् । ततोऽस्य बस्ति- मेत्रेण पिचुनाऽपि वणनाड्यां तैलमिदं दद्यानाडीव्रणविशुद्धयर्थम् | यदि हृद- पगता नाही, अन्यं वा गूढप्रदेशमुपगता ततोऽस्प तैरुपानाभ्यङ्गेन य नाडी प्रशान्तिमुपगच्छति || मुद्रो द्रौ) दनं घृतसंयुक्तं दद्यात् । पृवसानि च हरित मृदूनि क्रमशो मत्स्य- ण्डिकागर्भाणि दद्यात् ॥ तत्र श्लोकः- पथोक्तेनोपचारेण वस्तु मक्रमते व्रणान् । आगन्तुर्दोषजो वाऽपि तस्य सिद्धिनिपच्छति || इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने नाडीव्रणचिकित्सितं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ अथ षोडशोsध्याय: । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कुतः शिराः संभवन्ति केषु देशेष्ववस्थिताः ॥ १॥ कति वातवहा विद्वन्कति पित्तवहाः शिराः || श्लेष्माणं कति धर्मज्ञ रुधिरं कति वा सिराः ॥ २ ॥ वे (स्वे) दं मदं वा शुक्रं वा का वहन्ति द्विजोत्तम ॥ का मांसमस्थि मेदो वा मज्जानं वा वहन्ति काः ॥ ३ ॥ काभिरास्वादनं कुर्यात्काभिर्वा संप्रहृष्यति ॥ 'सिराणां विचयं कृत्स्नं यथावद्वक्तुमर्हसि ॥ ४॥ एवं पृष्टोऽङ्गराजेन पालकाप्यो महामुनिः || विस्तरेण यथातत्त्वं सिराविचयमब्रवीत् ॥ ५ ॥ गर्भस्य हृदयं पूर्व सह प्राणेंन वर्धते ।। ततः सिराः संभवन्ति सूर्यादिव गभस्तयः ॥ ६॥ सर्वाः शरीरसंसृष्टास्तिर्यगूर्ध्वमेधस्तथा ॥ सर्वाश्चेष्टाः प्रकुर्वन्त सिरा वै यन्त्रवर्धिते ॥ ७ ॥ तस्मात्तु मातृके द्वेपे (?) हृदयात्कण्ठमाश्रिते ॥ जिह्वामूले निबद्धे द्वे ये रसास्वादकारणम् || ८ || ९ क. प्राणैर्न । २ क. मथापि वा ॥ स° । . पालकाप्यमुनिविरचितो- 'ततः कण्ठे च मध्ये च धमन्योऽहो समाभिताः ॥ कर्णयोस्तु तथा विद्यावाभिस्तु पेरिबीचति ॥ ९ ॥ ततः शिरा बस्तिकोशमुरो वालं गुदस्तथा ॥ मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा ॥ १० ॥ एवमङ्गेषु सर्वेषु मातृका तेहगोचराः ॥ काये शिराः सप्तशतं विभागाः शृणु पार्थिव ॥ ११ ॥ गुदं मेद्रमथो नाभिं तत्र बस्ति समाश्रिताः || ताभिः संमूर्च्छितो वायुर्धमनीः प्रतिपद्यते ॥ १२ ॥ शतार्धमेव ता विद्याच्छिरा वै देहगोवराः || या रसान्पविभागेन (ण) वायुमेव वहन्ति ताः ॥ १३ ॥ नाभेस्तु हृदयं यावदपरा परतस्तु या ॥ ताभिः संमूर्छितं पित्तं धमनीः प्रतिपद्यते ॥ १४ ॥ शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः ॥ उरः संघिशिरोग्रीवं मर्याणि व समन्ततः ॥ १५ ॥ ततः संमूर्च्छितः श्लेष्मा धमनीः प्रतिपद्यते ॥ विद्धि पञ्चाशदेवैताः शिराः श्लेष्मवहा गजे ॥ १६ ॥ तावन्त्या (त्यः) फुप्फुसयकृद्धृदयानां च मध्यतः ॥ पा रसानुविभागेन शोणितं संवहन्ति सु ॥ १७ ॥ वांमध्ये विज्ञेयाः शिरा रसवहाः पृथक् ॥ थास्थानविभागेन धाहूना प्यायपन्ति याः ॥ १८ ॥ समेदोस्थिमज्जानां शुक्रस्य च नराधिप || एकैकस्याः शताधं तु शिरा ज्ञेयाः पृथक्पृथक् ॥ १९ ॥ दोषधातुप्रकर्षेण हर्षेण च बलेन च || मदः संजापते राजन्स्वभावाश्चैव दन्तिनाम् ॥ २० ॥ शतार्धमेव तु शिराः पृथक्कादवाः स्मृताः || या रसानुविभागेन कटौ मेद्रे च संस्थिताः ॥ २१ ॥ समासात्कण्डरा झष्ठौ विद्धि गात्रापरे तथा ॥ पश्चात्पुरस्ताखेकं पादं प्रत्येकमाश्रिताः ॥ २२ ॥ सूक्ष्मो विचारी पुरुषः कटुः शीतच मारुतः ॥ उष्णमलं द्रवं पित्तं विवर्ण दारुणं भृशम् ॥ २३ ॥ १ क. परिजीवति । २ क. शिरो। ३ क. च्छिरो वै । ४ क. 'भावश्चैव । ४८२ ११ शिराम्हज्यघाघ्यायः ] इंस् मधुरः शीतवीर्यश्च घनः श्वेतः कफो गुरुः ॥ बलवा हुँचणाम्लच स्निग्धः प्राणविवर्धनः ॥ २४ ॥ आत्मैव योनिर्वातस्य पित्तमात्रेपमुच्यते ॥ कर्फ सोमात्मकं विद्यादेतां बीन्देहसंसू ( श्र) तान् ॥ २५ ॥ आत्रेषस्तु रसः प्रोक्तो वाशिष्ठं शोणिसं भवेत् ॥ काश्यपं तु भवेन्मांस मेदश्चाप्यथ गौतमम् ॥ २६ ॥ भाराजानि चास्थीनि मज्जा चाप्पथ कौशिकी || जामदग्न्यं भवेच्छुकमित्येते सप्त धातवः ॥ २७ ॥ क्षेयाः शरीरे तु शिराः स्वेदमेवे वहन्ति पाः ॥ व्यायामे च निदाघे च मुखतः श्रा ( स्ला) वयन्ति तम् ॥ २८ ॥ यथा प्रस्यन्दते शैलाद्वर्षान्ते तेजसा रविः || एवमेव मुखारस्वेदं मन्त्र (ख) वन्ति मतङ्गजाः ॥ २९ ॥ शिराः शतानि समैवं व्याख्यातानि यथातथम् || सहस्राण्यैर्धषष्ठानि स्नायूनासंश्च (?) ताः शिराः ॥ ३० ॥ सर्वा वातादिभिर्दोषैः शिरा रक्तेन वाऽन्विताः ॥ वहन्ति कापजान्धातू निर्दिशेत्सर्वदेहिनाम् ॥ ३१ ॥ आश्रयाच्छोणितादस्प यकृत्तस्य विवर्धते || रक्तदोषात्मिका चैव प्लीही (हा) को च दन्तिनः || ३२ || शोणितस्प तु या धेनुः फुप्फुसं तस्य जायते || अपित्तकफानां तु यत्तेजो मारुतान्वितम् ॥ ३३ ॥ तेनास्य संभवन्त्यत्र पश्चैव गुदबन्धनम् || शोणिते वर्धमाने तु बलं तेजश्व वर्धते ॥ ३४ ॥ शोणिते क्षीयमाणे तु क्षीयन्ते सर्वधातवः || १८५ + देहिनां शोणितं विद्धि प्राणायतनमुत्तमम् ॥ ३५ ॥ मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् || षण्णां रसानां यत्तेजः कार्य पुष्णाति हस्तिनाम् ॥ ३६ ॥ पित्तस्थाने रसस्थानं हस्तिनां संप्रकीर्तितम् || रसः कपोतवणभिः पच्यमानो यहाद्भवेत् || ३७ ॥ १ क. °व च दन्तिनाम् || व्या० | २ क. ●ण्यष्टसार्धानि । ३ क. वृद्धौ च | ४ क. पित्तं स्थानरसं स्थानं । पालकाप्यमुनिविरचितो- तृतीये वा चतुर्थे वा पद्मवर्णः स उच्यते ॥ पञ्च मेऽहनि षष्ठे वा किंशुकाम इति स्मृतः ॥ ३८ ॥ एवं शुक्रं तु नागानां सप्ताहात्परिपच्यते ॥ दोषाणां प्रकृति ज्ञात्वा शिराव्यूहविशारदः ॥ ३९ ॥ शस्त्रकर्मणि निष्णातो पुश्चेषां श्रेष्ठ उच्यते सर्वासां सरितां यद्वत्प्रतिष्ठा वरुणालयः ॥ ४० ॥ तंद्ररिसराणां सर्वासां प्रतिष्ठा हृदयं स्मृतम् ॥ तस्माद्गर्भे शयानस्य व्यक्तं भवति हस्तिनः ॥ ४१ ॥ हृदयं च शिरश्चैव तस्मात्कायो विवर्धते || शरीरविचये पूर्व मया सम्पपकर्त्यते ॥ ४२ ॥ मनोबुद्धयन्तरास्थानां त्रिविधः सोऽनुकीर्त्यते || अन्तरात्मा शरीरस्य मुह्यति त्वसृजः क्षयात् ॥ ४२ ॥ मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् || तत्र मात्राप्रमाणं तु द्विविधं संप्रवक्ष्यते ॥ ४४ ॥ शरीरमभिविज्ञेयं यथादोषं यथाबलम् || वातजानां तथा प्रोक्तं लिङ्गं तस्माद्विवर्जितम् ॥ ४५ ॥ न विश्रा (सा) व्यं महीपाल माणवत्स्वपि हस्तिषु || कदाचिद्दोपबाहुल्यात्स्कलं नैव प्रवर्तते ॥ ४६ ॥ तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते ॥ तस्मान्मात्राप्रमाणाच विशेषं संप्रचक्षते ॥ ४७ ॥ तत्र मात्राममाणं तु यथावदुपदेक्ष्यते ॥ सप्तमं भागमाहारात्तस्माद्रक्तं तु मोक्षपेत् ॥ ४८ ॥ सप्तारत्नेर्महीपाल भागेतानेन संमितम् || शेषाणां वारणानां तु श्रा(स्त्रा) व पेन्मतिमान्भिषक् ॥ ४९ ॥ एवं प्रमाणमुद्दिष्टमतः शृणु महीपते || पेषां गजानां वै श्रा (ला) व्यमविश्वा ( स्ला) व्याश्च ये गजाः ||५०|| वातरोगेषु नागानामविश्राव्य भिषग्भवेत् || कुशे हीनेन्द्रिये चैव हृद्रोगे गुल्म एव च ।। ५१ || तथाऽतिबाले वृद्धे च प्रकृत्या दुर्बले गजे ॥ शेषे च वातप्रकृतावतिवातग्रहान्विते || ५२ || १ क. तद्वच्छरीरिणां सर्वप्र° | २ क. शिराश्चैव | ३ रु. मन्ये बु° । ४८४ [ ३ शश्वस्थाने११ शिराव्यूहव्यधाध्यायः ] हस्त्यायुर्वेद धातुक्षये पाण्डुरोगे त्वविश्राव्यमसम्मवेत् || वातव्याधिषु यत्प्रोक्तं तत्कार्यमवसेचनम् ॥ ५३ ॥ हेतुं तु संप्रवक्ष्यामि यस्मात्तत्र विधीयते || वातात्माणश्च चेष्टा च सिरा रक्तवहाश्च याः ॥ ५४ ॥ तासां चैव विशेषेण वायुरेव प्रवर्तकः ।। पञ्चधा धारयत्येष शरीरं नृपसत्तम ॥ ५५ ॥ यस्मात्तस्माद्विशेषेण शरीरमभिवर्धयेत् || अतः परं प्रवक्ष्यामि पेषां विश्रा ( स्त्रा) वर्ण हितम् ॥ ५६ ॥ पादरोगाक्षिरोगेषु मन्यास्तम्भे गलग्रहे || शोफेषु गात्ररोगेषु शीर्षव्याधिषु चोच्यते ॥ ५७ ॥ तथैव दिग्धविद्वे च बालेदष्टे महीपते || सेर्पदष्टे च नागानां विश्रा (खा) वणमिहेष्यते || ५८ ॥ स्थिरा ये दोषवन्तश्च प्रन्थय: संधिमाश्रिताः ॥ अभ्यङ्गैरुपनाहैश्च स्वेदैरुन्मर्दनैश्च ये ॥ ५९ ॥ प्रदे है: पीडनैश्चैव न प्रशाम्पन्ति दन्तिनाम् || तेषां विश्रावणं कार्यं श्वयथूनां यथाऽधिप ॥ ६० ॥ शरीरमभिविज्ञाय प्रकृतिं सात्म्यमेव च || अपीतवन्तं पूर्वाह्न ज्ञात्वा सुमनसं गजम् ॥ ६१ ॥ दोषसंचालनार्थाय क्रामपेडे धनुःशते || ऊष्मणा चाल्यते यस्मात्तस्मादुष्णेन सेचयेत् ॥ ६२ ॥ सुयत्रितमवस्थाप्य वारणं कुशलो भिषक् || यत्रोपकरणान्यत्र पथोक्तान्युपकल्पयेत् || ६३ ॥ प्रतिकर्मविधिप्रोक्तं (शस्त्रामिप्रणिधौ च यत् || ततः पुण्याहघोषेण स्तम्भू वारणमालितम् ॥ ६४ ।। हैवनं च यथा प्रोक्तं) कर्मसिद्धिमपीप्यते (?) ॥ कर्तव्यं वारणानां तु पथावदभिनिश्चितम् ॥ ६५ ॥ ततः समालभ्य गंजं... चोदकेन ॥ 000000000000... १८५

  • धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके |

१ क. लहडे । २ क. सर्पदृष्टे | ३ क. गेनं | ४ क. °पि स्वादकेन । ww १८६ [६ स्वस्थाने पालकाप्यमुनिविरचितो- वासयित्वा च शत्राणि यथापूर्वमुदाहृतम् ॥ शरीरविचमे चैव शिराव्यूहे च हस्तिनाम् ॥ १७ ॥ अस्थीनि संघपश्चैव मर्माणि च महीपते ॥ विदित्वा विषयं कुर्याछिराणामवसेचनम् ॥ ६८ ॥ रसादींश्च, तत्र शरीरस्थानि सप्त शिर राशतानि संभवन्ति च | तासां दश मातृका नाम यास्तिर्यगूर्ध्वमधश्च सम्यक्प्रतिपमाः शरीरं धारयन्ति, धातून, वातपित्तश्लेष्मासु विपतिपत्रेष्वन्तः शरीरेषु सौम्पाद्धमन्यः, ताः समधुन्यालयास्यामः । तत्र शरीरमाग्भागमास (श्रित्य द्वे तथाऽधस्तिर्प- कप्रतिपन्ने । पश्चात्काये द्वे । एकैकशश्चैव तासां विभागो भवति । शिरःकण्ठ- नयनहस्तगात्रापरवंशष्टेष्ठवक्त्र प्रतिमानवस्त्य ण्डकोशत्वगित्येतांश्च भागानात्रि- त्पावस्थिताः | तासां प्रविभागमनुव्यारूपास्यामः | प्रसारणाकुञ्चनगमनो- धतानां विभागेन वर्तन्ते चेष्टावत्यः सर्वं शरीरमभिव्याप्यावस्थिता मर्ममागेषु चानुबद्धाः, ता वर्जयेत् ॥ तासां मदवहाः मोक्ताः पञ्चाशत्रु नराधिप || 4 कटौ मेट्रे व संबद्धाः स्ववेध्याः पृथिवीपते ॥ ६९ ॥ इन्द्रिपार्थं प्रवृत्ता पास्ताः पञ्चाशत्मकीर्तिताः || 4 गन्धरूपरसस्पर्शान्याः प्रपश्यन्ति देहिनाम् ॥ ७० ।। एताः पार्थिव नागानां विनाशाय भवन्त तु || तासां विश्रा (स्त्रा) वणं नित्यं छेदनं चैव गर्हितम् ॥ ७१ ॥ चेष्टावत्यश्च या नागे शिरा रसवहाय याः || मेदोषहाः शुक्रवहास्ताः सर्वाः परिवर्जयेत् ॥ ७२ || वायु: (?) पितं तथा श्लेष्मा (?) रकं चैव वहन्ति पाः ॥ तासां विभागं वक्ष्यामि येषु भागेषु चाऽऽसु (श्रि) ताः ॥ ७३ ॥ तासां विश्रा (ला) व्रण कार्य यथादोषं महीपते || समीपस्था तु पा यस्य सा दोषं तस्य निर्हरेत् ॥ ७४ ॥ दोषोपचितदेहस्य क्रिया नैव मवर्तते ॥ यदि नाऽऽ (श्रि)त्य रक्तस्य क्रियते किंचिदौषधम् ॥ ७५ ।। विश्वद्धशरीरत्वात्तत्तदर्भाप कल्पते || यथा कृष्णाभिसंतप्तः प्राप्य शीतोदकं नरः ॥ ७६ ॥ १ क. °न्तः सश° | २ क. सात्म्याद्ध | ३ पृथक्त्र । इस्त्यायुर्वेदः सद्यस्स्यजति तं दोषं त्यक्त्वा च सुखमिच्छति ॥ तस्माद्विश्रा (स्ला) वर्ण कार्य विधिनोऽनेन हस्तिनाम् ॥ ७७ ॥ यथाविकारं कुर्वीत भोजयेत्तत्तथा द्विपम् ॥ सप्ताहं पञ्चरात्रं वा शिरात्रमपि वा पुनः ॥ ७८ ।। स्निग्धस्वेदोपपत्रस्य समीक्ष्य गुरुलाघवम् || विमृश्य पूर्व श्वयथुं दोषलिङ्गसमन्वितम् || ७९ || बन्धैर्यथोक्तैः कर्तव्यं यथावदवपीडनम् || ११ शिरायूहन्याध्यायः ] १८७ तस्य तस्य प्रदेशस्य चेष्टानां संनिवारणम् ॥ ८० ॥ - यत्रं विधिनं कुर्वीत बन्धेनानेन संपतम् || मोह संदानभागेषु तथाऽपस्कारयोरपि(?) ॥ ८१ ॥ अष्टी०पयोस्तु भागानां पूर्वसंस्थानमिष्यते || लक्षणं समाहितं चैव नाभितः षोडशाङ्गलम् ॥ ८२ || तथा वृश्चिकसंस्थानं शिरस्य (स्प) विधीयते ॥ वंशे चोत्तरप्रदे (रदे) शे च समं कर्कटकान्वितम् ॥ ८३ ॥ मन्याभागांसदेशेषु कूर्मसंस्थान मिष्यते ॥ एवं पत्रविधिः प्रोक्तो विस्तरेण महीपते ॥ ८४ ॥ एवं बन्धनबद्धस्य विश्रा (स्त्रा) वणमतः परम् || अनेन क्रमयोगेन (ण) स्थानादुन्नापते(?) शिराः ॥ ८५ ॥ तासां परीक्षा कर्तव्या वैद्यैः सम्यकप्रपीडने || पाणिना पौदपोस्तत्र अङ्गुष्ठेन प्रपीडपेत् ॥ ८६ ॥ विज्ञाय नागं भागज्ञो विध्येचु ताः समाहिताः || तत्राऽऽविद्धाः शिराः सम्यक्पार्श्वदेशेऽथवा भवेत् ॥ ८७ ॥ न प्रवर्तते सा सम्पक्तस्पा दोषो न शाम्यति ॥ स्तम्भः शोफश्च दाइश्व क्षिप्रमेवोपजायते ॥ ८८ ॥ तस्माद्यथोकं कर्तव्यं पुनस्तस्य चिकित्सितम् || अतिविद्धा सु या कष्टदोषमत्यर्थ मीरयेत् ॥ ८९ ॥ तस्माद्य ऋविधिस्तत्र क्षिप्रमेव व मोक्षयेत् || मुक्तबन्धनमो श्वेवं सलिले त्ववगाहयेत् ॥ ९० ॥ १ क. नागेन । २ क. संयुतम् | ३ क. ते ॥ ते वंशे चेत्प्रदे॰ । ४ क. पार्श्वयो । ५ क. माम्येवं । ४८८ पालकाप्यमुनिविरचितो- प्रदेः शीतश्चैवं प्रदिशासु पुनः पुनः ॥ सर्पिः क्षीरं च मागाय विधिवत्संप्रदापयेत् ॥ ११ ॥ शीतांश्च मधुरांश्चैवं भावांस्तस्मै प्रदापयेत् || यद्येवं नोपपद्येत क्षिप्रं प्राणैर्विमु उपते ॥ १२ ॥ सम्पग्वेधे सु दोषाणां समो वृद्धिर्विपर्यपात् || छव्यस्त्वपि महाराज षट्पूर्व संप्रकीर्तिताः || १३ || तासामेकैकशो राजन्प्रमाणं संप्रवक्ष्यते || [ ३ शल्यस्थाने- एका सत्र प्रमाणेन अध्यधं (धे) यवसंमिताः (ता) ॥ ९४ ॥ प्रथमा तु महीपाल द्वितीया द्विपवा स्मृता || शेषाणामेतदेवाऽऽहुः प्रमाणं मनुजाधिप ।। ९५ ॥ अध्यर्धाङ्गुलमेवं तु प्रमाणमभिधीयते ॥ श्वेयथुस्वपि विज्ञेयो दोषलिङ्गैः पृथग्विधैः ।। ९६ ।। व्रीहिवक्त्रेण शस्त्रेण विध्येदत्वरया भिषक् || अध चोत्पलपत्रेण कुशपत्रेण वा पुनः ॥ ९७ || त्र्यंङ्गुलं निर्गमं कुर्याद्गागं विज्ञाय तत्वतः || बहुलं च चतुश्चैव प्रदेशमभिलक्षपेत् ॥ १८ ॥ यथोक्तेनोपचारेण विध्येदत्वरपा नृप || दोषलिङ्गेन निर्मुक्तं विशुद्धं दोषवर्जितम् ॥ १९ ॥ प्रमुच्य पत्र विधिना निर्वाणे चावगाहपेत् || ' निवृत्तं पीतपानीयं भोजपेद्रसभोजनम् || १०० ।। एष सर्वो विधिः कार्यो भिषजा सिद्धिमिच्छता || अत ऊर्ध्वं शिराणां तु विचयः प्रवक्ष्यते ॥ १ ॥ येषु देशेषु यं दोषं यथोवद्विनिवर्तयेत् ॥ संप्रवक्ष्यामि नागानां तन्मे निगदतः शृणु ॥ २ ॥ अवग्रहस्य चाधस्तात्कुम्भस्योपरि संश्रिताः || विद्ववग्रहपोश्चापि (?) विज्ञेपा मध्यमाश्रिताः ॥ ३ ॥

  • 'श्चापि' इति भवेत् ||

१ क. श्रययुं स्व° । २ क. अङ्गुलं | ३ क. पूर्वो । ४ क ख संप्रचक्ष्यते । ५ क. 'थाविधि नि° । १६ शिराव्यूहन्यघाध्यायः] इस्त्यायुर्वेदः । विद्वक्षिकूटयोर्मध्ये ईषिकाग्रे प्रतिष्ठिताः ॥ तथा घाटाप्रवेशे च बिन्दुमध्यं तथैव च ॥ ४ ॥ निर्याणोपरि चाप्यन्याः शङ्खदेशे समाश्रिताः ॥ शिरोरोगेषु नागानामेता वेध्या महीपते ॥ १०५ ।। तेनैव विधिना बद्ध्वा यथा पूर्व प्रकीर्तिताः || अक्षिकूटकट भो (स्त्रो) तोमध्ये सम्पग्व्यवस्थिताः ॥ ६ ॥ तथैव तालुकृष्णान्ते मध्ये विध्येदतन्द्रितः || वितानास्यप्रदेशानां मध्ये जिह्वान्तरे तथा ॥ ७ ॥ अपाङ्गदेशस्याघस्ताचा कनीनिकपोरपि ॥ नेत्ररोगेषु नागानामेता वेध्याः पृथक्शिराः ॥ ८ ॥ एतेनैवोपचारेण समं विज्ञाय तत्त्वतः || यतः स्थानस्य चाधस्ताद्गुह्यभागस्य चोपरि ॥ ९ ॥ विध्येदसंभ्रमाद्वैद्यः शिरामेनां गलग्रहे || तथां सगदयोश्चापि मन्याभागान्तरे तथा ॥ ११० ॥ विध्येदत्वरया वैद्यः कण्ठव्याधिषु हस्तिनः || स्तनान्तरस्प चाधस्तादष्टाङ्गलसमा स्थिताः ॥ ११ ॥ विध्येत्प्रमाणतो वैद्यस्तथा द्रोणिक संस्थिताः || नाभिप्रदेशे विज्ञेया ऊर्ध्वादष्टादशाङ्गुला ॥ १२ ॥ शोफे द्रोणीकसंस्थाने सम्यग्ज्ञात्वाऽथ वेधयेत् ।। नाभिप्रदेशे पार्श्वे च चतुरङ्गुल संमिताम् ॥ १३ ॥ . मध्ये त्वनुसुतां विध्येत्तथैवान्तरसूनयोः || शुक्र प्रदेश स्पाधस्तादण्ड कोशादधस्तथा ॥ १४ ॥ विज्ञाय दोषोपचयं यथावदव सेचयेत् || तेनैव क्रमयोगेन (ण) द्रोणीकवदुपाचरेत् || १५ ।। तथैव मन्ययोश्चापि बहिरन्तैश्च संस्थितौ ।। शिरे (रो) यन्त्रविधानेन त्वंचा पीड्यावसेचयेत् ॥ १६ ॥ अतः संदानभागस्प मध्ये बध्वाऽवसेचपेत् || तेनैव कमयोगेन (ण) यथापूर्वमुदाहृतम् || १७ ||

  • 'त्ववपीड्या' इति तूचितम् ।

१ क. *याऽऽमग । २ क. "न्तस्य सं| ३ क. त्वचपी । ६२ ४८९ ४९०. पालकाप्यमुनिविरचितो- अतः पिण्डकयोश्चापि संदानोपरि संख (वि) तम् ॥ विदित्वा विधिवत्प्राझो दोषं विध्वाऽवसेचयेत् ॥ १८ ॥ अस्थिलाङ्गुलवंशस्य कलाभागांन्तरे तथा ॥ समं विज्ञाय भागको मेध्ये विध्येच्छिरी ग्रुप १९ ॥ वंशपक्षांसमासेषु तथैवोत्कृष्टयोरपि ॥ वंशानभागमासु ( श्रि )त्य पर्शुकासंधिसंश्रिताः ॥ १२० ।। शिरास्तत्रापि विज्ञेया दोषनिर्हरणे नृप || रन्त्रकक्षाविभागे च प बद्ध्वाऽवसेचयेत् ॥ २१ ॥ आसनान्तादधोभागे ग्रीवामध्यसमाश्रिता || ( " मन्ययोर्जवभागस्था सम्पङ्मध्येऽवसेचयेत् ॥ २२ ॥ अथापरकरभागस्य पादस्यान्तः समाश्रिताम् ॥ ) गात्ररोगेषु नागानां विध्येत्समवपीय ताम् ॥ २३ ॥ अपस्करस्य वाधस्तादष्टाङ्गुलसमाश्रिताम् ॥ दशाङ्गुले चापस्कराद्धद्ध्वाऽपि च विनिर्दिशेत् ॥ २४ ॥ दाहेन सहितं शोकं विज्ञाय कुशलो भिषक् || पूर्वोकेनैव विधिना सम्पङ्मत्वाऽवसेयपेत् ॥ १२५ ॥ अन्तर्बहिः पुरस्ताच गात्रे मध्यं समाश्रितम् || भांग विज्ञाय विधिवन्मत्वा रोगं यथाकमम् ॥ २६ ॥ व्पधयेद्यन्त्र विधिना सम्यकृत्वा च पीडनम् ॥ • मोहसंदानभागेषु बहिरन्तः समाश्रिताम् ॥ २७ ॥ [ ३ शस्यस्थाने- वामपूर्वेण भागेन संमितां विद्धि पार्थिव || तेनैव विधिना तासां सम्यकथा (कस्ला) वणमिष्यते ॥ २८ ॥ विंशतिः कर्मभागानामुपरिष्टान्महीपते ।। त्र्यङ्गुलं यङ्गुलं वाऽपि ताः ममुच्यावसेचपेत् || २९ ॥ पादरोगेषु नागानामेता वेध्या महीपते ॥ चिक्कयो: पार्श्वदेहस्था बहिरन्तः समाश्रिताः ॥ १३० ॥ व्यधयेदेवमेवैताश्चिकामागं विवर्जयेत् || कर्मोपरि तु याः प्रोक्ताः शिर (रा) गात्रबहिः स्थिताः ॥ ३१ ॥ + धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके | १ क. भावं । २ क. 'हमन्दान' | + १६ शिराव्यूहव्यधाध्यायः] इस्त्यायुर्वेदः । दोषाणामतिवृद्धानां प्रकोपं नन्ति ताः शिराः || एवमेतेषु सर्वेषु श (शि) राः भोका महीपते ॥ ३२ ॥ दोषधातुप्रयोगैस्तु तासां विश्रा (स्ला)वणं हितम् || संख्या समासतो ज्ञेया षष्टिस्तु चतुरुत्तरा ॥ ३३ ॥ एवमेतच्छिराजातं पथावदनुपूर्वशः ॥ शिराव्यूहे च यद्राजन्वातादीनां तु लक्षणम् ॥ ३४ ॥ श्वयथुं दोषवन्तं तं नानालिङ्गसमन्वितम् ॥ दृष्ट्वा नागस्य तं विद्याद्विद्रधिं कुशलो भिषक् ॥ १३५ ॥ स्थिरत्वाद्वन्थिबन्धाच ग्रन्थिरित्यभिधीयते ॥ तेषामेतेन कल्पेन कार्यं संशमनं भवेत् ॥ ३६ ॥ अथवा दोषशमनादाधिक्यं यस्य लक्ष्यते || तथैव तस्य कर्तव्यं यथाप्रोक्तं चिकित्सितम् ॥ ३७ ॥ शिराणामपबन्धार्था: स्त्रापुकूर्चाः प्रकीर्तिताः ॥ अशीतिरेव विज्ञेया विभागस्तासु वक्ष्यते ॥ ३८ ॥ यदे ( ये देहे) संधयः प्रोक्तास्तेषां तत्र च बन्धनम् ॥ पत्र तत्र च संबद्धाः संधिदेशं समाश्रिताः ॥ ३९ ॥ सर्वेष्वङ्गप्रदेशेषु तस्मात्ताः परिवर्जयेत् || संधिसंधान मैप्पेतत्षधं संप्रकीर्तितम् || १४० ।। तलास्यामपि संधानं कीर्तितं यच्चतुर्विधम् ।। शरीरविचये पूर्व मया सम्यनराधिप ॥ ४१ ॥ मनो मे मुह्यति स्मृत्वा रक्तक्षीणस्य का (क)ष्टताम् || तस्मान्मात्राप्रमाणेन नित्यमेवाभिषेचयेत् ॥ ४२ ॥ पत्र मांसावगाढत्वाच्छिरा नैवोपलभ्यते || स्थिरत्वाच्छ्रयथोश्चैव मच्छन्नं तत्र कारयेत् ॥ ४३ ॥ अनन्तरं प्रस्थायित्वा दोषलिङ्गान्वितं नृप || लवणेन सतैलेन कुर्यात्तस्यावसेचनम् ॥ ४४ ॥ प्रच्छन्ने व्यधने वैव तेनासक् श्र (स)वते भृशम् || तत्र प्रक्षालनं कुर्याच्छीतेनैव च वारिणा ॥ १४५ ॥ इक्षुस्तिलोत्पलातलैः प्रदेहं तस्य कारपेत् || समजाधात की पुष्पैश्चन्दनोशीरपत्रकैः ॥ १४६ ॥ १ क.. प्रकोपैस्तु । २ क. ० मध्ये त° | ३ क. 'वावसेच । ४९१ पालकाप्यमुनिविरचितो- अनेन क्रमयोगेन (ण) सम्यक्संपद्यते सुखी ॥ १४७ ॥ इति श्रीपालकाप्ये गजायुर्वेद्रे महाप्रवचने महापाठे तृतीये शल्पस्थाने शिराव्यूहव्यधो नाम षोडशोऽध्यायः ॥ १६ ॥ १९२ [ ३ शस्यस्थाने- अथ सप्तदशोऽध्यायः । अङ्गाधिपतिरव्यग्र पालकाप्यं कृताञ्जलिः || आपृच्छद (द्द)न्तचे (वे)ष्टानां ग्रुष्यतानां(?) चिकित्सितम् ॥ १ ॥ किंमूलो दन्त विश्रा (सा) वो ज्ञेयं चौत्पातिकं कथम् || स्यादनौत्पातिकः कस्माद्दन्तस्य श्र( ख )वणं कथम् ॥ २ ॥ इति पृष्टोऽब्रवीत्प्रश्नं मुनिरङ्गेश्वरं तथा ॥ श्रूयतां पृथिवीपाल यथायोगं यथाक्रमम् || ३ || अत्यर्दितः श्र (स्त्र) वेदन्तः पूतिकं पूयशोणितम् || सद्यः कृमीन्वा नागस्य तस्य दैवकृतो विधिः ॥ ४ ॥ तस्य त्यागो हि दन्तस्य पतनात्माग्विनिश्चितः ।। तस्यात्यागे ह्यवाप्नोति मित्रार्थे (र्थ) बलभूक्षयम् ॥ ५ ॥ व्यायामात्पतनं यस्य दन्तस्येह द्विपस्य तु || भवेत्करीरीमूलाभ्यां गदन्तं गजमुत्सृजेत् ॥ ६ ॥ [***** 'सह तूर्णं समुत्सृजेत् ॥ ] मझे शेषं स्थितं याप्यं समूलं सकरीरिकम् ॥ ७ ॥ विनिष्कीर्ण पद्धि स्यात्तद्रणवत्साधु साधयेत् ॥ चे(वे)ष्टस्योपरि दन्तस्योद्गङ्गे स्याद्यदि व (अ)तिः ॥ ८ ॥ तस्य प्राक्पतनादिष्टं गजस्योत्सर्जनं न हि || दन्तनाडी तु यस्य स्याद्वातादीनां प्रकोपजा ॥ ९ ॥ न तत्रौत्पातिकं किंचित्र चास्य पतने भयम् || अन्तःस्वेदा गजा यस्मान्मास शृषिरता तथा ॥ १० ॥ तैजसी प्रकृतिश्चापि कोपे भूयिष्ठता ततः || स्प श्रु(स्तु) विस्तु दुर्गन्धा विषाणस्योपलक्ष्यते ॥ ११

धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके | १ ख. मन्यार्थे । २ क. श्रुतम् । ३ क. °तितं किं ° | ४ क. यस्माच्छुति । १७ दन्तनाडीचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । कर्मजेऽपि समुत्पाते तंत्रास्य च्यवनं स्मृतम् ॥ पुष्पनेत्रं तु वृत्तास्यमनुपूर्व समं दृढम् ॥ १२ ॥ बस्तिर्जरङ्गवः श्रेष्ठं तस्मिन्त्रणे विधीयते ॥ दृढां बलवती लक्ष्णामेषणों ताम्रनिर्मिताम् ॥ १३ ॥ गण्डूपदास्यां सूक्ष्मां च कारयेद्रिषगुत्तमः || स्पूर्जार्कनिम्बजातानां हरिद्रानक्तमालपोः ॥ १४ ॥ पुत्रंजीवकभङ्गस्य निष्काथं कुटजस्य च || सुखोष्ण: करवीरस्य सप्तपर्णस्य चोभयोः ॥ १५ ॥ - क्षालनं बस्तिना कार्यं क्षौमपट्टेस्तु शोधनम् || पूतिगन्धं च कण्डूं च काथ एष प्रणाशयेत् ॥ १६ ॥ मार्दवं शोधनं चैव व्रणस्याऽऽश्व करोति च ॥ वर्षाभूश्चैव बिल्वं च निकाथो वा वचान्वितः ॥ १७ ॥ सोमाञ्जनकतर्कारीपूथिकाभङ्ग संयुतः । अलर्ककाकदन्तीनां पूतीकैरण्डयोरपि ॥ १८ ॥ . सुरसाकुटजत्वम्भ्यां संयुक्तो व्रणधावनः || मधुशियुर्धवश्चैव निष्काथः कुटजस्य च ॥ १९ ॥ पूर्तीकस्यामिमन्थस्य पुत्रंजीवकनिम्बयोः || सप्तपर्णत्वचश्चास्य नक्तमालस्य चोभयोः ॥ २० ॥ तेन वा बस्तियुक्तेन झालनं दन्तिनो व्रणे ॥ जात्पर्ककाकदन्तीनां पूर्तीकैरण्ठपोरपि ॥ २१ ॥ विड त्रिवृता दन्ती चित्रकः पिप्पलीद्वयम् || श्यामा सलवणा कार्या पिष्टः स्याद्रणपूरणम् || स्पाच्चालेपो वचा शुण्ठी पाठा कटुकरोहिणी ॥ २२ ॥ अक्षिपीलकगण्डीरे सुवहाऽतिविषा तथा ॥ तेजोवत्यथवा पिष्ट्वा(ष्टा) सुवर्णा क्षीरिणी तथा ॥ २३ ॥ झुण्ठी सुवर्धिका चैव कषायं लशुनानि च || लाङ्गलिकासमायुक्तः क्षौद्रेण सह संकृतः ॥ २४ ॥ लेपोऽयं दन्तनाढीषु वारणानां सुखावहः || नक्तमालहरिद्राभ्यां करवीराङ्कुरस्य च ॥ २५ ॥ ४९३ १ क. तस्यास्य चवनं । २ . ° वीजक° | ३ क. स्तिनीकार्थं क्षौ । ४ क, पीडकठाण्डी । ४९४ पालकाप्यमुनिविरचितो- [६ शल्यस्थाने- पूतीकस्य व जात्याच कल्केन कुटजस्प च ॥ दन्तनाडीषु तैलं स्यावृश्चिकालीहरेणवा (?) ॥ २६ ॥ कुस्तुम्बुरुस्तथैला च शोधनी साक्षिपीलकाः ॥ श्रीवेष्टकसमायुक्ताः कुठजस्तालपत्रिकाः || २७ || जात्या: सक्करवीराया मङ्गः पूतीकपडवाः ॥ अभीरुपत्री सुवहा गुग्गुलु मुकुटभटः ॥ २८ ॥ करञ्जपलवा मुस्ताहंसपादीहरेणवः || एतानि पाके तैलस्य समपिष्टानि योजयेत् ॥ २९ ॥ तेन तैलेन वा शोध्या दन्तनाट्यस्तु दन्तिनाम् ॥ अपूतिकम विश्रा (सा) वं कण्डदोषविवर्जितम् ॥ ३० ॥ विज्ञाय तु व्रणं शुद्धं क्रियां कुर्यादिमां भिषक् || बिस्वाश्वत्थमधूकानां त्वग्भिर्न्यग्रोधशालपोः ॥ ३१ ॥ सबीजकोदुम्बरायाः सोमवकशिरीषयोः ॥ निष्काथ: क्षालनं (ने) कार्य: सुखोष्णः सरलस्य च ॥ ३२ ॥ तेनोपद्रवहीनस्तु व्रणो रोइति दन्तिनः || शर्माक्षरकमूलानि पाटलामूलमेव च ॥ ३३ ॥ वितानकं सहोशीरं कुटजः शालितण्डुलाः || इकटा मधुकं रोधं मन्मितस्तालमस्तकः ॥ ३४ ॥ विदार्यर्षभकश्चैव सुवहाजीवकावपि ॥ कुलिङ्गाक्षी पयस्पा च तथैव तालपत्रिका || ३५ || किरात्या सह पक्कं तु तैलं स्याद्रणरोपणम् || गतिः स्याद्यदि संढा प्रकोपमुपगच्छति ॥ ३६॥ पूतिस्रावी भिषग्वा स्पाच्छृणु तत्रापि यो विधिः || पटोलं हस्तिपिप्पल्यः कुटजस्य फलानि च ॥ ३७ ॥ वृश्चिकाली विडङ्गानि पृथ्वीका: श्वेतसर्षपाः || कुस्तुम्बुरुसमायुक्तं गोमूत्रे काथपेचिरम् ॥ ३८ ॥ क्वाथेनाथ सुखोष्णेन तेन तां शोधपेद्द्रतम् || सर्पगन्धा मधूच्छिष्टं सर्वबीजानि गुग्गुलुः ॥ १९ ॥ सर्षपैः सह धूपः स्यानाडीनां दन्तयोहितः || पति गन्धर्माविष्यन्दं वन्तनाच्या शिरोरुजम् ॥ ४० ॥ १ क. ख. किरास्य | १७ दत्तनाडीचिकित्सिताध्यायः ] हस्त्यायुर्वेद: । आक्षेपयति धूपोऽयं दन्तनेत्रसुखावहः || पृष्टपण्र्ण्यश्चमस्यौ च छिनरुत्तालपत्रिकः ॥ ४१ ॥ समजा व करअब्ध मुवहाऽतिबला बला || महासहा व विश्रा व निकायस्तैलपाचनः ॥ ४२ ॥ सुवहागिरिक व कपिकच्छू: समूलिका || महौषधं रसं काथं तैलेन सह पाचयेत् ॥ ४३ || द्विगुणक्षारसंयुक्तं कल्कश्चैव भिषग्वरः ॥ मञ्जिष्ठायाः मियङ्ग्वाश्च मधूकस्य हरिद्रयोः ॥ ४४ ४ मांस्याः कालानुसार्याश्च ध्यामजीवकयोरपि ॥ ऋषभस्य सरोधस्य वचाश्रीवेष्टकस्य च ॥ ४५ ॥ प्रपौण्डरीकस्य तथा लक्ष्णं पिष्वा प्रदापयेत् || पहं शिरोविरेकः स्यात्तैलपीतस्य च त्र्यहम् ॥ ४६ ॥ पश्चानस्यावसेकस्य दन्ताप (वे) (सु)तस्प च || काकोली मधुपर्णी च सालपर्णी सरोहिणी ॥ ४७ ॥ पयस्या च कुलिङ्गाक्षी छिनरुण्मुद्रपर्ण्यपि ॥ अम्बष्ठा चैव तैलं स्यातेन तैलं विपाचितम् ॥ ४८ ॥ द्विगुणक्षीरसंयुक्तं तैलमात्रावशेषितम् || तेन वाभ्यञ्जनं पानं नस्यकर्म च पूज्यते ॥ ४९ ॥ शंशतित्तिरिलावानां मयूरवृषभस्य च ॥ युक्तं मरिचचूर्णेन पिप्पलीशुण्ठसैन्धवैः ॥ ५० ॥ स्निग्धं सलवणं चैव तं रसं पाययेद्द्रजम् ॥ देयं शाल्पोदनं चैव रसैस्तैरेव संस्कृतैः ॥ ५१ ॥ यदा वास्य स्थिरीभावः समाधिश्चैव दन्तयोः ॥ पञ्चाहान्तरितं तस्मादथवाऽपि त्र्यहं तथा ॥ प्रतिपानं प्रसन्नां च तैलयुक्तां प्रदापयेत् ॥ ५२ ॥ इतीदं दन्तनाडीनां सनिदानं चिकित्सितम् || पृच्छते रोमपादाय पालंकाप्पेन कीर्तितम् ॥ ५३ ॥ ४९५ इति श्रीपालकाप्ये हस्त्यापुर्वेद महाप्रवचने तृतीये शल्पस्थाने दन्तना- डीचिकित्सितं नाम सप्तदशोऽध्यायः ॥ १७॥ १ क. तरसं । पालकाप्यमुनिविरचितो- अथाष्टादशोऽध्यायः । [ ३ शल्यस्थाने-

  • षोडश दशनाः प्रोका नागानां सगदा नृप ।

द्वावन्यावधिकौ दन्तावुपर्यूव च विज्ञेषौ ॥ हेन्वस्थिसंधिरुद्धो वायुर्मज्जास्थिवृंहणं कुरुते । इन्वस्थिदन्तदोषादधिदन्तै स्पामतस्प नश्वरतः || स्ववेदना स्यात्सुदारुणा तेन दन्तमूलेषु | परुषच्छ विर्विवर्णा कृशश्च मन्दामिलाषश्च || तस्य गलग्रहनिर्मितय श्रेण सुयत्रितस्य नागस्य | स्तम्मालितस्य राजन्विकास सुविदारितास्पस्य || द्वात्रिंशदङ्गलायतद शनपरिणाहेन लोहदण्डेन । एणीपदेन कुर्यादुद्धरणं तयोः सम्यक् || व्रीहिमुखेन च परिशोध्य सर्वतस्तस्य दन्तमूलेषु | उष्णोदकधौतेषु मधुसर्पि: पूरणं दद्यात् || तेन मुखी भवति गजो बलवान्मुख विक्रमश्चैव || इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थानेऽधिक- दन्तचिकित्सितं नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः । देवराजप्रतीकाशश्चम्पायां पृथिवीपतिः || अभिगम्याऽऽश्रमं पुण्यं पालकाप्पमथाब्रवीत् ॥ १ ॥ यथा शिरा भवेच्छिन्ना भिना वायुविघट्टिता || अतिप्रवृत्ते रुधिरे स्थापनं च कथं भवेत् ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || शृणु सर्व महाराज अविक्षिप्तेन चेतसा ॥ ३ ॥ केवलं शास्त्रकर्माणि ह्यशास्त्रज्ञाश्चिकित्सकाः ॥ मर्मभागमजा नन्तो हिंस्युः स्नायुशिरास्तथा ॥ ४ ॥

  • आदर्शद्वयेऽपि तुल्यत्वादस्मिन्नध्याये छन्दोविनितिश्चिन्तनीया ||

१ क. हस्तिसं | २ क. °न्तश्चावृश्चनः | वर ° | ३ क. °ता यस्य | ४ ख. °तः स्वस्य दन्तेषु | ५ क ख शिरो | ६ क वृद्धिता । १९ 'शिरच्छेदाध्यायः ] इस्त्यायुर्वेदः । दुर्ग्रहीतं भवेच्छवं तिर्यग्वा विनिपातयेत् || तेन स्नायुः शिरा वाऽपि विशेषेणोपहन्यते ॥ ५ ॥ तस्मिन्मवर्तते राजशोणितं जलपत्रवत् || तस्य सिद्धि प्रवक्ष्यामि साध्यासाध्यं च सर्वशः ॥ ६ ॥ अस्थिमर्मंगताश्चैव संधिजातास्तथैव च || शिरा नागस्प वक्ष्यामि ता मे विस्तरतः शृणु ॥ ७ ॥ नाभ्यामेव तु संभूता धमन्यो दश पञ्च च ॥ नानाओ (स्त्रो) तोवहाश्चैव नानाधातुवहाच ताः ॥ ८ ॥ धमनीप्रभवानां तु शतानि दश पञ्च च || हस्ते गात्रापरे चैव शिरा काये च दन्तिनाम् ॥ ९ ॥ त्र्यस्थितांसेऽथ बाले च जघन्यापरयोरपि || अण्डकोशे च नागस्य विद्धि सप्त शतानि वै ॥ १० ॥ तासामुपशिराश्चैव स्नायवश्च सहस्रशः || एवं स्नायुकृता संख्या रोमकूपसमा नृप ॥ ११ ॥ एकस्कन्धो पथा वृक्षः शाखाभिर्बहुभिर्वृतः || एवं नाभिप्रवृत्तास्तु शिराः स्नायुश्च कुञ्जरे ॥ १२ ॥ तासां वक्ष्यामि विस्तारं येषु भागेषु हस्तिनाम् ॥ सद्यः प्राणहरः स्यात्तु शिराच्छेदो महीपते ॥ १३ ॥ पुरो नखे च प्रोदे च चिक्कायां पलिहस्तयोः || संदानजवभागे च विक्षोभे च महीपते ॥ १४ ॥ भोगेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् || एता दश शिंरा राजन्सद्यः प्राणहराः स्मृताः ॥ १५ ॥ उरोग्रीवा गुहा (दा) भागे स्कन्धे मूर्ध्नि च हस्तिनः || शिरा दश विजानीयाद्धस्ते पञ्च विनिर्दिशेत् ॥ १६ ॥ विभागे द्वे धमन्ये द्वे धमन्ये द्वे कृकाटिके || तथा द्वे रसवाहिन्यौ शिरा दश तु कीर्तिताः ॥ १७ ॥ नानाओ (स्त्रो) तोवहाश्चैव भागेष्वेतेषु दन्तिनाम् ॥ सद्यः माणहरा राजनासां छेदं विवर्जयेत् ॥ १८ ॥ वातकुम्भस्य चान्ते द्वे ईषके द्वे समाश्रिते ॥ ईषीकाकुम्भ पोर्मध्ये हस्तश्रो स्रो) तोवहा नृप ॥ १९ ॥ १ क. नागेष्वेतेषु । २ क. ख. शिरो | १९७ पालका प्यमुनिमिरचितो- हस्ते पञ्च शिराः श्वेता वारणस्य प्रकीर्तिताः ॥ सद्यः प्राणहरा राजंस्तासां छेवो विवर्जितः ॥ २० ॥ निर्याणमध्ये पञ्जूषे विलागे दन्तचेष्टयोः ॥ कटिश्रो (स्त्रो) तसि मध्ये. व सास छेदो विनाशयेत् ॥ २१ ॥ वसस्पातु ( ? ) व मध्ये च तत्पले च समाश्रिते || दलिरे पृथिवीपाल तासां छेदो विनाशयेत् ॥ २२ ॥ पेचकस्य च मध्ये स्यात्करीषस्य च मध्यतः ॥ मस्रावस्प च मध्यस्थः शिराच्छेदो विनाशयेत् ॥ २३ ॥ तथैवाऽऽन्तरसक्थ्नोश्च अण्डकोशस्य पार्श्वतः ॥ अष्टास्वेव महीपाल शिराच्छेदो विनाशयेत् ॥ २४ ॥ संदानभागे मण्डूक्यो ग्रन्थी सकुटिफाइये || भागेष्वेतेषु नागस्य शिराच्छेदो बिनाशयेत् ॥ २५ ॥ तनुभागे च रन्धे व अण्डकोशे च दन्तिनः || स्तनान्तरे व नाभ्यां च शिराच्छेदो विनाशयेत् ॥ २६ ॥ अणोर्वे कर्णसंधी च शिंरा नागमनुखताः || भागेष्वेतेषु नागस्य शिराच्छेदो विनाशयेत् ॥ २७ ॥ अतिप्रवृत्ते रुधिरे वारणस्य महीपते || शोणितस्प क्षयाच्चैव वायुर्मर्माणि बाधते ॥ २८ ॥ हृदयं पीठ्यते चास्य शोफश्चास्योपजायते ॥ मूछां च भजते नागस्तृष्णाऽप्यस्प विवर्धते ॥ २९ ॥ दुर्मना वर्णतः पाण्डुर्यवसं नाभिनन्दति ॥ एवं महाराज मत्याचक्षीत वारणम् ॥ ३० ॥ उत्तानायाः प्रसन्नाश्च छवीरोमसमाश्रिताः || शिरास्नायु (?) महाराज छेदमाहुर्मनीषिणः ॥ ३१ ॥ यदा शिरा भवेच्छिमा मिना वाऽपि विघट्टिता ॥ अतिप्रवृत्ते रुधिरे स्थापनानि निबोध मे ॥ ३२ ॥ श्रीपर्णीमथ तो बद्ध्वा धातुकामदनावुभौ ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं मतिसारयेत् ॥ ३३ ॥ यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते || क्षौमस्य तु मषी चूर्णं तथा सर्जरसस्य च ॥ ३४ ॥ १ क. ° तू || मन्दान ° | २ क. °गेश्वेते° । ३ क. शिरो ४ ख. कागद | ४९८ [१ शस्यस्यानेइस्त्यायुर्वेदः । धातकीमदनौ चोभो काश्मर्याः प्रस्थयोर्जवौ || सूक्ष्मपूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३५ ॥ ततः शोणितवेगं तच्चूर्णेनानेन तिष्ठति ॥ यदि वाऽनेन योगेन शोणितं न प्रतिष्ठते ॥ ३६ ॥ मधुकं चन्दनं रोधं सर्ज, पद्मकमेव वा ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् || ३७ ॥ गोधूमश्चैव रोधं च कदम्बश्चैव गैरिकम् || सूक्ष्मचूर्णीकृतेरेतैस्तं प्रणं प्रतिसारयेत् ॥ ३८ ॥ अर्जुनश्च धवश्चैव पष्टी मधुकमेव च ॥ सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ३९ ॥ समुद्रफेनं सेजोह्वां गोमयस्य रसेन च ॥ शङ्खमध्यं मधुक्षीरमरिमेदस्य ग्रन्थयः ॥ ४० ॥ तथा पलाशनिर्पासो निर्यासस्तिनिशस्य च || भूमीकदम्बकश्चैव गैरिकः सह लाक्षपा || सूक्ष्मचूर्णानि कृत्वा तु तं व्रणं प्रतिसारयेत् ॥ ४१ ॥ एभियोगेर्यथाप्रोक्तैर्यदि रक्तं न तिष्ठति ।। अवगाहं महाराज वारणं तु प्रवेशयेत् ॥ ४२ ॥ गम्भीरे शीतले देशे प्रेण (न)ष्टतृणशर्करे || यदि चैभिः क्रियायोगैः शोणितं न प्रतिष्ठते ।। ४३ ॥ अश्वत्थोदुम्बरं चैव न्यग्रोधं काकजम्बुकम् || • क्षोदपित्वा महाराज महास्थालीषु पाचयेत् ॥ ४४ ॥ काथेनानेन शीतेन तं व्रणं प्रतिषेचपेत् || अथामिश्च प्रयोक्तव्यो विधिना तेन दन्तिनाम् ॥ ४५ ॥ सर्पिषा नक्षयित्वाऽथ अग्निकर्म प्रयोजयेत् ॥ नातिदग्धं व्रणं कुर्यादामदग्धं चिकित्सितम् ॥ ४६ ॥ गन्धनिर्वापणार्थाय सर्पिषा परिषेचयेत् || शस्त्राप्रिप्रणिधानोक्कैस्तैश्च निर्वापपेद्द्रजम् ॥ ४७ ॥ पानं च सर्पिषा मिश्रं क्षीरमस्य विधीयते || यथावकाशे महति शस्त्रकर्म विधीयते ॥ ४८ ।। १ क. प्रतष्ट | १९. शिवाध्यायः ] ४९९ पालकाप्यमुनिषि शाने- स्वस्ति बांच्य द्विजान्वैचः शुचिर्भूत्वा समाहितः || वासितैश्च भवेच्छवैर्बन्धैर्बद्ध्वा मतङ्गजम् ॥ ४९ ॥ यथा शिरास्तथा शंखं सर्वगात्रेषु चौरपेत् || मनश्चक्षुः समाधाय हस्तेन परियृश्य व ॥ ५० ॥ शस्त्रें निपाठ्येत्तत्र शिराश्च परिवर्जयेत् || विश्रा ( त्रा) व्या ग्रन्थयो ये च तान्मे निगदतः शृणु ॥ ५१ ॥ स्थिरा ये मेदसा चैव ये च संधि समाश्रिताः ॥ ये च मर्मगता नित्यं येऽन्ये चैवंविधाः स्मृताः ॥ ५२ ।। अभ्यङ्गैरुपनाहैश्च स्नेह्रै रुद्वर्तनैरपि । प्रदेदैः पीडनीयैश्च विश्वा (सा) या ग्रन्थपस्तु ते ॥ ५३ ॥ यथा दोषोपसृष्टानि शोणितानि परीक्ष्य वा ॥ तथा विश्रा (स्त्रा) व्यमाणे च तत्रैव उपसर्पयेत् ॥ १४ ॥ वारणं मन्दलवणां पायवेत्तादृशीं सुराम् ॥ तथा शोणितवृद्धिश्च जायते दन्तिनस्तथा ॥ ५५ ॥ न हि केवलशास्त्रेण न तथा कर्मदर्शिना || वैद्येन शक्यं भवितुं चिकित्सां वाऽपि वेदितुम् ॥ ५६ ॥ सूत्रं विभजते बुद्ध्या त्रीणि पश्यन्ति चक्षुषा ॥ साध्यासाध्यं च याप्यं च नास्ति तत्र विचारणा ।। ५७ ।। अदृष्टकर्मका ये च शाखहीनाश्चिकित्सकाः || प्राप्य कर्मावसीदन्ति बहवो धीरमानिनः ॥ ५८ ॥ शास्त्रज्ञः कर्मणा हीनः कर्मज्ञः शास्त्रवर्जितः || तावुभौ न प्रशस्येते पालकाप्पवचो यथा ॥ ५९ ॥ यः कर्मणि च शास्त्रे च उभयत्र विशारदः ॥ स पूज्यः सततं राज्ञा दानमान॑प्रतिग्रहैः ।। ६० ।। इति श्रीपालकाप्ये इस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने शिराच्छेदो नामैकोनविंशोऽध्यायः १९ ॥ अथ विंशोऽध्यायः । भगवन्वा अपाङ्गराजो विनयाद भिगम्य भगवन्तं पालकाप्यं पच्छ -' रणानां नानाविधं विषमदुर्गमसंबाधगमनगिरिशिखरकंदरारोहणावतरणसम- १ क. वाद्य | २ क. वा चरेत | ३ क. न विशारदै । ६० ।। २० : मर्मप्रमाणाध्यायः ] यांना संग्रामे शक्तपृष्टितोमरपरश्शुभिण्डमालाभिघातादभिहतदेहानां कथं कर्माणि विज्ञेयानि | तेष भगवन्कति कर्मा (र्म) णि, किं च मर्मप्रमाणम्, कथं वा चिकित्सेत, केन वा शास्त्रानुसारेण मर्मप्रदेशा विज्ञेपाः, न शक्यं मर्माण्य जाता (ज्ञात्रा) शखाद (दि) चारणं कर्तुम् | यथा वारणानां न चाssबाधकरं भवति, तथा मे वक्तुमर्हसि । भगवञ्शुश्रूषुरस्मि' इति ॥ ततः पालकाप्यः प्रोवाच - इह खेलु भो वारणानां सप्तोत्तरमर्मशतम् । पूर्वमेव तु शरीरविचये मर्मसंग्रहे समासतो व्याख्यातम् । मर्मप्रमाणमिदानों यथा विज्ञायते नागस्य शरीरे तद्वक्ष्यामः- तत्रावग्रह हृदयाण्डकोशवातकुम्भ- बिम्बकपणव नाभिनिष्कोस ( श) मुष्ककमृदुकुक्षिः || वत्र गुदाण्डकोशे हृदय मेट्रमध्योदरकरप्रत्यङ्गं सप्रतीकाशमतीमान गुहस्तन- प्रोहसंदानभाग ग्रन्थिस कुटिकात लपलहस्तवि(चि)क्कारन्धान्तरापरकुक्षी (?) क- रीषम स्त्राव कटनपन कर्णहस्तवदनतालुस्रोतःकक्षाभागनिष्कोशमन्यान्तर्बाहुपण- वक बिम्बकवातकुम्भा अपस्कराष्टीव्यमृदुकुक्षिगलपृष्ठयतस्थान ग्रीवामन्याभाग- तालुवाहित्थशम्बुकजिह्वाविलाव क्षणविक्षोभचूचुकमुष्क कूमांसतलसंधिपस्थि- क्षयकलाभागांसेषु नरसंध्युरसि चेति । स्तनैचिक्कालमध्यभागतालुमेहनरन्ध्र- गलकण्ठ कक्षाव क्षणजिह्वासकुटिकातलसंधि कूर्मशोहसंधियत स्थान विक्षोभमति- मानपलिहस्तत्र्य स्थिवाहित्यशम्बुकवक्षःसंधि कुक्षमध्य सुरसंदानभाग कटकर्ण मुख- तालुनेत्र चूचुकपायुमेह नहस्त श्रो(स्रो) तां स्पष्टीव्य गुहभोगप्रत्यङ्गसगुहान्तरवाहुग्री- बांविभागापरकरे करीषत्रावशंबुककर मध्यप्रतीकाशांसक्षयभागकलाभागान्तरा- परोदरपृष्ठमध्याख्यानां सद्यः प्राणहरकालान्तरमाणहर सशल्पप्राणहरवैगुण्यक- राणां मर्मणां सप्तोत्तरशतं विज्ञेयम् || इदानीमेषां विभाग प्रमाणं व्याख्यास्यामः । 1 तत्र गुदमध्ये मर्म पढङ्गुलप्रमाणम् | हृदयमध्ये मर्माष्टाङ्गुलप्रमाणम् । अण्डकोशमध्ये मर्मं षडङ्गुलप्रमाणम् | बिम्बकमध्ये मर्म षडङ्गुलप्रमाणम् पणवकमध्ये मर्म षडङ्गुलप्रमाणम् । नाभिमध्ये मर्म पडङ्गुलप्रमाणम् । निष्को- शमध्ये मर्म षढङ्गुलप्रमाणम् । मुष्ककमध्यै मर्म षडङ्गुलप्रमाणम् । मृदुकुक्षि - मध्ये मर्म चतुरङ्गुलप्रमाणम् । स्तनमध्ये मर्म षडङ्गुलप्रमाणम् । चिक्कामध्ये मर्म षढङ्गुलप्रमाणम् । तलमध्ये मर्माष्टाङ्गुलप्रमाणम् | मन्याभागे मर्म चतुरङ्गुलप- माणम् / तालुमध्ये मर्म चतुरङ्गुलप्रमाणम् । मेहनमध्ये मर्म चतुरङ्गुलममा- णम् । रन्धमध्ये मर्म सप्ताङ्गुलप्रमाणम् । गलमध्ये मर्म सप्ताङ्गुलम् } 1 १ क. °नभाग° | २ क. विलागा | पालकाप्यमुनिविरचितो- [ शस्यस्थाने केसाभागे मर्म नवाङ्गुलप्रमाणम् । वक्षणमध्ये मर्म दशाङ्गुलप्रमाणम् ॥ जिह्वामूले मर्म पङ्गुलप्रमाणमिति । एषामन्यतये मर्मणि गाढविद्धः सद्यः प्राणैर्वियुज्यते ॥ इत्येतानि चतुर्खिशति सद्यः प्राणहराणि ॥ अत ऊर्ध्वं छवीनां मिभानां लक्षणं व्याख्यास्यामः । इह खलु भोः षट् छन्यो भवन्ति हस्तिनः । तत्र यदा प्रथमा छविभिद्यते, तदा पुरीषोदकनिभः स्रावो भवति । द्वितीयाया मुदकश्रा (सा) वः । तृतीयायां शोणितश्रा (स्त्रा) वः । चतुप मेदः श्रा(स्त्रा) वः । पञ्चम्पांमज्जा (खा) वः । षष्ठ्य मर्माभिघातो ज्ञेपः॥ -: 0:— अत ऊर्ध्वं दन्तिनां मर्माणि कालान्तरमाणहराणि वक्ष्यामः । वत्र सफु- टिकामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्त्रिपते | तलसं- घिमध्ये मर्म पढङ्गुलप्रमाणम्, तत्र विद्धो मासत्रयान्त्रिपते । कूर्ममध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । मोहसंधिमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासद्वयेन म्रियते । यतस्थाने मर्मं सप्ताङ्गुलप्रमाणम्, तत्र गाढविद्धो मासद्वयान्त्रिपते । विक्षोभमध्ये मर्म सप्ताङ्गु- णम्, तत्र गाढं विद्धो मासत्रयायापद्यते । वाहित्यमध्ये मर्म " लप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे म्रियते । प्रतिमानमध्ये मर्म सप्ता- डुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्त्रियते । पेलिहस्तमध्ये मर्म सप्ताङ्गु- लप्रमाणं, तत्र गाढं विद्धो मासत्रयान्त्रियते । त्रपस्थिमध्ये मर्म सप्ताङ्गुलप्रमा- णम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । शम्बुकमध्ये मर्माष्टाङ्गुलममा - सप्ताङ्गुलमा- णम्, तत्र गाढं विद्धो मासत्रपाद्व्यापद्यते । वक्षःसंधिमध्ये मर्माष्टाङ्गुलप्रमाणम्, सत्र गाढं विद्धो यासद्वयान्त्रियते । कुक्षिमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाउं. विद्धो मासद्वपान्त्रियते | संदानभागमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । इत्येतानि पञ्चविंशतिमर्माणि कालान्तरमाणहराणि ||. अत ऊध्वं वैगुण्यकराणां लक्षणं वक्ष्यामः । कटर्कण मुख तालुनेत्र चूचुकपायु- मेहनहस्तश्रो (स्रो) तः स पञ्चदशस प्रत्येकं चतुरङ्गलप्रमाणम्, तत्र गाढं विद्धो + कण्ठमध्ये मर्म सप्ताङ्गुलप्रमाणम् । इत्यधिकमितः परं कपुस्तके |

  • आदर्शद्वयेऽपि तुल्यः पाठः । तथाऽप्युक्तसंख्या तु न लभ्यते ॥

१ क. पर्णिह°। २ क. ख. °ते । अस्थि° | ३ क. °मः | तालुपायुमेहनहस्तमुखकण्ठ- कर्णनेत्रचूचुकनों॰ । ९. सर्मप्रमाणाध्यायः ] इस्त्वायुर्वेदः ५०३ वैकल्यात्क्वच्छ्रजीवी भवति । अष्टीव्ययोमर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽ- पकर्षति । गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति | स्पंसमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धकर्णो भवति । अन्तर्बाद्रुमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धो हृद्रोगी भवति । ग्रीवामध्ये मर्मं पढङ्गुलप्रमाणम्, तंत्र गाढं विद्धस्य मन्या- स्तम्भो भवति । बिलाङ्गमध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्विकलप्रे भवति । अपस्कारमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति । करीपत्रावमध्ये मर्म पढङ्गुलममाणम्, तत्र गाढं विद्ध आनाहेन पीढ्यते । चूचुकपोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्नोति । करमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीढ्यते । प्रतीकास- (श) मध्ये मर्म षडङ्गुलप्रमाणम् । तत्र गाढं विद्धः पाकलेन पीड्यते । अंश(स)मध्ये षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्नोति । क्षयभागे मर्म सप्ताङ्गु लप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति । कलाभागमध्ये धर्म सप्ताङ्गुल- प्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्नोति । अन्तरोपरमध्ये मर्म सप्ताङ्गुलम- माणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्रोति । उदरमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मेढ्रशोषमवाप्नोति | पृष्ठमध्ये मर्म विशेत्यङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽपरंरोगी भवति । इत्येतानि चतुर्बिशन्मर्माणि वैगुण्यकराणि भवन्ति । तत्र वैगुण्पकराणां चतुर्दशानां मर्मणां लक्षणान्युक्तानि || मर्म तत्र श्लोकाः - एवं सप्त महाराज शतं व परिकीर्तितम् । वारणानां शरीरेषु मर्मणामिति निश्चितम् ॥ तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः । "ततः कुर्यात्क्रिपापथम् || 0000000000000000 पो मर्माणि न जानाति वारणानां विभागशः । न स कार्य किया (?) नागे विषपान्ते तमुत्सृजेत् || इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्पस्थाने मर्मप्रमाणो नाम विंशोऽध्यायः ॥ २० ॥ १ क. °रामध्येऽप ° । २ क. ° शत्पश्चाङ्गुलं प्र° | ३ के. ° शतिमर्मा । ५०४ - पालकाप्यमुनिविरचितो- अवैकविंशोऽध्यायः । [१ शस्यस्थाने अङ्गश्च राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ एरण्डकानामुत्पति ब्रूहि लिङ्गं तथा क्रियाम् ॥ १ ॥ पूर्वं च निर्विषो भूत्वा सविषः केन जायते ॥ दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम् ॥ २ ॥ मासैश्च सेप्तभिः कस्मात्तथा संवत्सरैरपि || के वर्णाः कानि रूपाणि जातयः कति च स्मृताः ॥ ३ ॥ निर्विषं च कथं दष्टमविषं चात्र वै कथम् || एवं पृष्टस्तु राजेन्द्र (?) पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ शृणु सर्वं महाराज पन्मां त्वं परिपृच्छसि ॥ भौमास्तथाऽऽन्तरिक्षाश्च श्वानस्तु द्विविधाः स्मृताः ॥ ५ ॥ भौमास्तु त्रिविधा ज्ञेया ग्राभ्यारण्यसमुद्भवाः ॥ तेषामृतु विपर्यासाद्रसानां च विपर्ययात् ॥ ६ ॥ गर्भा एव तु जायन्ते मातुराहारजै रसैः ॥ मण्डूकान्कुकलासान्वा सर्पवृश्चिकगोनसान् ॥ ७ ॥ यदा तु नरमांसं वा श्वमांसं वा समश्नुते ॥ विषं तदुपयुक्तं हि मात्रा त्वस्प तदा भवेत् ॥ ८ ॥ संतपंर्पयति तं गर्भ तर्पितं च मसूयते || तेन दोषश्च जायेत गर्भस्थस्यैव देहिनः ॥ ९ ॥ अप्रकोषाद्धि दोषाणां जातः स्वस्थो भवेद्यदा ॥ कोपयेत्तु तदा दोषांस्तस्य तत्संचितं विषम् ॥ १० ॥ अन्योन्यमूर्च्छिताः सर्वे मंदं कुर्वन्ति दोषजम् || तेन श्वा भ्राम्पतेऽत्यर्थं विनमत्युन्नमत्यपि ॥ ११ ॥ लालामसेकी च तथा क्रोधनो मवेष्टितः || श्लथलाङ्गूलचरणो मदचेष्टोऽनवस्थितः ।। १२ ।। यदसौ भक्षयेत्प्राप्य तल्लिङ्गः सोऽपि जायते ॥ सविषं त्रिविधं दृष्टं निर्विषं तु चतुर्विधम् || १३ || दृष्टं चतुर्भिर्दष्ट्राभिस्तत्कष्टमिति निर्दिशेत् || दृष्ट्वा क्षिपत योऽत्यर्थमतिदष्टमतिक्रियम् || १४ || १ क. सप्तति । २ क. सा । ३ क मन्दं | ४ ख दवेष्टि । २] इस्युः । एवं द्विविधमाख्या सविषं निर्विषं शृणु || विस्फोटितं विलिखितं अथितं स्निग्धशोणितम् ॥ १५ ॥ व्यवकृष्टं विजानीयाभिर्विषं तद्भवेन्नृप || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः ॥ १६ ॥ थुक्का रक्ता धूम्रवर्णाः कृषणाश्चेति यथाक्रम || तेषां गन्धाः स्मृता मौममत्स्यचन्दनसर्पिषाम् ॥ १७ ॥ शुकास्तु लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः ॥ धूम्रा वाससमुत्थास्तु संकीर्णा मिश्रलक्षणाः ॥ १८१॥ तेषां वर्णविभागेन प्रतिकुर्याञ्चिकित्सितम् ॥ कालेन पावता दष्टो हस्तिनः प्रति कुप्यति ॥ १९ ॥ तावतैव तु कालेन भूयो भूयः प्रकुप्यति ॥ तत्रेमे हेतवः मोक्ता श्वदष्टस्य प्रकोपनैः ॥ २० ॥ मेघविधुत्रिपातेन अशनेः पतनेन वा || अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात् ॥ २२ ॥ जलमध्यगतो वाऽपि पश्चाऽऽत्मानं प्रपश्यति ॥ सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२ ॥ परिकुप्यति यद्दष्टं तस्मात्कुच्चिकित्सितम् || विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम् ॥ २३ ॥ प्रथमे विषवेगे तु नमत्यपि च कम्पते ॥ नदत्यूर्ध्वमुखोऽत्यर्थं द्वितीये जृम्भते मुहुः || २४ ॥ तृतीये जृम्भतेऽत्यर्थं श्वसन्नदति वाऽसकृत् || श्र(ख)स्वलाङ्गूलचरणः श्र (स्त्र)स्तकर्णशिरोधरः ॥ २५ ॥ मूर्छति क्रोधनोऽत्यर्थं म्रियते नात्र संशयः || इति त्रयाणां वेगानां लक्षपां परिकीर्तितम् ॥ २६ ॥ एवंभकारस्य यथा दर्शनं नाभिजायते ॥ असाध्यं तं विजानीयात्रिवेगाक्षिप्तकश्च यः ॥ २७ ॥ याप्यो बभ्रुसवर्णाभः शेषाः साध्याः क्रियां प्रति ॥ धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः ॥ २८ ॥ कुङ्कुमं तगरं कुष्ठं श्वेतपर्ववचा स्मृताः ॥ • एतवञ्जनपानेषु धूपनेषु व योजयेत् ॥ २९ ॥ पालकाप्यमुनिविरचितो- श्वेत सर्षपमादाय पिप्पलीमरिचानि स || एतब्रुडेन संयुक्तं छापायां परिशोषयेत् ॥ ३० ॥ एतदञ्जनपामाभ्यां धूपने च प्रशस्पते ।। कुष्ठं ध्यामकसंयुक्तं वार्ताकीबीजमेव च ॥ ३१ ॥ देवदारु च· सर्पिश्च पुष्पाणि हासनस्य च ॥ त्रिफलाऽतिविषा कुष्ठं तथा पाषाणभेदकः ॥ ३२ ॥ गवां मूत्रेण पिष्टं तु क्षौद्रेण सह योजितम् || एतत्पानाञ्जने देयं गजानां हितमिच्छता ॥ ३३ ॥ पुराण "राजसिद्धार्थका वचा || हिङ्गुजीरकश्शुण्ठी च स्वर्पिश्चापि गुडं तथा ॥ ३४ ॥ दष्टे तु कुपिते पानं रसाञ्जनमनुत्तमम् || पिप्पली पिप्पलीग्रन्थिर्मधुसर्पिः समन्वितम् ॥ ३५ ॥ एरण्डदष्टं कुपिते पानं दद्यात्तथाऽञ्जनम् || आर्द्रकं सगुडं कुष्ठं घृतेन सह योजितम् ॥ २६ ॥ पिण्डं दद्याद्गजानां तु दष्टानामुपशान्तये || कुष्ठं च तगरश्चैव आर्द्रकं गुडमेव च || ३७ ।। श्वदष्टस्य सु नागस्य पिण्डं दद्याद्विचक्षणः || हरिद्रा हरितालं च मञ्जिष्ठा समनःशिला ॥ ३८ ॥ श्वेत सिद्धार्थकाः कुष्ठं कपित्थं तगरं तथा ॥ गोरोचना सुना पित्तं समभागानि योजयेत् ॥ ३९ ॥ तदभ्यञ्जनपानं च आलेषं चास्य दापयेत् || क्षीरमिक्षुरसं चास्मै अन्नपानं प्रदापयेत् ॥ ४० ॥ शाल्योदनं ससर्पिष्कं भोजयेन्मुद्गसंयुतम् || मृदुं च पवसं दद्यात्सर्पिश्चास्य प्रवर्तते ॥ ४१ || क्षान्तिश्चास्य क्रियायोगे सिद्धिः कर्माभिनीतवत् || अन्तरिक्षगताः श्वानः कामगां दिव्यचारिणः ॥ ४२ ॥ तेषां मूत्रपुरीपाणि लालाश्चापि विषं भवेत् || दष्टवद्भजते रूपं सीदत्यपि च ६ष्टवत् || ४३ || १ क. 'मादित्यचा ° । २ क तू ॥ दृष्ट° | ३ क. दृष्टवत् । - [१ शस्यस्थाने- · इस्त्यायुर्वेदः इत्पब्रवीत्पालकाप्यो राझाऽङ्गेन निवेदितः ॥ ४४ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्यस्थान एरण्डको नामैकविंशोऽध्यायः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । २२ मर्मविद्धाध्यायः ] अङ्गो हि राजा चम्पायां देवराजसमद्युतिः ।। पालकाप्ये महाराजः पप्रच्छ विजितेन्द्रियः ॥ १ ॥ मर्माणि केति नागानां शरीरेषु महामुने ।। तत्र मर्माणि सर्वाणि भागागोवरतत्त्वतः ॥ २ ॥

  • ते प्रसादाद्भगवते (?) तदिच्छामि च वेदितुम् ||

पालकाप्यस्ततस्तस्प श्रुत्वा वचनमब्रवीत् ॥ ३ ॥ शरीरस्य च वक्ष्यामि नागस्याहं महीपते ।। तद्यथा चानुपूर्वेण प्रदेशान्मर्मसंस्थितान् ॥ ४ ॥ तत्र कुम्भस्य मध्ये तु मर्मैकं मनुजाधिप । नाम्ना प्रवेपणं नाम सद्यःप्राणहरं हितम् || ५ || श्रवण (स्रो) तसी स्पातां मर्मणी द्वे महीपते ॥ सद्य:प्राणहरे विद्धि वारणस्य न संशयः ॥ ६ ॥ तथा निर्याणमध्येऽपि वालो यत्र प्रदृश्यते ॥ मर्म तद्वारणस्यापि सद्यः माणहरं हितम् || ७ || नेत्रपोरुपरिष्ट तु इपीको गुच्छामृतम् ॥ मर्म तस्मिन्क्षते नागः पञ्चत्वमुपगच्छति ॥ ८॥ अवग्रहस्य मध्ये तु कपालं यत्समाश्रितम् || सीवनीमर्म तं विद्यात्क्षते तस्मिन्न जीवति ॥ ९ ॥ मस्तकाकृति (?) यौ पिण्डौ नयोर्मध्ये तु मस्तकौ ॥ मित्रो मस्तकमध्ये तु मागः प्राणैर्वियुज्यते ॥ १० ॥ पिषस्पोपरिष्टात्तु कर्णसंघिसमाश्रितम् || कर्णश्रो (लो) तोनुगं मर्म क्षते चास्मिन्विपद्यते ॥ ११ ॥

  • ' तव प्रसादाद्भगवंस्तत् ' इति तूचितम् ॥

१ ख. गति ।' २ क. °कालुंगु ° | ३ क. मस्तुकौ | ४ क ख भिन्नौ । पालकाप्यमुनिधिरचितो- दन्तान्तरस्प मध्ये तु प्रतिमानस्य चोपरि ॥ फेत्करं नाम सम्मर्म सद्यः प्राणहरं नृप ॥ १२ ॥ वातकुम्भस्प वाधस्तात्प्रतिमानस्य चोपरि || तालुश्रो (स्रो) तोवहं मर्म भिन्ने तस्मिन जीवति ॥ १३ ॥ अथोपरिष्टाग्रीवांयाः कर्मसंधिसमाश्रिताम् || मर्म वायसतुण्डं तु विद्धस्तस्मिन्त्र जीवति ॥ १४ ॥ ग्रीवासंधिमनुप्राप्तमधो मस्तकपिण्डयोः ॥ मध्ये पणवकं नाम मर्म माणहरं स्मृतम् ॥ १५ ॥ वारणस्पं गुहाभागे मर्म संधिसमाश्रितम् || धमन्याध्मापनं नाम सद्यः माणहरं नृप ॥ १६ ॥ गुहाभागेऽपरमपि पतस्थानं समाश्रितम् || मर्म तस्मिन्क्षते नागः पाकलेन विपद्यते ॥ १७ ॥ गुहाभागेऽपि मध्ये तु कॅर्मसंघिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः स्तब्धग्रीवो भवेनृप ॥ १८ ॥ शङ्खसंधिगतं यत्तदुपवाहिसमाश्रितम् ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते ॥ १९ ॥ मन्ययोर्मध्यतंश्चैकं गलसंधिसमाश्रितम् || [ २ शक्यस्थाने मर्म तमिर्गलं नाम सद्यः प्राणैर्वियोजयेत् ॥ २० ॥ उपरिष्टादुरोमॅन्या गलभागस्य चाप्पधः || हिक्काममैति तद्विधात्सद्यः प्राणहरं हि तत् ॥ २१ ॥ संधिमध्ये तु नागस्य उरोमणिसमाश्रितम् || तस्मिन्क्षिते द्विपं क्षिप्रं वातस्कन्दो विनाशयेत् ॥ २२ ॥ उरोमणेर्मध्यतस्तु मणिर्नाम प्रतिष्ठितम् || मर्म तद्वारुणं विद्यात्सद्यः प्राणहरं नृप २३ ॥ चतुरखं च मध्ये तु यत्राऽऽवर्तः प्रहश्यते || आवतं नाम तन्मर्म सद्यः प्राणहरं स्मृतम् ॥ २४ ॥ अथोपरिष्टात्कायस्य प्रवक्ष्यामि महीपते || आसनस्य तु पार्श्वे तु वंशनागस्य संश्रितम् ॥ २५ ॥

  • 'मण्या' इति भवेत् ।

१ क॰ फल्करं । २ क. कर्णसं° । ३ क. १स्य गुहा०° | ४ क. गूहाभागे । $ क. कर्णसं॰ । ६ क. 'तश्चिकंग° ७ ख द्वारणं । २२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । उत्कर्णकेन मोतङ्गः क्षते तस्मिन्न जीवति ॥ अधस्तात्पेचकस्पाथ गुदभागस्य चोपरि ॥ २६ ॥ मर्म तस्मिन्क्षते नागो मूत्रसङ्गेन नश्यति || अथ निष्कोशमध्ये वै मर्मैकं मनुजाधिप ॥ २७ ॥ सद्यः प्राणहरं तनु वारणस्प ('विनिर्दिशेत् || पर्शुकास्तु समाश्रित्य निष्कोसस्प तु पार्श्वतः ॥ २८ ॥ मर्म प्राणहरं तत्तु वारणस्य) नराधिप || पक्षतोऽप्पथ नागस्प मर्मैकं समुदाहृतम् ॥ २९ ॥ • क्षते तस्मिन्महीपाल वातानाहः प्रधावति || वारणस्य महीपालं कक्षामागं समाश्रितम् ॥ ३० ॥ मर्म तस्मिन्क्षिते नागं पाकलस्तु विनाशयेत् || तनुभागस्य चाधस्तान्मर्म रन्धसमाश्रितम् ॥ ३१ ॥ तस्मिन्क्षिते वारणस्य व्याधिरुत्कर्णको भवेत् || कक्षाभागस्य मध्ये तु क्षयभागं समाश्रितम् ॥ ३३ ॥ मर्म माणहरं विद्धि वारणस्प महीपते ॥ तु यव॰ । उपरिष्टात्तु कायस्य मर्मभागाः प्रकीर्तिताः ॥ ३३ ॥ गात्रापरे प्रवक्ष्यामि मर्माणि प्रविभागशः || आसनस्य तु पार्श्वे तु मर्मैक समुदाहृतम् ॥ ३४ ॥ तंतस्तस्मिन्क्षते नागं गात्रशोफो विनाशयेत् || . अपस्कारस्य वाधस्ताद्वैशाखस्य तु मध्यतः ॥ ३५ ॥ तत्र क्षतस्तु मातङ्गः स्तब्धगात्रः सदा भवेत् || गात्रस्य पूर्वभागे तु जवभागस्य पार्श्वतः ॥ ३६ ॥ तत्र मर्म महीपाल सद्यः प्राणहरं स्मृतम् || विष्कयोः पश्चिमे भागे वालपस्तत्र दृश्यते ।। ३७ ।। मर्म तस्मिन्क्षते नागः सद्यः प्राणान्विमोचपेत् || विशेषयोः पश्चिमेन व ( प )लिहस्तस्प मध्यतः ॥ ३८ ॥ मर्म तस्मिन्क्षते नागः सद्यः प्राणैर्वियुज्यते || नेत्रमण्डलमागे तु मर्मैकं पृथिवीपते ॥ ३९ ॥ + धनुश्विकान्तरगतो नास्ति पाठः खपुस्तके | १ क. ख. मागतः | २ क. ०कोसम | ३ क. वातानाहं । ५०९ पालकाप्यमुनिर्विरचितो- नाम्रा आलिङ्गितं नाम तदपि प्राणनाशनम् || अथास्य मोहमध्ये तु मर्मैकं समुदाहृतम् ॥ ४० ॥ तस्मिन्क्षते महीपाल नागः प्राणैर्वियुज्यते ॥ पारुण्यपश्चिमे भागे कर्मस्योपरि पार्थिव ॥ ४१ ॥ पलिपादे महीपाल मर्म प्राणहरं स्मृतम् || पुरोनस्वस्य यरपार्श्वे नखो (ो) तस्य मध्यतः ॥ ४२ ॥ मर्म तस्मिन्क्षते नागं गात्रशोको विनाशयेत् || • स्तनयोकः पार्श्वे मकं पृथिवीपते ॥ ४३ ॥ सद्यः प्राणहरं तु स्पाद्वारणस्य हि पार्थिव || अथ वङ्क्षणपार्श्वे तु मर्मैक समुदाहृतम् ॥ ४४ ।। रक्तश्रो ( स्रो) तोवहं नाम तदपि प्राणनाशनम् || वक्षणस्याप्यधोभागे वारणस्य महीपते ॥ ४५ ॥ मर्म तस्मिन्क्षते नागः सद्यः शोफेन नश्यति ॥ अष्टव्यिसंधिमाश्रित्य मर्मैकं तु महीपते ॥ ४६ ॥ क्षते तत्र भृशं नागस्त्वपरे परिकर्षति || मण्डूक्या वाऽपि नागस्य मर्मैकं समुदाहृतम् ॥ ४७ ।। क्षते तस्मिन्महीपाल ख (ष)ण्ट: संजायते गजः ॥ तथा सकुटिकायां तु मर्मैकं समुदाहृतम् || ४८ || सद्यः प्राणहरं त्वेतद्वारणस्प विनिर्दिशेत् || अपरातलपोर्मध्ये मर्मैकं समुदाहृतम् ॥ ४९ ॥ सद्य:प्राणहरं तं तु वारणस्य विनिर्दिशेत् || इत्येष कीर्तितः सम्यक्मविभागस्तु मर्मणाम् ॥ ५० ॥ यथावदनुपूर्वेण वारणानां हितैषिणा ॥ [ ३ शल्यस्थाने- तत्र मागेषु सर्वेषु मर्माणि परिरक्षयेत् ॥ ५१ ॥ मर्मभागेषु नागानां शस्त्रकर्म न कारपेत् || सृपर्क भिषजा ज्ञात्वा शस्त्रकर्म नियोजयेत् || १२ || शस्त्रकर्माणि नागस्प शिरास्त्रायश्च वर्जयेत् || सर्वसंधिषु मर्माण विज्ञाय कुशलो भिषक् || ५३ || मर्मभागेषु नागस्य तिर्थक्शस्त्रं न पातयेत् || अनुलोमं तु यत्रैवं पथेष्टं सिद्धिरिष्यते ॥ ५४ ॥ १ ख. स्नायुश्च । २२ मर्मविद्धाध्यायः ] हस्त्यायुर्वेदः । गजानां न हयानां च मानुषाणां तथैव च ॥ छेदं तु विविधं कार्य वारणस्य विजानता ॥ ५५ ॥ वृद्धिपत्रेण तीक्ष्णेन मण्डलाग्रेण वा पुनः || आसनेऽथ कलाभागे कण्ठे वंशे च गण्डयोः ॥ वृत्तच्छेद्यं तु कर्तव्यं भोगेष्वेषु दन्तिनाम् ॥ ५६ ॥ पञ्चाङ्गुलपदं कुर्यात्सप्ताङ्गुलमथापि वा ॥ नवाङ्गुलं वा नागस्य शस्त्रकर्म विधीयते ॥ ५७ ॥ एतत्सर्वं विनिश्चित्य च्छेदं नागस्य कारयेत् || वासितेनैव शस्त्रेण कर्म कुर्याद्विचक्षणः ॥ ५८ ॥ वेध्यं व्रीहिमुखेनैव मण्डलाग्रेण लेखनम् || विश्रा (खा) वणं कुठारेण वेत्सदन्तेन च स्मृतम् ॥ ५९ ॥ सीवनं द्विविधं विद्याद्रुणवग्रन्थिमत्त्वपि || स्थिरेषु ववकाशेषु ग्रन्थिसीवनमिष्यते ॥ ६० ॥ मांसलेष्वेवकाशेषु चलेषु मृदु संधिषु || गुणसीव्यं च कर्तव्यं वारणस्य विजानता ॥ ६१ ॥ सीवने तु भवेत्सूची सूक्ष्मा त्वष्टाङ्गुलापता || नागदन्तकसंस्थाना लक्ष्णा वै सुसमाहिता ॥ ६२ ॥ कंधररावग्रहा भागे कुक्षौ पक्षेषु संधिषु ॥ नागदन्तकसूच्या वै सीवनं सम्पगिष्यते ॥ ६३ ॥ संग्रामे हस्तियुद्धे वां विकृतस्य तु हस्तिनः || सद्यःक्षते महाराज सीवनं तु विधीयते ॥ ६४ ॥ पक्क रेष्ववकाशेषु परिश्रा (सा) विषु दन्तिनाम् || संधानान्येव फॉर्याणि सीव्यं तत्र न कारयेत् ॥ ६५ ।। शतं सप्त च मर्माणि भागाभागेषु हस्तिनाम् || प्रोक्तानि पालकाप्पेन अङ्गराजाय पृच्छते ॥ ६६ ॥ व्रणकर्मणि नागस्प अभ्यङ्गः पूज्यते सदा ॥ स्नेहपानं च नागानां स्निग्धमेव च भोजनम् ॥ ६७ ।। १ क. ख. नागेष्वेतेषु । २ ख. च्छेद्यं । ३ क. ख. तत्सदन्तेन । ४ क "न्थिवत्त्व ° । ख °न्धिमत्स्वपि । १ क. प्वककालेषु । ६ क. सीवनं | ७ क. ख. कर्माणि । ८ क. ख. कर्माणि । ५१२ पालकाप्यमुमिविरचितो--- तस्मात्त कुशलो वैद्यः श्रुतवान्कालदेशवित || परीक्ष्यकारी शूरश्च जितकोधी जितेन्द्रियः ॥ ६८ ॥ अप्रमत्तश्च दक्षश्च यशसश्चैव रक्षिता || वैद्य एवंविधो राजन प्रमुद्धति कर्मसु ॥ १९ ॥ एष ते पृथिवीपाल यथावधनुपूर्वशः । मर्मणामिह सर्वेषामशेषेण विनिश्चयः ॥ ७० ॥ [ ३ शल्पस्थाने इति श्रीपालका प्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने मर्मविद्धो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्कति कामानां नृपाणां विजिगीषताम् ॥ १ ॥ प्रायशो युध्यमानानां वारणेषु ध्रुवो जयः ॥ संग्रामे युध्यमानानां कायवेध्यं पृथग्विधम् ॥ २॥ शस्त्राकृतिविशेषेश्च तथा छेद्यं च जायते ॥ शस्त्रकर्मणि चाप्येवं दन्तैर्वा प्रतिहस्तिनाम् ॥ ३ ॥ तत्राल्पोऽथ कथं कश्चिद्रणः प्राणान्तिको भवेत् ॥ अथ येन प्रबाधन्ते प्राणास्तद्रकुमर्हसि ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || स्वभावात्सर्वसत्त्वानां प्राणा देहसमाश्रयाः ॥ ५॥ देहमाणेष्वथाssपत्रा: प्रोणा मर्याश्रयास्तथा ॥ तेजोनिलगुणैः सार्धं पुरुषो मर्मसंश्रयः ॥ ६ ॥ तस्मान्ममश्रियं विद्यात्प्राणबाधाकरं व्रणम् || मर्म याप्यमिविज्ञेषं प्रतिभागाश्चतुर्विधम् ॥ ७ ॥ सद्यः प्राणहरं चैव तथा कालान्तरेण च ॥ तथा सशल्पप्राणं च वैगुण्यकरमेव च ॥ ८ ॥ तत्रानलगुणैर्युक्तं सद्यः प्राणहरं भवेत् || कालान्तरमाणहरं सौम्यायमुदाहृतम् ॥ ९ ॥ .१ क. शूरस्य । २ क. ख. प्राणदे° | ३ क. प्राणम॰ । २९ मर्मविद्धाध्यायः ] इस्त्यायुर्वेदः । तथा सशल्पमाणं च वायव्यं कथ्यते बुधैः ॥ सौम्यं वैगुण्यकरणमिति पूतगुणाश्रयः ॥ १० ॥ सद्यःमाणहराण्यादौ तत्र वक्ष्यामि पार्थिव || गुदोऽण्डकोशो हृदयं मेण्ट्रं पणवकस्तथा ॥ ११ ॥ मन्यामागे विवेकश्च गेलो नाभिस्तथैव च || मृदुकुक्षी सनिष्कोशौ कक्षाभागो तथा तलाः ॥ १२ ॥ वक्षणौ मुष्कभागौ च तालु जिह्वा स्तनान्तरम् ॥ रन्ध्रौ कुम्भं तथा वक्षः कण्ठश्वोदरमेव च ॥ १३ ॥• करीषास्त्राव इत्येवं सद्यःप्राणहराणि तु || चतुत्रिंशत्तु मर्माणि निर्दिष्टानि मनीषिभिः ॥ १४ ॥ अभिजवायो यस्माज्जीवश्चाग्निसमाश्रयः ॥ तस्मात्तत्र क्षते क्षिप्रं प्राणांस्त्यजति वारणः ॥ १५ ॥ कालान्तरमाणहराण्यथ वक्ष्यामि तच्छृणु || प्रोदे सकुठि के त्र्यस्थिसंदानौ तलसंधयः ॥ १६ ॥ विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा ॥ पलिहस्तौ यतस्थाने अन्तर्बाहू तथैव च ॥ १७ ॥ कालान्तरविनाशीनि पाप्याभागौ च पार्थिव || निर्माणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥ भीरिके च महीपाल पुरस्कारे तथैव च ॥ पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्यया ॥ १९ ॥ . क्रमाद्यावत्क्षपयति साम्पस्तेजोगुणैर्गुणात् || यस्मात्क्रमेण म्रियते कालमाणहरं ततः ॥ २० ॥ तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत् ॥ ततः सशल्पप्राणानि प्रवक्ष्याम्यनुपूर्वशः ॥ २१ ॥ निर्माणश्चैव कुक्षी च स्रोतसी कर्णयोस्तथा ॥ कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके ॥ २२ ॥ स्पातामक्षिगुदे चैव बिदुलं वदतां वर || विद्यात्सशल्पप्राणानि मर्माणीह चतुर्दश ॥ २३ ॥

  • भूत इति स्यात् ॥

१ क. गणना | पालकाप्यनिविरचिती- : [१ शस्यत्वा यावच्छ निरुद्धस्तु वापुस्तिष्ठति मर्मणि ॥ तावत्सल्यमाणेषु स जीवति मृतोऽन्यथा ॥ २४ ॥ अथ बैगुण्यकारीणि अपस्कारस्तथैव च || विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥ अस्मे चैव विभागे च फरस्प श्री (लो) तसी तथा || प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥ तथाऽन्तरपरे स्यातां प्रवक्ष्याम्पत उत्तरम् || • करच प्रत्यगंसौ च प्रतीकासो तथैव च ॥ २७ ॥ नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते ॥ ग्रीवा चान्तरसूना व वाहित्यं च नराधिप ॥ २८ ॥ पेचकश्च विसाने च वैगुण्पकरसंग्रहः ॥ एतान्येव चतुर्खिशत्प्रोक्तानि मनुजाधिप ॥ २९ ॥ स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः ॥ तस्मात्त द्वैगुण्यकरं मृत्युदं केशपेत्र तम् ॥ ३० ॥ इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥ धैर्य वीयं बलं सत्त्वं संघातः पौरुषा गुणाः ॥ ३१ ॥ एतेष्वधिष्ठिताः सर्वे गुणा मर्मस हस्तिनाम् || यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः ।। ३२ ।। मारणादुच्यते मर्म नैरुक्कैः शास्त्रनिश्चपात् || तथैवाष्टविधं प्राहुः संरुपया मनुजाधिप ॥ ३३ ॥ शिरामर्मास्थिमर्माश्च (?) धमनीमर्म चापरम् || स्नायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ॥ संधिमर्म च विज्ञेयं स्त्रोतोमर्म तथैव च || दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः || ३५ ॥ शिरामर्मण्यभिहतो रक्तश्रा (स्त्रा) वाद्र जोऽधिकः || क्षिप्रं वियुज्यते माणेस्तस्मात्तदभिरक्षपेत् || ३६ || अस्थि मर्मण्यमिहतः शुक्रमज्जापरिश्र (ख) वात् ॥ परित्जेयद्द्वजः प्राणानस्थिधातुक्षयात्ततः ॥ ३७ || हिंस्यते धमनीमर्म यदा नागस्य मर्मसु || तदाऽप्यगुण निश्रा (खा) वाजस्त्यजति जीवितम् ॥ ३८ ॥ १ क. ख. मृतेऽन्य° । २ क. ख. शिरोम° । २२ मर्मवियाध्यायः ] स्नायुमर्मज्वमिहतः स्नायुंभ (स) वप्पामः | विश्लिष्टसंधिर्भवति स्नायुर्वेह निबन्धनः ॥ ३९ ॥ कोष्ठमर्मण्यभिहतः करीषत्रावपीडितः । महाक्षपाभिभूतस्तु प्राणांस्त्यजति वारणः ॥ ४० ॥ संघिमर्माभिघाताच चेष्टावैगुण्यमुत्तमाः ॥ माप्नुयाद्वारणः क्षिप्रं मरणं वातपीडितः ॥ ४१ ॥ श्रो (स्रो) तोमर्माभिघाताच स्वगुणैः स्रोतस गजः ॥ विमुक्तस्त्यजति प्राणान्विगुणो वाऽपि जीवति ।। ४२ ।। दोषाशपाभिघाताच क्षीणपित्तकफानिलः || प्राणांस्त्यजति मातङ्गो दोषमर्मसु ताडितः ॥ ४३ ॥ रक्षणं मर्मणां नित्यं तस्मात्कार्यं विचक्षणैः ॥ शस्त्रकर्मविधिज्ञैश्व कार्य शस्त्रावचारणम् ।। ४४ || असिद्धिरल्पसिद्धिर्वा हिंसतेष्वपि कर्मसु || विपत्तिः श्रेयसी वाऽपि सिद्धिर्थादृच्छिकी भवेत् ॥ ४५ ॥ अस्थिस्नायूपपना ये गम्भीराश्चैव सर्वशः || शिरामर्मगता ये च न च्छेद्या ये च संधिषु ॥ ४६॥ स्नापुजाले न कार्यं च तज्ज्ञैः शस्त्रावचारणम् || अनुलोम मृजुगति त्वचि सम्पक्समाहितम् ॥ ४७ || श्वयथूनां विधान कार्य शस्त्रावचारणम् || पथा व्यापद्यते नागः स्वयोगाच्छवकर्मणाम् ॥ ४८ ॥ न तथा म्रियते दोषैः प्रवृद्धैरपि वारणः || शस्त्रकर्मणि निर्युक्के सेवनं सर्वेिषा हितम् ॥ ४९ ॥ पानं च सर्पिषः श्रेष्ठं स्निग्धं भोजनमेव च ॥ शस्त्रकर्मणि निर्युक्ते हवनं शान्विकर्म च ॥ ५० ॥ वारणस्य तु कर्तव्यं यथोकं अज्ञकर्मणि ॥ तम्मात्सर्वमहाराणां विद्धमादि प्रकीर्त्यते ॥ ५१ ॥ अर्वाच्छभावसृष्टानि त्ववकृत्तं तथैव च || वृष्टदग्धे च राजेन्द्र पञ्च (य) तस्माद्विद्धमिति माहुः शाब्रतत्त्वार्थ कोविदाः || तस्मात्म योगकुशलं लघुहस्तं जितेन्द्रियम् ॥ ५३ ॥ संज्ञितम् ॥ ५२ ॥ १ क. ● विश्चैव का ^ | २ क. "ज्ञतन्त्रण | पालकाप्यमुनिविरचितो- परीक्ष्यकारिणं शूरं बलिगं शाखकोविदम् ॥ यशस्विनमलुब्धं च जितक्रोधं जितकमम् ॥ वैद्यं नियोजपेद्राजा प्रतिकर्मम हस्तिनाम् ॥ ५४ ॥ इति । तत्र श्लोकाः (कः) -- इति भिषगमुशिष्य बुद्धी शुभम शुभं च ततः शुभं व कुर्यात् ॥ विपुलबलपशोर्थकीर्तिहेतोर्विपुलगुणार्थी गजे परीक्ष्य ॥ ५५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्य स्थाने सर्मविद्धो नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः । भङ्गराजो महामाज्ञः कुबेरसमविक्रमः || हस्तिशालासमासीनं पालकाप्यं स्म पृच्छति ॥ १ ॥ भगवन्यत्त्वया प्रोक्तं रोगज्ञानं सलक्षणम् || तत्र मे संशयः कश्चित्तन्मे शंसितुमर्हसि ॥ २ ॥ शुद्ध श्लेष्मसमुत्पत्ति शुद्धपाकल आदितः || प्राग्भागोष्णः कथं विभ पश्चाद्भागन शीतलः ॥ ३ ॥ न चोग्णलक्षणं चेति हस्तिनां जायते ज्वरः || निदानलक्षणो होष पस्त्वयोक्तो महामुने ॥ ४ ॥ ● कथं साध्यश्च बालोऽयं कूटश्चायं न सिध्यति ॥ समानदोषैर्विमेन्द्र तावुभावपि कीर्तितो ॥ ५ ॥ पक्कलः पुण्डरीकश्च वातपित्तकृतावुभौ ॥ विकारेषु विरुध्येसे चिकित्सायां तथैव च ॥ ६ ॥ शनैः क्षीपेत वा केन हेतुना व मृदुग्रहः ॥ कथं च भूतसंसृष्टो दृष्टः कुक्कुटपाकलः ॥ ७ ॥ दैवाच के चिदिच्छन्ति दोषतश्चापरे जनाः ॥ एकाङ्क्षग्रहसंवस्तु पाकलो मुनिसत्तम ॥ ८ ॥ दृश्यते भूतसंसृष्टो दोषतश्च न दृश्यते ॥ स कृशत्वेन संयोज्यः कथं तीक्ष्णोषरानलः ॥ ९ ॥ r. २४. दोषविधयाध्यायः ] हस्त्यायुर्वेद | शारदेश्योपलक्ष्यश्च प्रसुप्तः पाकलो भवेत् || महापाकलसंज्ञश्च श्लेष्मणः संचपाद्भवेत् ॥ १० ॥ न चाssदौ क्रियते कस्मात्मतीकारः कफस्य वै । महत्वं चैव पत्तस्य तन्मे शंसितुमर्हसि ॥ ११ ॥ एतान्सपरिहारान्मे सनिरुक्तान्ससंभवाम् ।। तत्त्वतो निखिलान्मश्नान्महार्थान्वक्तुमर्हसि ॥ १२ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु राजभवहितो यन्मां पृच्छसि संशयम् ॥ १३ ॥ नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् || नाभे: पश्चिमभागे तु स्थानं वायोर्निरुच्यते ॥ १४ ॥ प्रोक्तान्यामाशयः पर्वाणयुरः कण्ठः शिरस्तथा ॥ स्थानान्येतानि सर्वाणि श्लेष्मणो दन्तिनां नृप ।। १५ ।। शुद्धपाकलनिर्वृत्तौ स्थानात्पित्तं च विच्युतम् || लेष्माणं पश्चिम भागमानयेत्सह वायुना ॥ १६ ॥ ततः श्लेष्मानिलौ तत्र शीतलं कुरुते गजम् || प्राग्भागसोष्मता तस्य सा तु पित्तस्य वीर्यतः ॥ १७ ॥ सुरशापाद्द्वजेन्द्राणामन्तःस्वेदस्वमाहितम् || न चोष्मलक्षणस्तेषां हस्तिनां जायते ज्वरः ॥ १८ ॥ कदाचिदङ्गप्रत्यङ्गं यदा गच्छति मारुतः ॥ तेन वालस्य राजेन्द्र युज्यते यदि भेषजम् ॥ १९ ॥ तेन सिध्पति बालोऽयं कैटहेतुः प्रवक्ष्यते ॥ मुक्त्वा स्थानानि सर्वाणि कूटादानं प्रभञ्जनः ॥ २० ॥ सहसा हृदयं गच्छेद्धृतश्चापि च पातयेत् ॥ हृदयग्रहणाद्वायुः कूटस्तेन न सिध्यति ॥ २१ ॥ व्यानो वायुः प्रकुपितो दानसहितो नृप || पिचमुत्क्षिप्य जनयेत्पकलं कोपमाश्रितम् ॥ २२ ॥ गुरुस्थानोपरोधाच रौद्रस्तस्माद्भवेद्द्रजः || इत्येष पाकले हेतुः पुण्डरीके प्रवक्ष्यते ॥ २३ ॥ मारुतः कुपितः पितं कोप येन्मनुजाधिप || पित्तं सरक्तं नागस्य त्वचं दूषयति प्रभो ॥ २४ ॥ १ क. 'दश्वोपजायेत ल० | २ क. कूठे हेतुः प्रचक्षते । ५१७, पालकाप्यमुनिचिरचितो- [शल्यस्थाने तस्मायुक्तो विकारोऽयमधिकञ्चैव लक्षयेत् || मारुतः कुपितो देहे कारणैः पूर्वकीर्तितेः ॥ २५ ॥ मांस मेदो रसं रक्कं यज शुक्रं च दन्तिनाम् ॥ यस्मात्क्रमोत्क्षपयति तेनैष भीयते शनैः ॥ २६ ॥ श्लेष्माभिभूतो योऽत्यर्थ, पेशलं तु लभेत वै ।। समानः कुपितस्तस्य प्राणापानौ च दूषयेत् ॥ २७ ॥ व्यानोदानौ च संहृष्य कुर्यात्कुक्कुटपाकलम् || शरीराणां च भूतानां विपर्यासस्तवो भवेत् ॥ २८ ॥ विपर्यस्तेषु भूतेषु भूतसंश्लेषवद्भवेत् || तस्माद्भूतोपसृष्टस्तु दृष्टः कुकुटपाकलः ॥ २९ ॥ स्पृष्टस्य वारुणैः पाशैर्गजस्पाssदौ नराधिप || पीड्यमानस्य तैः पाशैर्वातः श्लेष्मा च कुप्पति ॥ ३० ॥ एवं स दैविको भूत्वा पश्चाद्दोषेण लिप्यते || आदानं दैवमेवास्य दोषाणां संप्रकीर्तितम् ॥ ३१ ॥ पित्तादानैर्गजे पित्तं वृद्धमनिं विवर्धयेत् ॥ तीक्ष्णज्योतिः स भवति शांरदत्वं स गच्छति ॥ ३२ ॥ ततः सुषिरमांसत्वाद्वापुर्नागस्य कुप्पति || श्लेष्माणं कोपपेत्पश्चाद्विकारः श्लैष्मिकः स्मृतः ।। ३३ ।। बलेन संचितः श्लेष्मा जठरं कुरुते गजम् ॥ सयदा जठरो नागः सहसा कर्म कार्यते ॥ ३४ ॥ समानः कुपितं प्राणं त्संदूषये 11 क्षीयते हेतुना तेन कृशत्वे तु प्रतिक्रिया ॥ ३५ ॥ मारुतः कफमादाय हृदयं संश्रितस्तु पत् || करोति महती पीडां तेनायं पाकलो महान् ॥ २६ ॥ वातोऽत्र कारणं यस्मात्तेन वाते प्रतिक्रिया ॥ कर्तव्या ऋपशार्दूल पालकाप्यमतानुगा || ३७ || महारोगो यतश्चायं पतनाच महद्रयम् || उभयत्र महत्त्वाच महापाकलसंज्ञितः ॥ ३८ ॥ इति श्रीपालकाप्पे इस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने दोषविवायो (चयो) नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ १ क. ख. °मात्क्षिप°। २ क ख दूष्यते । ३ क. सादरत्वं च | ४ क. तः शुषि । 1 अग्निदग्धचिकित्सिताध्यायः.] इस्लायुर्वेदः । अथ पञ्चविंशोऽध्यायः 1. अङ्गराजो हि चम्पायां पालकाप्यं स्म पृच्छति ॥ भगवन्न मिदग्धानां वारणानां महामुने ॥ १ ॥ प्रणा देशेषु जायन्ते नामासंस्थानवर्णकाः || तेषां रूपं चिकित्सां वे ब्रवीतु भगवान्मम ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ सत्रामिदग्धो द्विविधस्त्वग्गतः स्फोट एव च ॥ ३ ॥ द्रवात्स्थिराच विज्ञेपः स तु दाहो नराधिप । भवेज्जैतुमधूच्छेिष्ट सगुडामेध्ययावकैः ॥ ४ ॥ अङ्गराशीविषाभ्यां च तथाऽशनिनिपाततः || दाइपोनिः स्वयं प्रोक्ता बहुधा पार्थिवोत्तम ॥ ५॥ विकल्पतः पञ्चविघो राजन्दाहः प्रकीर्तितः ॥ परंपरादिद्रव्येभ्यस्तथाऽऽदित्यामिसेवनात् ।। ६ ।। ज्वालाबाष्पैश्च नागानौ दग्धमुत्पद्यते नृप || तत्र वैद्यो पथाशास्त्रं कर्म कुर्यादतन्द्रितः ॥ ७ ॥ परिषेकं प्रदेहं च चूर्ण तैलं घृतं वसाम् || अतिदग्धस्य नागस्य यथाक्रमं सुखोदकम् ॥ ८ ॥ मे (इ) क्षुरसं पयश्चैव मधुकं च सशर्करम् || तण्डुलोदकमप्येवं सुराश्चैव पृथग्विधाः ॥ ९ ॥ एष कार्यो भवेत्सेको वैधैः संनिहितैः सदा || एतेन दाहो रोगश्च वेदना च प्रशाम्यति ॥ १० ॥ अतः प्रलेपं कुर्वीत मधुपर्णी शतावरी ॥ तालीसपत्र मञ्जिष्ठातिर्लोाश्चोतेन लेपयेत् ॥ ११ ॥ ततः सपष्टीमधुकं सर्वमालोड्य भाजने ॥ मलेपं कारयेद्वैधस्त्वमिदग्धप्रशान्तये ॥ १२ ॥ एवमेवानुपूर्वेण कुर्यादालेपनं भिषक् || अश्वत्थोदुम्बरप्लक्षान्मधुकं काकजम्बुकम् ॥ १३ ॥ १ क. च प्रब्रवीतु भवा° । २ ख °जन्तुम ° | ३ क. ख. °च्छिष्टे स° | ४ क. °लाश्वेते । पालकाप्यमुमिचिरचिती --- [३] शा एंलां मधुरसा चैव लक्ष्णपिष्टानि कारपेत् ॥ तेनास्य व्रणमालिम्पेवताक्तेन पुनः पुनः ॥ १४ ॥ दाहो निवर्तते तेन वेदना चोपशाम्पति || लभते सौमनस्यं च पवसं चाभिनन्दति ॥ १५ ॥ रोधं च मांषपर्णी व हरिद्रे चाप्युभे तथा ॥ क्षीरिकायाः शतावर्याः पयसा च घृतं पवेत् ॥ १६ ॥ ततोऽस्य दग्धं नागस्य नक्षणेन प्ररोहति || अथवा रोपणं तैलं विपद्येतेन रोपयेत् ॥ १७ ॥ मांसी समजाममृतां माषपर्णी तथैव च । मधुकं व समञ्जिष्ठं कुशमूलं च पेषपेत् ॥ १८ ॥ एतत्सर्वं समाहत्य क्षीरेण सह योजयेत् ॥ तत्तैलं पाचयेद्धीरो यथायोगं यथासुखम् ॥ १९ ॥ तेनास्य व्रणमभ्पङ्गानित्यमेवमतन्द्रितः ॥ क्षिप्रं मरोहते तेन अमदग्धं समन्ततः ॥ २० ॥ तथैव कारपेचूर्ण रोपणं मनुजाधिप । पचं समझा तगरं जीवकर्षभकावुभौ ॥ २१ ॥ मधुकं धातकीपुष्पं रोषं सेर्जरसं तथा ॥ बलामतिविषां चैव सूक्ष्मचूर्णानि कारयेत् ॥ २२ ॥ प्रतिचूर्णनमेवं स्पादिदमन्यच रोपणम् || सुपिष्टानय कृष्णांश्च तिलांस्तु मधुना सह घृतेन मिश्रयित्वाऽथ रोपणं वा प्रलेपनम् ॥ २३ ॥ सुपरूढवणं नागं प्रसूनत्वक्तनूरुद्दम् || दोषप्रशमनार्थाय घृतेन सद्द मोजपेत् ॥ २४ ॥ इत्यङ्गराजो विधिवद्धस्तिशाखसमाश्रयम् ॥ श्रावित (तः) पालकाप्पेन अग्रिदग्धचिकित्सितम् ॥ २५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने वृद्धोपदेशे तृतीये शल्पस्था- नेऽमिदग्धचिकित्सितं नाम पञ्चध्यायः ॥ २५ ॥ १ ख. शालां | २ ख. सर्वर । ५१० २६ ताध्यायः ] इंस्त्यायुर्वेदः 1. अथ षड्डिशोऽध्यायः । अनो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं लूताः संभवन्ति वारणानां महामुने ॥ १ ॥ स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || अतो लूताः प्रवक्ष्यन्ते भास्करानुचराश्च ताः ॥ २ ॥ तासां लालाः प्रति प्राप्ता विनाशयति वारणम् || मालती पुष्कराग्रे तु काकोल्यपि च वर्त्मनि ॥ ३ ॥ अङ्गुल्यां मेदिनी नाम स्थूलहस्तेऽतिभावनी || कुम्भे च मोभवा नाम विद्रोश्च हरिणी स्मृता ॥ ४ ॥ आसने विजया नाम श्यामा ज्ञेया तथोरसि ॥ ऑष्ठी व्ये मधुका नाम धनुर्नामा तु या मुखे ॥ ५॥ असयोरपि कापोती सुभगा दन्तवेष्टयोः || मण्डे सृधनखी नाम पांशुका गात्रयोरपि ॥ ६ ॥ कर्णिकारी भवेत्मोहे कोशे च कुक्कुटीं स्मृता || अक्षिका तल्पले चैव मेढे वसुमती तथा ॥ ७ ॥ नाभ्यां पुष्करमध्ये तु स्वगता रन्ध्रदेशयोः || नाम्ना गुल्मवती नाम मस्तकेषीक पोर्दिशेत् ॥ ८ ॥ एकविंशतिरित्येता देशेष्वन्येष्वपि स्मृताः || सर्वा: संमोहसंदाहव्यापत्सु परिकीर्तिताः ॥ ९ ॥ सर्वा च भ्रमच्छर्दिस्तृष्णादाइसमुद्भवाः || विशेषान्मस्त केषीकास्तनगण्डकटॉक्षिषु ।। १० ।। स्तनान्तराण्डकोशांसतल्प लेष्वप्रतिक्रिया || धूमभ्रमर शुभ्भ्रानपक्कोदुम्बरसंनिभाः ॥ ११ ॥ कटुकाश्च कपोताश्च कर्णिकारांनभास्तथा ॥ वदन्ति वर्णतो लूतास्तासां कुर्यायां भिषक् ॥ १२ ॥ तां छिन्द्यान्मण्डलाग्रेण प्रोत्क्षिप्य बडिशेन तु || ताश्चामिना दहेत्सम्बक्कुपञ्चाऽऽशु मलेपनम् ॥ १३ ॥ १ क. प्रावता | २ क. ख. विद्वेश्व | ३ क. ग्रेया । ४ क. ख. आघीघे । १ क. कुर्कुटी । ६ क. ख. 'योर्दशेत् । ७क. 'ढादिषु | ५२२ पालकाप्यमुर्निविरचितो- हरिद्राष्द्वपमञ्जिष्ठामपुभाटफलेम तु || हिंलागारधूमसैन्धवसंयुतैः ॥ १४ ॥ प्रपौण्डरी करो धत्व क्सा रिवोत्पलकन्दुकैः ।। नवनीतयुतेः क्षीरैः क्षालितं लेपयेत्पुनः ॥ १५ ॥ ततो म त्रिरुक्त्वाऽस्प पुनः कुर्पाचिकित्सितम् || शीतावगाहक्षीराज्यपानमृलेपनैः शुभैः ॥ १६ ॥ उत्तरे हिमवत्पार्श्व पर्वतो गन्धमादनः || [ ३ शस्यस्थाने . • तस्य कुक्षौ निवसति कुमारी पुण्यलक्षणा ॥ १७॥ ऐणेय चर्मवसना सर्पमेखलमण्डिता ॥ गोनसांश्चोत्तरां कृत्वा भुते नानाविधं विषम् ॥ १८ ॥ सा तत्र नित्यं लपति विद्या जाङ्गुल्यहं शुभा ॥ विषाण्यहं दोषयामि निहन्मि विषकुम्भके ॥ १९ ॥ मया मत्रपदाः सृष्टा पैर्दष्टः साध्यते गजः || से मां स्मरतु मांश्च दष्टो यो लूतया कचित् ॥ २० ॥ 'इरिलि मिरिलि द्रमिडि द्रामिडि गुल्मगुल्माशिरोवेष्टानि अङ्गानामङ्गना- टानि अङ्गानां दंशानाशने यक्षराक्षसपिशाच मिरिलि स्वाहा' | इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने शो लूताध्यायः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || चरन्तस्तेऽपि बहवो विषकीटा नराधिप ॥ १ ॥ तस्मिन्मिथुनकाले तु मुदिता जन्तवः स्मृताः || सजन्ति शुक्रं मूत्रं वा पुरीषं स्वेदमेव वा ॥ २ ॥ हस्तिनां यदि चेत्काये पतेयुर्मनुजाधिप । स्फोटास्तत्रोपजायन्ते तस्मिन्देशे महारुजाः ॥ ३ ॥ अग्निदग्धा इवाssभान्ति दाहश्चान्तः प्रजायते ॥ इस्तेन जित्यसकालां व विसृजत्यपि ॥ ४ ॥ १ क. या । ख. सा| २ क. °शो भूता° २७ विषकीटचिकित्साध्यायः ] इस्त्यायुर्वेदः । सुखं न लभते चैव यवसं नामिनन्दति || परिमूत्री मवेच्छासी मुद्देस्तुति विस्वरम् ॥ ५ ॥ विसर्प इति तं प्राहुर्दृष्ट्वा केषिदपण्डिताः ॥ एतदेवास्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ६ ॥ जलौका भिईरेद्रक्तं शत्रेण निशितेन वा ॥ शुद्धे तस्मिन्हते रक्ते चेन्द्रगोपकसंनिभे ॥ ७ ॥ शीतलेन ततः सिञ्चेत्सलिलेन मतङ्गजम् ॥ अथास्य लेपं वक्ष्यामि येनायं लभते सुखम् ॥ ८॥ स्वदिरं चाश्वकर्णं च धवं शैलमुदुम्बरम् || अश्वत्थं सिन्दुवारं च उशीरं नलदं तथा ॥ ९ ॥ वरुणस्य प्रवालानि करञ्जतरुजानि वा || अश्वमारक निर्गुण्ड्योर्मधूकस्प तथैव च ॥ १० ॥ तगरः श्वेतकिणिही श्यामा काला तथैव च ॥ लक्ष्णपिष्टकृतश्वेिताशीतले भाजने स्थितान् ॥ ११ ॥ कृष्णमृत्तिकया साधं घृतेन सह संसृजेत् ॥ दिद्यात्मलेपेनैतेन मुखी संपद्यते गजः ॥ १२ ॥ परिषेकस्ततः कुर्याद्विषनाशनमुत्तमम् ॥ क्षीरवृक्षत्वचश्चैव मधूकाइमन्तकत्वचः ॥ १३ ॥ ऋणपिष्टं द्रवीकृत्य नवे कुम्भे निपातयेत् || तेन कुर्यात्परीषेकं ततः संपचते मुखी ॥ १४ ॥ अभ्यङ्गः शतधौतेन सर्पिषा चैव कारयेत् ॥ "अोठं वरुणं शेलुं तथा द्वे च पुनर्नवे ॥ १५ ॥ श्वेतां श्यामां च भारोहिषं चापि तत्समम् || सलिले पाचपैदेनं ततस्तमवतारयेत् ॥ १६ ॥ तस्मिन्नेव च निकाथे द्विद्रोणे भेषजं भवेत् || दन्तीमूलपलं चैव (त्रि) तयास्तथैव च ॥ १७ ॥ चित्रकस्य पलं चैव शुका ख्यापास्तथैव च || फणिज्जकपलं चैव विनां पलं तथा ॥ १८ ॥ पिप्पलीनां पलं चैव शृङ्गवेरपलं तथा ॥ पाठाया गजपिप्पल्या बीजपूरफलं तथा ॥ १९ ॥ १ क. 'हुर्नुद° । ५२४ [१. शस्यस्थाने- पालकाप्यमुनिविरचितो यावन्त्येतानि सर्वाणि घृतं सावस्मदीपयेत् || तत्सर्वमेकतः कृत्वा शनैर्मृमिना पचेत् ॥ २० ॥ एवं तु पाययेन्नागं विषं तेन प्रशाम्पति || इत्यत्रवीत्पालकाप्यो राज्ञाऽङ्गेनाथ नोदितः ॥ २१ ॥ इति श्रीपालकाध्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने सप्तविंशो विषकीटचिकित्साध्यापः ॥ २७ ॥ अष्टाविंशोऽध्यायः । अथ व्यालेन दष्टस्य लक्षणं वारणस्य च ॥ चिकित्सां च महाराज शृणु कीर्तयतो मम ॥ १ ॥ व्यालो पदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥ बातमूर्छानिदानानि द्विरदः कुरुते तदा ॥ २ ॥ व्यालवद्रमते क्रुद्धो वित्रसेच जलाशयात् || व्यापऋचित्तश्च गजो मूर्छते व्यथतेऽपि च ॥ ३ ॥ एतल्लक्षणविज्ञानं चिकित्साऽतः प्रवर्तते || दहेच्छलाकया तस्य दशां भिषगतन्द्रितः ॥ ४ ॥ समन्ताच्चापि दष्टस्य कार्य शोणितमोक्षणम् || तस्य कार्य विशेषेण रात्रि क्षिप्तचिकित्सितम् ॥ ५॥ या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत् ।। धूपाञ्जनाभ्यङ्गविधेस्तस्य रक्षोन्नमिष्यते ॥ ६ ॥ काउपपस्य मताच्छेषं चिकित्सितमुपाचरेत् || अनाविष्टश्चिकित्स्यः स्यादाविष्टेश्व न सिध्यति ॥ ७ ॥ तत्र श्लोकः- इक्षुविकार: पललं तिलतैलं क्षारमार्कमिति || पीतं सद्यो विषमिह शुष्का श्रमिवानिलः क्षिपति ॥ ८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने व्यालदष्टो नामाष्टाविंशोऽध्यायः ॥ २८ ॥ १ क. °स्य न । २ क. विषं हन्ति शु° । २९ प्रदेशज्ञानाध्यायः ] इस्त्यायुर्वेदः । अथैकोनत्रिंशोऽध्यायः । अथातः प्रदेशज्ञानं नौमाध्यायं व्याख्यास्यामः । इति ह स्माऽऽह भगवान्पालकाप्यः । इह खलु शरीरं मूलम् | सन्मूलान्य- प्रत्यङ्गानि लोकप्रसिद्धानि । पञ्चदश प्रदेशाः प्रत्यङ्गानोत्पनर्थान्तरम् ॥ तत्र प्रदेशानामग्रेऽङ्गुलिः । अङ्गुल्यभ्यन्तरे वर्त्म | ततः स्रोतसी । एतयोर- न्तरं श्रो(सो) तोन्तरम् । तस्मात्पुष्करम् | पुष्करे राजिः । (तदुपर्यङ्गु- लम् ।) अङ्गल्या उपरि गण्डूषः । ततोऽग्रहस्तः । गण्डूषपार्श्वयौः श्रीः । एत- योरम्पन्तरं गण्डूषा | तदुपरि बहिष्कर्षः । एतस्य दक्षिणपार्श्व आकर्ष: । वामपार्श्वे परिकर्षः । पृष्ठत उपकर्षः | तस्यैवाभ्यन्तर उत्कर्षः । एतेः प्रदेशैः सम- न्वितोऽग्रहस्तः | बहिष्कर्षादुपरि मध्ये हस्तस्य संभोगः । एतस्य पार्श्वयोई- स्तबाहू । तयोश्चाभ्यन्तरं संभोगान्तरम् | संभोगस्योपरि त्रिराजिः | त्रिराजेरु- परि पर्व | तस्योपरि स्थूलहस्तः । एतस्याभ्यन्तरे पलिहस्तः | पलिहस्तस्यो- परि पृथुहस्तः । पृथुहस्तस्याभ्यन्तरेऽतिहस्तः | अतिहस्तस्याभ्यन्तरे राजयः । सर्वगता वलयश्चेति ॥ तत्र श्लोकः- - अङ्गुलीप्रभृति प्रोक्ताः क्रमेण द्विरदस्य ते । अष्टौ च विंशतिश्चैव प्रदेशा हस्तमाश्रिताः || आस्ये कृष्णान्त (र) म् । ततस्तालु | तालुमध्ये श्री (स्त्रो) तसी । अतो मध्ये तालुवंशः । ततो जिह्वाभ्यन्तरे भक्षणार्थं दशनाः षोडशाधस्ताच्चोपरिष्टाञ्च | तेषु चतस्रो दंष्ट्राः । तत ओष्ठः | तस्याभ्यन्तरे वर्त्मनी । तत ओष्ठमस्राव ओष्ठपा- र्श्वयोः | आष्ठबाहू अधस्तात् | ओष्ठसंधी ओष्ठसंध्योः । ततः सकिणी । ओष्ठाधो रोमकूर्च इति ॥ वत्र श्लोकः- कृष्णान्तादप इत्येते क्रमशः परिकीर्तिताः । प्रदेशा मुखसंबद्धास्त्रिशदिद्द तु संख्यया || दन्तयोर्दन्ताग्रे दन्तमध्ये दन्तमूले | दन्तपोरुपरि दन्तवेष्टौ । एतयोरु- परि प्रवेष्टाविति || + धनुश्चिान्तर्गतः कपुस्तके नास्ति । १ क. नाम व्या । २ क. पुष्करमध्ये | ५२६ तत्र श्लोकः- पालकाप्पमुनिविरचितो- [शस्वस्थाने- इत्येते त्वभि विज्ञेयाः प्रदेशा दन्तयोवंश | यथावदनुपूर्वेण शिक्षाविद्भिरुदाइसाः || बहिर्मुखे दन्तान्तरे प्रतिमानम् । तस्य पार्श्वयोः शम्बुके । प्रतिमानस्पोपरि मध्ये मुखस्य वाहित्यम् | तस्य पार्श्वयोर्विलागौ । विलागपोरुपरि कर्कटम- ध्ययोः कटस्रोतसी । कटस्रोतसोरघस्तात्कटमस्रावो । फटमस्रावपोरधस्था- गण्डौ । गण्डयोरधस्तात्कपोलो । कपोलपोर्मध्ये रोमकूच | रोमकूर्चपोरध- स्ताहूनू । हन्वोरधस्तात्सगदे | तयोः संधिः सगदासंधिः । एतयोरन्तरं सग- दान्तरम् | कटयोः पार्श्वतो घाटे । घाटपोरुपरि कटसंधी | कटसंध्याश्रितो श्रवणाविति || तत्र श्लोकः- त्रयविंशदिह मोक्ताः प्रदेशा मुखमाश्रिताः || प्रतिमानप्रभूत्येते क्रमशः शास्त्रनिश्चिताः || चक्षुषोरक्षिगुहे । अक्ष्णोरूपर्यंक्षिकूटो | अक्ष्णोरधस्तादक्षिस्रावो । अक्ष्णोः पूर्वभागयोः कनीनिके | पश्चाद्भागयोरपाङ्गौ | पक्ष्ममण्डले वर्त्ममण्डले शुक्लमण्डले कृष्णमण्डले दृष्टिमण्डले पक्ष्मवर्त्मसंधी वर्त्मशुक्लसंधी शुकृकृष्ण- संधी कृष्णदृष्टिसंधी कनीनिकासंधी चेति ॥ तत्र श्लोक:- मंदेशा नेत्रयोरेते द्वात्रिंशदिह कीर्तिताः । दृष्टिमण्डलसंयुक्ता व्यक्ता द्वादश संधिजाः || शिरसि वाहित्यम् | वाहित्थस्योपरि कुम्भौ । एतस्याभ्यन्तरे कुम्भ्रान्त - रम् । एतस्याग्रे कुम्भस्योपरि बिम्बको । बिम्बकपार्श्वयोः पाकले । अक्षिकू- टोपरीषीके | इषीकयोर्मध्य इषीकान्तरादूर्ध्वे इषकाग्रे | इषीकाग्रयोबहिः पार्श्वे निर्याणम् | पार्श्वयोरधस्तान्त्रिर्याणसंधी निर्माणसंध्योरुध्वं बिम्बकस्यो. परीषीकाग्रमध्ये तिर्यगायतोऽवै ग्रहः । अवग्रहस्पोपरि पुरस्कारः । पुरस्कारस्यो- परि निर्याणम् । तयोरन्तर उन्नता तिर्यगायताऽवग्रहवर्तिः । अवग्रहवर्त्या उपरि मस्तकौ | मस्तकयोर्मध्ये विदुः | मस्तकयो हिः पार्श्वयोर्विताने निर्मा- णयोः पश्चात्पार्श्वीपेः कूर्ममस्तकंसंधी केशाश्चेति ॥ W तत्र श्लोकः- --- १ क. ख. प्रदेशे । २ क. ख. 'बगाहः | ३ क. ख. विदू । २९ प्रदेशज्ञानाध्यायः ] रस्त्यायुर्वेदः । चतुर्विंशतिरित्युक्ताः शिरलः क्रमशो मया । पथावदनुपूर्वेण प्रदेशा हस्तिनामिह || कर्णयोः कर्णाग्रे कर्णपर्वतौ । कर्णपोरधस्तात्माकर्णी कर्णमध्ययोः । तयोः पर्यन्तौ मध्यकर्णी । कर्णपोरघस्तात्कर्णपाली । कर्णयोर्बहिर्बहिष्कर्णी, अन्तरेऽ- न्तरकर्णौ कर्णपर्वतौ । कर्णयोः कर्णपिञ्जूषो । कर्णावतेप योः कर्णपिञ्जको । कर्णावर्तपार्श्वपार्श्वयोः कर्णपञ्जको । अधस्तात्कर्णसंधी | ततः श्रोत्रे | श्रोत्रपा- वयोवतालके कर्णचूलिके कर्णपिप्पल्यावुद्यानवत्यावुधातौ चेति || तत्र श्लोकः-- ५२७ एते कर्णाश्रिताः शाने संख्यया दन्तिनामिह । त्रिशत्प्रदेशा व्याख्याता पथावदनुपूर्वशः || श्रीवाय ग्रीवापृष्ठम् । तस्याधस्ताद्गलः | ततः कण्ठपार्श्वयोर्धमन्यो । गल- पार्श्वयोर्दुर्दुरौ । दुर्दुरपोरुपरि मन्ये | मन्ययोरुपरि ( गुहे | गुहाभ्यां समुद्रौ | समुद्रपार्श्वयोः पिण्डिके | पिण्डिकपोरुपरि गुहाभागौ । तयोर्पतस्थाने) । यत- स्थानपार्श्वयोः पाणिघातौ । पाणिघातयोरुपर्युत्सङ्गो | उत्सङ्गपोरुपरि स्कन्धः | स्कन्धमध्ये पणवकश्चेति || तत्र श्लोकः- त्रयोविंशतिरित्येते संख्यया परिकीर्तिताः । श्रीवाप्रदेशा नागार्ना क्रमशः शास्त्रनिश्चिताः ॥ उरसि ग्रीवासंध्याश्रितोऽन्तर्मणिः | अन्तर्मणेरधस्तादुरोमणिः । उरोमणि- पार्श्वयोर्गात्रसंध्याश्रत विक्षोभो । विक्षोभयोर्मध्य आवर्तमणिः | आवर्तमणे: प्रसूति हृदयम् | हृदयादुर: 4 ततः संधिः । उरोगात्रमध्ये चतुरक्षान्तरमिति || तत्र श्लोकः- प्रदेशाः सप्त संख्याता उरसस्तु नृपोत्तम । हृदयस्थानप्रदेशान्मवक्ष्याम्यत उत्तरम् || हृदय (ये) स्तनौ । (यं) चूचुकपोर्मध्ये क्षीरिके इति ॥ वत्र श्लोकः- हृदयस्थानसह (?) ते व्यक्ता मे जठराश्रयाः । दश प्रदेशा व्याख्याता दन्तिनामिह संख्यया ॥ गात्र पोरासनपार्श्वयोः प्रतीकासौ । प्रतीकासपोरधस्तादंसौ । भंसाधस्तात्म- त्यंसौ । प्रत्यंसाधस्ताद्वाहू | बाहुमध्ययोरुपरि प्रत्यंसफलको / अंसफलकाध- + धनुश्विगतं कपुस्तके न । ५२८ पालकाप्यमुनिविरचितो- [ ३ शस्यस्थाने+ स्ताद्द्वात्रसंधयः । संधयोरधस्तात्क्षयौ । क्षययोरधस्तारष्टृष्ठतो वहि: । तयोरधः पुरस्तात्पिण्डिकौ । पिण्डिकयोरधस्ताद्वैशाखौ | वैशास्खयोरघस्ताज्जवभागौ । जवभागयोरधस्ताद्विशेषौ । विशेषयोरधस्तादुत्सङ्गो | उत्सङ्ख्योरधस्तात्मो- त्साहौ । प्रोत्साहपोरधस्तात्पर्वणी | पर्वण्योरघस्तात्संदानभागौ। संदानभाग- योरधः पठिपादौ । तयोरभः कूर्मों । ततो दश नखाः । ततो दश नखविशि- खाः, दश नखाग्राणि । ततो राज्यः | ततः पश्चात्पादयोदेश नखाः | तेषा- मुभौ पुरोनखौ । पुरोनखद्वयस्य प्रत्येकं बहिःपार्श्वे द्वौ सनखौ | अन्तःपार्श्वे नख- श्रा (ला) वौ | तेषां चतुर्णा बहिःपार्श्वतश्चत्वारः पार्श्वे नखाः । इत्येवं नखा विंशतिः । पार्श्वनखयोरुपरि बहिःपार्श्वेऽपराजयः । अन्तःपार्श्वे नखयोरुपरि तलमोहौ । तलमोहयोरुपरि विक्षे । विक्षयोरुपरि पलिहस्तौ । पलिहस्ताभ्य न्तरे निवाहू | पलिहस्तयोरधस्तात्माकर्णी *नवहौ । पलिहस्तयोरुपर्यप- स्कारौ । अपस्कारयोरुपरि पाद्यौ । पाद्यपोरधस्ताद्गात्र ग्रहो || तत्र श्लोकः - बडेते नवतिश्चैव प्रदेशा गात्रसंश्रिताः || आसनात्प्रभृति 'श्रीमानातलात्परिकीर्तिताः || काय आसनम् । आसनात्परो वंशः | वंशपार्श्वे तल्पलौ | वंशादुपरि कुवंशः । कुवंशस्प मध्ये पश्चिमासनम् । पश्चिमासनात्परं त्र्यस्थि | तस्योभयपार्श्वयोरु- त्कृष्टौ | अस्मः परो लाङ्गूलवंशः | पश्चिमवंश इत्येके | अपरवंश इत्यपरे । लाङ्गूलवंशस्याघस्तालाङ्गूलसंधिः । लाङ्गूलसंधेरधस्तात्पेचकः । पेचकाधस्ता- द्गुदः । पायुरित्येके | गुदाधस्तात्करीपत्रावः | कायस्य मध्ये कक्षाभागौ । कक्षाभागपार्श्वयोः करणौ । ततः पृष्ठतः पादौ यत्र प्रतिबद्धाः पर्युकाः । पक्ष- योरुपर्यवतारौ । पक्षपश्चाद्भागयोः कुक्षी | कुक्षिमध्ये निष्कोसौ । ततः संकोसौ । तयोरुपरि मृदुकुक्षी | वंशस्य पश्चाद्भागाश्रित पक्षसंधी | ततः पक्षपो- रघस्तादायामकाण्डे । तयोरधः कक्षौ । आयामकाण्डपोः पश्चादपरसंधिः । अपरसंधेरधस्तादनुसारौ | तत्र आहृदयाज्जठरम् | जठर मध्ये कोशम् | कोशस्पा- प्रतो नाभिः | तत एव हृदपादनुसृतान्तरं स्तनाः | तस्याः पार्श्वे स्तनौ । उत्कृष्ट संधयोरधस्तादुत्कृष्टसंधी इति || तत्र श्लोकः-

  • निवाह्रोः पलिहस्तयोरिति भवेत् ।' 'श्रीमन्नातलात्' इति भवेत् ।

१ ख. प्रोत्सयो । २ क. प्रदेशे। इस्त्यायुर्वेदः । चत्वारिंशच पञ्चैव प्रदेशाः परिकीर्तिताः । संख्या कुञ्जराणां तु कायमध्ये समाश्रिताः ॥ अपरयोजघनम् । जघनस्याधस्तास्पार्श्व पोरधस्तात्कारी बस स्त्रावादधः कला- भागौ । कलाभागपोरथस्ताहिःपा जघनस्य पश्चात्पण्डिके। पिण्डिकयो- रघस्तान्मण्डूक्यौ | मण्डूक्योरधस्तात्संदानभागौ । संदानभाग पारेधस्तात्संत्कु- टिके। सैत्फुटिकासंधिपार्श्वयोश्चत्वारो ग्रन्थयः | सत्कुटिकयोरधस्तात्पाष्र्णी | पायरधस्तात्तलमोहौ तयोरभ्यन्तरपार्श्वे कवाः | बहिःपार्श्वे राजयः । तलमो- इयोरधस्तातलकर्णी | ततस्तलौ | समन्ततस्त लसंधी | संध्योइपर्यष्ठी०यो । अष्टीव्याधस्ताद्वक्त्रसक्थिनी | अनन्तरं वक्त्रसक्योरधस्तादपरान्तरे | संदान- भागपोरधस्तात्कुम । कूर्मयोरधस्ताद्दशनकर्म | दश नखकूर्मा: । दश नख- शिखाः । तेषां पुरो नखादिविभागो गात्रनखवज्ज्ञेयः । नखान्तराण्यष्टाविति ॥ तत्र श्लोक:- २९ प्रदेशज्ञानाध्यायः ] ५२९ चतुःसप्ततिरित्येते प्रदेशाः परिसंरूपया | आतलात्मभूति प्रोक्ता जघनात्मभृति प्रभो ॥ मेहस्य करीषमस्त्रावाधस्तादण्डकोशः । अण्डकोशस्य पार्श्वयोर्वक्षणौ । वक्षणपार्श्व पोर्मुष्कौ । अण्डकोशस्योपरि कोशसंधिः | मेहर्नेस्तलः | तत्सं- घिनिर्गमात्मत्यूहः | मत्यूहस्याओ ककुदम् । ककुदामेटाग्रम् | तस्य मध्ये श्रो स्रोत इति || तत्र श्लोकः - एवं मेट्राश्रिताः शास्त्रे प्रदेशा दन्तिनामिह | संख्यपैकादश प्रोक्ता यथावदनुपूर्वशः || लाङ्गूलस्प सेवेत्र ग्रन्थय: । लाङ्गूलमध्ये वर्तकः | अभ्यन्तरे किली । तस्या बहिः संवर्तकाः । अधस्तात्किल्याः संवालः | तस्याधस्ताद्वालपुष्करम् । वाल- पुष्कराधस्तात्पर्व, इति । तत्र श्लोकाः- सोते संख्पया सर्व लाङ्गूलसमाश्रिताः । प्रदेशा हस्तिनां प्रोक्ता गजशास्त्रविशारदः || हस्तास्पदन्तवदनदक्शिरःकर्णकंधराः । उरोहृदयगात्राङ्गमपरामेट्रबालधिः || १ क. °त्सकुटि । २ क. सकुटि । ३ क. सकुटि० | ४ क. नस्ता- नलः | १ क. सर्वस्य । ६ क. ये न लाकूलमा । पालकाप्यमुनिविरचितो- [३शस्वस्थाने- एतानि पञ्च दश व हस्तिनोऽङ्गानि ये श्रिताः । चतुःषष्टिशतं प्रोक्तं ते प्रदेशाः प्रमाणतः ॥ शरीरं हि चिकित्सायाः प्रदेशज्ञानमुच्यते । शरीरमेवं विज्ञाप प्रदेशेर्बहुभिर्वृतम् || वारणानां यथाशास्वं प्रतिकर्म प्रयोजयेत् । विदितेषु प्रदेशेषु सुखं कर्माणि वेदिषुः ( ? ) ॥ कर्मणामनेभिज्ञस्तु गजं व्यापादयेद्भिषक् । वातेनैव विना तस्याः प्रयोगो नेष्यते क्वचित् || इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने प्रदेशज्ञानं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ अथ त्रिंशोऽध्यायः । अथासनस्थमासीनमभिवाद्याङ्गराजो रोमपाद * (एव) मब्रवीत् – 'भगवशाखे छेद्यभेद्यले रूप विस्रावणविदारणैषणसीवनान्युक्तानि कर्माणि | सत्र कीदृशेन किंसमुत्थेन वा शत्रेण कीदृशं कि कर्म चानुष्ठेपम् ॥ अथोवाच भगवान्पालकाप्यः - इह खलु भो हस्तिनामागन्तवो दोषसमु. त्याश्च व्रणविधयो बहुविधा भवन्ति । तेषां दोषप्रशमनार्थं शत्रविधानं संस्थानप्रमाणतश्च वक्ष्यामः || तत्र कुण्ठं स्वरधारं वक्रं ह्रस्वमनतिस्थूलं दीर्घमानतं खण्डं वर्जयेत् । गुण- वद्विपरीतं न चातिनिशितं शस्त्रमवचारपेत् || तत्र तीक्ष्णेनायसा विधिवभिष्पमेन कुशलकर्मारः शत्राणि कुर्यात् । तदु- तमेन हि द्रव्येणोत्तमेन याssचार्येण क्रिपया चोत्तमया कृतं शङ्खं कार्प साधयेदिति । तस्मात्प्रयत्नः कार्यः शखाणामुत्तमानी करणे | , तत्र शस्त्राणि दशनामसंस्थानानि भवन्ति । तद्यथा-वृद्धिपत्रम, कुशप- त्रम्, मण्डलाग्रम् ब्रीहिमुखम् कुठाराकृति, वत्सदन्तम् उत्पलपत्रम्, शलाका, सूची, रम्पकश्चेति | फालजाम्बैवतापिकादर्व्याकृतपश्चेति । एतान्य- मिकर्मविधाने चत्वारि चान्यानि शल्योद्धरणानि यथायोगं सिंहदंष्ट्र गोधामुखं ,

  • आदर्शद्वयेऽप्यदृष्टः पूरितः ।

१ क. °नसाऽभि ° । २ ख. वातोऽनेन । ३ क. चक्रं । ४ क. 'मति' । ५ क. तिशीतं । ६ क. वौष्ठता । ३० सत्रविध्यध्यायः ] इस्स्यायुर्वेदः । ५३१ कमुखं कुलिशमुखं चेति । तिस्र एषिष्यः | एकविंशतिरेव वाडयोमयानि साधनानि भवन्ति । तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः - तत्र दशाङ्गुल- प्रमाणं वृद्धिपत्रम् | षडङ्गुलप्रमाणं वृत्तम् । चतुरफुलप्रमाणं पत्रम् | त्र्पङ्गुल- विस्तीर्णं पाटनार्थं छेदनार्थं चेति । षढङ्गुलवृत्तमर्धाङ्गुलं सर्वतः । तत्र पूर्णच- न्द्राकृतिरग्रे मण्डलाग्रम् | लेखनाथ मोहिमुखम् । उत्पलपत्रक मष्टाङ्गुल मेवे कम् । तच्चाष्टाङ्गुलममाणमध्यङ्गुल विस्तृतमुभपतोधारं (* बींदमुखाकृति ब्रीहिमुखम् । मुञ्जभेदनार्थं छेदनभेदनार्थं चेति । नवाङ्गुलं कुशपत्रम् । पञ्चा- ङ्गुलं वृत्तम् । चतुरङ्गुलं पत्रम् । अध्यर्धाङ्गुलतुलविस्तृतमुभपतोधारं ) कुशप- त्राकृति गम्भीरपाकभेदनार्थं पढङ्गुलं वृत्तम् । अध्यर्धाङ्गुलं पत्रम् | पूर्णचन्द्रा- कृत्याग्रमण्डलाग्रम् | लेखनार्थमक्ष्णो व्रीहि मुखममाणमुत्पलपत्रं भेदनार्थं कुठा- राकृति कुर्यात् । कुठारो ( ? ) शस्त्रप्रच्छेदनार्थम् । वत्सदन्ताकृति वत्सदन्तं दशाङ्गुल॑म् । एकैकमध्यर्धाङ्गुलमुखम् । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ- आर्थम् | सूची सेवनार्थम् | अष्टाङ्गुलं नागदन्ताकृति । त्रपस्ला चतुरस्रा वा दृढा समाहिता समा वा शलाका वने वर्त्मविधृत्यर्थम् | रम्पकस्त्रयङ्गुलमुखी दशाङ्गुल- वृत्तः पादशोधनार्थं नखच्छेदनार्थं चेति । एषणी दशाङ्गुला विंशत्पङ्गुला त्रिंशद- जुला यथायोगमञ्जनशलाकाकृति मुखतः लक्ष्णा समा चैवमेतास्तिस्त्र एषण्यः प्रमाणतः कार्याः | कोरण्टकपुष्पाकृति मुखनेत्रताम्रायसं षोडशाङ्गुल- मनुपूर्वं व्रणानां प्रक्षालनं कुर्याद्भडिशं चक्राग्रमष्टाङ्गुलप्रमाणमक्ष्णोः पटलोद्धर- णार्थं चेति || तत्र श्लोकः- Bildem यथोक्तान्येवमेतानि शस्त्राणि विधिवद्भिषक् । कारपित्वा पथायोगं कुर्याव्रणविदारणम् || इति श्रीपालकाप्ये इस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने. त्रिंशः शस्त्रविधिरध्यायः ॥ ३० ॥ अथैकात्रंशोऽध्यायः । क्षारयोगं प्रवक्ष्यामि यथा सिध्यति कुर्वतः ॥ विविधानां विकाराणां क्षारः प्रशमने हितः ॥ १ ॥

  • धनुराकारमध्यस्यः पाठो नास्ति कपुस्तके || पालकाप्यमुनिविरचितो---

देशे प्रशस्ते आतं तु प्रशस्तं ग्राहयेडमम् || मुष्ककं मध्ययवसं कोण्डशस्तं प्रकल्पयेत् ॥ २ ॥ अनुकंदाहयित्वा तु तिलैनालेन संमितम् || तद्भस्म परिनिर्वातं सुनिगुप्तं निधापयेत् ॥ ३ ॥ गोगजा श्वस्वरमूत्रैरालोङा विधिवद्भिषक् || परिश्रा (सा) व्य च तद्भस्म सप्तकृत्वः पुनः पुनः ॥ ४ ॥ परिश्रु (त्रु)तं तु तं क्षारमापसे भाजने पचेत् || पञ्चभागावहीनं तु तत्र वापं समाचरेत् ॥ ५ ॥ सर्वाचिका सुधाचूर्ण यवक्षारो विडं तथा ॥ कासीसं शङ्खचूर्ण च तथा सौराष्ट्रिकामपि ॥ ६ ॥ चूर्णीकृत्यैतदावापं पच्यमाने विनिक्षिपेत् || दर्ग्या च घट्टपेत्सम्यग्यावर्विप्रलेपनम् ॥ ७ ॥ उत्तार्य स्थापयेतं ततो वैद्यः प्रयोजयेत् || त्रणा येऽल्पव्रणा राजन्दुष्टमांसचितांश्च पे ॥ ८॥ सात्रावा नाडिका जन्तोः कृमिदुष्टाश्च ये व्रणाः ॥ कण्डूमन्तः प्रदुष्टाश्च ये च केशाः प्रकीर्तिताः ॥ ९ ॥ वातिकाः पैत्तिकाश्चापि श्लैष्मिकाश्चापि ये व्रणाः || क्षारेणानेन साध्यास्तु यथायोगं भिषग्जिता ॥ १० ॥ गम्भीरानुशया पे च व्रणास्ते राजसत्तम || मुरा सौवीरकं चापि व्रणमक्षालनं हितम् || इत्ययं क्षारयोगस्तु पालकाप्येन कीर्तितः ॥ ११ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थान एकत्रिंशः क्षाराध्यायः ॥ ३१ ॥ अथ द्वात्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ भने कतिविधं दृष्टं भगवन्ब्रूहि तत्त्वतः || १ || एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शरीरे पूर्वमुक्तानि पानि चास्थीनि दन्तिनाम् ॥ २ ॥ १ ख. काण्डशखं । २ क. 'लताले° | ३ क. नुगता ये| [ ३ शस्यस्थाने३२ मग्नचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । अस्थनां तेषां प्रवक्ष्यामि यथावद्भङ्गकारणम् || पतने ह्यवपाते च समरेऽमिहतस्य च ॥ ३ ॥ स्खलनवंशनावेधैः पतनैरपि दन्तिनाम् ॥ नागानामभिघातैर्वा भज्यन्तेऽस्थीनि सर्वशः ॥ ४ ॥ तेषां नामापि वक्ष्यामि भनानां मनुजाधिप || निष्पिष्टमय विश्लिष्टं तथा प्रक्षिप्तमेव च ॥ ५॥ तिर्यविक्षप्तमतिक्षिप्तं मुक्तकाण्डं च पद्भवेत् || स्थापितं जर्जरीभूतं चूर्णितं मथितं च्युतम् ॥ ६॥ मज्जानुजातं मथितं भमं चैव तथा स्मृतम् || त्रयोदशविधं त्वेवं भग्नं भवति दन्तिनाम् ॥ ७ ॥ यथावदनुपूर्वेण कीर्तितं ते मया नृप || पालकाप्यवचः श्रुत्वा ततः प्रोवाच पार्थिवः ॥ ८ ॥ तत्र यच्छिन्नभिन्नं च स्फोटितं मोटितं तथा ॥ त्वङ्यांसममृतं चैव स्थानभ्रष्टं च यद्भवेत् ॥ ९ ॥ कथं तदभिजानीयात्काण्डमुक्तं तथैव च ॥ एतन्मे पृच्छतः सर्व भगवन्वक्तुमर्हसि ॥ १० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || नातिमात्रं भवेच्छोफो वेदना च न शाम्पति ॥ ११ ॥ अस्थिस्थाने स्थितं दृष्ट्वा निष्पिष्ट इति तं विदुः ॥ यः संधिदेशे श्वयथुर्यदा वा स्याब्रुजाऽन्वितः ॥ १२ ॥ एभिर्लिङ्गैर्महाराज विद्याद्विश्लिष्टमेव तु ॥ निवृत्तो विषमः संधिगत्रदेशे पथा भवेत् ॥ १३ ॥ वेदना वर्धते वाऽपि तथा सुत्क्षिप्तमादिशेत् || यद्वै पार्श्वगतं स्थानात्तिर्यक्क्षतमिति स्मृतम् ॥ १४ ॥ अतिक्रान्तं भवेत्संधिं तद्वा निक्षिप्तमुच्यते ॥ वेदना शूनभावश्च केवलं विच्युते सदा ॥ १५ ॥ मथितं पृथुलं विद्धि चूर्णितं तु महारुजम् || स्फालितं स्फटितं नाम जर्जरं जर्जरीकृतम् ॥ १६ ॥ वेदना परिशोषश्च भृशमस्योपजायते ॥ सशल्यमिव चाssध्मातं सरुजं जर्जरं तु पत् ॥ १७ ॥ १ क. ख. त्क्षिप्यमा । पालकाप्यनुनिंविरचितो- ८३ शल्यस्थाने वारणानां महीपाल यथावदुपलक्षयेत् ॥ यदा न क्षमते स्पष्टं विसृष्टं शब्दवत्तथा ॥ १८ ॥ विषयो वाऽनुवृत्तो वा वारणो न लभेत्सुलम् || भग्रस्यास्थ्नस्तु विज्ञानं वेदना वाभिवर्धते ॥ १९ ॥ स्फालितं त्वस्थिमध्येऽन्मन्मज्जानुगतमेव तत् ॥ काण्डमुक्तं तु विहितं तत्प्रकीर्तितम् ॥ २० ॥ चतुर्विधानामस्थनां तु तेषां वक्ष्यामि लक्षणम् || कपालास्थीनि भिन्ते भज्यन्ते नालिकास्तथा ॥ २१ ॥ नाम्यन्ते तरुणास्थीनि स्फटन्ति रुचका नृप । अत्यर्थमभिघाताच्च मन्यते चूर्ण्यते तथा ॥ २२ ॥ अस्थित्रयं नृप श्रेष्ठस्तरुणास्थि सुखक्रियाम् || इति भङ्गाः समुद्दिष्टा यथावदनुपूर्वंशः ॥ २३ ॥ चिकित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते || (अप्राप्तं" ) ॥ २४ ॥

अत ऊर्ध्वं महाराज चिकित्सां न प्रयोजयेत् || स्थानस्थश ( 'पनं चात्र) पत्रे वाऽपि प्रतिष्ठिते ॥ २५ ॥ वारणं शीतलेनाथ जलेन परिषेचपेत् || (* लभते सुखम् ) ॥ २६ ॥ यस्त्वपर्वणि भङ्गः स्यादसाध्यः स नु कत्पिते ॥ ऊर्ध्वं संवत्सराचाप्यो भङ्गो भवति हस्तिनाम् ॥ २७ ॥ च्युतमम्लान विश्लिष्टव्याविद्धेषु महीपते ॥ सर्वेषामेव भमानामेतदेव चिकित्सिवम् ॥ २८ ॥ कर्तव्यं च मनुष्षेण नागानां हितमिच्छता || एवं हि कीर्तितं सर्व मया भमचिकित्सितम् ॥ २९ ॥ इति श्रीपालकाप्ये हस्त्यापुर्वेद महाप्रवचने तृतीये शल्पस्थाने भग्रचिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ +

  • धनुराकारमध्यस्यौ पाठौ न स्तः कपुस्तके ||

नास्ति खपुस्तके || १ क. मनुष्येन्द्र | धनुराकारमध्यस्थः पाठो. ३३ मूढगर्भापनयनाध्यायः ] हस्त्यायुर्वेदः + अथ त्रयविंशोsध्यायः । परापरज्ञं तत्वज्ञं वेदवेदाङ्गपारगम् || पालकाप्यं महात्मानं रोमपादः स्म पृच्छति ॥ १ ॥ कथं व्यापद्यते कुक्षौ मूढगर्भः कथं भवेत् || लक्षणं मूढगर्भाया गर्भनिर्हरणं तथा ॥ २ ॥ श्र (स्त्र) वर्ण लपनं चैव वक्तुमर्हसि (ति) तद्भवान् || एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ विषमशय्पान्यशनैर्व्याधिभिश्च क्षुधा तथा ॥ अतियानातिभाराद्वा लङ्घनप्लवनादपि ॥ ४ ॥ वातसूत्रपुरीषाणां धारणादभिघातनात् || उपद्रवान्मनस्तापात्कुक्षौ गर्भो विपद्यते ॥ ५ ॥ आचतुर्थाच्च मासाश्व रक्तं श्र ( स्त्र ) वति संनिभम् || ऊर्ध्वं संघातभूतस्तु पतेदासप्त मादपि ॥ ६ ॥ यथापर्यागतं काले फलं वृत्तात्प्रमुच्यते ॥ एवं विमुच्यते गर्भस्तन्तुमुक्तश्च जापते ॥ ७ ॥ पूर्वोक्तकारणैर्वाऽपि यस्याः कुक्षौ विपद्यते ॥ मृतगर्भा तदाऽत्यर्थ पूतिमूत्रपुरीषिणी ॥ ८ ॥ पूतिनिःश्वासिनी क्षामा नै चाऽऽहाराभिलाषिणी ॥ दुर्मना दुर्मनस्का च गुरुप्राणा च हस्तिनी ॥ ९ ॥ विपन्नमत्स्यगन्धा वा मृतगर्भेति तां विदुः ॥ धर्मार्थं च यशोधं च मित्रार्थं च भिषग्वरः ॥ १० ॥ भर्तुत्वानुमतेनास्या गर्ने शल्पं तु निर्हरेत् || सर्पिषा कल्कमिश्रेण शाल्मल्या धन्वनस्य च ॥ ११ ॥ दक्षिणं करमभ्यर्च्य पोनिद्वारं च सर्वशः ॥ विश्वासयित्वा सर्वस्वं पत्रपित्वा च हस्तिनीम् ॥ १२ ॥ प्रवेश्य हस्तं योनौ तु गर्भमार्गेण वा हरेत् ॥ ऋजमार्गेण नाssगच्छेत्तं तु शस्त्रेण निर्हरेत् || छित्त्वा तथाऽऽनुपूर्व्येण तस्याङ्गानि पृथक् पृथक् ॥ १३ ॥ १ क. नवाहाराविभाषि° । २ क. भर्तुः स्वभिम° | ३ ख. ॰ल्यं मुनि॰ । पालकाप्यमुनिंधिरचितो- अक्कीबो दारुणो भूत्वा त्वरमाणो जितेन्द्रियः || सूतिकारक्षणार्थं तु निःशेषं निर्हरेत्तु तम् ॥ १४ ॥ यदि वाऽपि विशल्पोऽयं जरायुर्न प्रमुच्यते तत्र लागलकीकन्दं पानमस्यै प्रदापयेत् ॥ १५ ॥ एलागुडसमायुक्तं न चेदेतेन सिध्यति || ततः पूर्वोक्तविधिना हस्तैनैव तु निर्हरेत् ।। ऋविमृश्य नारीगभं च तस्यास्तमपंसंहरेत् || • उपाचरेद्विशल्यां च सूतिकाविधिना भिषक् || इति श्रीपालकाप्ये इस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने मूढग- भोपनयनं नाम त्रपत्रिंशोऽध्यायः ॥ ३३ ॥ अथ चतुत्रिंशोऽध्यायः । इदमन्यत्प्रवक्ष्यामि शल्पभूते चिकित्सितम् || प्रशस्ते तिथिनक्षत्रे मुहूर्ते करणे तथा ॥ १ ॥ कृत्वा सामान्पयज्ञं तु ततो दन्तमुपाचरेत् || शोलाऽवश्यं भवेत्कार्पा जलाध्पा (भ्या) से तु शीतले ॥ २ ॥ निवाता कुसुमाकीर्णा द्रव्योपस्करसंभृता || प्रमाणेनोत्तमं स्तम्भं निखातं चात्र कारयेत् ॥ ३ ॥ हतयश्च परिश्रा (स्त्रा) याः शरीरे वारिपूरिताः || घृतेन शतधौतेन कषायै: शीतलैस्तथा ॥ ४ ॥ लेपयेचास्य वदनं पटेनाऽऽच्छादयेत्ततः || दना च सघृतेनैनं शाल्पभ्रं भोजयेद्विपम् ।। ५ ।। पूर्वोक्त पोदशभिर्बंधी पत्तेर्म तव्रजम् || | वत्सादन्ता कृतिमुखा जलौकः पृष्ठसंनिभाः ॥ ६ ॥ द्वात्रिंशदकुलापामा लोहसूचीस्तु कारयेत् ॥ ताभिः' संवेष्टयेहन्तं विवृताभिरथाङ्गुलम् ॥ ७ ॥ दन्त (वे)ष्टानुसारेण ततस्ताः कुशलो भिषक् || नोभता न चावनता न च पार्श्वगता नृप ॥ ८ ॥ [ ३ शल्यस्थाने-:-

  • इदमर्धम् 'एलागुड' - इत्यतः प्राक्कपुस्तकेऽस्ति ।

- १ क. परं ह° । २ क. शाल्या | ३ क. वातेन । ४ क. "यात्तं मत° । है। ३४ दन्तोद्धरणाध्यायः ] इस्त्यायुर्वेदः । शनैः प्रवेशयेत्सूचीर्व्यापत्तिर्न भवेद्यथा ॥ तालुस्रोतः कर श्री (स्रो) तस्तथा नेत्रनिबन्धनम् ॥ ९ ॥ शिराः स्नायूच रक्षेत्तु उन्मार्गगमनं तथा ।।' यहाउपहात्मवेश्यैतान्यङ्गुलं द्व्यङ्गुलं भिषक् ॥ १० ॥ क्षारेण लेपयेवाग्रं तेन मांसं विशुध्यति ।। प्रवेशयित्वाऽङ्गुलानि विंशतित्रिंशदेव साः || ११ || चतुर्विंशत्यङ्गुलं वा ततोऽस्थीनि विनिर्दिशेत् || मुखप्रमाणं सत्त्वस्य स्वबुद्धच्या विभजेद्भिषक् ॥ १२ ॥ यदा विमुक्तो मांसेन बन्धमूलाञ्चलत्यपि || पत्राध्यायविधिप्रोक्तैर्बन्धेर्बद्ध्वा मतङ्कजम् ॥ १३ ॥ त्रिभागे वेधयेद्दन्तं शलाको चानुकारयेत् || | तत्र सूत्रमयीं रज्जुं दन्ते बद्ध्वा नवां दृढाम् ॥ १४ ॥ ततोऽन्यां वर्धयेत्तस्मिन्त्रज्जुं वा कां(?) हाम् ॥ वक्त्रनमरकं यत्र ततोत्सेधायमेव च ॥ १५॥ यमेकतमं तस्मिन्पुरस्तात्संनिवेशयेत् ॥ ततस्तं पोजयेत्माज्ञो यत्रयोगेन बुद्धिमान् ॥ १६ ॥ प्रक्षिपेच बलाद्रज्जुं यथा दन्तो निपात्यते || दन्तमार्ग च नागस्य पूरयेन्मधुसर्पिषा || १७ || जलेऽवगाहयेच्चैनं विमले शीतले च तम् || पानार्थं दापयेत्क्षीरं घृतयुक्तं नराधिप ॥ १८ ॥ शाल्पोदनं च सतं भोजनाय प्रदापयेत् || पूर्वमेकं च नागाय सर्पिषा दापयेद्भिषक् ॥ १९ ॥ द्वित्रणीयोपचारस्प कर्तव्यं स्यादतः परम् || असाध्पदन्तनाडी या दन्ते पस्येह जायते ॥ २० ॥ दन्तस्त्रावीति तं विद्यात्तस्योपायः प्रवक्ष्यते || विध्वा दन्तं विभागेन दूषयित्वा करीरिकाम् ॥ २१ ॥ तस्मात्तु चालितं रक्तं कृत्वा तु सुपरिश्रु ( स्त्र) तम् ॥ पूर्वोकेनैव विधिना दन्तं नागस्य साधयेत् ॥ २२ ॥ भोजनं चास्प तेनैव क्रमेणोपचरेद्रिक || भज्यते पस्य वा दन्तः पतेद्वा सकरीरिकः ॥ २३ ॥ १८ ५१७: "न्तास्तु द० । पालकाप्यमुनिचिरचितो- वनं प्रस्थापयेत्तं तु न तस्मै प्रतिकारयेत् ॥ उन्मार्गगमने सूची दोषानुत्पादहून् ॥ २४ ॥ व्याशदश्वास्प जायन्ते यास्ता निगदतः शृणु || शोफौऽस्य कूर्मसंस्थानो मांसं दूषयते यदा ॥ २५ ॥ मांसधावनतुल्पस्तु श्री (स्त्रा) वश्चास्य प्रवर्तते || श्रो (लो) तसा प्रक्षरत्युग्रं श्रो(स्रो)तः संदूषयेचदा ॥ २६ ॥ व्यापत्संजायते नेत्रे दूषिते नत्रबन्धने || वेदना गद्गदत्वं च स्नापुच्छेदे प्रजायते ॥ २७ ॥ यवनिकाथ तुल्पस्तु भा (स्त्रा) वस्तस्य प्रवर्तते || करकर्णास्यसंतप्तः शिराः संदूषयेद्यदा ॥ २८ ॥ श्रा (स्त्रा) वो माञ्जिष्ठतुल्यो वा रक्तो वाऽथ प्रवर्तते ॥ वैकल्यं जायते चास्य प्राणैर्वाऽपि प्रयुज्यते ॥ २९ ॥ [ ३ शमस्थाने- अतोऽयं रक्षयेद्राजन्नुन्मार्गगमनाद्भिषक् ।। सद्यः क्रियामथोत्सृज्य मेत्वाऽवस्थां च पीडितः ॥ ३० ॥ सद्यःक्षतविधानोक्कां क्रियां तस्येह कारयेत् || शोफस्योपशमं दृष्ट्वा वेदमापास्तथैव च ॥ ३१ ॥ आरभेत्स(त) ततो दन्तं पूर्वोक्तेनैव कर्मणा || मन्दोष्मा जायते शोफो वेदना स तथा भवेत् ॥ ३२ ॥ सम्पक (ला)वसमे सूच्या: वेदश्चैवोपजायते || अत्यर्थं च यदा सूची दन्तं नागस्य कर्षति ॥ ३३ ॥ तदा मुखं न लभते भज्यते वा न संशयः ॥ तत उत्सृज्य तां सूची पुनः सम्पप्रवेशयेत् ॥ ३४ ॥ पूर्वोदित विधानेन व्यापत्तिर्न भवेद्यथा || ॥ ३५ ॥ 00000000000000000000000000 11 इत्युको भूमिपालेन पालकाप्पस्वतोऽब्रवीत् ॥ ३६ ॥ यष्टिदन्तीः सदन्ताश्च प्रशलाकास्तथाऽपरे || राजिदन्ता ग्रन्थिदन्ताः पर्वदन्तास्तथाऽपरे ॥ ३७ ॥ १ ख. सत्त्वावस्थां । २ ख. उत्सृजतां । ३. पूर्वोद्दिष्ट । ४ क. ख. २४ दन्तोद्धरणाध्यायः ]. " इस्त्यायुर्वेदः । वल्लीदन्ताय वक्राश्च द्विपुटात्रिपुटास्तथा || अतिदीर्घाश्च हस्वाश्च अतिस्थूलाः कृशास्तथा ॥ ३८ ॥ भवन्ति दन्ता नागानां दुर्भगा विषमास्तथा !! एवं बहुविधा भेदा दन्तानां दन्तिनां नृप ॥ ३९ ॥ महाविकल्पाश्चत्वारः शृणु कीर्तयतो मम || अन्तर्मुखावूर्ध्वमुखावधः पार्श्व तथा ॥ ४० ॥ दन्तावूर्ध्वमुखौ यौ तौ करालाविति निर्देिशेत् || आपाण्डुरौ पार्श्वमुखावाग्यौ वाऽप्यधोमुखौ ॥ ४१ ॥ दन्तावनुगतौ हस्तं मानं हस्तौ तु तौ विदुः || आभ्यन्तरगतौ यस्य सदन्तः स तु कीर्तितः ॥ ४२ ॥ संमुखौ संकटौ ज्ञेयौ विशालौ चास्थिसंमितौ || एकपार्श्वा मुखाभ्यां तु से साधीत्युच्यते नृप ॥ ४३ ॥ एते विशल्या व्याख्याताः शृणु दोषानुपक्रमम् || पूर्वोक्तः कारणैर्युक्तो दन्तो यस्येह दृश्यते ॥ ४४ ॥ कल्पयित्वा तु तं दन्तं लक्षयेद्यत उद्यतः || अनुपूर्वं ततः कृत्वा तत्रान्यं योजयेदृढम् ॥ ४५ ॥ काष्ठदन्तोपमं कृत्वा माहिषं शृङ्गमेव च ॥ मुले तु कर्तरिं कृत्वा दन्तमूलसमां नृप ॥ ४६ ॥ कुशलं शिल्पिनं चैव ग्राहयित्वा समन्ततः || आपसैश्च त्रिभिः पट्टेः कीलां चास्पानुकारयेत् ॥ ४७ ॥ सूचीमयोगाहतस्य तथा पीडनमेव च ॥ तेनैव विधिना राजन्यो मया परिकीर्तितः ॥ ४८ ॥ अतः परं प्रवक्ष्यामि दन्तानां संभवं नृप || वातकुम्भादधस्तान्तु वृत्ताः स्युः सकरीरिकाः ॥ ४९ ॥ संभूता नृपशार्दूल विज्ञेयो वातसंभवाः ॥ · रन्धधुवाच विज्ञेया दन्तमध्ये व्यवस्थिताः ॥ ५० ॥ सप्तत्रिंशत्रपत्रिशत्रिंश चैव प्रमाणतः || नथुमपाद्रिवा (चा)रीणामलानि करीरिकः ॥ ११ ॥ १ क. दुर्गता | २ क. सुखाभ्यां । ३ क. समाधी° । ४ ख. विशाल्या ।

१ ख. सचाप्र° । ६ क॰ ॰ या क्षत° | ७ क. 'धुर्भवाद्रि० । पालकाप्यमुनिषिरचितो— षटकुला नदीजस्य वृद्धिर्भवति दन्तयोः ॥ अष्ट्यधं विश्वरूपस्प त्र्यङ्गुलं गिरिचारिणः ॥ ५२ ॥ मारुतस्तु यदा चे(वे)ष्टौ दूषयित्वोष्मणा सह ॥ मत्कुणस्तेन जायेत अंग्राह्यः स तु दन्तिनाम् ।। ५३ ॥ एकवेष्टनिरोधेन एकदन्तो भवेन्नृप । द्विदन्तानां तु नागानां प्रकृत्या जायते नृप ॥ ५४ ॥ त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे || पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम् ॥ ५५ ॥ गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा ॥ स्पृशन्ते पस्प सङ्क्राय दृश्यन्ते वा नराधिप ॥ ५६ ॥ न तस्य ग्रहणं कार्य परराष्ट्र तमुत्सृजेत् || न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा ॥ ५७ ॥ तत्सर्वं मारुताद्विद्धि समत्वं चैव पद्भवेत् || इत्यत्रवीत्पालकाप्यो रानाऽङ्गेन प्रणोदितः ॥ ५८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे तृतीये शल्यस्थाने दन्तोद्धरणं नाम चतुत्रिंशोऽध्यायः ॥ ३४ ॥ समाप्तं वेदं तृतीयं शल्पस्थानम् || १ क. मारुतस्य । इस्त्यायुर्वेदः । अथातश्चतुर्थमुत्तरस्थानमारभ्यते । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ हितं निःश्रेयसं चैव गजानामनुचिन्तयन् ॥ १ ॥ यदा मयेयं विजिता सागरान्ता वसुंधरा || तदा मे वारणैस्तुल्यं न कृतं कर्म केनचित् ॥ २ ॥ गुरुभाराभिवहनं गमनं विषमेषु च ॥ तरसा मर्दनं चैव तरणं सलिलस्य च ॥ ३॥ तीव्राघाता विघाताश्च तोयौघस्यावतारणम् || सर्वगात्रायुधत्वं च वारणेष्वेव दृश्यते ॥ ४ ॥ नान्यैरसंमिताः सन्ति गुणा दन्तिषु केवलम् || त्रिविधेष्वपि ये न स्युर्बलाङ्गेषु महामुने ॥ ५ ॥ अम मे पैर्गुणैरे तैर्बला प्रथमं गजाः ॥ अपि शालागताः कृत्स्नां रक्षन्ति सनृपां महीम् ॥ ६ ॥ कथं ते भगवत्रागा नीरोगा बलशालिनः || भवेयुर्जवसंपन्ना बलिनो मददर्पिताः ॥ ७ ॥ तेषां मे भगवन्मश्नमिममाख्याहि पृच्छतः ।। तैहि मे वाहनं तुल्पमन्यद्भुवि न विद्यते ॥ ८ ॥ तेषां कतिविधः स्नेहः कीदृशः किंमयोजनः ॥ कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥ यच्चान्यदपि नागानां कर्तव्यं हितमिच्छता || सदशेषेण भगवन्सर्व व्याख्यातुमर्हसि ।। १० ।। ततः प्रोवाच भगवान्पालकाप्यो महामुनिः || पृच्छते रोमपादाय प्रश्नं गजहितं शुभम् ॥ ११ ॥ सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत् || वारणेभ्यः प्रदातव्यं स्नेहजातं चतुर्विधम् ॥ १२ ॥ सर्वौषधप्रयोगेभ्यः स्नेहपानं मतं मम || स्नेहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः ॥ १३ ॥ सद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्मृतम् || उत्तमाघममध्यानां कुञ्जराणां यथागमम् ॥ १४ ॥ .१ क. विषयेषु । २ ख. घ. संस्मिताः | ३ क. प्रदातव्या । दे पालकाप्यमुनिविरचितो--- [ ४ उत्तरस्थाने स्नेहपाने विधि कृत्स्नं तमिमं प्रवरं शृणु || आषाढे समतिक्रान्ते श्रावणे पर्युपस्थिते ॥ १५ ॥ बहुले. चातिक्रान्ते च शुक्ले स्नेदं समावपेत् ॥ बदारूंपसारं तरुणं तृणं वर्षास लक्ष्यते ॥ १६ ॥ स्नेहपानं तथा कार्य रोगनं बलवर्धनम् || सम्पक्परिणमेच्छिष्य (च्छष्प) मल्पसारं तथाऽसितम् ॥ १७ ॥ ii लघुत्वाचैलवृद्धौ च हितं न हितमन्यथा || 'शीतकालश्च विहितः शीतसात्म्पा हि हस्तिनः ॥ १८ ॥ भूर्यम्बुपानेन तदा मन्दतृष्णा तदा भवेत् || अहितं मृत्तिकादीनां सततं पन्निषेवते ॥ १९ ॥ तद्वत्रिशक्ति निष्पिष्टं तैलं काले निषेवितम् || ऋतुसंधौ विशेषेण यो देहे कुपितोऽनिलः || २० || तं तैलं हन्ति सहसा शक्रः शत्रुमिवौजसा || आवं तु यथाकामं पाययेनत्वनार्तवम् ॥ २१ ॥ मन्यन्तेऽनातवेऽप्यन्ये स्नेहं प्रायोगिकं जनाः ॥ मदकोदकदुग्धैश्च सुरया विधयाऽपि वा ॥ २२ ॥ संयुक्तं दन्तिनां देपं क्वचित्क्वचिदसंयुतम् || तेषामम्पञ्जने पाने नस्तकर्मानुवासने ॥ २३ ॥ मेहतः कटतश्चैव प्रदानं पड़िधं स्मृतम् || व्याधिनिर्ग्रहणार्थं च बलार्थं चैव दन्तिनाम् ॥ २४ ॥ स्नेहपानं महीपाल हितं तद्धि प्रयोजनम् || तत्र तैलं प्रदातव्यं सुकृतं चक्रसंभवम् ॥ २५ ॥ गजानाममलं चैव सधैः कृतमपूतिकम् || विश्वं (सं) पुराणमत्यर्थ विवर्ण कटुकं च यत् ॥ २६ ॥ पूर्तिकं चातिदग्धं च घृतमेत द्विवर्जितम् || 'मांसपक्रमनिर्दग्धरसौषधिसमन्वितम् ॥ २७ ॥ त्रिवृतं दन्तिनां देयं सर्वस्नेहसमुद्भवम् ।। महिषाजवराहाणां वसा सद्यो विनिःसृता ॥ २८ ॥ 4 क. °ले च तथाका ° । २ क. घ. समाचरेत् । ३ क. लभ्यते । ४ क. °क्तिभिः श्रेष्ठं तै°। घ. °क्तिनिःश्रेष्ठं तै| ९ क प्रयोजयेत् । १ ख. घ. °द्यःक्षत | ७ क. 'तपानं प्रशस्यते ॥ मां | १ध्यायः ] इस्त्यायुर्वेदः । त्रिवृतार्थे प्रदातव्या गात्राम्यङ्गे च इन्तिनाम् ॥ हेमन्ते तैलपानं तु वर्षास व विधीयते ॥ २९ ॥ वसा मज्जा व नागानां वसन्ते संप्रदीयते || शरत्काले निदाघे व घृतपानं मशस्यते ॥ ३० ॥ एवं यथ तुसामान्यात्स्नेहं नागेषु दापयेत् || वर्षास पुष्टा नागेन्द्राः स्नेहादिभिरुपक्रमम् ॥ ३१ ॥ तुरङ्गा रणदक्षाश्च योधाश्च रणकर्कशाः || वैशेषिकं बलं लब्ध्वा व्यायामैश्च स्थिरीकृताः ॥ ३२ ॥ प्रवातवर्षे कुर्वीत राज्ञः कर्माष्टमासिकम् || न मार्गमतिपत्रेषु परेषां विषयेऽपि वा ॥ ३३ ॥ शक्यं बलिकियाँ कर्तुं रोगाणां वा प्रतिक्रियाम् ॥ हेमन्तकाले च पुनर्निदाघसमयेऽपि च ॥ ३४ ॥ स्नेहपानं बद्धफले तृणे शुष्के च वर्जितम् || दोषाः शुष्कतृणे दृष्टा तथा बद्धफले तृणे ॥ ३५ ॥ शुष्केणानह्यते नागः सफलेनास्य जीर्यति ॥ दिने मन्तिकैः पीतं पानं सम्यन जीर्यति ॥ ३६॥ अथ सर्पिः पिबेत्रागः शीते तदपि लीयते || निदाघे तेलपानेन मूर्छा तन्द्रा मजायते ॥ ३७ ॥ पिपास वमथुश्चापि त्वग्दोषाश्चैव दन्तिनाम् || तस्माद्धेमन्तकालं च ग्रीष्मकालं च वर्जयेत् ॥ ३८ ॥ हिताहितज्ञो नागानां कालाकालविभागवित || काले वा यदि वाडकाले तैलं दत्तमजानता ॥ ३९ ॥ सर्वानुपद्रवान् कुर्याद्व्यापादयति वा गजम् ॥ रक्षेद्यत्नेन वैद्यस्तु स्नेहपीतं मतङ्गजम् ॥ ४० ॥ आतपाश्च्च प्रवाताच अंजीर्णाध्यशनादपि || अतितोपावगाहाच पानाच्छीतस्प चाम्भसः ॥ ४१ ॥ सात्म्यासात्म्य विपर्यासाद तिच ङ्क्रमणादपि ॥ निदाघे स्नेहपीतस्य दोषाः पूर्व प्रकीर्तिताः ॥ ४२ ॥ ५४३ १ ख. दृष्ट्वा । २ क. दिने हेमन्तिके | ३ क. ख. घ. तिलपानेन । ४ क °सा व मधुश्रा | [ ४ उत्तरस्थाने- पालकाप्यमुनिविरचितो- स्नेहं प्रवाते पिबतो वायुरङ्गानि बाधते ॥ अजीर्णाध्यशनाद्वाऽपि स्नेदे कोष्ठे व्यवस्थिते ॥ ४३ ॥ आनाहो वा भवेत्तस्य मरणं वाऽपि जायते ॥ अतितौयावगाहाच काय़ाग्रिरुपशाम्पति ॥ ४४ ॥ पिपासा वर्धते चापि स्नेहस्तस्य न पच्यते ॥ यदि पीत्वा गजः स्नेहं जेलमकथितं पिबेत् ॥ ४५ ॥ तेन तस्यापचारेण स्नेहो भवति दुर्जरः ॥ वेदना सर्वगात्रेषु वमथुश्चापि जायते ॥ ४६ ॥ कुक्षिर्विहन्यते चास्य दौर्मनस्यं भवत्यपि || सात्म्यासात्म्य विपर्यासात्स्नेहपीतस्य दन्तिनः ॥ ४७ ॥ जायते चापि दौर्बल्यं रोगा: प्रादुर्भवन्ति च || अतिचङ्क्रमणाद्वाऽपि सद्योव्यायामसंभवः ॥ ४८ ॥ बायुः प्रचलितः स्थानात्सर्वाण्यङ्गानि बांधते || पाकलस्तस्य भवति प्रैवोपो (?) वाऽतिदारुणः ॥ ४९ ॥ भेदश्च पर्वणां चापि गात्राणामपि वेष्टनम् || स्नेहोपयोगाद्विगुणः परिहारो विधीयते ॥ ५० ॥ विरुक्षणं बृंहणं च कर्मणश्च प्रवर्तनम् || तस्मात्कुपद्धो वैद्यस्तैलपाने त्ववेक्षणम् ॥ ५१ ॥ दुर्युक्तं तैलपानं तु विषं हालाहलं भवेत् || इत्येष स्नेहपानस्प कालाकालविधिः स्मृतः ॥ ५२ ॥ स्थावरी जङ्गमश्चैव द्विविधः स्नेह उच्यते ॥ तस्य चैवं प्रयुक्तस्प विकल्पा बहवः स्मृताः ॥ ५३ ॥ सर्पिस्तैलं वसा मज्जा मेदो मांसं पयो दधि || एवमादि विजानीयात्स्नेहजातं पृथग्विधम् ॥ ५४ ॥ तिलादिजस्तु यः स्नेहः स्वशास्त्रे परिकीर्तितः ॥ स्थावरस्तु समाख्यातो नानाफलसमाश्रयः ॥ ५५ ॥ तत्र सर्विसा मज्जा तैलं चैवोत्तमं स्मृतम् || घृतं तु सविशेषत्वात्तेषु श्रेष्ठतमं स्मृतम् || ५६ || यथावदनुपूर्वेण गुणांस्तस्य निबोध मे || मधुरं शीतवीर्यं च लघु चैवाविदाहि च ॥ ५७ ॥ १ ख. घ. साधते । २ क. प्रवापो । हस्स्यायुर्वेदः । हितं वाते च पित्ते च मैदः शुक्रविवर्धनम् || दारुणानां मृदुकरं बलवृद्धिकरं तथा ॥ १८ ॥ मस्रष्टमल्पमूत्रं च ग्रहणीदीपनं तथा ॥ सुकुमारकरं बल्पमायुष्यं चक्षुषोर्हितम् || ५१ || अल्पकेशं सुख स्पर्श स्नेहानामपि चोत्तमम् ॥ घृतान्यन्यानि वक्ष्यामि भैषज्यं सर्वदेहिनाम् ||६० ॥ तत्र ये पित्तला नागाः प्रकृत्याऽवनताश्च ये || मदक्षीणाश्च वृद्धाश्च धेनुकासु च निश्रु (सु)ताः ॥ ३१ ॥ बाला दुर्बलपादाश्च ये च नेत्रातुरा गजाः ॥ तेभ्यः सर्पिः प्रदातव्यं गजा पे च नवग्रहाः ।। ६२ । घृतादनन्तरं तैलमृषिभिः समुदाहृतम् ॥ गुणांस्तस्य मवक्ष्यामि यथावदनुपूर्वशः || ६३ || तैलं त्वच्यं बलकरं लेखनीयं तिलोद्भवम् || विदाहि चोष्णवीर्यं च कषायमधुरं तथा ॥ ६४ ॥ वातश्लेष्महरं चैव विपाके कटुकं स्मृतम् || कृमिघ्नं पिचलं चापि मेदोघ्नं योनिशोधनम् || ६५ ।। अव्यायामेरुपचिता ये गजाः स्थूलशारदाः || १. स्नेहपानाध्यायः ] वातोपत्तदेहाश्च ये चाल्पलघुविक्रमाः || ६६ ॥ वातप्रकृतयो पे च श्लैष्मिका ये च वारणाः || बहुराचापि सज्जन्तो पे चाऽऽनाहेन कुञ्जराः ॥ ६७ ॥ सहसा हसते येषां मांसं वाध्वप्रयोजने || तेषां वैलं प्रदातव्यं ये चापि कृमिकोष्ठिनः ॥ ६८ ॥ धेनुकानां तु विहितं तैलमेव महीपते ॥ तासां हि बहुवातत्वाद्वायुः कोष्ठे प्रकुप्यति ।। ६९ ॥ वसा हि वातशमनी, दन्तिनां मधुरा स्मृता || दृष्ट्या विपाके मधुरा बलवर्णप्रसादनी ॥ ७० ॥ स्रोतोभिघाते विहिता मन्यास्तम्भे गलग्रहे || भग्रस्फटित विद्वानां गात्ररोगेषु चोत्तमाम् ।। ७१ ॥ मज्जा बल्या विशेषेण वातपित्तविनाशिनी ॥ कफं मेदश्च शुक्रं च वृद्धि नयति दन्तिनाम् ॥ ७२ ॥ १ क. °मि यथावदनुपूर्वशः ॥ ३० ॥ २ क. घ. योगजाः | ३ क. °तोविघा॰ । पालकाप्यमुनिविरचितो- उष्णश्चैवोष्णवीर्यश्च गुरुश्चापि प्रकीर्तितः ॥ वातरोगहरी वृष्यः स्रोतसां परिशोधनम् || ७३ ॥ तैलादधं घृते मात्रा ततोऽधं त्रिवृता भवेत् || मज्मश्चैव वसायाश्च मात्रा प्रायोगिकी स्मृता ॥ ७४ ।। इति स्नेहगुणाः प्रोक्ताः कालाफालौ व हस्तिनाम् ॥ अतः परं प्रवक्ष्यामि स्नेहपाने विधि नृप || ७५ ॥ शालां सुगुप्तां सुच्छ (च्छ) मां सर्वतः कटकैर्वृताम् ॥ • देशे यथोक्ते कुर्वीत नित्यं बलिविभूषिताम् ॥ ७६ ॥ अजातपर्व तरुणं शुचि चोपहरेत्तृणम् || पथाकालं यथामात्रं स्थलजं व विशेषतः ॥ ७७ ।। उष्णोदकः (कं) कटाहानि स्नानपानाय दन्तिनाम् || नित्यं संनिहितानि स्युः स्नेहकाल उपस्थिते । ७८ ।। अलिन्दांश्च घटांश्चैव पर्याप्तानुपकल्पयेत् || पानार्थे चैव तैलस्य सलिलस्य च हस्तिनः ॥ ७९ ॥ काष्ठा न्युष्णोदकस्पार्थे संयुष्कान्युपकरुपयेत् || कुशलांश्चापि गृह्णीपात्रागस्य परिचारकान् ॥८० ॥ वैद्यं च शास्त्रकुशलं दृष्टकर्माणमेव च || इस्त्यध्यक्षं च तत्रैव संदिशेत्पितृवद्धतम् ॥ ८१ ॥ मुखद्वारविश्वद्धाय सुकृतं पानपापिने || इस्तैः सुमतिं कृत्वा तैलं नागस्य दापयेत् ॥ ८२ ॥ दापयित्वा त्र्यहं मद्यं ततो रूक्षं च भोजनम् || विरूक्षितशरीराय स्नेहं नागाय दापयेत् || ८३ || उपायं चापि मुकृतं तैलं चक्रसमुद्रवम् || स्थापयेद्भोजने स्निग्धे तैलं दद्याद्विचक्षणः ॥ ८४ ।। उपार्जपेष त्रिवृतं सर्व स्नेहसमुद्भवम् || पानार्थे च वसा ग्राह्या गात्राभ्यङ्गे च हस्तिनाम् ॥ ८५ ॥ मापपित्वा प्रमाणेन यथोक्तेन तु बुद्धिमान् ॥ यथोक्ते तिथिनक्षत्रे स्वस्थं विज्ञाय वोरणम् || ८६ ॥ [ ४ उत्तरस्थाने- भक्ततैलप्रमाणेन श्रेष्ठां मात्रां प्रदापयेत् || ● पादहीनं(नां) तथा मध्यां मध्यार्धेन कनीयसीम् || ८७ || १ क. ख. ध. स्वच्छं । २ ख. घ. चारणम् | १ स्नेहपानाध्यायः ] इस्त्यायुर्वेदः । एवं एक कमो वृद्धेरा समाप्तेर्विधीयते || यथाग्रि पञ्चरात्रं वा त्रिरात्रं वा मतङ्गजम् ॥ ८८ ॥ सप्ताहं वा पि वा स्नेहं पानी गुणयुतो भवेत् || यदि न स्नेहमर्यादां प्राप्य न स्त्रिज्ञते गजः ॥ ८२ ॥ स्नेहान्ता पीनिमेकैकां पुनस्तां प्रतिलोभवेत् || केचित्पीनी व्यवस्पन्ति दिनान्यष्टादशोत्तमाम् ॥ १० ॥ मध्यमां दश पञ्चैव सप्त पञ्च कनीयसीम् || तासां वक्ष्यामि राजेन्द्र प्रमाणं च शृणुष्व मे ।। २१ ।। एष एवं क्रमो वृद्धेरा समाप्तर्विधीयते ।। त्रिषष्टिरादकानि स्युरुत्तमायाः प्रमाणतः ॥ १२ ॥ मध्यमाया द्विपञ्चाशदाढकानि च निर्दिशेत् || कनीयसीं विजानीयाचित्वारिंशदेव हि || ९३ ॥ एतत्प्रमाणं निर्दिष्टं पीनीनां त्रिविधं मया ॥ पस्मात्मीणयते पीनी देहे नागस्प पार्थिव ।। ९४ ।। तस्मात्पीनीति सा मोका सम्पग्दत्ता मनीषिभिः ॥ दिनान्यष्टादशैवात्र दापयेत्तैलसर्पिषी || ९५ ।। दश पञ्च च तैलस्प सर्पिषः सप्त पञ्च च || मात्रा पद्यपि निर्दिष्टाः स्नेहस्य करिणां नृप || ९६ ॥ अग्नेर्बलाबलं ज्ञात्वा पथाग्न्येव प्रदापयेत् ।। समस्तं पायित: स्रेहं स्निग्धो भवति नान्यथा ॥ १७ ॥ तब त्वमिपरीक्षायामिदं लक्षणमिष्यते || वैद्यस्तत्र विबुध्येत गजरक्षार्थ मुत्थितः ॥ १८ ॥ तत्र पः पीतवान्नेहं परिणामेन मुह्यति || न वा नमति मातङ्गो न चात्यर्थं प्रवेपते ॥ १९ ॥ + स्पष्टलाङ्गूलनयनः स्पष्टकर्णशिरोधरः ॥ न च तिष्ठति मातङ्गः स्तम्भमालानमाविः ॥ १० ॥ ग्रासार्थ चोद्यमानस्य न वा कुप्यति वारणः || तस्य स्नेहं यथायोगं क्रमेणाभिप्रवर्धयेत् ॥ १ ॥ + स्पृष्ट इति स्यात् । १ क. गुणवृतो । ५४७ ५१८ पालकाप्यमुनिविरचितो- यस्त्वतो विपरीतानि लिङ्गानि कुरुते गजः || न तस्य वर्धयेत्स्नेहं स्नेहो यस्य न जीयेति ॥ २॥ अरतिर्गात्र रुग्ग्लानिर्दाहस्तृष्णा विजृम्भणम् || सीकरभ्रममोहाच स्नेहेऽजीर्णे विमुह्यति ॥ ३ ॥ (एषामुपशमे विद्याज्जीर्ण स्नेहस्य लक्षणम् || स्नेहपीतो यदि स्नेहे जीर्यमाणे प्रमुच्पति ) ॥ ४ ॥ अतस्तं लम्भपेच्छय्यां जलेनाक्ष्णोश्च सेचयेत् || ग्रहणीं दीपयेच्चास्य दीपनैः कुशलो भिषक् ॥ १०५ ।। येन योगेन नागस्य स्नेहयोगो विवर्धते || तेन योगेन कर्तव्यं विधाया व्यपकर्षणम् ॥ ६॥ चतुर्भागे चतुर्भागमर्धेऽधं चापकर्षयेत् || त्रिभागवृद्धौ तु भवेत्रिभागाद्यपकर्षणम् ॥ ७ ॥ स्नेह त्रिभागद्धौ तु कर्तव्यं दन्तिनां भवेत् ॥ वैद्यो लवणवजया विधाया व्यपकर्षणम् ॥ ८ ॥ हीनं चतुर्थेनांशेन स्नेहस्प तत्तृणं हितम् || अध्यधांशेन हीनं वा प्रदद्यात्मथ मेऽहनि ॥ ९ ॥ ततोऽर्धमासं च ततः क्रमेणैवं प्रदापयेत् || आध्मातकुक्षिरचलः प्रकोपान्मातरिश्वनः || ११० ।। परुषं फेनिलं नीलं तथा मारुतपीडितम् || सत्त्व स्थिरमदुर्गन्धमविदग्धमसंप्लवम् ॥ ११ ॥ संशुष्कं पिच्छिलं लिंण्डं कृच्छ्रर्शनर्गममेव च || अपक्कमुदके यच क्षिप्रमेव निमज्जति ॥ १२ ॥ प्रवाहणविसर्गे च शकुन्मूत्रानिलस्प वा ॥ वायुर्न चातिप्रगुणो यस्य प्राणश्च दीयते ॥ १३ ॥ तस्य व्यावर्तयेत्स्नेहं यथाकालं यथाबलम् || दौर्बल्यूप्रधिकं गच्छेदतिस्नेहन पीडितः ॥ १४ ॥ गात्राणि चास्य सीदन्ति बलदानिय जायते ॥ अतीसारश्च तृष्णा च वर्णभेदश्च लक्ष्यते ॥ १५ ॥

  • धनुश्चिह्नद्वयान्तःसाः पाठो नास्ति कपुस्तके ।

१ ख. विण्डं । २ क. ●णस्य ही° । [ ४ उत्तरस्थाने१ बेहपानाध्यायः ] हस्त्यायुर्वेदः । भिनं स्विन्नमदुर्गन्धि शक्रदाशु प्रमुञ्चति ॥ कृच्छ्रादल्पाल्पमापीतं मूत्रं सृजति वारणः ॥ १६ ॥ हस्त मात्रापरैर्नागः सीदति भ्रमतीव च ॥ न च सम्पत्कृणे लोभं कुरुते प्राणकर्षितः || १७ || अतिस्निग्धस्य नागस्य लिङ्गान्येतामि लक्षपेत् || नागमेवंविधं स्निग्धं कमेणैवं विरुक्षयेत् ॥ १८ ॥ स्नेहजीर्णे तृणं किंचिद्रक्षयित्वा जलं पिबेत् || स्नापयेश्च ततो युक्ता (क्तया) दद्यात्तृणमनिग्रहम् ॥ १९ ॥ वातानुलोमता हर्षः श्रेष्ठता लिण्डमूत्रयोः ॥ प्रकाङ्क्षा लाघवं चैव स्नेहे जीर्णे निदर्शनम् ॥ १२० ॥ गुरुत्वं सर्वकायस्य मूत्रानिलशकृग्रहः || यवसेऽल्पमकाङ्क्षा च तदजीर्णस्य लक्षणम् ॥ २१ ॥ कृष्णाभं यच्च दुर्गन्धं विच्छिन्नं फेनिलं च यत् || द्रवं खरं सशूलं च तत्पुरीषमपक्कलम् ॥ २२ ॥ अवेदनमदुर्गन्धं श्लेष्मणा विद्धि वर्जितम् || यथा यवसवर्णं च पक्कमित्युच्यते शकृत् ॥ २३ ॥ परिषेकश्च कर्तव्यः सुखोष्णेनात्र वारिणा || तैलघृतं तु पीताय कदुष्णेनोभयक्रियाम् ॥ २४ ॥ शय्याभागोत्थितं नागं पीततैलं तथैव च ॥ शनैरेकेन वा रूढं गमये धनुःशते || १२५ ॥ गजस्याधिक्रमकृता गुणदोषानिबोध मे || प्रवर्तनं ग्रासपाने छा (स्था) ने स्कनस्य कर्शनम् ॥ २६ ॥ उत्साहमाणजननं रुजाशोकनिबर्हणम् ॥ मृदूकरं शरीरस्य श्री (स्त्रो) तसां परिशोधनम् ॥ २७ ॥ कामाग्रिज्वलनं बल्पं मनसश्च प्रसादनम् || गात्रापरव्यथार्ते च नागे कफविकारिते ५२८ ॥ श्रेयस्तु व्याधिते वाऽपि प्रागुत्थाय विचारणम् || व्याधितेषु विशेषेण नित्यं चक्रमणं हितम् ॥ २९ ॥ पत्पित्तं तैलजनितं लिण्डशेषं च यद्भवेत् || तयोर्निर्हरणार्थाय तैलान्ते पापयेतम् ॥ १३० ।। १ के. गुणान्दो | २ क. ख. घ. लिण्डं शेषं । ५४९ ५५० पालकाप्यमुनिविरचितो— सप्ताहमथ पञ्चाहं त्रिरात्रमथवा पुनः ॥ ति (तै)लपानावसं वाऽपि वृद्धयर्थेन प्रदापयेत् ॥ ३१ ॥ हेष्टोदयः स मातङ्गस्तेजोवलसमन्वितः ॥ लघुर्जर्व बलामर्षादीप्ताग्रिनुकामैना ॥ ३२ ॥ मांसोपचयसंयुक्तः कामवानिन्द्रियैः (ऋपटुः || विसृष्टलिण्डमूत्रस्तु स्त्रिग्धत्वक् प्रियदर्शनः ॥ ३३ ॥ मृदुभिविंशदैः स्निग्धैः सर्वश्रोसोभिर)न्वितः || चान्यान्मार्थयते कामान्समस्तांचोपपादयेत् ॥ ३४ ॥ न वेपते उरश्वास्य सम्यग्भक्के व जीर्यति || [ ४ उत्तरस्थाने- न क्षुद्रमतिश्शुष्कं च त्रिग्धं वृतं च युक्तितः ॥ १३५ ॥ पक्कलिङ्गान्वितं काले शकद्वाऽपि प्रमुञ्चति ।। ततो जवे च भारे च स्थाने च शयनेऽपि च ।। ३६ ॥ न च स्वेदमवाप्रोति सुखं शेते विबुध्यते || वातादीनां च दोषाणामनुलोमप्रवर्तनम् || ३७ ।। 'इन्द्रियैरिन्द्रियार्थं च यथावदवगच्छति ॥ नित्योदग्रोऽथ सुमनाः सम्पकिस्नग्धो भवेद्विपः ॥ ३८ ॥ पदा तु गुरुगात्रत्वं क्रमे न्यासे च लक्ष्यते || मन्दमुद्धरते गात्रं मन्दं च परिवीजति ॥ ३९ ॥ अल्पमूत्रपुरीषश्च जृम्भते च पुनः पुनः ॥ पर्यश्रु चोपलक्ष्येत ध्यानस्वप्नपरोऽपि वा || १४० ॥ विनमत्ययं चाभीक्ष्णं द्वेष्टि शय्यासनं निशि ॥ क्षिप्रं न कुरुते संज्ञां दुर्मनाः संभवेद्रजः ॥ ४१ ॥ विद्यात्मनसं नागं दीप्तामि धेनुकार्पिनम् || मृदुगामुदणं च रूपेभ्यो न स कुप्पति ॥ ४२ ॥ रुजावत्र भवेत्तस्य त्वक्प्रसादश्च लक्ष्यते || शरीरोपवयश्चास्य स्वाम्पर्धाश्च विवर्धते ॥ ४३ ॥ शब्द स्पर्श रसं रूपं गन्धं वाऽपि विशेषतः ॥ सर्वाण्येतानि निःसङ्गं वेत्ति पः पञ्च पञ्चभिः ॥ ४४ ॥

  • कपुस्तके धनृश्चिह्नान्तर्गतं पाठमलिखित्वा 'इन्द्रियान्वितः' इति लिखितमस्ति ।

१ क. ख. घ. हृष्टोदमं । २ क. मता ॥ ३२ ॥ हस्त्यायुर्वेदः । घनं स्निग्धं च यस्प स्पाच्छकृत्पाण्डु विवर्णतः || पृत्तिका शर्करा वाऽपि यत्र मिश्रा न दृश्यते ॥ १४५ ॥ एकवर्णमदुर्गन्धमविदग्धमनप्लवम् ॥ पुरीषं दृश्यते यस्य स नागो रोगवर्जितः ॥ ४६ ॥ तैले दत्ते वृते दत्ते स्नेहं पद्यतिसार्यते || पञ्चाइमथसप्ताहं कदुष्णं स पिबेज्जलम् ॥ ४७ ॥ दर्भमूलपलान्यष्टौ सलिले क्वाथयेच्छुचौ ॥ एतत्स्निग्धाय पानीयं देपं वातानुलोमनम् ॥ ४८ ।। किंचित्स्निग्धपुरीषाय पवागूं पाययेद्भिषक् || यदा यश्च प्रयोक्तव्यं स्नेहपानाय तच्छृणु ॥ ४९ ॥ यावद्रोणो भवेन्नागस्तावत्प्रस्थान्सुसंस्कृतान् ॥ तन्दुलानां प्रमाणेन पवागूं पाययेद्भिषक् || १५० ।। एतैश्च मुद्द्रसहितैरनयैव हि मात्रया || कृत्वा पवागूं नागाय त्र्यहं भूयः प्रदापयेत् ॥ ५१ ॥ तन्दुलाघाट के भुक्तं मुद्रानामाढके रसम् || कृत्वा नागाय दातव्यमस्नेहलवणं त्र्यहम् || ५२ ॥ ततो भक्तचतुर्भागं चतुर्भागरसप्लुतम् || लवणस्य चतुर्भागं चैकाहं प्रतिभोजयेत् || ५३ || विधार्थ त्वथ भुञ्जीत रसार्धेन मतङ्गजः || लवणस्योचितस्पार्धपोगं चास्मिन्मदापयेत् ॥ ५४॥ रसस्य तु यथोक्तस्य विधाया लवणस्य च || पादहीनं प्रदातव्यं समस्तं भोजयेत्कृतम् ॥ १५५ ॥ धान्याग्लैर्दाडिमाम्लैश्च दध्यग्लैः स्वरसंयुतम् || .१. स्नेहपानाध्यायः ] भक्तं त्र्यहं व्यहं दत्त्वा प्रसन्नां पाययेश्यहम् ॥ ५६ ॥ पथापूर्व समादिष्टो भोजनस्प विधिक्रमः || रसजातेषु सर्वेषु तथा कार्यक्रमो भवेत् ।। ५७ ।। यवसस्प चतुर्भागं स्नेहस्यान्ते प्रदापयेत् || ततोऽर्धमर्धस्यार्धेन हीनं सर्वक्रमात्ततः ॥ ५८ ॥ स्नेहे निवृत्तमात्रे तु गात्राम्पङ्गो विधीयते ॥ विध समस्तां च तथा चाम्भोऽवतारयेत् ॥ ५९ ॥

  • 'तथा' इति तूचितम् । ६५२.

पालकाप्यमुनिर्विरचितो- .[४ उत्तरस्थाने- नागं ततः स्वलंकृत्प बलिनं व्याधिवर्जितम् || प्रशस्ते तिथिनक्षत्रे पार्थिवाय प्रदर्शयेत् || १६० || अथ क्रमेण कुर्वीत रक्षां बंद्ध्वाऽध्वकर्मसु || स्नेहं ततोऽस्पं जनपेन्मदं च सदवर्धनैः || ६१ || तैलक्षीरघृताद्यैश्च रोगसंशमनैः पुनः ॥ ६२ ॥ इत्यङ्गाधिपनोदितेन मुनिना हेत्वयुक्ता स्मृता पीनी प्रीतिगुणेन वारणहिता मात्रोपचारक्रमैः || पीत्वाऽऽतपशीतदृष्टिपवनाद्यत्यर्दितानां क्रमो नीरोगो बलवान्गजः श्रु(खु) तमदो भूत्वाऽथ हन्याद्रिपून् || १६३ || इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे चतुर्थ उत्तरस्थाने स्नेहपानं नाम प्रथमोऽध्यायः ॥ १ ॥ यां अथ द्वितीयोऽध्यायः । अङ्गो हि राजा चम्पायाँ हस्तिशास्त्रविशारदम् || पालकाप्यं महाप्राज्ञं सुखासीनं स्म पृच्छति ॥ १ ॥ स्नेहपानं तथा कार्य वारणानां महामुने || सार्पेर्वाऽपि कथं देयं वसा मज्जाऽपि वा कथम् ॥ २ ॥ कस्मिन्दिने वा मासे वा तैले मात्रा च का स्मृता ॥ जीर्यमाणं कथं तैलं विद्याजीणं कथं पुनः ॥ ३ ॥ अजीर्णायां(?) कथं कुर्यादेत दिच्छामि वेदितुम् || उपचारप्रयोगं च निष्ठा तैलस्य वाऽऽदितः ॥ ४ ॥ माननिर्माणयोगं च यवसे वाऽपि को विधिः || आहारं व कथं दद्यात्तैलपीताय दन्तिने ॥ ५ ॥ शय्यामागं कथं कुर्यात्कथं च रसभोजनम् || को घृतस्पोपचारश्च देयो वा कीदृशो गजे ॥ ६ ॥ विचार्य सम्पबुद्धया हि भगवन्वक्तुमर्हसि ॥ पालकाप्योराजेनस पृष्टस्त्विदमब्रवीत् ॥ ७ ॥ शृणु राजभिदं सर्व यावदनुपूर्वंशः ॥ सर्पिस्तैलं वसा मज्जा यस्मिन्काले प्रदीयते ॥ ८ ॥ २ स्नेहपानविध्यध्यायः ] हस्त्यायुर्वेदः । आषाढे समतिक्रान्ते श्रावणे समुपस्थिते ।। बहुले व व्यतिक्रान्ते शुक्रे स्नेहं प्रदापयेत् ॥ ९ ॥ हस्त श्रवणपुष्येषु चित्रायामश्वयुज्यपि || दशम्पेकादशीद्वित्र्यष्टम्यादिषु तिथिष्वपि ॥ १० ॥ बलाभिजितसावित्र मैत्रेषु विजपेषु च ॥ वर्जिता ऋतवो ये च तैलपानस्य ताञ्णु ॥ ११ ॥ ग्रीष्मे हेमन्तकाले च तैलपानं न दापयेत् || उद्योगे पूजितावेतौ ऋतू विजयकाभिः ॥ १२ हृष्टो वा विजपार्थ यो गजो राज्यान्तरं व्रजेत् ॥ पीड्यमानोऽपि चान्येन राजा योद्धुं समुत्सहेत् ॥ १३ ॥ हेमन्ते सस्यसंपूर्णां मेदिनी शीतलोदका || पत्त्पश्चरथनागानां भवेच्चापि मुखावदा ॥ १४ ॥ लोभाद्रा यो व्रजेद्यात्रां भयाद्वाऽप्यथवा च यः ॥ अकस्मात्संप्रयोगात्तु व्यापत्तिद्विरदे धुवा ।। १५ ।। महामात्रैस्तदा नागा विनीयन्ते च कर्मसु || शिशिरे धर्मकाले च वारणानां नराधिप ॥ १६ ॥ धर्मकाले च ये दोषाः स्नेहपानस्य तामृणु || ग्रीष्मे सूर्याश्शुभिर्दग्धा वृक्षा गुल्मास्तथैव च ॥ १७ ॥ मेदिनी दवदग्धा व संक्षिप्तपवसोदका || निदाघजलरोधे च स्नेहतृष्णा प्रवर्तते ।। १८ ।। क्षिप्रं माणा विपद्यन्ते तृणागिरिव पार्थिव || इत्येतैः कारणै राजन्नृतुर्मीष्मो विगर्हितः ॥ १९ ॥ तस्मात्मावृषि तैलं तु वारणेभ्यः प्रदापयेत् || तृणानि हरितान्यत्र स्युर्वनस्पतयस्तथा ॥ २० ॥ पूर्णा वापी तडागानि मेदिनी सस्पसंवृता || शोभते हरतेऽत्पर्थमिन्द्रगोपकदर्दुराः ॥ २१ ॥ न यातिशीतं नात्पुष्णं न च युद्धं न कर्म वै ॥ सर्वावस्थाश्च राजानो जलपूर्णा च मेदिनी ॥ २२ ॥ स्वादुपानोदके पथ्ये विचित्रपवसावृते || स्थाने ग्रामे शिवे रम्ये स्नेहपानं समाचरेत् ॥ २३ ॥ पालामुमविरचितो- आवजेतेपानं स्पारायौ भाद्रपदस्य च || तेलयात्रा तु नामस्व मामर्थमस्वतंत्रता ॥ २४ ॥ उत्तमाघममध्यानां घरेया इस्तिनां भवेत् || ते स्थळे दातम्यं को सर्विधीयते ॥ २५ ॥ उरःभयानां महानो बसो मञ्ज दापये ॥ स्पारस्पानियोग उत्तरम् ॥ २६ ॥ प्रविपानं विश्वजाय कबलेवपिताप ॥ 'प्रातरुत्याय नामाप तेलपान समाचरेत् ॥ २७ ॥ जीजें (स)स्पं देव सतस्योपावमाहनम् ॥ स्वावपीतोदकं बेव निवाते स्थापपेलतः ॥ २८ ॥ विपदसं सस्पं दचाहियक्षणः || विधा व स्नेहयोगेन हासपेसस्य इस्तिनः ॥ २२ ॥ पीते चनुननिशप रात्रो नपेद्रजम् || अत्युवाप पतसं बारचाप मदापयेत् ॥ ३० ॥ प्रमाते समयदस्त ( अपुरी पिणम् || ततः सुमनसं ज्ञात्वा तेलं मागाय दापयेत् ॥ ३१ ॥ द्रोणं चतुर्भे दिवसं पीतवसंमतम् || धनुःशवायना बीधी नजीवेन तम् ॥ ३२ ॥ बोचमानस्य तत्रेयं सर्वतः विधावति || सम्पम्वच्छति को विकियां छत ॥ ३३ ॥ स्वबोकं त्याचारत्सात्म्यं वरम् (?) | पचार दिवसे पहमे गये ॥ ३४ ॥ पोपहारकं वारिसमे तस्य इस्तिनः || दिवसे सहमे देव परीक्षेत कुजम् ॥ २५ ।। पाव पिवतः कोपन न्यस्य संविधाको मासपीडितम् ॥ १५ ॥ कमयोमेन वर्धवेचस्प इस्विनः || मे || - यो मात्रा करपेम्सम्यक मात्रा समुपाचरेद ॥ १७ ॥ उत्तमाम व नामाप हेयं द्वासि विडिव माय मराधिप ॥ ३८ ॥ || इस्वायुर्वेदः । चतुरिसस्याडकं तु दापयेच कनीयसे । सप्ताहं दापपेस्त्रेदमुचमार्थीि मतमम् ॥ ३९ ॥ मध्यमार्ग पचाई मन्दामि उपहमेव च ॥ विरिष्यते ततः सम्पकोडं वाऽस्य विवध्यति ॥ ४० ॥ एसरस्नेहमाणं तु विधि चैव समायरेन् || विभागेन विधायास कक्षं भोजनमिष्यते ॥ ४१ ॥ मच्छंतु पियो लवणं न प्रदापयेत् || वस्थापि पिषतस्तेनं वारणस्प न जीपंति ॥ ४२ ॥ वस्य विश्रम्प दातव्यं हाई वा पदमेव (1 पप्पण्ठिपणाम् ॥ ४३ ॥ विधाम्पेवस्य पिण्डं तु सायं भासः प्रदापयेत् || तकं बावरं चैव लवणच महापयेत् ॥ ४४ ॥ पथोकं पत्रसं चैव नानार्थेषु मुखोदकम् || एवं जीर्ष पदा तेत्रमयेनं पापयेत्पुनः ॥ ४५ ॥ अपास्यास्नीमानि लक्षपेत् || दाई संजनवेचैव पनि पूर्ण व दन्तिमः ॥ ४६ ।। तेल बनविष्य इदपं चास्य पीकाते || बैपये प्रसिति स्थूलं मुलशोषभ जापते || ४७ || विषं व पुरीपं स्पाइकमस्पं व मेहति ।। हासोको कियो वस्य समाचरेत् ॥ ४८ ॥ जीर्यमाणे तु वेळे वस्याम्पसः परम् || द्विपस्प कुन एवं व परिवीजति ॥ ४२ ॥ विकारान्परिणावे तु कुरुते बारणो मुणे ।। विजृम्भते विनवति वृज्या चास्योपजायते || ५० || सीमावस्य विज्ञान जीजें जीर्णे महापयेत् || अगं पोरं पागूं प्रतिषापयेत् ॥ ५१ ॥ ईप्सिवं पदि नागेपु हेळ स्थानृपोत्तम || परं प्रमानं वस्यामि वदोष मे ॥ ५३ ।। पत्र सार्पः स्मृताः श्रेडे बसलो बध्यमे स्मृताः || म्य स्खेहनियः ॥ ५३ ॥ २ नमः ] उत्तर- पदा पूर्णो भवेत्स्नेहः संसर्ग वस्य कारयेत् || पापाय पाने महावयेत् ॥ १४ ॥ पञ्चाई मन्दस्पदयाच पदसं कपु || शकचरा बरं निःहं मे ॥ ५५ ॥ चतुर्मागं विधायास्नु बारचं प्रतिभोजपेत् । बर्धपेरक मशवास्प मुद्रषेण भोजयेत् ॥ ५६ ॥ पिपराम सुसंस्कृतान् । दापयेत्कबामे संस्कृत रसमोजनम् ॥ ५७ ॥ शालीमामोदनं दद्यात्सुम्विधं मृदुमेव च || समोरकं व दिग्मे मेहस्पते ॥ १८ ॥ भकं खेडं हसं शॉर्म कवयोगेन(ज) वर्धयेत् || पानिपत्र भागाय नाणस्य महापयेत् || ५९ ॥ वर्षपलिकं नावचावपूर्ण प्रमाणतः || गात्राणां सर्वमेकं तु करेषु समाचरेत् ।। ६० ।। सशतिनिरमावान महिपमेनयोः ।। सहवागहमीसारं कम्पपेन् ॥ ११ ॥ पिष्ठी गुरुममन्वितः ।। बेतबारः प्रदेशः स्याद्रम सेमेव कारपे ।। ६२ ॥ मरापिण्याकपि गुरुममन्नितः || भयो बृहणाबांच प्रतिपानं च इन्डिनाम् ।। ६३ ।। विड | बराइबविचामा || १४ || जोधा नामविकासम् ॥ ग्राम्यम् ॥ १५ ॥ हिन्धनसंपर्क तथा विकटुडेन च || दादाडिम् ।। १६ ॥ देव || दकिड सर्करपा पुः ॥ १७ ॥ मुस्नेिहाय बेसुमार महापयेत् ॥ पात्॥१८॥ १. क. प्रत्ये इस्लायुर्वेद | एवेनैवोपचारेण रक्यो मासङ्घयं गजः || रसवाणं वस्यामि वारणानां वयाकमम् ॥ ६९ ।। भधांडकं मस्परस्मी रसं नागाप छापपेव || सापं भावय निर्मच्छेचयापूर्व मरोगवान् ॥ ७० ॥ पथाशाखसमुद्दिष्टं दस्सर्व समुपाचरेत् || एबमाप्यायते नागो न च तेलं विपद्यत || ७१ ॥ वृद्माति मर्दनीपानि हार्यान्यपि हरत्यसो || सिग्धरोमविनांग: सेहितः स सुखी भवेत् ॥ ७२ ।। तेलमात्रा तुपा मोका सर्पिषो वा विधीयते ॥ उपचारविधिचैव पथा बैंक तमेव च ॥ ७३ ॥ सर्पिरापुजे मासि वारणेम्पः महापपेन् || २ नयध्यायः ] पापयेत्सर्पिः भातकस्याप वारणम् ॥ ७४ ॥ हस्तिवेश्मास्य सर्वदः || कारपेन्कट(पट) समृद्धे चामिमंदीमं प्रतिवाहोऽनुकारपेत् ।। ७५ ।। गोकरीप सम्म(मे) कीर्णा शय्या वास्प दिवा भवेत् ।। परमानि पानि हरितानि वृमि च || ७६ || करनाथ प्रपाः स्पुस्तया बातहरा गजे || घमासे मुदितं दृष्ट्रात कमपेद्रजम् ॥ ७७ ॥ धनुःशलापता बीधी वाहपेन्मथमं गजम् || बकं शांतसारम्पं व जीभांजी चपेत् ॥ ७८ ॥ द्वितीयं द्विगुणं बीप बाइपेद्वारणं शनेः ॥ पातु पाते तु अपने वास्प निर्दिशेव ॥ ७२ ॥ पद्रवाय परसं बारणाय महापयेत् ॥ ममावे स्थानमानीप दृष्ट्रा सुमनसं गजम् ॥ ८० || सर्पिः महापयेतस्ये पूर्वोत्केस्ते रुप कमेः ॥ एच से सर्पिष: धोको विधिप (?) भूमि ७८१ ॥ दुर्वको वक्रमाप्रोति मांस तेजय वर्धते ।। तथाऽध्वानं विपहले शीतमुध्वं व बारणः ॥ ८२ ॥ से विषहरोऽस्पर्धन व कर्मणि सजते || इस्पेसे सर्पिषः पाने गुणाः सम्पकमकीर्तिताः ॥ ८३ ॥ १६. 'केऽतिया । वसायामाचं तु निसिब स्वयः || गच्चा देव पथा थोडा सम्मे श्रृणु महीपते ।। ८४ || क्षेत्ररेशासपोर्मध्ये दयान्यवर मिष || महिअजवराहाची पे बान्ये वनचारिणः ॥ ४५ ॥ मकपाठीनवस्यानां ये च स्युचारिण. | बच्चा तेम्पः मातम्या बसा बाऽपि महीपते ।। ८६ ।। रोगाः सम्पकमशाम्पन्ति बलं वेजय वर्धते || मासोपचित सर्वाघिवं वास्प जापते ॥ ८७ ॥ विधिरिये गुणाधापि प्रकीर्तिताः || कमः स एवं पूर्वोको पथोकः सपिचो वया ॥ ८८ ॥ समाचरेचयोरिएं देः शाखविशारदः || परसान विधिमाणि वारण साविकम् ॥ ८९ ॥ मेरनीपामि जानीपानृजान्येतानि पार्थिव || उत्कर्क रोदिषं वे हनिपाई हमेव च ॥ १० ॥ उपरस्प) संप पचान्यानं स्मृतम् || संघातायें प्रदेयं स्यादपीतेषु हस्पुि ॥ ११ ॥ इति स्वबुध्या विनयेन निया द्रमाय तेक विधवस्थपारितम् || करोस्परोज बकवारणं स वापि राजा पियामुपाल्पराम || १२ || इति श्रीपार्वेदमहामवचने चतुर्थ उत्तरस्याने र पानविधिकथनं नाम द्वितीयोऽध्यायः ॥ २ ॥ अबृतीयोऽध्यायः । ॥ श्रोतुमिच्छामि उच्चतः ॥ १॥ हि राजा बम्पायां अपानविधि मेरकोपकनुरधान पदवेकरमस्य च ॥ गुणोपाय मे वत्र वा वडः योगाय नगवाज मातमागोचोमः पादः ॥ १ ॥ महानिः ॥ ॥ २ ॥ f सपाई मायावस्तस्य रन्तिमः || 11 द्वारी विवस्तिमाहोऽस्प विनिमयः ॥ ४ ॥ अनुमामि च चस्वारि पञ्चमांशो पवस्य च || स्मृतोत्तमस्प नागस्यं वर्षपद्धिः समुष्पे ॥ ५ ॥ पत्राचा समपदं परमाग्रम पश्चमः !! तस्प स्पाइद्धिरापामे परिणाडे पडकुला ॥ ६ ॥ महीनाङ्गस्य नागस्य जन्मना वा विरोधिनः || सममेसरममाणं स्पाद्विपमं स्पादतोऽन्यथा ॥ ७ A हजाः मीणाम बाला न निर्देश्पा हि रूपतः ॥ बाल: समस्तरूप क्षीणो दम दीपते ॥ ८॥ पूर्वका ये ऽधिको पच पच पश्चारमपीडितः ॥ विक्षिप्तमातिसंक्षिप्तो हीन श्रीवामुखस्तथा ॥ ९ ॥ पो विशाखकोरसित (?) स्तथा ॥ अंग्रववापि कुमय पृ समुअतः ॥ १० ॥ बामनोवपदीय विकटोत्पर्य माहितः || अस्पये दीर्घगामथ अमेष पोडश ॥ ११ ॥ विपरीसगुणा पेऽन्ये निर्माणे चाविरोधिनः || सेतु मानं प्रपोकम्पं समस्त गुणयोगतः ॥ १२ ॥ तदर्थ चैत्र मायन्यो नागी बेथे: प्रमाणतः || वतः तिसर्वाः समादेशाधपो गजः ॥ १३ ॥ अनुमतो मानतो मातव्यो दण्डरजुभिः ।। स्पासपोः कार्यों इण्डस्मितितिः ॥ १४ ॥ मिसंस्थेन एण्डेनऊ दण्वं परं स्पृशेत् || स पेन मरेशे इण्डो दण्ड ●साप्पस्यमेव वचास्य प्रमाणे बध्मंयो भवेत् || सहप वेब म स्युः उत्तमाधममध्यानां वयंमाने व रजपः || संस्पृशेत् ।। १५ ।। परिनिधिताः ॥ १६॥ विडापतः स्थाप्य कुम्भपेचकपोगेजः ॥ १७ ॥ १. अनामयादि ● 'बाप्य' इति 'स्याप्' इति वा भवेत् || पानापा विरोधिः ॥ १२. स । fx आपावस्तु मातम्योरक्या चव योजावेद | देवीमाया ॥ १८ उत्तबावजयथ्यानावरत्नीनां निषिः || परिणादः माहव्यः कलाकारणवाचियः ॥ १९ ॥ रहा तत्रापि नामानां नमार्ण संगवश्यते || दत्राशे परिणाहः स्यादधयो मन मध्यमः ॥ २० ॥ इस रखीपरीणाहो गजस्यत्रोत्समो मरे || दर्भ विषयप्पुकं गजानां नयकोविः ॥ २१ ॥ तत्र प्रमाणं मोकंतु इम्लिनीनां महामुने || तदहं ज्ञातुविद्यामि स्वत्मसादाहिजोसम || २२ ॥ त्रिविधं हस्तिनीनां तु बर्मयोगं मवस्य मे || एवं प्रोगन पाक्कायतोऽवन् ॥ २३ ॥ पडरस्मीसमुत्मेचा लटारनिसमापना || कलामागध्देशे व नरमिाणतः ॥ २४ ॥ विता मानविधिस्तु परिस्पात्मतः सया || उत्तमं बयपोगंतु इम्सिनीनो विनिर्दिशेत् ॥ २५ ॥ सत्सेचा भायामे सामंमिता ॥ महरस्निपरीणादा मध्यरणि पूजिताः ॥ २६ ॥ बमुस्लममुत्सेधा आपामे संमिताः ॥ अथमा समस्या मु परिचाहनीति ॥ २७ ॥ इस बध्यंत्रमाणं तु अपील हस्तिनीपु से ।। मे बजमाणमध्यासो वस्पानि पचाकम् ॥ २८ ॥ प्रायोगिक परामशंक तथा || स्य मध्यस्थ प्रयोगे पद्धलं स्मृतम् ॥ २९ ॥ उचमाया भयोगे तु इस्तियाकम् || मध्यमं तस्याः श्रेहं मनीषिणः ॥ ३० ॥ योजनमा राजन्नध्यमा इम्सिनी मरे || योजना मारिपन्यापारसमा बसे ॥ ३१ ॥ बेचराशिका व मेव विभावद || गुणान्मस्थानेवाड सम्यमेव ॥ २२ ॥ (part of o

1

बनुमानः कार्य: स्वादिति मे निषिताः अमराका गरेजेजुरराड़स्प भयाणवः ॥ ३३ ॥ उच्चमा अव्यवस्थाप्यमध्यमा वामस्य च ॥ अपम्यागवि बानीवाचतुर्हस्तसमन्विताम् ॥ १४ ॥ वर्णवस्वम विज्ञेयो बजेष्याहारको विधिः || • अरस्नेस्तन मानानां द्रोणमित्युपदिश्यते ॥ ३५ ॥ कुडवस्य भगाणं तु पूर्व पत्समुदाहृतम् || मेहमकादि नावेम्पो विधिनाऽनेन दापयेत् ॥ ३६ ॥ मकस्नेहमयाणं तु भवस्याम्पत उत्तरम् || वणारत्नो प्रदातव्यं स्नेहस्पार्धाटकं भवेत् ॥ ३७॥ तद्वानां भवेद्रोणमरत्नो कवणस्य तु || पकानि दश साबन्ति गुडस्यापि प्रमाणतः ॥ ३८ ॥ द्वारशद्रोणपर्यायो मायाण तुळया धूमः ॥ मार: स विदितो द्रोणो पवमस्य प्रमाणनः ॥ ३९ ॥ आईस्य परसस्पेतम्यमाणं परिकीर्तितम् || काम सघून व शप्पाणां च नराधिप ॥ ४० ॥ चाहिगुभिवं भारं परसायें महीपते ।। फसिवानां तु धान्यानामर्धमारं प्रदापयेत् ॥ ४२ ॥ तेषामेव सगभांचा त्रिभागोनं महापपेत् ॥ असे करणां मातर्विध मुखीत वारणः ॥ ४२ ॥ सर्वगुंडसवापुढं दमा सपकडेग वा ।। सामर्धा सण सनेहरसको नृप ।। ४३ ।। विधायोगानुमांगः करमापनादिकः ॥ यो नागाना मोदक महीपते ॥ ४४ ॥ कसत्वाचापि नागाना बड़ी बृजवारुमः ।। भटकी भरेद्रोणं पयसा मेकप च ॥ ४५ ॥ मासस्य पारेपा स्पोजसंस्पपा || बराहोरखगडिपाः राशाजहरिणा वृगाः ॥ ४६ ॥ शातम्या रसायें दन्तिम नृप । बराबारविटिरिभिः सह ॥ ४७ ॥ रात्र' इति भवेत् || समानानां विविवाः स्मृताः || द्रोणे त्रिकुटकस्येवसंस्काराचे पकं स्मृम् ॥ ४८ ॥ संहस्प बुडवः पूर्णो दमघार्थाटकं भवेत् || मर्दिया येन विधिवडिय मुशीत वारणः ॥ ४९ ॥ मुक्त्वा चाऽनुपिवेन्यचं पीला मुजीत वा पुनः || रसा हि ने महाराज शेपा दोषकः स्मृताः || ५० || बारुणी मेहकसमा रसस्पार्धाटकं भवेत् || विधायोमाणु द्विगुणं सोप: सीरं प्रापयेत् ॥ ५१ ॥ द्विगुणं तु विधायोगात्वादमागोवक दिवेन् मासरेब गजो मुझेन्(2) द्विगुणोदकम् ॥ ५२ ॥ भक्तो मेषु विधीयते ।। मेदकाम्वपि नागानामिति में विधिता बनिः ॥ ५३ ॥ विधूसाः || मोकोकमंडिताम || ५४ ।। पदा मयं विभागों द्रासपा सह पोजिनम् || मा ट्रामा मानव्या मोबशबार्षिकी ॥ २२ ॥ भकमचप्रमाणे पांग वयग्य काये || जैनेनवणेनापि परिमाणः ॥ १६ ॥ गुनावि पांगा पयोरिन पुजिनः ।। कुन दलसणार्थ प्रदापयेत् ॥ २७ ॥ मनस्य चाणकोशस्य प्रसने रिकापुनः || रेसियो उस्म ।। ५८ ।। गैरकप पत्र दाणे चाहिसणः || इन्डिपूर्णस्यायमस्य च || ५१ ॥ शिरसो रेपो अपेमपोजने मरेन || वयस्यानु विशेष गजाना मात्रमेव || १० || समावर्गुणः खेडो विडिनः संबने अप || देयः पदम गरिः ॥ ११ ॥ मागस्य खेडपीवस्य भोजनम् ॥ के मुतस्य बानुपागं के ि॥ १२ ॥ १ विन्यज्यावः ] अगापि बहवो दृष्टा गुणाः शाजविशारदेः ॥ इति सेहविचारस्य सममाणगुणक्रमः || ६३ ॥ सविधायोगपवसं सर्व देयं च कीर्तितम् || परत्रमाणं समुद्दिष्टं त्रिविधेष्वेव हस्तिषु ।। ६४ || सत्कमेण समुरिष्टं दीघामश्वधिकं भवेत् ॥ सोपविद्रोविनयात्पुनरुत्थितः ।। ६५ ।। पुनः मन्त्रमनुसयम् ।। भगवन्यपयोरिटं कीर्तपिघ्याम्पहं तथा ।। ६६ ।। ये तु पस्मिन्गुणा दन्ते तन्मे पानश्व पृष्ठतः || ततः प्रोबाय भगवानादितो पत्रसे गुणान् ॥ ६७ ।। तृणं कृष्णापहं पोकं तृणं तृतिकरं स्मृतम् || मनःप्रसादनं चैव प्रदणीईपिनं तथा || ६८ || बायपिसकफानों व रकम्प च निवदंणम् || नृण हत(?) दोषानुदणांनपि हस्तिनाम् ।। ६९ ॥ तृणाद्रघंपते मार्गास्मृणात्संभवतीन्द्रियम् || निविभिनत्वं तन्द्र निद्र व हस्तिनाम् ॥ ७० ॥ नृणं पचा नाशपति शृणु पश्माच कारणान || सोयादापः संमबन्ति गुणमय जापते ॥ ७१ || परिकचित्स्यावर सेव प्रभुतं जङ्गमं तथा ।। सम्सोमो वे पृथिवीपते ।। ७२ ॥ स्पेमारमकाथ मावका शीवमात्म्या विशेषतः || तस्माचदा बजेद: पापणीस दिशम् ॥ ७३ ॥ श्रीमन्ये हि वदा मागा हीनयाणा भवन्ति च ॥ बक्षिणापतसंस्थेनुपरायणाः || ७४ ।। आस्वादयन्ति निष्पक्ष तृणं नागा न संशयः ॥ मपुत्साहन्त तृणेव मतङ्कजाः ॥ ७५ ।। सदावि बनरन्तो भवन्ति च || ततः मनुश्मनसो रमन्ते घेनुकार्पिगः ॥ ७६ ॥ ● 'पुष्यन्तियेत् । १. थोर । विहरन्तब सरितः सैराहारा बहुजा | से स्मैरं तृणपुस्तु स्रनामेव बोरणाः ॥ ७० ॥ गच्छन्ति मेनं स्वैरं गर्म बेवाऽऽदयस्यपि ॥ बझा: स्वरं बजायन्ते- तृप्रास्तृणगुणेः सदा ॥ ७८ ॥ वृजेन तेजो भवति तृणास्संगवतीन्द्रियम् । सबैमास्तुणवणात्रिपाः वृषेम नागा जीवन्ति बने ग्रामेऽपि वा सदा || मुक्त्वा नरो हि पृष्टाचं किंचित्रवारेचयोपरि ॥ ८० ॥ तथा वृजेन तृमाना किंचिदेवानुभोजनम् || आसवां विधिः || ८१ ॥ नस्यबस्तिक्रियाभियां भेमिः || ॥ ७९ ॥ न हि धारयितुं शक्याम्चदीमा मतकुमाः || २ || रिंगा न जीवन्ति तृणमाम्यनया गजाः || तस्मानृजेन दीमामा जीजिये संशोभुवम् ॥ ३ ॥ तत्ममुन्या जनतेजोमवगुणा वप || सापत्रणादारा इसमकाशिनः सदा || ८४ ॥ बने दो मन्ति विधा कवणवर्जिताः || अत्यन्तोरितमावादि मानकान पृथं दितम् ॥ ८५ ॥ यथा कम कुर्न पनि । धवन्यपरिडिश ब्राम्याः परवशं मयाः ॥ ८॥ अभ्युदनुं न शक्यन्ते परसेनेव मेहशीरामवरसेविधान बनतोऽपि च ॥ ८० || सम्पम्वस्तितिकडेय नोजने विविधरपि । विचे गमा पुशः कर्मस्याः भूयोराजः शक्का महामुनिम् || || ॥८८ ॥ पः स्वपाहारो बहादुरी ॥ ८॥ दन्ति स्तम्बवाल | एवं नाकाप्पस्ततोऽवीत् ॥ १० ॥ मोज्यं मयंक चतुर्विम् || वत्र भोज मद्राणाम् ॥ ११ ॥ यायः ] resingles + संस्कृतासंस्कृस्यते || दम संस्कृतमेवा भवस्यामि यथाक्रम् ॥ १२ ॥ भवं मांसरर्स मेहं कार्ड व तथा दधि || संस्कयं स्पेकतः धोकमसंस्कृतमतः शृणु !॥ ९३ ।। विजित स्वयंस नराधिए ।। बक्ष्यामि मस्पं नागानां तन्मे निगनतः शृणु ॥ १४ ॥ कुबलं परं भद्रं शालान्वक्यूकमेव च || वृणानि ऐति जानीपादक्ष्पं राजन्विशेषयः ॥ ९५ ।। पेपान्पति व पाथि पानि नागाः पिबन्त्यवः || पामीरमचा रसाथ विविधा नृप ॥ १६ ॥ खेहाः सबै महीपाल संस्कृतासंस्कृताथ ये || यंबकं वृहतं देव महास्त्रेदश पार्थिव || १७ ।। हे पूर्व पथकं च बसा च मृहतं स्मृतम् || मेहाः सर्वेऽथ मांसान मेदोमबारसास्वया ॥ १८ ॥ बर्मा बाप्पेकतः पक्त्वा महाखेद इति स्मृतः ॥ पेपान्येतानि बोकानि केहान्पपि विबोध मे ॥ १९ ॥ उत्कारिका बेसवारी मेदकाम नराधिप । उत्कारिका भवस्यामि तन्मे निमदतः शृणु || १०० ॥ समस्तकं पनसानि च ॥ परमोधूमपूर्णानि पुरो सद पाचपेत् ॥ १ ॥ मत्स्पण्डिका शर्करा वा तत्र देया पाकम् || दोन पिप्पलीस्तण्डुकास्तथा ॥ २ ॥ मुई संपोज्य पाचपेन्मतिमान्निषत् || औद्रं वाडय कसेरुकः ॥ ३ ॥ सकल तथा पुष्करबीमानि दम्मचूर्णागि काल्पेत् ॥ इन परिवेर्वाऽपि या सम्पधिपाचपेत् ॥ ४ ॥ एवरचालु नागस्य कयामिर्धनम् || इस्परिका || अहः परं वदामि देतबार महीपते ॥ ५ ॥ १० बम्बकं । पापियो मांस निरस्य स्वर्ण पुनरंपरिपूर्णिम् ॥ पिप्पली इण्ठिसर्विः सम्बियम् ॥ ६ ॥ एकस्पं पानवेस्सम्यम्वेवारस्तवः स्वः || --(सीपमपि मृणु) ॥ ७ ॥ मे तेस्पेन र संयोग्य पाचवेत् ॥ एवरचाणु मामानी बसमसिविवर्धनम् || ८ || इवि बेसवारः || · इनि मेरकाः ||

पामि नागानां बकवर्धनान् || ९ || गोधमानय हस्विमसकिनसमापुतान् ॥ गुडेम द्विगुणीको बलविवर्धनः ।। ११० ॥ विडते मापांच सेलेन मह पांजपे || पिएपरिपकमिकांडांचमानः ॥ ११ ॥ स्वित्रं पत्रकृमापं निजवणंसमन्वितम् || सपूतं गुरु मे एकथं पाचपंदबुधः ।। १२ ।। पतं बचानु नागेभ्यो वनममिनिवर्धनम् || इत्यनेमेकाका बारजानां थाम् ॥ १३ ॥ परमानं वर्धपने ममि वेदोऽथ शोणितम || क्षेत्रका इर्शन निर्दिशास्तम्माई नगरिए ॥ १४ ॥ स्यात्परिन हदस्यमाणः || पिनबेदके परिमाणतः || ११५ ॥ शेषाणां परिवानाबुपदिश्यते ॥ सग्नु यः शम्या पुनः सः ॥ १६ ॥ रसट्रोनं च रामभ्यं प्रयापदकं तथा ॥ स्नेहस्याचांदकं तस्याबामध्यार्धमुका तथा ॥ १७ ॥ मेहकस्पाटकं दे | व गृहस्पर्क तथा ॥ १८ ॥ . पुस्तकयो' इति विकि पान पुस्तके || या कांयानि । १६. २ अपामविध्यध्यायः.] इस्यायुर्वेद | मकः खेहसमो देपस्त्ववपीडस्तथैव च || मांसमेहरसेपुंक सापाहे भोजपेद्रजम् ॥ १९ ॥ पचाचिकटुकस्यापि पकं द्रोणे विचक्षणः || एपाऽपि च विधा देपा सापं मात दन्तिनाम् ॥ १२० ॥ दो पकसमापुका गुडेन व समन्वित | पूर्वाह्न भोजपेचागं प्रतिपतिमन्द्रनाम् ॥ २१ ॥ विधागुणात्मवक्ष्यामि विम्वरेण यथाक्रमम || तत्रेमानि प्रदेपानि धान्यानि मनुजाधिप ॥ २२॥ शाळपोपबांधूयोऽथ प्रियः ॥ कोद्रबाधेव धान्यानि विहिता दीनभोजने ॥ २३ ॥ पथोपपनि तेषां तु भोजनं तु विशेषतः || मायते दिग्दः सम्पम् शर्मा विगाहते ॥ २४ ॥ भक्तगणानन्यान्यवस्याम्पत उत्तरम् || मके सर्वि:मानव्यं तेलं वा दन्तिनां भवेत् । १२५ ।। तम पे पिसना नागाः प्रकृत्या बनवध पे || मदक्षीणाय वृद्धाश्र धेनुकाम व विश्रुताः ॥ २६ ॥ बाला दुर्बलपाराम पे व नेमानुरा गजाः || सर्वियः प्रदातव्यं तथा पे व नवग्रहाः || २७ || नम्य दसग्य ये दृष्टा गुणस्तांस्तु निर्वाध मे || तोद वर्णकरं शमागेर बृंहणं परम् ॥ २८ ॥ भाष्यं व जिपमं व सर्वरोगविनाशनम् || पुगं बरसोपे गन्धर्मपममेव च ॥ २२ ॥ ( बन्नं वर्ण अब व सर्व नागम्य वर्धपेत् || अवस्थित म्पिरं चैव अतिदग्धं तथैव च ) ॥ ३० ॥ भोजनदुएं वा कमिभिर्वा ममन्वितम्। पविमानोबजाभागः महीयते ॥ ३१ ॥ भोजनं नाभिनन्दन || माध्यापामेरूपचता ये गहाः शारदाः ॥ ३२ ॥ ● धनुषालम्भोनालि पाठः कपुस्तके || १. आफ्यु | मेक बामवापि सच मे नारेग बुरा | सहसवे गांर्ड मे पाययोजने ॥ २४ ॥ . देकं वेम्प गदाद वे चापि इमोशनः | हेनुकानां विषय वैकमेव महीपते ॥ १३९ ।। सातां च बहुपितत्वाचेकाचाम्पत्नशस्पते ॥ बैंकं बातदरं मोकं स्यूसवर्धनम् ॥ ३१ ॥ कविकोशमशमनं धातुद्धिकरं तथा ।। उत्साहजननं चैव तेजोवळविवर्धनम् ॥ २७ ॥ दियों से विधवष मुजीव वारणः ।। लेदेन सहिता हस्या सम्पदपथ द्विपम् ॥ ३८ ॥ वर्जपेचापि धन्दादि सम्यक्परिणवापि || से बसोपच सचःअवमपत्रकम् ॥ १९ ॥ मनेस्वारसं यच तेन पुलिः बजायते || पहाजने गोविं कविमिपियं] पद ॥ १४० ॥ यहा कायसंपुढं चापितम् || बढीसारकर हेमण्यंकरमेव च ॥ ४१ ॥ एवंविधं तु वर्जपेचेकं नागस्य पार्थिव || बढो कवनदानस्य गुणानावि इमि ॥ ४२ ॥ बदिव पति पास्य सापेत् || वर्षा बारां चास्पानुबोमपेद ॥ ४२ ॥ मांसदोदियमव्यानो विवर्धपति नाम् || सोधपेन्यूमनस्ति बनतं चामिनन्दयेत् ॥ ४४ याशिवमं श्रेजोबकविवर्धनम् || छेदनं पाचनं चैव वन रकम् ॥ १४५ ॥ कम बीमेद पचम्पाहारमेव च || विज्ञान निर्यहि कवणं भवेद ॥४१॥ मोम बायरोमनिवईनम पार्क स्थित रणः ॥ ४० ॥ ★ . 4: ] शोषितस्य वर्क पीरियेनसा वच रम्यते | वच मुजसे देयं विभाशेषेण गर्दितम् ॥ ४८ ॥ पश्चात्मवाने सृष्णस्य हेतु स्पष्टनिदर्शनम् || पहरिन्धनसंभारं कृत्वा नियोजितः ॥ ४९ ॥ भस्वी करोति लपणं तत्प्रति भोजनम् || आहारोपचितांश्चैव दोषाधास्त्यत्र संशयः ॥ ५० ॥ म चाऽऽद्दारोऽन्यसम्यानां गजाहारेण संमितः ॥ सभकुलतागुरुमनृणशयादिभिर्गुरुः ॥ ५१ ॥ विधायोगध सुतरा लवणेन बिना कृतः || अमका इव पज्ञानि बहुदोषकरी भवेत् || ५२ ॥ कोपपत्पनिलं मिजीणे जनपथ || परपतिका मुक्का वालवणा विधा || ५३ ॥ सम्मावणदान तु न मुत्कदाचन ॥ रोम सेन्धवं सेव विरं मोल तथा ।। ५४ ॥ स्वनिकाय पत्रक्षार सामुद्रमधवोद्धिदम् || महावेतानि करिणा लवणाति प्रथाबिधि ।। १५५ ।। दयाहोणे दशपलं सामुद्रस्येव भूमिप || शेपाना लकमल विद्धि पार्थिव || ५६ ॥ इथुः सीरं एवं मांस बमा मेदक एव च || उत्कारिका बेसवारी मेदकेन समो तथा ॥ ५७ ॥ मग ब्रदाय बेतानि दद्यारसीणाय वा पुनः || नवग्रहं दम्पमानमुत्तमं प्रति नभयेत् ।। ५८ ।। गुडण्डुलकर्पूक्का महद्यात्मय मेऽहान | मम्मतः ॥ १९ ॥ • पप वर्धपते पाक कुटनो भवेत् || ततो द्विमिका हडिम्डुमान गड बत्र मिगुणितं देपं तस्माचापि चतुर्गुणम् || अमेग कमयोगेन (ण) विदिपवादकम् ॥ ६१ ॥ अतः स्म विद्धिः स्पाचावत्पूर्णा विधा भवेत् || का मुदस्तुपले अपमेण्डुल || ६२ ॥ च ॥ १६० ।। कमेणामेन एशिस्तु व्यवस्थापि मिथिता ॥ १३ ॥ पास्मी भरदि इस्विनः || हासो मुदस्य कर्तव्याचे ॥ १४ ॥ अब इवात्परं मा दन्तिनां बनुजाषित | समस्तकाः सर्पगुटेन सह योजिताः ॥ ११९ : वरथारम्तिने सायं बडयांसविवर्धनम् || - पा सर्वाचसान्सदेचतः पेपेषु योजयेत् ॥ ११ ॥ कमेण पूर्वपोमेन (म) विशेषरिस्ट बस्यते || हे तोपेन संपुष्कं सर्विस्वडेन संयुतम् ॥ १७ ॥ साथ मेर(:)संपर्क मे बसपा सह || बसपा पोजयित्वा च बजा देपा पाकम् ॥ १८ ॥ रसानामिह शेषाणां पूर्वोको यो भवेस्कमः || बानपानेतु निपुळे तस्य बिमः ॥ १९ ॥ अथ मोम्पे कमवापं कर्तव्यो बक्ष्यते तु पः || पिण्डमेकं ततो हो श्रीधर महापयेत् ॥ १० ॥ अमेन कमयोगेन (म) या पूर्ण विद्या भवेत् || हस्प व्यवहारे नुकमो राजन्नस्य || ०१ ॥ कुडवं प्रथमं इचालतो द्विगुणिनं पुनः । तस्माभिमुषिवं चाचमुर्गुणवतः परम् || २ || दिशेमस्कार्याः | खेडयुका विधा दत्ता सम्पबृंहति द्विषम् ॥ ७२ ॥ वर्षद बाप्यति सम्पन्न रिजवेदन | पीला विधिवो बार बदा ॥ ४ ॥ वा तम गुणा इशाः शाब्राडेरिये ॥ नरहस्यो माडो पसाभ्यति || १०६ ।। कुमरोगाव मागानां न मदम्युवेदनाः || परिणगत्पदं वाक्सेदस्योरयोजना | ११ || योगवाः || गागामा (बादशमने) कृष्णा बाप्युपशाम्पीय ॥ ७० ॥ ●समुखकबोधनविहान्तरमतः पाठो गोषः । वंशिवक्षस्थः पतपोधेर माइतः ॥ ७८ ॥ म कुप्पति भवेचापि वारजः स्थिरतां गतः ॥ ७९ ॥ संतुष्पवसाहारानेः कशेः ॥ आयो ये गजानों ने दहिया व मातृषु ।। १८० ॥ मर्म एवानिकस्वेषां कुपियां गात्रसंघिपु । (2) कुप्पमुहुः गाभार्याक्रमविस्पाइस्वं द्विपं साखकोविदाः || येषां न कम्यतेऽत्पर्थ विशेषो गामसेवनेः ॥ ८२॥ तेपायपि भवेस्पानमथ तेसस्प पूजितम् || कुबसे सत् ॥ ८१ ॥ महोदराय पे मागास्तमा पेऽपि च शारदाः ॥ ८३ ॥ यसका सर्ववरन्त्रिता सेषु दापयेत् || बाडची दीपपस्पति अनपस्पङ्ककाघवम् || ८४ || मसाहनीया इष्पा व वृंहणी बीर्यवर्धिनी ॥ कमिशा कसंपुढाक्षेत्रमाणं व निरस्पति ॥ १८५ ॥ दिवा ध्यानकाय तथा बाऽनिलरोगिणे ॥ दुविधाविनमानां विष्युत भस्तरक्षसाम् ॥ ८६ || बहिरा द्रापा पुचा दिवा खेडेन बान्त्रिता || नाराष्वगमन भान्ता बबन्धारिताच पे || ८७ ॥ सहंसा पे बिदिता गयाः संपानकर्म || (या इन्सिपो मदिरा सदा ॥ ८८ ॥ बसंनिपातेषु विडिया ये विह्निः ।। बाडी पथभिर्युका रणव जितेः ) || ८९ || म्यो मलेम्पोवादम्पा यथान्यायं महीपते || समानारे ऽ शिदोर्यल्पे वृषिकामाइ एव च || ११० || बहिरा सिहयोजिताः || बायोम्बचियरेशन नागडाब पे बजाः ॥ ११ ॥ देचा पनि हरा देय पांगमंदर्युता ॥ भाया वेता विचमपुरीषिणः ॥ १२ ॥ 4 धान्तः स्वो नान्ति पाठः कपुलके । १. मध्यतिःस मामस्य | २. या वधा [+ उच अषकाविता ये स्रानाशयविकारिणः ॥ मन्दाजपच ये नागास्वथा व कपिः ॥ १३ ॥ हेभ्यो कादम्बरी देया बारजेभ्यो विशेषतः ॥ असं तथाऽस्सं विजियम् ॥ १४ ॥ अग्रिना दूषित पच पच माजनयिम् | एमियोपनियुक्तानि मथानि बसिधयेत् || १९५ ॥ परस्स्स्पासण्डमिमं च यत् ॥ • करवीरोल्पनाम्भोजेम्सुम्यगन्धं रमस्फटम् ॥ ९६ || मास्वादे तिकमधुरं बिनान्वितम् || ईशं बापव्ययमतम् ॥ २७ ॥ तत्रोपावस्यामिदुमचस्य पार्थिव || मान्नोपाखनवेदनं द्विग्दाय प्रमाणमः ॥ १८ ॥ विवादमम्मिका कुपांदभियन्तं विनीतिका | पुचिता कपघाणा व्यता स्वरोबरूम् ॥ १९ ॥ उमरामा दसा पिसं त्रकोपपेत् || अर्थ सबकीनी स्यान्किन गन्धरतीअंकम ॥ ५०० ॥ तयामानं माता ।। सवये सरादोपाल मध्यमुदाइनाः || १ || हुरा भयं नाशपति क्षेत्रमाणं बापडयांग ॥ दीपेच वाग्यमुकंवापानोपे || २ ॥ मकरोति इपमाहारं वामिनन्दति || बनोदकरी रविशोधिनी || ३ || हराया इति मे राज-गुणोपाः कीर्तिमाः || दतियारपेद्राजन्यमावि ॥ ४ ॥ मयोपयो नागाना (विडियो विधिः ॥ अवः पर्व मनस्याम बेनकस्य गुजोरपम ॥ ३०६ ॥ गमान्मदाबेदकः सह संयु) ।। बृहपत्यच नागाना) मई क्षेत्र मे || ६ || मन्तिान्ति पार पुल के . इस्लायुर्वेद | • पित्तमशवनो बल्यस्योपशमनस्तथा ॥ बेदकः संप्रदायव्यो ग्रीष्मे तु ब्रहकारिणा || ७ || विज्ञान कथायेण मुद्रान्स्विान्त्रमाणः || कपाये खापरे चैव प्रमावे व सुशीलान् || ८ || कुटजस्पेकुदस्थापि किण्वम्प व गुडम्प च । सूक्ष्मण समालोय निम्बस्प च धवस्य चं || ९ || पण तु पञ्चाशत्मशानामरजिनाम् || सोरीरस्याऽऽढकनाथ विकसैलन वा पुनः || २२० ।। समं संमतत्सर्व प्रातदेव मदापयेत् || पानविध्यध्यायः ] मसिं व वर्धते तेन न न फुपन्ति धातवः ॥ ११ ॥ दोषाधाम्प न कुष्पन्ति विन्मेकादतः ।। अक्षीवाणा कपाये तु कुकन्या पावपेंद्धिषक ॥ १२ ॥ रजन्या वा कपापेऽम्मिन्समिद्धानकाय पेनृप || सदिरामननिश्वाना मगं व कुटम्प स ॥ २३ ॥ चतुर्णा पत्रामधुनः काञ्जिकम्प च || कुडनः कुडवधाम प्रदायो विज्ञानता ॥ १४ ॥ स्पारिकाना प्रत्येक पलविंशतिः || [स][संमत्पर्व मानः शीतं पदापयेत् ॥ २१५ ॥ शरीरं चीपते धानुं दोपा: कोपं न पान्ति स || मदनी रीप्पये चास्माद्रजम्पाक्षीवमेदकात् ॥ १६ ॥ मोभूमण्डकोचापि सूजयित्वा स पूर्ववत् || 'रात्री सम्पकृतं पूर्ण बाऽप्यपकं मुशीतलम् || १७ || ममा सहपादाप दापपेट्रडई कण्ठपोः || नागाशशुकोनोत्पन्कन्दजाम् ॥ १८ ॥ समे शुरकबीवाना वृर्त वाह || सर्वेशमशानामरत्नतः ॥ १९ ॥ हेलेन सर्पिचा वाऽपि स्वर्धाटकेन च || एक संमयं मारेब मदापयेत् || २२० ।। पिचमसमर्मज्यादाहमणाशनम् || कड़वावरं पथ्यं मदसंजननं तथा ॥ २१ ॥ . f ॥ गोधूममेदकं चाहारमान || मावास्तु दिसिचाम्यातदेशि प्रभाते सीव द्राक्षाः || श्रीरिकापाः हचून रूममागेन योजयेत् ॥ २३ ॥ पत्रमाणपत्रासामावरलियः ॥ सेलेन सर्विचा बाऽपि स्वघटन ॥ १४ ॥ एकीमूवं समान्कोकय गाठरेव महापयेत् || कांलमेदोविटपर्थ दोपत्रपहिये नृप ॥ २२५ तुज्यां] बाई अयं पूर्ण नाशयेवप्रियुद्धरेत् || वई सयं वर्क बीर्ष अनपेमापदः ॥ २१॥ संभावशोषितां सोमांचि व दन्तिनः ॥ माधाय नृपये देयो गोषणपदकः ॥ २७ ॥ पनि शोमा समकक्ष हस्तिनः || दादम्यो माध्मेदकः ॥ २८ ॥ समयपक्रया पुढो वस्तु किया || स्वस्दासम्मो इन्धि नृप ॥ २१ ॥ माय देयो गोजमेहकः || तृतीयायांचयों सोमाय बापवेदकः ॥ २३० ॥ गजस्यप सोमायाँ मानमेवः || यो || २३१ ॥ पूजियो वार्षिक कारः ॥ हिमेसीमाप संजातपूति गोधूममेदकं वचारसर्वकासे योगद || श्रीब्जे बचाय दाम्पः करिने नाकः ॥ १॥ स्पोजो बदवर्धनः || रन्डिने ॥ ३२ ॥ क्षीरस्य गुणदोष तुमचावलं ॥ ३४ व माहिवार्थ वा विधियु पयो भवेत् ॥ बारम्बः प्रदायव्यं वन वे गुणाः स्वः ॥ २१॥ यः ] शीतर्क बहुरं निग्धं जीवनं वृंदर्भ दिवम् || आयुष्यं चैव वृष्यं च पयः परमेषजम् ॥ ३१ ॥ (०ग्रहमीनीपमं चैव सजोषककरं तथा ॥ मधुरक्षिग्यमानाम्पा बावसेगविनाशनम् ):॥ ३७॥ शैम्पान्याचुर्यमावाच पितृमशननं वृफ || कफे विहिवं भवेत् ॥ ३८ ॥ हमेव एकपिथाना मेवलं परमं स्मृतम् || क्षीरपानादि सवयं जायन्ते शाणिनो मुवि ॥ ३९ ॥ निर्विकाराः भवर्तन्ते तस्मात्सर्वदियं पयः || गर्वाचिष्कान्तमावस्तु क्षीरं मागोऽभिमन्दति ॥ २४० ॥ माजान्वर्षपडे सीरं वर्ण व जनपत्पपि || वस्मारकीरं नृपभेड हस्तिनां दापपेद्विषम् || ४१ ॥ हदास्वरुषका ये व धेनुकास व विभुताः || पः वणवतः क्षीरं के संजदापयेत् ॥ ४२ ॥ संजासमाजवासेपु सर्पिष्कं संविधीयते || हेमजा नाम: ममत्वकनकरः ॥ ४२ ॥ स्विरोपचिवालय इसकेन्द्रिपमानसः || बहारिविपुष्यंवरात्रि व पत् ॥ ४४ ॥ दोषान्त्रकोपपत्ये योजनोपहरां व पत् || वृष्य जिनपेण दूषपत्यपि ॥ २४५ ।। . सद्यःक्षरामसंखएं पपः सर्वगुणावहम् || इजेजे विकारेषु क्षीरपानं न शस्पते ॥ ४६ ॥ बम्पास्यमे हनुस्मे अधेि सापशामुके || सिरस्यापेमाने मे सथैव च || १७ || कोकेषु सर्वेषु बोनिकाय ये मारिका 14 दम्पं पयो मम्पं प्रमाणतः ॥ ४८ ॥ इसीपित्तरोगहतेषु च || मेनुकासच बातम्यं मधेषु विमदेषु च ।। ४९ ॥ धान्तःो नास्ति पाट: कपुस्तके | आप्रयोगोऽयम् । १ . वे ६७६ पालका बयोतीषु हमे ये चापि शोणिताः || विडियाः संनिपालेय ब्रहमी पेषु वा पुनः ॥ २१० ॥ मरसीनाब ये मागा विये | श्रीरं तेम्पः दातव्यं सामेभ्यो दिवविच्छता ॥ ५१ ॥ बसन्त वर्णवन्तः सर्वशीचा भवन्ति थे। „ भवानिवृता] पे वा स्युर्वे चाप्ययमता नृप ।। ५२ ॥ · क्षीरपानं परं हेपामारोग्याप बबाय च ॥ इववेतन्महीपाक मनसव मसादनम् ॥ ५३ ॥ पारदस्यिमेव भिषम्बरः || न हवेही पिवेशन कुडी पी तथा || मिमितिम त्रिी नेव कामकी || १४ || म वणी न किमी पारिधिपः । न पिवेच्येच्यगुम्मात जनगण्डो व बाणः || २५५ ।। एमेसी बेचो न दापपेन || बातम्यायो महाउपवधवा बनायता |॥ ५६ ॥ इत्येते कीर्तिताः मम्पकसरदानम्प पत्र || गुणदोषाथ विधिवषयावदनृवंशः ॥ ५७ ।। || ५८ || अतः परं वामदोषणा | सीरचे चामलमेव कोयनस्थिर व दूपपेन् । संजातरमवीन राणाप भारयेत् ।। मध्ये माहिमा वा तया पसंम् || वातपितम वर्धन बमोः ॥ २६ ॥ पविभागेन) पक्ष्यामि नराधिप || . त्रिवि दापयेत् ॥ ११ ॥ काशीवं सरस्काने दिलं गया || अपुष्व हसरस्काने मवणं च विवर्जयेत् ॥ १२ ॥ दापयेत् ।। ) यमधुरं तथा ॥ १३ ॥ ( गते ● विद्वान्तः यो मामि : || व्यायः ] युर्वेद | सवणं च महातव्यं वसन्ते दन्तिनां नृप || एमृतपुशेषु विभज्य गुणदोषतः || १४ || स्वयुद्धचा वेग दातव्यं विभज्य गुरुलाघवम् || 2 विधायां शारूप: भेडा बीदपथ नराधिप ।। २६५॥ मध्यमं परगोधूममध्य(ध)ये कोद्रवम् ।। (त्रिविधेष्यपि मागेषु यथावदनुपुर्वशः ॥ ६६ ॥ विधाकात (?) रसं सर्पयते नृप ) ।। रसस्पेय रक्कं रकं मोसमयापि च ।। ६७ माम तर्पयत मेदो मंदोस्थीति व दन्तिनाम् ॥ अस्थिमिः पुष्प बजा मज्जा भुकं च पुष्पति ॥ ६८ ॥ सुकेण सर्पिता दे इस्तुष्टयना भवेत् || सीमावस्यविनय जायते ॥ ६२ ॥ स्वस्थ विततया तम्प दोपा बतायो नृप ।। समीमवस्थामियमदस्तस्मात्मवर्तते ।। २७० ॥ मदः श्रीजयनः कान्तिरामेव || गन्धः सम्पन व मतमुत्माहमेव च || ७१ ।। मीही विषा वर्धपने गुगान् || एनेपामेव सर्वपामभावे विधया दिना || ७२ || उपना भवन्याशे पत्रगोभूम एवं स || समयमाणेन कलेजश्नाहिकम् ।। ७३ ।। क्षेत्रकान्वेमवाय तेष्वरिका पाः ॥ पानं सीरन दन्ति ।। ७४ || समेबोदकमन ग्रीमकाले प्रहार || एवं पेयं तथा भोजनं न प्रदारयेत् ।। २७५ || नरेन्द्र रिम्पोसमात्मनः ॥ बस्तिमिदो पेश गुणा पे वस्तिकमेभिः ॥ ७३ ॥ बस्तिस्पप्रदानेन गुणाः सम्यकप्रकीर्तिताः || बस्तिदान विनिरिंश गुण ॥ ७० ॥ ●ानामि पाउ: कपुस्तके | १. २६. प्र । · पालकाप्यमुनिविरचितो- कटसंरुद्धभागांना कटस्नेहनमिष्यते || तत्र ये हेतवः मोलाः कटश्रो (स्रो) तोनिरोधने ॥ ७८ ॥ शरशक्तवृष्टिखङ्गानां प्रतिघातैः पृथग्विधैः ॥ प्रतिहस्ता (स्त्य) भिघाताद्वा प्रकोपादनिलस्प च ॥ ७९ ॥ वृक्षाकारभित्तीनौ हरणावष्यतः कौ || ज्वलनाभिहि (ह) तस्यापि रुध्येते दन्तिनः कटौ ॥ २८० ॥ एवं बहुविधोपापैः संनिरुद्धकटो गजः ॥ • दानपूर्णापतकट स्तिष्ठत्पल्पपरिश्र (स्त्र)वः || ८१ || सलोष्टकाष्ठेर्मातङ्गः कटान्तमभिघर्षति । बहुराश्यावकिरति वालुकोदककर्दमैः ॥ ८२ ॥ लिङ्गैरेतैर्विजानीयात्संनिरुद्धकटं गजम् || कट श्रो(स्रो) तोविशुद्धयर्थं मिमं कुर्यादुपक्रमम् || ८३ ॥ भद्रदारुहरिद्राभ्यां लवणै लशुनैरपि || - [ ४ उत्तरस्थाने- विडङ्गैः पञ्चमूलाभ्यां संरत्नेन च दन्तिनः ॥ ८४ ॥ सर्पिः सिद्ध मनिर्दग्ध मन्तःश्रो (स्त्री) तः प्रदापयेत् || बस्तिदानेन नागस्य विशुद्धिरुपजायते ॥ २८५ ॥ माहिषं त्वथ गव्यं वा तत्र बस्ति तु ग्राहयेत् || तत्र नेत्रं दृढं बद्ध्वा काञ्चनं रौप्यमेव वा || ८६ ॥ कोरटं पुष्पवृन्ताग्रं सुलक्ष्णं सुसमाहितम् || द्वादशाङ्गुलमाथामं प्रवेशे त्र्यङ्गुलं भवेत् ।। ८७ ॥ मुद्रमात्रप्रमाणेन स्रोतसाऽथ समन्वितम् ॥ बस्तिदानेन नागस्यै कण्ठशुद्धिर्भविष्यति ॥ ८ ॥ अतो गुणान्प्रवक्ष्यामि विधिवद्द्वात्रसेचने || सर्वसेके च नागानां पथावदभिनिश्चितम् ॥ ८९ ॥ गुरुबन्ध्धाभिघाताभ्यां विरुद्धपरिवर्तनात् || विषमे कर्दमे निम्ने सलिले वाऽपि धावतः || २९० ॥ स्खलनेर्भर्त्सनैर्बन्धैः प्ररोधैर्वाऽपि दन्तिनाम् || अभिघातेश्च विविधैः स्वम्भो गात्रेषु जायते ॥ ९१ ॥ १ ख. सरसेन । २ क. °स्य विशुद्धिरुपजायते ॥८८ ॥ माहिण्ये (ण) कण्ठशुद्धिर्भविष्यति न संशयः । अ° । इस्त्यायुर्वेदः । तथैव विषमाहाराच्छपनाद्वाऽपि दन्तिनाम् || दुःस्थानाचापि नागानां जायते गात्ररोगता || ९२ ॥ तेषां सैलेन सिक्तानां सर्पिषा वसयाऽपि वा ॥ भवन्ति मृदुभूतानि श्वयथुचोपशाम्पति || ९३ || आदीप्तस्प प्रशमनं हरणे प्रतिहस्तिनः । सहसा वाऽप्यभिहतस्तरणान्महतोऽपि वा ॥ ९४ ॥ क्षुभ्यन्ते दन्तिनोऽङ्गानि ततस्तिष्ठति वारणः ॥ २९५ ॥ स्तब्धगात्रापरकर: अ (स्त्र ) स्तश्रवणवालधिः ॥ भवेच्चैव ततः क्षिप्रं काष्ठभूतः सुदुर्मनाः ॥ १६ ॥ यथोद्दिष्टप्रमाणेन सर्पिषा तस्य दन्तिनः || सेचनं सर्वगात्राणां विहितं तृवृतेन वा ॥ १७ ॥ शेषैर्वाऽपि यथायोगमित्ययं विहितो विधिः || —:):— र भगवान विध्यध्यायः ] अतः परं प्रवक्ष्यामि शिरसो क्षणे गुणान् ॥ ९८ विकृतान्पङ्कुशाग्रेण दन्तितो घातनेन च || ततो घृष्टानि सहसा कवलैः कुवलैरपि ॥ १९ ॥ निर्वाणमुपगच्छन्ति भवन्ति च नराधिप || शिरांसि स्निग्धकेशानि तथाऽलंकारमेव च || ३०० ॥ दृष्टिश्च नाविला तस्य श्रो(सो) तश्चास्य न हन्यते ॥ + कोशाद्विक्षरते मूत्रं प्रभिन्नस्य महीपते ।। १ ।। दन्तिनः पच्यते कोशः सर्व एव समन्ततः || तस्प गैरिकयुक्तेन घृतेन परिषेचनम् ॥ २ ॥ तत्रारत्नेः प्रदातव्यं गैरिकस्य पलं भवेत् ॥ वृश्चिकाः कुकलाशा (सा) श्च तथैव गृहगोलिकाः ॥ ३ ॥ छर्दनात्कमयश्चान्ये बहवो वारणे हिताः || रात्रौ विनिःसृता धानो भुजङ्गाश्च महाविषाः ॥ ४ ॥ व्यातिष्ठन्त्यमदीपत्वाद्भक्षयित्वा च तान्गजः || तीव्र बाधामवाप्नोति मरणं वा नियच्छति ॥ ३०५ सुमना दुर्मनस्त्वं च कृतत्वं लिण्डमूत्रपोः || सवं विज्ञायते रात्रौ दीपे ज्वलति दन्तिनः || ३०६ H CZA पालकाप्यमुनिचिरचितो- तस्माद्गजहितार्थं व रक्षणे चानुजीबिनाम् ॥ गजागारे प्रदीपार्थ, स्पात्तैलकुडवो ऋप ॥ ७ दन्ताम्पङ्गे तु सामर्थ्यमत ऊर्ध्वं प्रवक्ष्यते ॥ दृढौं स्थिरौ दन्तवेष्ट्ये करीरी चैव दन्तिनाम् ॥ ८ ॥ विषाणैः प्रहरतां व न हीयन्ते च दन्तिनाम् || न राजयश्च जायन्ते स्निग्धा दन्ताश्चं भूमिप ॥ ९ ॥ एतत्सर्वं महीपाल दन्ताभ्यङ्गे विधीयते ॥ .8 उत्तरस्थाने... नेत्राभ्यङ्गे तु सामर्थ्यमत ऊर्ध्वं शृणुष्व मे ॥ ३१० ॥ अभीक्ष्णं साधु पश्यन्ति घृताभ्यङ्गेषु पोजिताः || अक्षरोगा न जायन्ते स्थिरा दृष्टिस्तु जायते ॥ ११ ॥ नेत्रजानि तु रोमाणि स्निग्धान्यस्य दृढानि तु ॥ भवन्ति न न भिद्येत दृष्टिस्तस्य कदाचन १२ ॥ शोभते चैव नेत्रं च निर्वाणं परमेव च || एतत्सर्वं महीपाल नेत्राम्यङ्गे विधीयते ॥ १३ ॥ पादाभ्यङ्गे तु नागानां वक्ष्यते गुणविस्तरम् || नखा न परिभिद्यन्ते स्थिराः पादा भवन्ति वा ॥ १४ ॥ न चावनि निपीदेत न च क्षीणतलो भवेत् || न जायन्ते कचाः पादे न चक्षुरुपहन्यते ॥ ३१५ ॥ सर्वश्रमविनाशाय पादाभ्यङ्गो विधीयते ।। यथा हि पादपः सिक्तः सर्वतः परिमाणतः ॥ १६ ॥ मूलतः स्कन्धतश्चापि सत्पुष्पफलवानपि || एवं स्नेहपरीकैवरणास्तु विधीयते ॥ १७ ॥ प्रीणाति रोमकूपेभ्यः प्रविष्टो मांसमैदसी || रोमान्तराणि नागस्य त्रिभिर्मात्राशतैः स्थितः ॥ १८ ॥ शुद्धाः प्रविशति स्नेहस्त्वक्चतुर्भिश्च गच्छति ॥ रक्कं ब्रजति वीर्येण मात्राणां पञ्चमिशतेः ।। १९ ।। बभिमांस प्रपद्येत शतैर्मेदश्च सप्तभिः ।। शतैरष्टामिरस्थीनि मज्जानं दशमिर्व्रजेत् ॥ ३२० ॥ मांस मेदोऽस्थि वाऽऽसाथ स्वशक्तिपरिणामतः ।। वत्रस्थः शमपेद्रोगान्वातपित्तकफारमकान् ॥ २१ ॥ १ ख. घ. दोस्थि तामासा' । 1 ४. नेहविध्यध्यायः ] इस्त्यायुर्वेद 1 ५८१ इत्पङ्गायेदं शुभलघुपदयुक्तं दाना ( नं) स्नेहानां द्विरदद्दित्तं विधिनः || कृत्स्नं प्रोवाच क्रमगुणविधियुक्तं विप्रो नागानां प्रथितविपुलबुद्धिः || ३२२ ॥ इति ॥ इति श्रीपालकाध्ये गजायुर्वेदशास्त्रे महाबचने श्रीपाठे चतुर्थ उत्तरस्थानेऽनपान विधिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः । अथ खलु भगवन्तं पालकाप्यं रोमपादोऽङ्गाधिपतिरधिकतर मपृच्छत् । 'भग- वन्, कति स्नेहविशेषाः, कति स्नेहपाक विशेषाः, कति स्नेहद्वाराणि, कति स्नेह- संयोगाः, केषां च व्याधीनामुपशमनकः स्नेह उपदिश्यते, किमुत्तममध्यमा- धमानां नागानां स्नेहप्रमाणम्, केषां च स्नेहपानं प्रदेयम्, तदशेषेणाभिधत्तां. भगवान्' इति || अथ भगवानुवाच पालकाप्पोऽङ्गरोमपादाय - 'शृणु भद्रमुख स्नेहान्, स्नेह- विशेषांश्च । तद्यथा-नवनीतं घृतं मस्तिष्कं मज्जा तैलं फलतैलं मेदो वसा शुक्रमित्येते नव स्नेह विशेषाः । तत्र शुक्रमस्तिष्कत्र्यपेतान्गार्ग्यः प्रोवाच । प्रयागतः स्नेहान्सप्ताप्रिवेशः । चतुरः स्नेहांस्तेषां प्राह गौतमः सॉपस्तैलं वसा मज्जा चेति | भरद्वाजस्तु स्थावरजङ्गमौ द्वौ विशेष माह | स्थावर बीरुद्वनस्पतिवानस्पत्यजः । तत्र तैलं प्रधानम् | जङ्गमस्तु पयोदधिनवनीतघृ तानि | तेषु घृतं प्रधानम् । पानविरेचनानुवासनोत्तरवस्तिक कटबस्त्यभ्यङ्ग गात्र से कनस्यकमाणि च । एतेषु प्रयोज्याः स्नेहाः । तत्र प्रवरमध्यमाधमवारणानां स्नेहपानं प्रदेयम् । तत्र कान्तपिपासितपाकल/भिभूतातियातबलक्षीणमदक्षीण- कुशविभिभामाशप विकाराणां च बालवृद्धधेनुकानामक्कत मुखद्वासणा मकामाना- मनपानेष्वप्रज्ञप्तानां च स्नेहपानमादेयं भवति | देया च तेषां विधा स्नेहसंयुक्ता यथाद्रोणप्रमाणविहिता | तयाऽस्य धातुवृद्धि छविप्रसाद: सौमनस्वं यवसा- भिनन्दनत्वं खोपजायते || तत्र मात्राप्रमाणं यथाविचारं स्नेहगतमनुव्याख्यास्यामः || द्रोणेऽघडकीनं प्रमाणं कृत्वोत्तमस्पारलिप्रमाणस्य विचारः | स्नेहोपयोगेन ५८२ पालनाप्यमुनिभिरचितो- पुनराढकम्, तथा कुवलपल्लवयवसलवणविघाममाणं यथोपविष्टमअपानविधौ विधेयम् । एवमेतेन प्रमाणेन यथाव्रोणमष्टा (व)रमिसप्तारमिषडरमिपञ्चारमिचतु- ररभित्र्यरत्तीनां स्नेहपानमनुविधेयं भवति । तत्र ग्रीष्यवर्षाशरद्धेमन्त शिशिर- वसन्तेषु स्नेहपानममसेयम् (?) । अथ पित्तप्रबलभूयिष्ठानां पित्तनिर्हरणार्थं गोष्ठतं प्रधानमुपदिश्यते । मेदः श्लेष्मानिलव्याघ्पभिभूतानां तेलमष्टारनियमा- णस्य चत्वारिंशदाढकानि पानार्थमुपकल्पयेत् | अच्छपाने स्नेहमपि वर्धयेत् । भक्तस्नेहात्मभृति पञ्चविधां हासपेत्तु । तथाऽऽढक विवृद्धिर्यावदशादकम् । अतो याढक विवृद्धिर्यावद्विशत्पादकम् | अतः परं व्याढकवि वृद्विर्या वत्रिंशदाढकम् । अतः परं चतुराढकविवृद्धिर्यावत्पूर्वोद्दिष्टं स्नेहप्रमाणं स्यात् । तस्माद्रहण पूर्व- मेव कवलपिण्डप्रतिपानैपयित्वा सुमनसं जीर्णयवसकवलकुवलभक्तं विदित्वा द्विपक्षशयितं वा यथाकालोत्थितमात्मशब्दानुवपसां भिषगुत्सृष्टमूत्रपुरीषं परीक्ष्य स्रेहं पाययेत् | पीतवन्तमभिज्ञाय ऋजुवीथ्यां प्रतिवार्य द्वे पदशते त्रीणि वा स्थानमुपानयेत् । ततोऽस्य चतुरङ्गुलोच्छ्रायं यवसमुपानयेत् | अपबद्धपर्व शष्पं तस्योपयुज्यमानं मुखवैशधमुत्पादयति, पिपासां चोपहरति । अथैनं लघितस्नेहमभिज्ञाय लोहितकशालितण्डुलानां षष्टिकानां व्रीहीणां विधाष्टभागस्य मद्रवभूयिष्ठामस्यन्दिसिद्धामलवणामस्नेहामीषदुष्णां यवागूं पाय- येत् । पीतवन्तं चावगाहयेत् । नदीम स्त्रवणसरस्तडागा नामकर्दयसलिलेऽवगाह्म स्थानमुपनयेत् | लङ्घनप्लवनहरणीयानि पानि चान्यानि व्यायामजातीयानि सर्वाण्येव विवर्जयेत् । अथैनं स्थानमुप ......पित्वा यवसेनेवोपच्छन्दयेत् | विधाहास चोपनयन्मक्रमयेद्यवसेन । एवं प्रतिपूर्णमभिज्ञाय द्विनालिके शय्या- भागमुपनयेत् । तस्योपनीतशय्याभागस्य श्वासो वेपथुग्लनिश्चोपशाम्पति । शायकाधोरणैश्चममत्तैर्मृत्तिकामक्षणकृताहोपात्संरक्ष्यो भवति । मृत्तिकारक्षणं शङ्कुमस्य हस्ते बधीपात् । द्विपक्षशपनं (#चेनं) चतुर्नाडिकावशेषायां रजन्यां यथाकालोत्थितमात्मच्छन्दोपयुक्तपवसं मुमनसमभिज्ञाय द्वितीयेऽहनि स्नेहं पाययेत् । एतेनैव क्रमयोगेन (ण) पथदिष्टमष्टारमि विशिष्टपरल्यधमं दशवर्षा- त्ममृति पावदाशीतिकाः, तावत्स्नेहपानं नियोजयेत् 1 वावन्तं च कालं स्नेहं दद्यायावत्स्नेहमतिसार्यते, स्निग्धमृदुलिण्ड चाभिवर्तते । तत्र श्लोकः- 00402684 कोष्ठनिर्वापणार्थ तु तैलपीतस्य दन्तिनः । दोषानां (णां) चानुलोमार्थं घृतपानं मशस्यते ||

  • कपुस्तके नास्ति ॥ ● स्नेहविध्यध्यायः ]

इस्त्यायुर्वेदः । सत्र सर्पिः पाने' सुखोष्णोदकेनावसेकः पानं वानुसंभवः || स्नेहपानगुणानन्यत् (न्यान्) प्रवक्ष्याम्पत उत्तरम् । तत्र तावत्प्रवक्ष्यामि महापीनीगुणोदयम् || तत्रोपर्युक्तया विधिवदुत्साहं जनयत्यपि | लाघवं चैव गात्राणामथवाऽमेर्विवर्धनम् || अध्वनस्तूर्ण गमनं महतश्चाम्भसो भवेत् । लवणं मर्दनं चैव गृहमाकारदन्तिनाम् || कर्माण्येतानि मातङ्गो गुरुण्यन्यानि यानि च । तानि पीनीगुणैर्युक्तः करोत्यपपरिश्रमम् || दृढसर्वेन्द्रियबलः प्रसन्नत्वतनूरुहः | भवत्युत्साह संपन्नो यथाकालप्रभेदनः ॥ दुःस्थानमथ दुःशय्यां वधबन्धाभिघातनम् । स्नेहपीतो विषहते शीतमुष्णं च वारणः || मुखसंवर्तनप्रेक्ष्यः सुखस्थानोपवेशनः । भवत्यपि च मातङ्गः मुखसर्वाङ्गचेष्टितः ॥ अत ऊर्ध्वं तु नागानां सर्वसेके गुणामृणु | गुरुप्मनो मलहरः स्नेहनो बलकृत्तथा ॥ मृदुकरश्चेति गुणाः षडम्पङ्गे प्रकीर्तिताः । एतत्ते कीर्तितं राजन्यथा पृष्ठं त्वयाऽनघ ||

      • HOOD

। • अथ प्रोवाच नृपतिर्विनपेन कृताञ्जलिः | यस्तु दृष्टो भगवता आहारविधिविस्तरः || सर्व दास्यामि नागेभ्यो तत्ते तस्मिन्महामुने | गुणा ये भगवन्दृष्टा तन्मे व्याचक्ष्व पृच्छतः || एकैकस्प च ये दोषा गुणाश्चैव महामुने । ततः प्रोवाच भगवान्पालकाप्यो महामुनिः || कृत्पाकृत्पविधि सर्व वारणानां यथाक्रमम् | ( * शृणु सर्वमशेषेण यत्त्वं मां, परिपृच्छसि ॥

  • धनुश्विकद्वयान्तःस्थो नास्ति पाठः कपुस्तके ||

• १ क. 'युक्तवि। २ क. दतः । दुः । ५८३ पालकाप्यमुमिविरंचितो- [ ४ उत्तरस्थाने- बलं नागेषु राजेन्द्र प्रोक्तं प्रकृतिसंभवम् । तद्धलं द्विविधं भूप प्रवक्ष्यामि यथाक्रमम् ) || विधानेहरसैर्युक्तं पश्च प्रकृतिसंभवम् । तद्धि श्रेष्ठं बलं राजन्बले बलसमाश्रितम् || ततः प्रयोगे, सततं विपरामर्षणे तथा । बसा पं महीपाल आहार विधिमाश्रिताः ॥ तेषां विभागं वक्ष्यामि यथातथ्यं महीपते । कषायं मधुरं शीतं पित्तघ्नं तिक्तमेव च ॥ अम्लं च लवणं चैव तस्य तीक्ष्णं च कोपनम् । कषायं कटुकं तिक्तं रूक्षं चानिलकोपनम् || अम्लमुष्णं च लवणं स्निग्धं वातनिवृत्तपे || मधुरं लवणं सौम्यं शीतं च कफवर्धनम् || तिक्तं च कटुकं चैव रूक्षं च कफनाशनम् | मधुराम्लकषापाणां लवणस्य तथैव च || दद्यादरत्निपलिकं दन्तिने प्रथमे दिने । कटुकस्पाथ कर्षं च तिक्तस्य द्विगुणं ततः || भागान्वृद्धया क्रमः कार्यो यावत्सम्पप्रतिष्ठितः । पित्तसात्म्पस्य नागस्य परिशुद्धमुखस्य च ॥ पलानि मधुरः पिण्डपष्टिर्दया विजानता । तिक्तकः पञ्चहीनो वा दशभिः कटुको नृप || षष्टिरेव कपायस्य लवणस्य तथैव च । सप्तहस्ताय दातव्यो हीनो हीनाप दन्तिने || विज्ञेयो विंशतिपलः केवलस्तु प्रमाणतः | ज्ञेयमौषधवर्गाणां प्रमाणं पिण्डवत्प्रभो ॥ मात्रया हीनपा द्रव्यं विकारं न निवर्तयेत् । • अधिकं कुरुते दोषं वारणस्य महीपते || तस्मादमि बलं कालं शरीरं प्रकृतिं वयः । सात्म्यं सत्वं च विज्ञाय भिषग्भेषजमाचरेत् || द्रोणे तु विंशतिपलं भेषजानां विधीयते । एतत्प्रमाणं (* घृतमनु) विधेयं भवति, अथ वातरक्तपित्तोपशमने वर्तते,

  • कपुस्तकस्थोऽयं पाठः । ख-घपुस्तकयोस्तु वर्णानां त्रुटिरेव स्थापिता ||

५८४ ४ नेहविध्यध्यायः ] हस्त्यायुर्वेदः । ५८५. श्लेष्मणश्चाऽऽ धिक्यमभिनिवर्तपति, पित्तजातंव्याधीनामुपशमने वर्तते । बल- वर्णकरं वृष्यं कृत्स्नाङ्गबृंहणं मतम् । वर्षःसंघातकरमशिदीपनं वयथुगात्ररोगप्र- शमनं रक्तगुल्मशोणिताण्डवातरोगोत्कर्णकवातानाह स्कन्ध सर्वाङ्गरोगपाण्डुरोग- तृणशोषी शिरोभितापगात्रशोफगूलविद्युन्मालीकदम्बपुष्पहस्तग्रहंमन्याग्रहाक्षि- रोगसमुत्थानां च सर्वेषामुपशमने सर्पिर्वर्तते । तत्र तैलं पित्तं वर्धयत्युष्णवीर्य- त्वात्, कटुकषायत्वाञ्च लेष्माणमुपशमयति । त्वग्वर्णप्रसादजननं मृदुकरण- मेकाङ्गगतानां च व्याधीनां सर्वाङ्गगतानां च विबन्धभेदनम्, कण्डुकृमिहरम्, कोष्ठविशोधनम्, आक्षेपकानां च बाह्याभ्यन्तरायामज्जवगण्ड ग्रहाभिस्थूलानां व लेखनम्, मृत्तिकाभ्यवहारिणामवसन्नमृत्तिकानां वातश्लेष्मकृतानां च व्याधीनां सर्वेषामुपशमं नयेत् || स्नेहपानाशनैस्तै लमुपदिश्यते । वसा तु सर्वाभ्यवहाराणां परमधातुतुल्पवीर्यत्वात्सर्पिषो वातपित्तोपशमनी लेष्मा शिरोविरेचकजननी सर्वरसानां च धातूनां परमगुणगुणिता विशेषवती तत्प्रसवधर्मत्वाच्छुकस्येति । मज्जा तु रसशोणितमांस मेदोस्थि मज्जपरंपरोपयोगत्वाद्रसाद्यानां परम- धातुमभिनिवर्तयतीति | सा तु मज्जाक्षपे हि भिषजा नागाय दीपते । यो हि धातुः क्षयमुपगतो भवति तस्य च धातोस्तेनैव च धातुविशेषेण वर्धनं कार्यम् । मज्जां वातप्रशमनी श्लेष्मणो भूयः संवर्धनीति । अथ बलातैलादीनां सर्वेषां संस्कृतानामभिहिताच्चतुर्भागविहीनो विधिः । तैलसर्पिर्वसातृवृतानामुप- संस्कृतानामर्धपानां सवितव्यं भवति । व्याधितानामव्याधितानां द्विरंदपतीनां यथाव्याधिबलं सर्वत्र सात्म्यं वयो ग्रहणीबलाबलं वा रौक्ष्योक्ष्याकर्षापकर्षेण स्नेहपानं कार्यम् । स्नेहपानात्परमात्मभृति पथापूर्वोद्दिष्ट स्नेहपानेनोपरमेत | अभं पवागूं मुद्द्रयूषं वा यावद्वा पुरीषं संबध्यते मुद्द्रयूषस्नेहलवणं दद्यात् । घनमनवसंहतम स्निग्धवर्णमविच्छिन्नश्लक्ष्णं पाण्डुभावोगतमविदग्धमनुष्णमदुर्ग- न्धमित्येवं बलं श्वद्धममिविज्ञाय व्यहं मुद्गयूषरसं भोजनं च दद्यात् । सर्वसेकं च मुखबजं तैलेनोपहरेत् | सर्पिषा चास्य मुखमभ्यञ्जयेत् । एतेन क्रमोपचारेण संजातबलमांसस्य यथोक्तप्रमाणं प्रतिपानं दद्यात् । ततः शीतोपचारम् । अत ऊर्ध्वं विधोपचारमुपदेक्ष्यते । तस्य यथोक्तविधायाश्चतुर्भागमवधार- येत् । ततोऽध पादहीनां संपूर्णां दद्यात् | संपूर्णायाः स्नेहअतुर्भागमवतारयेत् । सतस्तरतमयोगे नव विधाः स्नेहाभ्यासोऽस्य पुनमसं, द्रोणेऽस्प पञ्चाशत्पल- प्रमाणं लावति सिरककरकपिञ्जलानां यथाप्रधानमवचारयेत् । ततो महिषवराह- ७४ पालकाप्यमुनिविरचितो- 18 उत्तरस्थाने- शरभशार्दूलखजियमराश्वतरवृषभोष्ट्ररुरुगवयगोधाश्वबिधशल्पकष्टमालकुररमां- सैर्यथोदिष्टप्रमाणैर संस्कृतं युक्तांम्ललवणं नातिस्निग्धं च भोजनं दद्यात् । तसः कुलीरशङ्खनकशिश्शुमाररोहित मत्स्यकूर्ममहाशफलपाठीनवर्मिणाम् तैलोद कपिप्पलीम रिच सैन्धवलवणसंयुक्तेन मातुलुकसविस्फार्जिते नार्जकपत्र- च्छन्नसुगन्धेन रसेन यथ्रोद्दिष्टप्रमाणेन भोजपेत् । एतैरेव मांसैर्यथोद्दिष्टेः मुक- स्पितेदेधितम रिच सैन्धव गृङ्गवेरगुड शर्करामाधुर्योपगतं सुसंस्कृतमुपकल्पयेद्वे- सवारम् | तेनास्य वर्धितशरीरस्य स्थिरकठिनमांसजाव्यायामास्यमर्थ च निषेच्यते । गोजाविमहिषीणां सुसारेण दना युक्तानि भोजनान्युपकल्पयेत् । तथा गुडकुशरादधिपिण्याकरससंयुक्तं पिण्डं भोजनं दद्यात् । तस्यैव बृंहित- शरीरस्प क्रमिकोष्ठहरं मूत्रबस्तिविशोधनं छविवर्णप्रसादनं सैन्धवसर्वाचिकाय- बारं सौवर्चलरोमकपिप्पलीम रिचशृङ्गवेरचव्याजमोद तेजोवतीपिप्पली मूलक- हस्तिपिप्पली चित्रकहिङ्गु विडङ्गपञ्चलवणसंयुक्तं यथोक्तप्रमाण मासवं सुरां वा प्रतिपानं दद्यात् । ततः प्रतिपानपीतस्प षड़ात्रोषितस्य पिप्पलीशृङ्गवेरमधु- तैलं सुरा गुड इत्येतत्षडङ्गप्रतिपानं ग्रहणीदीपनं रुचिकरं त्वक्प्रसादनं दद्या- त् । एवमेतेन विधिना पीतः स्नेहप्रतिपानभोजनविकल्पैर्विविविहितैः संरक्ष्यः । विशेषि (ष) तश्च नागानां मृगक्षणरक्षणं कार्यम् । पर्यवगताक्षं कवलकानां मृत्तिकाणां (नां) च विशेषेणाभिलषमाणं पिपासित- मार्गकुवलयवसाभिनन्दिनं दन्तिनं विशेषतः प्रवाहिनं भिन्नलिण्ड शय्यास्तम्भाः भिकामं प्रमेहवन्तमतिस्निग्धं विद्यात् । ग्रथितं पुरीषमलाघवोपपत्रं पर्यश्रुकमाध्मातं रूक्षवृत्तलिण्डं दुर्बलामिं सलि- लकाममतिप्रमायशीलमस्निग्धं विद्यात् । स्निग्धं मृदुस्निग्धविच्छिनं पुरीषं लालश्रवणहस्तैः सम्यक्परिवीजिनं प्रस कमेन्द्रियमानसं सर्वाहारजाताभिकामिनं सुस्निग्धं विद्यात् । ५८६ अथ प्राग्भोजनविधानमनुव्याख्यास्यामः || भोजनास्थापनेऽद्विकीयं द्रोणं पूर्वोदिष्टप्रमाणेन विधास्नेहं पापयेत् । ततः पञ्चाक्षं भोजयेत् । तेन नागस्याधःकायः प्रबली भवति, वातमनुलोमपति, ग्रहणी दीपयति, बलवर्णवृद्धि वोपजनयति, बातमूत्रपुरीषाणां च यथाकालं विसर्गमुपपादयति || यस्तु पूर्वमनं भुक्त्वा पश्चात् स्नेह ममुपिबति, सस्प नयनदन्तगात्रगता विकाराः १ क. ततोऽर्धा पादहीनां बृं° । ४ नेहविध्यध्यायः ] इस्त्यायुर्वेदः । प्रशान्तिमुपगच्छन्ति, वक्षसय बलवृद्धिमनुजनपति, पूर्वकाय: प्रवली भवती- त्पेतदनुभक्तिकं स्नेहपानमुपदिशन्त्याचार्या: ॥ . अत ऊर्ध्वं षड़तुविभागजं स्नेहपानविधिमनुव्याख्यास्यामः ॥ यदा तु ग्रीष्मे - विततमयूखः सविता मध्यमकोष्ठमुपगतो भवति, तदा वायुः भवलो भवति । वरपरुषोष्णभावात्कालस्य तद्वायुरभिभवति, वेदा नृवार- जानां नानाविधलिङ्गवेदनाश्च विकारान्कुरुते । तदा तैलमसंस्कृतं त्रिभागज- लसंयुक्तं मासमेकं खजाकमथित मच्छं दापयेत्पूर्वाह्णे | ततः प्राप्ते मध्याह्न चावगाह्य यथा चतुर्गुणसंयुक्तं तृणमुपयोजयेत्, विधां (ऋचास्मै पथावत्प्रमाण- विहितां दद्यात् । मृत्तिकारक्षणं च विशेषतः कार्यम् । एतमुपयोजयेत्, न बातदोषजा विकाराः संभवन्ति । तदा तैलोदकपानेन क्षुत्पिपासासहत्वं प्रसन्न- तनुरोमता ग्रहणीदृष्टिबलं मुखशोषं पित्तकोपचयेत् । रोगाभवो बृहत्कापता वारणानां भवति || अथ वर्षाकाले क्षीयमाण दिवसे मन्ददिवसकर विसर्गे निचितजीमूतसलील- विसर्गे कलुषनदीजलावर्त बहुलनाना मृदु शष्प मृत्तिकाभक्षण कृतैदोषैः क्षीणधातु- शरीराणां वारणानां नानाविधलिङ्गवेदना विकाराः संभवन्ति । तस्माद्यथोक्तम- माणमानुभुक्तिकं सर्पिस्तैलं यथाकालं पाययेत् । तेनैषां वातपित्तजा विकाराः शान्तिमुपगच्छन्ति । स्थिरकठिनशरीरा अनाविला: संभवन्ति । निरुपद्द- तवीर्याः संपूर्णदेहाश्च विशेषेण भवन्ति ।। अथ शरदि' दिवसकरकराभिनिर्दिष्टे जगति विहितवीर्यास्वौषधीषु सस्यै- बेहले भूमिभागे मन्दवृष्टिजलधर शब्द वीरुद्वनस्पतिवानस्पत्यानामसमत्वागत- वीर्यत्वादुष्णभूयिष्ठास्वौषधीषु तदा सर्पिःक्षीरपानं वारणानां प्रातः संविधेयं भवति तदा च क्षीरसाभ्यां निदाघसमुत्थाः पित्तप्रबलभूपिष्ठा विकाराः मशा- न्तिमुपगच्छन्ति || यदा जु हेमन्ते भिनजात इव विश्वंभरा इव बाष्पापमाणाः सरितः सपृष्ठ - जलमभिवहन्ति तदा यवसौवीरकसंस्कृतं तैलमुपदिशन्ति । तेनैषां श्लेष्मणः संजायमानस्य प्रवेगोपशमो भवति । वातश्लेष्मप्रशान्तिश्च भवति ।। शिशिरे यदा तु शिशिरपवनजातशेषे गजानां संजात बलवीर्याणा मौषधी- नामुपपोगाच्छ्छ्रेष्मणो भूयस्त्वं भवति । वारणानामत्पर्थं स्थूलशरीराणामिति ।

  • धनुश्चिह्नद्वयान्तःस्थः पांठो नास्ति कपुस्तके ||

१ क. देहा | २ क. ख. खजानम ° | घ. खर्जवम | ५८८ पालकाप्यमुनिघिरचितो--- [ ४ उत्तरस्थाने- प्रवेगमशमाच्छ्रेष्मणः पूर्वलिङ्गवं प्रायशो भवति । ततत्रिफलारससंयुक्त- मयथोक्तप्रमाणं तैलं पाययेत् । अनेन कफजा विकाराः मशान्तिमुपगच्छन्ति । अथ वसन्ते संजात बलवीर्यास्वौषधीषु प्रमुदित विहगेषु पुष्पभारावनसशा- खिष्वाम्रकुरबकवनखण्डबहलेषु द्विरेफानुनादिषु वनदेशेषु द्विरदपतीनां त्रिभागमसनायुक्तं तैलं द्वापयेत् । पूर्वोद्दिष्टसामान्यक्रियाविधिग्नुष्ठेपो भवति । अनेन च मातङ्गाः प्रहृष्टा दीप्ताम्मयोऽनुपहतवीर्या यवसाभिनन्दिन शुद्धमूत्र- बस्तयः प्रसन्नवयसश्च भवन्ति । इत्येष षडृतुपानविधिर्विहितः ) पूर्वाचार्यै- रिति । आस्वादे मधुरा विपाक ईषत्तिक्तकटुकषायां च व्युपगतफेना नातिबल- वती मुरो तच्छील्याभिपूजिता भिषग्भिरुपयोज्या नागानां भवति द्रोणे ड्याढकं तु पयः सर्पिषोऽघटकं विनीय दापयेत् । अर्थव द्रोणे ततः प्रभृति यथा- प्राणप्रमाणेन पयसः सर्पिषश्च वृद्धिरनुष्ठेपो भवति । एवमेतत्सर्पिः क्षीरपानमध्व- कान्त स्तच्छविरदुर्बलकृष्यबालबलक्षीणभममथित विष्कताकर्यातिनीतभारक्का- न्तधातुको पद्दत शोणितपित्तपित्तातिसारविषसंसर्गोपहतदेहगात्ररोगाभिभूतानां मदपरिस्रावक्षीणानां क्षीणदेहानां नव (प्र)हाणी प्रशस्तं भवति । न तु कान्तपीत- पानीयमूर्च्छित श्लेष्म गुल्ममूत्रापघातापष्टमेही कृमिकोष्ठ्यामाशयविकारगलग्रहाव. काभिभूतानाम् । मृत्तिकाभ्यवहारिणां (च) क्षीरपानममदेयं भवति । मस्तिष्क मज्जा घृतनवनीतं तिलतैलं फलतैलमेदोवसाः सर्वाण्येव च यथो. द्दिष्टानि च प्रमाणतः पयांसि रसांश्च जाङ्गलभूशपानां च महूति कटाई समा- लोड्य मृद्रग्निना पचेत्, शनैर्दर्थ्याऽवघट्ट येत् । तत्संजाल फेनमभिगतद्रव्यरसं वृत्तगुलिक मात्रानुपहतमविदग्धमभिविज्ञाय दर्जा तदोषधमुन्नृत्योद्वर्तनकृत- मादाय तत्र मृदुपाकं तैलं पक्त्वा व्रणविधिषु योज्यम् । नागानां बल्पं स्थिरी- करणं भवति । तदा मध्यमपाकं बस्तिनस्येषु प्रयोगकुशलैर्यथाविधिविहितम् । इहाऽऽचार्यैरम्पङ्गसाधनार्थं च खरपाकं प्रशस्यते । तत्राभ्यङ्गमङ्गमत्पङ्गाश्रयव्या- घिमशमनं क्रियाप्रयोगकुशलं मयुक्तं मृदुकरणमध्यं व्याधितृष्णापशमनं प्राडु राचार्याः । तत्र सहस्रपाकं प्रधानमुपदिशन्ति | शतपार्क मध्यम्, दशावरे, विंशत्यपरे, कनीयन (?) स्नेहानुगतद्रव्य निष्पमं सततभावनात् । संयुक्ततैलद्र- व्यकपालपालं काष्ठवर्मसंसर्गोपगम तैलैनित्यमत्र तैल विधानं कार्यमभ्यार्थम् । . - अत ऊर्ध्वं सद्यः स्नेहविधिमनुव्याख्यास्यामः || १ क. °या चेत्युप ° । २ क. रामच्छी | ३ क. नं वाऽऽहु° । स्व. नं चाऽऽहु° 1 ४. कोहविष्यध्यायः ] इस्त्यायुर्वेदः वराहवसापिप्पली लवणमज्जावृततिलपिष्टसंयुक्तं सद्यः स्नेहः | वराइजमांस- मूलक बदरद धियुक्तं सद्यःस्नेहः | पिप्पलीमरिचगृङ्गवेरचव्याजमोदस्थूलमत्स्य- वसातैलैर्यवागूः सद्यःस्नेहः । स्थलकुक्कुट वराहमांससंयुका कुशरा सद्यः स्नेहः । मेदोमेडुकीमत्स्यरससंयुक्तः पायसो वा सुचःस्नेहः । पयोऽनुपान गुड तैलचूर्णसं- सिद्धां शरां भोजपेत्सद्यःस्नेहः | सुसंस्कृतं वेसवारं भक्षितवतः फणिज्ज- करससंयुक्तां सुरां पाययेत्सद्यः स्नेह | दधिपयोयवकुलत्थबदरचूर्णसिद्धं फाणितगभं गुडसंयुक्तं सद्यः स्नेह इति ॥ यदा व्यायामयोजितखेदानां पर्वतारोहणादध्वगमना परिखिन्न देहानां सशर्करं चाध्वगमनं मधु सेवमानानां स्थानप्रतिरुद्धानां दण्डप्राजनवृक्षलोष्टका- ष्ठाभिघातश्चातिमात्र विहितविच्युतभप्रशाखानां वाताद्द्वात्रस्तम्भापरिणमनचल- नलङ्घनहरणीय स्तम्भनीयेषु व्यायामव्यवायसमुत्थेष्वेवमादिषु विकारेषु संभ्र- मजनतवेदेषु गात्रगतेषु च विकारेषु प्रदेयोऽभ्यङ्गः सर्वगतः स्नेहोऽस्य मादवें जनयति, छविं प्रसादयति, लिक्षायूकाञ्चोपहन्ति, रोमकूप विष्टः स्नेहः स्निग्धो- ष्णस्वेदनमार्दवमुपजनयति, शिरास्नायवस्थिसंधिपेशीनां प्रसाद मभिनिवर्तयति । चतुर्विधः स्नेहोऽभ्यङ्गेषु योज्य: । अथ शिशिरे सुभगकाले हिमपतनजातवेदाः संस्तब्धशरीरा जडीभूतकरचरणप्रदेशा यदा भवन्ति द्विरदाः, तदा तेषां विलतैलाढक किण्वगैरिकदशपलं सामुद्रलवणपञ्चपलं च चूर्णीकृत्य हर्षादि पेष- यित्वा मन्दामिनाऽधिश्रित्य चैतत्त्वथितमभिज्ञायावतार्थ शिरोवर्जं सर्वकायम- भ्यञ्जपेत् । घृतेन शिरः । ऋपहं चैवं प्रयोजयेत् | तेनास्य च्छविर्न परिपाट्यते, वातात पहिमपतनसहिष्णुर्भवति । न चापि वातपित्त निमित्ता विकाराः संभवन्ति । यदा तु प्राजनाङ्कुशाभिघातैः शिरःकर्मकृतैः प्रलेपैः क्षारैर्वा नानावि- वेदना: कदम्बपुष्पीविद्युन्मालिवल्मीकपिटका: संभवन्तीत्येवमादयो विकारा नेत्रगताः शिरोगताश्च, तेषामुपशमन निमित्तमभ्यङ्गः सर्पिषा कार्यः । तेन घना- तिचारान्सम्पम्वेत्ति तथाऽक्षीणि रोहन्ति मूर्धजातवरमस्त ककेशाचा- स्योपजायन्तेऽलंकाराचेतीत्यर्थं शिरोम्पङ्गं दद्यात् । यदा तु प्रश्रु (सु)तक- टमदराजिविभूषित स्पावकटमुख विशुद्धिस्तदा कटबस्ति विधानेन कटविशोधनं कार्यम् । उभयतः कटविशुद्धश्रो (स्रो ) तोमुखस्प वारणस्य यथावेगोपगतं दानं सम्पप्रवर्तयति ॥ अत ऊर्ध्वं तस्प बस्तिदाननासिकागुणान्वक्ष्यामः || कर्ण नयन ग्रीवामन्याकट मुख दन्तवेष्टतालु जिल्हा क्षिशिरोदन्तार्ध्व भागजा जत्रु पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने- जा विकाराः प्राजनाङ्कुशाभिघातजाश्च विकारा न संभवन्ति । वयःस्थापन- स्वरवर्णजननं रोमवर्णप्रसादच्छवीजननं धमनीशिरास्नाय्वस्थिमांससंधीनां च स्थिरीकरणं नस्पकर्मण्यस्य विधानम्, कर्मणोऽस्य वा विधानम्, गुणाच व्याख्याताः || अत ऊर्ध्वं बस्तिगुणान्वक्ष्यामः || यथावत्तस्य विधाडपरां शकटिकाशाखावातभप्रविच्युतममथिताष्टीव्यला- कुलवंशवक्ष्य रूप (त्र्प) स्थिजघनकलाभागेषु सर्वाङ्गगतेषु वातविकारेषु प्रशस्तो बस्तिः । तस्प विधानं यथाविधबस्तिसिद्धौ वक्ष्यामः । उत्कृष्टक्षयभागेषु शय्यामा- गोपगतानां ये व्रणा रुधिरमस्त्राविणः, तोदभेदपरिकर्षण दाहपूरयसिका(?)- न्विताश्च कण्डूबहुलाः पिच्छिलपरित्राविणः । तेषां प्रशमनार्थं यथागुणस्नेह- प्रविचार: पूर्वमेवोको द्विव्रणीयेऽस्माभिरिति । अविदितपुरुषरक्षणार्थं, सर्प- कीटपिपीलिकारक्षणार्थं, दण्डाङ्कुशप्रतोदनरक्षणार्थं सायकप्रपतनरक्षणार्थं, सुमनोदुर्मनस्त्व प्रत्यवेक्षणार्थं च सर्वकालं मनःप्रल्हादनो दीपः कार्यः | तस्मा- भित्यं संनिहिततैलौषधविधानं वारणाय विधेयं भवति निपं भिषजा | यदा- ण्डकोशो मदाभिभूतस्य तीक्ष्णोष्णभावान्मूत्रस्प सततप्रसेकात्पुष्पित्तो भवति, तदाऽस्य परिपोद्यते छविरभीक्ष्णम्, ततोऽस्य द्रोणे पलप्रमाणेन गैरिकचूर्ण- संयुकेन घृतकुडवेनाण्डकोश निर्वापणार्थमभ्यङ्गं दद्यात् । अथाभ्यनार्थं पत्रभङ्गीपं तैलं व्याख्यास्यामः । सौभाञ्जनकैरण्डा ग्रिमन्यतर्कारी सुरसानिर्गुण्डी कर्णिकारसीक धल्पर्ककुबेरा- क्षीणां प्रत्येकं पत्रभङ्गं जर्जरं समुपकल्प्य तेषां रसानां त्रीन्भागाभिष्पीडयेत् । तत्र देयं चतुर्भागं तिलतैलमनुपहवं महति कटाई ताम्रमये कृष्णापसे वरे बरपाकं विपाचयेत् । वातसंपूर्ण कोष्ठानां वाताभिभूतशरीराणां गात्ररोगेषु सर्वेषु विशेषेणाभ्यद्गार्थं तैलमेतदग्रतः कार्यं भवति ।। अथ बलातिबलातैलमनुष्पाख्यास्यामः । बलातिबलापलशत मर्पा विशविमस्थे जर्जरीकृत्प सुरक्षालितं विपाचमेत् | यतश्चतुर्भागावशिष्टं नस्वास्थापिनं संसंवर्तितशरीरं निष्काथ्यावतारयेत् | १ क. "सासम॰ । ४ स्नेहविध्यध्यायः ] इस्त्यायुर्वेदः । सब गर्वा पयसश्चतुःप्रस्थे मधुकभद्रदारुणोऽर्धपलं पेषयित्वाऽधि त्रयेत् । प्रस्थानपञ्चात्र तेलं पञ्चमालोड्य पाचयेत् । तदनुपदग्धं सिद्धमवतार्थ बस्ति- कर्मपानाभ्यङ्गनस्य कर्मसूपयोज्य पथार्थं सिद्धिर्भवति । अथ· वज्रक तैलविधि व्याख्यास्यामः । बलात्तिबलयोः पलशतं खण्डशः कल्पयित्वा विंशतिमस्थेऽपामधिश्रयेत्, चतुर्भागावशिष्टमवतार्य निष्काथं तत्राऽऽवपेत् | देवदारुमधुकरास्नाजीवक- र्षभकाकोलीमुद्द्रपर्णीमाषपर्णीमेद। महामदे। छिन्न रुहाकर्कटगृङ्गीपस्याकाकनाशा इत्येतेषामौषधानां कार्षिकान्भागान्कृत्वा पयोष्टगुणं निष्काथ्यानूपानां मांसानां पलशतप्रमाणं पञ्चमं तैलप्रस्थं कृत्वाऽधि श्रयेत् । तद्यथार्थसिद्धमवतार्य सर्ववात- जाना विकाराणां निबर्हणार्थं दद्यात् । एतेनैव निष्काथेन प्रतिवापौषधैश्च पयो- जाङ्गलरसनिहितैः सिद्धं सर्पिः कृत्वा पित्तजानां विकाराणामुपशमनीयं बला- वहं मंदसंजननं दद्यात् | अथ त्रिवृतविधिमनुव्याख्यास्यामः | द्विपञ्चमूलं वदंष्ट्रा द्विदर्भ द्विगुच्छं द्विशैरेषकं वत्सादनीशतावरीकुलत्यय- चबदर श्रीपर्णीमधूकान पूर्वादिष्टममाणं निष्कायं कृत्वा सर्वमधुरमतीवापः | अनन्तावनफुटलटं द्राक्षासवलोषहरिवरसरलभद्रदारुव्याघनखरास्नाकुष्ठतगर- हरेणुकापिप्पलीगृङ्गवेरचव्यात मालपत्र नलिकोशीरमञ्जिष्ठादारुहरिद्राणां सर्पि- स्तैलवानां प्रस्थे प्रतिवापं कार्षकमौषधानां भागं कृत्वा चतुर्गुणेन पयसा संयोज्य विंशतिपलकं मांसप्रमाणं कृत्वा जाङ्गलानूपोदकानां रसं त्रिगुणं खजा वमथितमवतार्य ततो नकमहिषवराहशिशुमारवसानामुपदानं कृत्वा यथार्थ कटा हेऽधिश्रयेत् । तं मन्दामिना सिद्धं यथाक्रममवतार्य सिद्धलक्षणसंपनं फनीपसं तृवृतमाचक्ष्महे | ततस्तद्वातसमुत्थानां शरीराणां च हस्तिनां नस्य- कर्माभ्यङ्गपोजनोत्तरपानेषु हितं तयथार्थमेवं विधानामन्येषां च प्रयोजयेत् । इत्येवं तृवृतविधिराधः कनीयान्व्याख्यातः || अधाशीतिव्यञ्जनस्प वायोर्निबर्हण कोष्ठानुगतशरीरस्प च वापोर्विशे- षतः मशमनंं जलघरसलिलविसर्गादद्भिराप्यायितायाँ मेदिन्यां बस्तिनस्या- भ्पनाच्छपानादिषु सततमुपयुज्यमानं तेजोबलवीर्यसंपादनं चाऽऽयुषश्च प्रत्या- नपनं रसशोणितमांसमेदोस्थिमज्जा शुक्रक्षयावसभानां च बलक्षीणमदक्षीणो- त्कर्णकवातग विहस्त ग्रह दन्तरोगपादरोगगात्ररोगातिदेहाना बातस्कन्दबापालकाप्यमुनिर्विरचितों- [४ उत्तराने याभ्यन्तरायाममर्दितशरीरजवगण्डकशीतकष्कमानां वा तथा विनयकर्म- दुःखार्थदुर्विरि- निर्वेष्टिति पिष्टी- संभवानां व गाढबन्धमबद्धानामुन्मथितममथितसंकिष्टनिहित तानां निर्मुमनिर्बद्धताभिहि(ह) तभग्नावनत विच्युत (?) एवं स्थिति विमथिता नामांगन्तूनां गात्ररोगाणामुपशमनार्थं त्रिवृतविधिर (म) त्र व्याख्यास्यामः । कृष्णश्वेतकषायवर्णानां तिलानां तैलमुत्पाद्य, अथातलीसपेपै- रण्डतैलान्युपादाय गोजाविमहिषीणां सर्पिश्च पुनमंहिषरुरुपृषत गोजा विखरोष्ट्र- व्यामसिंहद्वीपितरक्षुश्वाविच्छल्पकवराहशिशुमारनक्रपाठीनति निशमकर कच्छ- पचर्मिणाम जगरगृगालवानराणां यथाप्रधानं यथालाभं वसाः संहृत्य, एतेषा- मेव च महिषादीनां सत्त्वानां मस्तिष्कं प्रत्येकभाजनस्थमुपकल्पयेत् । गोजा- विमहिषाणां सरभितृणनिषेविणां माणवतां प्रभूतयवसाहाराणां पर्यास्युपहार्य महति कटाहे महास्थाल्यां वाऽधियेत् । पक्त्वाऽष्टभागावशिष्टं पयोऽवतार्य शीतीभूतं दधिवद्धलवद्भिः पुरुषैः कन्याभिर्वाऽवमथ्य क्षीरघृतमुत्पाद्य प्राज्यमेवं क्षीरघृतकरणविधिः । तथोदकानां मत्स्यनकशिशुमारपाठी नचर्मिपाटलाक्ष वा विच्छल्प करोहित कर्कट के ल्लिसत्कूर्माणां च निर्यूहं कटा हेऽधिश्रयेत् । पक्त्वाऽ- स्याष्टभागावशिष्टं प्रकल्पयेत् । तथा जाङ्गलानां लाव कतित्तिरवर्तिकककुभक्र- करकपिञ्जलबहिणकुक्कुटानां निर्यूहान्कृत्वा तद्रव्यं संस्कृतानुपाचोदकानां च हंसकारण्डव चक्रवाक कारनन्दी मुखाटाबक बलाकामद्गुक्रौञ्चपूर्वादीनां यथा- लाभं स्वपाता सुसंस्कृतान्खजावमथितारसानुपकल्पयेत् । पवबदरकुलत्थम- धुक श्रीपर्णीसणबीजाद की महत्पञ्चमूलविदारिकन्दादिकं च वर्ग पूर्वोदिष्टेन प्रमा- णेन कनीयसखिवृतस्य यथोद्दिष्टं प्रमाणं मन्दाग्रिसिद्धं निष्काथं नखावस्था- पिनमुपकल्पयेत् । स्थानासन योगाभ्यां द्विपानां देशकालपरिणामे सति ॥ com अयोचित क्रियास्वपहतवीर्या सिण्ण(?) महौषधगणमत्र व्यारुपास्पामः || जीवकर्षमको मुद्रपर्णीमेदाछिन्न रुही क्षीरका कोली पयस्याकर्कटीकाक नासारास्त्रामहामेदापष्टीमधुकानन्तासारिवासरलभद्र दारुहरिद्रवरुण नागपुष्पम लिष्ठारक्तचन्दनोशीरकुष्ठत गरव्याघनस्वशतपुष्पामांसीपत्रहरिवरेकुकुमकुटनटभ- द्रमुस्ता सूक्ष्मेलास्थूलैलाखर्जूरद्राक्ष पिप्पली मूलचव्याजमोदतेजोवती वि वेराणां यथाप्रमाणमनुविधाय दृषदि पेषयित्वा लक्ष्णमौषधगण मेकी भावमुप- कल्प्प पर्याांसि सर्पिस्टेलवसामज्जा वा त्वेकीमावमुपकरुप्य मन्दाग्रिसिद्धं मध्यमावरोत्तरपाकं यथाविधि साधयित्वा तेनैव च क्रमेण रसमायाभिर्यूहान्पु-

  • 'अत्र किया पाठलुटितसिष्यध्यादशेषु' इति प्रतिभाति ॥ १. दानाध्यायः ]

इस्त्या॑युर्वेदः । मरधिअयेत् । एवं सहस्रपाकमुत्तमम्, शतपाकं मध्यमम्, अवरं दशपाकम्, भिवृतं साधपेदिति । तत्र श्लोकः- एवं मया स्नेहविधिः मकल्पितः प्रमाणविद्भिर्विहितों यथार्थतः ।। यथाविकारं स यथार्थतः क्रियां, गजेषु कुर्याद्विषंजां वरस्तथा ॥ इति । इति श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचने श्रीपाठे चतुर्थ उत्तरस्थाने स्नेहविधिकथनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । " ऋषि प्रश्नविदां श्रेष्ठमादित्यसमतेजसम् || अङ्गराजी महाबुद्धिः पालकाधं महाजसम् ॥ १ ॥ मुखोपविष्टं वरदं कृतजप्यं कृताञ्जलिम् || उपसंग्रह चरणौ पप्रच्छ प्रयतो मुनिम् ॥ २ ॥ प्रजाच हितकामस्त्वं नित्यं धर्मचिकीर्षया ॥ रक्षणं च परो धर्मस्तत्र युक्तोऽहमक्षसा || ३ || तन्मे बलममित्रघ्नं दन्तिनो दत्तवारणः || तैरिषं पृथिवी लब्धा समुद्रवसना मया ॥ ४ ॥ तेषाममितसत्त्वानां न किंचिदिह वर्तते || मयमन्यत्र रोगेभ्यस्तथैषां भयमुत्तमम् ॥ ५ ॥ तेषां पुरस्ताभिखिला चिकित्सा कीर्तिता म ( त्व)पा ॥ महं शुश्रूषवे सम्पग्भगवन्व्पक्तलक्षण ।। ६ ।। बस्तयो हि चिकित्सार्धं व्यापित्वात्सर्वमेव वा ॥ तेषां विधि विशेषेण भगवन्मब्रवीतु मे ॥ ७ ॥ मे तस्प तद्वचनं श्रुत्वा पालकाप्मस्ततोऽब्रवीत् || उवाच निखिलं त्वेवं विधिवत्सिद्धिदायकम् ॥ ८ ॥ गुणानुपद्रवश्चैिव कृत्याकृत्पविनिश्चयः ॥ येषु वा स्थापनं कार्यमनुवासनमेव च ॥ ९ ॥ केवलं यानुवास्पा ये येषु वा स्थापनं हितम् || सत्र द्रव्य प्रमाणानि स्नेहबस्तिनिकहयोः ॥ १० ॥ . पालकातो- प्रमाणं खेहकाळाथ भेषजामां तथैव च | विधिसंस्कारयोगाथ स्नेहपाकश्च सत्त्वतः ॥ ११ ॥ व्यापदः सिद्धयश्चैव परिहारस्तथैव च ॥ कार्याकार्यकरं ज्ञानं वृत्सर्वमुपदिश्यते ॥ १२ ॥ बस्तयो हि चिकित्सार्धं सम्पादत्ता विजानता |॥ रुजमाशु निगृह्णन्ति दोषाणामाशु शोधनात् ॥ १३ ॥ कोष्ठं न खन्यते चैव दौर्बल्यं न च बाधते ॥ न च दोषाः प्रबाधन्ते दुष्टाश्चौषधपानजाः ॥ १४ ॥ अजीर्णे जीर्णमित्येवं न च शङ्का प्रबाधते || अनुपानं च हरणं दोषाणां बस्तिना भवेत् ॥ १५ ॥ बृंहणं स्नेहनं बल्यं मनसश्च प्रसादनम् || जववीर्योपपत्तिस्तु सहित्वं सर्वकर्मणाम् ॥ १६ ॥ बलेन्द्रियविवृद्धिस्तु तथा व स्मृतिमेधयोः || उपलब्धोपलब्धिस्तु पथावत्परिकर्मणि ॥ १७ ॥ वलयोपान्त्यशैथिरूपं जरा वा न गजोत्तमम् || मेदोन घर्षपत्याच बस्तिभिः स्थिरतां गतम् ॥ १८ ॥ स यथा शीर्णपत्रोऽपि वृद्धवृक्षोऽथ कुक्षरः ॥ समये वारिणा सिक्तो हरिताङ्गुरकोमलः ॥ १९ ॥ तरुणो जायते सिमं पुष्पवान्बलवानपि || एवमाप्यायते हस्ती बस्तिना संप्रदर्पितः ॥ २० ॥ धात्विन्द्रियोजसा पुतस्तथा वै बस्तिमान्भवत् || अपरे जघनं वंशो विशेषेण तु दन्तिनाम् ॥ २१ ॥ तेषां निर्ग्रहणार्थीय मलिश्रेष्ठोऽभिजापते || श्लेष्मजान्पित्तजांश्चैव साधयेत्साघुपोजितः ॥ २२ ॥ नास्त्पन्यतादृशं कर्म हस्तिनां बस्तिनः परम् || आनद्धो मृत्तिकानग्धः क्रमिकोष्ठी तथैव च ॥ २३ ॥ एका बाधते यस्य सर्वाङ्गमपि वायुना ॥ रुद्धमूत्रपुरीष कानो मानस्वथैव च ॥ २४ ॥ सर्वत्र विहितो बस्तिपनो बलवर्धनः || लाघवस्योपजननः समेषु विषमेधु वे ॥ २५ ॥ "दामाध्यायः ] इस्त्यां सर्वप्रदेशमाओोगान्सर्वंशश्च निरस्पति || चिरस्थितारमशमपेदम्यञ्जनविमर्दनैः ॥ २६ ॥ प्रदेहे रसपानैश्च स्वेदैर्वाऽपि पृथग्विधैः ॥ नस्यतो मुखतश्चैव स्नेहपानैर्यथाविधि ॥ २७ ॥ बस्तयः परमास्तेषां हिता रोगनिबर्हणाः || पास्तु पूर्वं विनिर्दिष्टा कोष्ठे वै विंशतिः शिराः ॥ २८ ॥ बिसनालप्रतीकाशा दन्तिनः सर्वदेहगाः || याश्च नाडीसमुत्थानाः कण्ठनाडीबहिःसृताः ॥ २२ ॥ ताभिः संचार्यते स्नेहः स्वं स्वं स्थानं तथा तथा ॥ पथा ग्रीष्मेऽथ मध्याह्ने शादत्ते वारि भास्करः ॥ ३० ॥ तथा पानादिभिः स्नेह: पारंपर्येण जीर्यते ॥ स्नेहयेश्च दृढं स्नेहो रोगांश्च विनिवर्तयेत् ॥ ३१ ॥ न च पाककृतान्दोषानुत्पादयति कांश्चन || पक्काशपगतस्यास्य पद्वीर्य तेजसेरितम् ॥ ३२ ॥ ततस्तज्जायते क्षिप्रमपानाख्येन वायुना || ततस्तदखिरादेव समानः प्रतिपद्यते ॥ ३३ ॥ समानेन तु विक्षिप्तं व्यानं चाऽऽप्रोति तत्क्षणात् ॥ व्यानात्पुनरुदानं तु तथैव समवाप्नुते ॥ ३४ ॥ उदानानन्तरं चैव प्राणमाप्नोति तत्क्षणात् || क्षिप्तं वत्प्राणविक्षिप्तं सर्वधातुषु लीयते ॥ ३५ ॥ 'रसादिषु यथायोगं कुरुते धातुतेजसाम् || बलमारोग्यवर्णं च लघुत्वं चैव दन्तिनः || ३६ ॥ समलं वाऽपि यत्किंचिद्यदपानो निरस्पति || प्रथमः स्नेहबस्तिः स्पाद्धस्तिवंक्षणमार्गयोः ॥ ३७ ॥ स्नेहनः शोधनश्चैव द्वितीय स्त्व मिदीपनः || तृतीपस्तु बलं कुर्याचतुर्थी रसबृंहणः ॥ ३८ ॥ वृंहयेत्पञ्चमो रक्तं षष्ठो मांसं विवर्धयेत् ।। मेदोस्थिवृंहणो ज्ञेयः सप्तमंः पुष्टिवर्धनः ॥ ३९ ॥ अष्टमश्च विशेषेण नवमश्चापि वर्धयेत् || मज्जा शुक्रौ यथायोगमित्येते नव बस्तयः ॥ ४० ॥

५९५ पालकाप्यमुनिर्विरचितो— नागानामिह निर्दिष्टा विस्तरेण पथाकनम् || ऐषां दोषाः समुबूता मज्जा शुक्रसमाश्रयाः ॥ ४१ ॥ यथोक्तद्विगुणा देवास्तेषामेतेऽत्र बस्तपः ॥ यस्मादनुवसत्यक्षं जीणं चापि निरस्पति ॥ ४२ ॥ अनुवास इति रूपातिं लभते तेन कर्मणा ॥ यस्मानिकपत्याच दोषान्पकाशपस्थितान् ॥ ४३ ॥ मलापहरणात्सद्यो निरूह इति कीर्तितः ॥ उत्तरं बस्तिमिच्छन्ति मेढे यस्तु विधीयते ॥ ४४ ॥ एंष कायम शुद्धौ स्याच्छीघ्रं यो विनिवर्तते ॥ [ ४ उत्तरस्थाने- न चेभिवर्तते काले भूयो दानं मशस्पते ॥ ४५ ॥ अनुवासो निरूहस्तु तथैवोत्तरबैस्तिकः || त्रिविधो वक्ष्यते बस्तिर्गुदमे समाश्रितः ॥ ४६ ॥ तत्र बस्तिर्न दातव्यो विषदुष्टाय हस्तिने || नित्यं रोगभयार्तेभ्यः पानार्तेभ्यस्तथैव च ॥ ४७ ।। मूर्छापिपासादुष्टेभ्य: स्नेहपीवाय दन्तिने || प्राक्छार्दमोहदुष्टेभ्यो ये च स्युः पादरोगिणः ॥ ४८ ॥ स्वभावा हुर्बलामिभ्यस्तथाऽतिस्थविराय च || अत्यर्थ चातिबालाय बस्तिर्न स्यात्कथंचन ॥ ४९ ॥ बस्तिदानपरिक्वेशं कदाचिदिह ये गजाः ॥ न सहेयुरसात्म्यत्वाच तेषां वस्तयः स्मृताः ॥ ५० ॥ येषां चापि प्रणिहितो नोजो किंचिदुपाहरेत् ॥ कुर्याद्वा महती पीडां न तेषां बस्तिरिष्यते ॥ ५१ ॥ न कफे स्नेहबस्तिः स्पान्मेदुरस्प तथा नृप ॥ रूक्षणीये (*न विधिना ) पाण्डुरोगाश्च पे स्मृताः || ५२ ॥ कुष्ठगुल्मप्रमेहाश्च तथा विद्रधयोऽपि च ॥ . अन्येषां चैवमादीनां विदध्यात्रानुवासनम् ॥ ५३ ॥ अतस्तु विपरीताय बृंहणं येषु शस्पते ॥ धार्यन्ते में च दोषेण न तेष्वास्थापनं स्मृतम् ॥ १४ ॥ कुष्ठ कम्पतियुक्तेभ्यो सूर्छायां तमके(?) तथा ॥ क्षते क्षये च घातूनां पिपासा तथैव च ॥ ५५ ॥

  • शुविहान्तर्गता वर्णाः कपुस्तकांनुसारेण लिखिताः, स्वभपुस्तकयोस्तु रिक्त

एव प्रदेशः स्थापितः । १ क. येषां । २ क. 'वस्तयः || जि । इस्त्यायुर्वेदः । सर्वत्र बस्तिर्न भवेविको खाथवेतरः || सामान्यं व विशेषं च बुद्धया ( ध्वा तु नृपसत्तम ॥ ५६ ॥ मूलं चैवानुबद्धं च पृथक्व युगपरिस्थतम् || व्याधीनामुपपश्येतु देशकालो तथैव च ।। ५७ ।। राजंश्चतुर्मिर्युक्ताप पोदे: साध्याय हस्तिने || आरम्भेण यथोक्तेन विधिनाऽऽरम्भ इष्यते ॥ ५८ ॥ १ बलिदानाध्यायः ] प्रशस्ते तिथिनक्षत्रे मुहूर्ते चापि पूजिते || कृत्वाऽऽहुति सपुण्याई स्वस्ति वाच्य द्विजोत्तम्मन् ॥ ५९ ॥ स्थानं सबाहुयां च पुरस्तात्रतमिष्यते || उन्नतं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ ६० ॥ त्रिपदीच क्रमं बद्ध्वा गजपेचकसंमितः ॥ कार्यो माङ्गल्पवृद्धिश्च सुनिविष्टः सुसंहतः || ६१ || भिषक् तत्रोपविष्टस्तु पीढयेत्सुसमाहितः || सुखारोहावरोहश्च बस्तिभूमाववस्थितः || ६२ || तत्रोपविष्टः सुमना लघुइस्तो जिसेन्द्रियः || भिषक् प्रपीडपेद्धस्ति निरीक्ष्य च यथाविधि ॥ ६३ ॥ वाक्षं वा वैणवं वाऽपि लक्ष्णं च गुलिकामुखम् ॥ तिन्दुकस्याश्च कर्णस्य मधुकस्य धवस्य च ॥ ६४ ॥ भूर्जस्पन्दनयोश्चैव सारैर्नेत्राणि कारयेत् || द्वावरली भवेदोष्ठं स्वनुपूर्वसमाहितम् ॥ ६५ ।। •मध्यमं तु भवेन्नेत्रं द्विचत्वारिंशदङ्गुलम् || षडङ्गुलं जघन्यं तु मध्यमात्परिहापयेत् ॥ ६६ ॥ षोडशाङ्गुलमेवास्प नाहो (हः) श्रेष्ठस्प मानतः ॥ उद्दिष्टमेतनेत्राणां प्रमाणं वक्ष्यते नृप ।। ६७ ।। ये प्रमाणाभ युज्यन्ते ज्येष्ठमध्याधमा गंजाः ॥ पेचकस्योपरिष्टाच त्र्यस्न्थोऽधस्तात्तथैव च || ६८ ॥ ●ाकुलवंशमानेन नेत्रमायामतो भवेत् ॥ नेत्रमूले च कर्तव्या कर्णिका द्वादशाङ्गुला ॥ ६९ ॥ १ क. पायैः । २ क. बुद्ध्वा । ३ क. ख. घ. वायं C बलाक्षो(?) सर्व प्रवेशये चैत्र शुद्ध नागस्य बुद्धिमान् ॥ ७० ॥ इति समर्पिता कृत्वा तत्र नेत्रं निबद्धपेत् || उत्तमाघममध्यानां श्रेष्ठमध्यमकन्यसैः ॥ ७१ ॥ नेत्रच्छिद्राणि कार्याणि सामान्यामलकीफलैः ॥ वल्यस्तु विस्र एवाऽऽहुर्गुदे नागस्य भूपते ॥ ७२ ॥ उत्तमस्य भवन्त्येताः षोडशाङ्गुलविस्तृताः ॥ अंष्टमागेन हीनाः स्युर्मध्यमस्य प्रमाणतः ॥ ७३ ॥ मध्यमा (:) सप्तमो भागो जघन्ये बलपः स्मृताः ॥ चतुरमीत्र्यरतीनां वलयो विद्धि संमिताः ॥ ७४ ॥ अङ्गुलानि दशाष्टौ च प्रमाणेन पृथक् पृथक् ॥ अष्टारनीषु विश्लेयो वलयोऽष्टादशाङ्गुलाः (?) ॥ ७५ ॥ आदानी प्रथमा तासां द्वितीया तु प्रवाहिनी (णी) ॥ संकोचनी तृतीया च वलपस्तित्र एव हि ॥ ७६ || तेषां नेत्रप्रमाणानि वलीनामानि कारयेत् || स्रोतःप्रमाणान्येतेषां नेत्राणामनुपूर्वशः ॥ ७७ || परिणाहस्तु कर्तव्यः संविभज्य यथायथम् || स्रेहे या मुखतो मात्रा सा देया त्खनुवासने ॥ ७८ ॥ यथावर्ष्यप्रमाणेन यथायोग्यविरोधि व ॥ स्थानं माङ्गल्पवाक्षं च पुरस्तात्रतमिष्यते ॥ ७९ ॥ उभयं पृष्ठतः कार्य पक्षयोश्च समं भवेत् ॥ तत्र स्थाने सुखं तिष्ठेद्वारणः सुखयन्त्रितः ॥ ८० ॥ पक्षपोश्च पुरस्ताच पुरुषैः स्वैरधिष्ठितः || ततो विश्वासपन्तश्च क्षमपन्तश्च तं गजम् ॥ ८१ ॥ परिस्टशन्तश्च करैस्तिष्ठेपुः परिकर्मिणः ॥ यचं नेत्रकराचाभिः शान्तिभिः क्षमितस्य च ॥ ८२ | तथा वासितवालय कर्तव्यः स्यादुपक्रमः || सुबधितनवं हस्तं सर्पिषाऽभ्यज्य दैक्षिणः ॥ ८३ ॥ १ क. समागेन ज° । २ क. मीरर ३ क. दक्षिणम् । ● [:] ८५ ॥ पेचकेच चाडनुपरिभातम् ( 11: पूर्वमेवानुषद्ध्वा तु मेजवस्तिमाहिवाम् ॥ ८४ ॥ कदुष्णं स्नेहमासिष्य निर्वात मुपसंहरते ॥ मलेन दक्षिणेमास्य गुदस्य द्वारेमर्पयेत् ॥ मूले त्रबद्धे नेत्रस्प निश्छिद्रेण च चर्मणा || वामेन प्रतियात्रेत्रमध्यं समाहितम् ॥ ८६ ॥ तदूर्ध्व मुखमुत्क्षिप्य गजायोपहरेद्भिषक् ॥ तदाऽवय स्नेहसंयुक्तं स्नेहाम्पतगुदस्य च ॥ ८७ ॥ प्रणिदध्यात्स्वयं वैद्यो गुदे नेत्रं समाहितम् || अनुवंशं पथा मायुबस्तेचाबन्धनाद्भिषक् || ८८ || सुसमाहित सर्वाङ्गः शनैवैद्यः प्रवेशपेत् ॥ नात्युभतं न च नतं कदाचिदिह पूज्यते ॥ ८९ ॥ न च तिर्यग्गतं नेत्रं नाप्यूवं नाप्यधोमुखम् || कथंचित्मणपेद्धीरः सञ्चैव प्रदापयेत् ॥ १० ॥ ततो निष्क्रम्पते नेत्रं शेषमेवमपाहरेत् || ततो वाक्शतमात्रं तु दत्ते तिष्ठेदतन्द्रितः ॥ ११ ॥ अत ऊर्ध्व भिषनागं पदानां गमयेच्छतम् || शनैरत्रासयञ्शस्तैर्वाग्भिश्च परिशंसपेत् ॥ १२ ॥ मनः प्रह्लादयेत्तस्प विषयैः कालपोगिभिः ॥ पाणिना लम्बनेनैव वंशवीणास्वनेन वा ॥ १३ ॥ दक्षास्तं गीतघोषैश्च रमयेयुरनेकपम् । 'यान्यान्क्रमयते भावांस्तांस्तांस्तस्य समाचरेत् ॥ ९४ ॥ न तस्य मनसः किञ्चिद्व्याघातमुपकल्पयेत् ॥ ततः प्रत्यानयेत्स्थाने स्थितः सुमनाः मुखी ॥ १५ ॥ स्थितस्यैव समाकारक्षेद्धस्तेः प्रतिनिवर्तनम् ॥ स्विभायोष्णाम्बुना पूर्व हेमन्ते जलदाग़मे ॥ १६ ॥ आहुताय जलं शीतं दद्याद्वै ग्रीष्म एव च || शीत एवावगाहो वा शीतसात्म्यतया भवेत् ॥ १७ ॥ 'कल्पमेनं तु बुध्येत पूर्व निमित्तकं बुधः || उचितामोजनादेधं ततो भुक्तवतो लघु ॥ १८ ॥ १ क. ख. घ. 'रसर्प० । २ क. 'दर्भ त । पालफाप्यमुनि पादभोगाविहीना (१)पयाव्याधि वयावरू || रकशाल्पोदनं हिचं पयसा वा रसेन वा ॥ ९९ ॥ जालेम विवितेन नास्पर्थमसिताप च ॥ कदुष्यं युक्तरुवर्ण युग (क) स्नेहं गजे हितम् || १०० ॥ शीतलं वा प्रदातव्यं यथासात्म्पमवेक्ष्य तु || यवसोपस्कृते पूर्व प्रदचकुयुभोजनम् ॥ १०१ ॥ प्रतिच्छआप च पुनर्तॄणां न लघु नाल्पशः ॥ कृताहाराप विधिवद्रा (ग) जायाङ्गपते ततः ॥ १०२ ॥ सुप्रतिष्ठितभक्ताय कृतचक्रमणाय च ॥ कृतमार्गाप विधिवत्प्रदद्याच यथाविधि ॥ १०३ ॥ प्रदत्ते भिषजा बस्तो न शयीत न भक्षपेत् ॥ न पिबेदनु मातङ्गो न च चेष्टां समाचरेत् ॥ १०४ ॥ मुस्थितः स्वस्थसर्वाङ्गः सुमना नियतेन्द्रियः ॥ प्राग्दत्ते च मुहूर्तेऽस्मिन्सायं दत्ते तथैव च ॥ १०५ ॥ (*अत ऊर्ध्वं तृणं दद्यात्सायं चापा (प्पा ) श्रयं नयेत् || वस्वशय्यो भवेभागो मृदुशय्यस्तथैव च ॥ ६ ॥) न चास्य मनसः किञ्चिद्व्याघातमुपकल्पयेत् || याचाप्यनन्तराञ्चेष्टा निर्वाणं पानमेव च ॥ ७ ॥ वाभिश्चैवात्र वर्तन्ते वाः सर्वाः समुपायरेत् ॥ प्रत्यागते यथाकालं पुनस्तद्वत्प्रकल्पयेत् ॥ ८ ॥ दीप्ताओ वातरोगे वा विधिमाश्रित्य पूर्ववत् || तस्मिन्मत्यागते हे पुनरेवानुवासयेत् ॥ ९ ॥ येया भवति सस्नेहस्तथा शाम्पति मारुतः ॥ निकहं वा विरिक्तं वा सच एवानुवासयेत् || ११० ।। न स्पात्कदाचिभिःस्नेहो रात्रौ वा यदि वा दिवा ।। एष एवं विधिर्दृष्टो गजानां वातरोगिणाम् ॥ ११ ॥ नात्र कार्यस्तु संदेह: सिद्धमेतद्विषग्नितम् || एष उक्तो विधिः सम्पगनुवासे मया नृप ॥ १२ ॥

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तके |

१ क. भागविहीनानां य° । २ क. स्नेहयुकं ३ क. ॰णं वातमे° । ४ क. बस्तौ । ५ ख घ. यदा । यः ] आस्थापन तु वक्ष्यामि श्रृणु चैतभराधिप ।। अनुवासनमात्राया द्विगुणा तस्य शस्यते ॥ १३ ॥ आस्थापनविधी मात्रा चिरस्थानं न वेष्यते || न व भुक्तवते देया मातङ्गाय पुनः पुनः ॥ १४ ॥ अनुबन्धाभिरुहस्य भवानं बाधते द्विफ्म् ।। एकं द्वितीयमेवं च तृतीयमपि योजयेत् ॥ ११५ ॥ यावद्वा साधु मन्येत समीक्ष्य गुरुलाघवम् || वपो व्याधिमृतुं देशं सात्म्पकालौ बलाबलम् ॥ १६ ॥ सत्त्वं वाऽपि परीक्ष्ये (क्षे)त जातिं च मतिमान्भिषक् || तस्या वर्तनकालस्तु मुहूर्त प्रसमीक्ष्यते || १७ || भित्वा पुरीषसंघातं दोषमादाय चोल्बणम् || तीक्ष्णोष्णस्नेहलवणैरन्वितस्तु विशेषतः ॥ १८ ॥ पूर्वो मध्योऽवकृष्टस्तु जघन्यो मधुरः स्मृतः ॥.. अत्युष्णो नातितीक्ष्णश्च लवणश्च विशां पते ॥ १९ ॥ अकृत्वैव निवर्तेत कृतो मात्राधिकश्च यः ॥ समुत्क्लेदनकर्मा हि प्रथमः परिकीर्त्यते || १२० ॥ मध्यमो दोषहरणो जघन्यस्तु प्रसादनः || संघोनुवासनं केचित्केचिदास्थापनं पुनः ॥ २१ ॥ ऋषयः संव्यवस्पन्ति पूर्वं गुणसमीक्षया || आस्थापननिरस्थे तु पुरीषे निर्मले गुदे |॥ २२ ॥ अनुवास्य इति प्राहुर्हन्तुं चैवात्र मे शृणु || पुरीषविहिते मार्गे योऽनुवासं प्रयच्छति ॥ २३ ॥ न तस्य साधकः स्नेहो भस्मनीवाऽऽहुतिर्हुता || आस्थापनहतो दोषः शुद्धकोष्ठस्य दन्तिनः ॥ २४ ॥ बस्तिमझो न भवति शुद्धो व्योनि यथा शशी ॥ अनुवासमेपपन्नाय निरुहं यः प्रयच्छति ॥ १२५ ॥ तृतो विरुक्ष्यते तज्ज्ञैः स्नेहस्तस्प न साधकः ॥ स्नेहस्वेदोपपभाय पुरीषे संधि तथा ॥ २६ ॥ यथावन्मलदोषाणां क्लेदभावाः शुभावहाः || अनुवासनमेव स्यादास्थापनमतः परम् ॥ २७ ॥ पालकाप्यमुनिश्रचितो- ९*. व्यक्तमात्रो मदेरपूर्वी शास्योः मध्यमदोषतः ||

मव्योषधस्तु दोषहा) ॥ २८ ॥

ततो लघुसरं कार्यं समीक्ष्य गुरुलाघवम् || 000000000000000 अनाच्छति वाशुद्धे यथाकालं निरहणम् ॥ २९ ॥ ततस्तेनैव विधिना पुनरन्यो विधीयते ।। ततस्तीक्ष्णतरः किंचिदर्धमात्रान्वितः पुरा || १३० ॥ विरेको वर्तपश्चापि बस्तिः प्रतिनिवर्तते || बस्माभिरूहसिद्धयर्थ स्मृतं चैवानुवासनम् ॥ ३१ ॥ निरुहस्य पुनर्देयः स्नेहबस्तिर्विशेषतः ॥ स्नेहक्षीरनिरूहाणामयुग्मा बस्तयस्तथा ॥ ३२ ॥ गजानां मात्रया दत्ता यस्य युग्मा भवन्ति ते ।। कापाशिदीपनाः सर्वे बस्तयः पक्षसंधिषु ॥ ३३ ॥ बलवर्णकराः पथ्याः सम्पगारोग्यसिद्धपे || संशोधनो हिमार्यस्य दोषाणां चानुलोमनः ॥ ३४ ॥ वारणानां निरुहस्तु प्रथमो मलशोधनः || समाक्षिपति पित्तं व पक्काशयगतस्तथा ॥ १३५ ॥ सकृच्छेषहरो ज्ञेयो द्वितीयस्तु नराधिप || वातं जयति मूर्धन्यं तृतीयः कर्फवर्धनः || ३६ ॥ मृदूष्णलवणो मध्यः पावहीनः प्रमाणतः ॥ क्छेदनार्थं प्रदेयस्तु बस्तिरादाय संततः ॥ ३७ ॥ पटुतीक्ष्णोऽम्ललवणो मात्रया वाधिकस्तु सः || देयो दोषहरो बस्तिः क्वान्तदोषाय हस्तिने ॥ ३८ ॥ तृतीयस्तु पुनर्देयो न्यूनो नापि न चाधिकः || दोषान्संदरति मोः शमपत्युदरं च सः ॥ ३९ ॥ चतुर्थस्तु प्रदेय: स्पाच्छर्करामधुसंयुः ॥ मेषजैर्मधुरैश्चापि तैलः कृष्णैः सवेतसैः ॥ १४० ॥ इतदोषाय नागाप घृतक्षीरविमिश्रितः ॥ व्यापद्धीननिकस्य स (श) कद्वारसमुद्रतः ॥ ४१ ॥

  • धनुश्विद्धान्तर्गतः पाठो नास्ति कपुस्तके |

१ क. 'फमर्दनः ।


[४- उत्तरस्थाने- ( हस्स्यायुर्वेदात कफान्तं वातपित्तान्तं कुक्षिशैथिल्यलाघवम् || गात्रापरमृदुत्वं व व्याधेरपि विनिग्रहः ॥ ४२ ॥ लक्षणं तु निरूढस्य मूत्रशुद्धिकदेव च ॥ लक्षणं दुनिरूंढस्य आनाहो रक्तमूत्रता ॥ ४३ ॥ विद्धात निग्रहं शूलमाध्मानं व्याधिवर्धनम् || निष्पुरीषस्य नागस्य निरूढस्पातियोगतः ॥ ४४ ॥ वायुर्गात्राणि कुक्षि च शूलेनाऽऽवेष्टषेदृशम् || तस्माभिरूहयेत्सम्पक्सिद्धिकामो विचक्षणः ॥ १४५ ॥ अपकर्षति वासेभ्यः क्षारः सर्वं पथामलम् || अपकर्षति दोषान्वै आस्थापनमनेकधा ॥ ४६ ।। बल्यं वृष्यं बृहणीयमिन्द्रियाणां प्रसादनम् || जीवकुज्जीवनं मेध्यं गजस्पाऽऽस्थापनं मतम् ॥ ४७ ॥ बस्तिदानाध्यायः ] . क्षुत्पीडितो मदाविष्टो बालो वृद्धो गदातुरः !. स्नातः पीतोदकश्चैव भुक्तवांस्तृषितश्च यः ॥ ४८ ॥ वितृष्णो जीर्णभक्तश्च दुर्मना यश्च वारणः || भीरुश्चैवाप्यनास्थाप्यः श्वासी यश्च मतङ्गजः ॥ ४९ ॥ एतेषामनुपूर्वेण शास्त्रमार्मानुसारिणा || चिकित्सकेन क्षीरेण देपाः स्युः क्षीरबस्तयः ॥ १५० ॥ मात्रा बस्तेविधिरतः क्षीरबस्तिश्च वक्ष्यते ॥ अशनादुत्तरं पितो यथा स्नेहोऽभियोगतः ॥ ५१ ॥ पूर्वकापस्य विहितः स्नेहनः शास्त्रदर्शनैः || स्नेहनः सर्ववस्तद्वद्विज्ञेयो दोषनाशनः ॥ ५२ ॥ अनन्पयोगजानां तु मात्रा बस्तिः प्रशस्यते || क्षीणधातुकशा नागा वृद्धाः क्षीणबलाश्च ये ॥ ५३ ॥ पश्चात्सूपहताश्चापि मदक्षीणास्तथैव च || एषाम प्रेर्विवृद्धयर्थं ग्रीष्मे प्रावृषि वा हितः ॥ ५४ ॥ द्वेपः प्रायोगिको बस्तिर्विशेषेण तु दन्तिनः || पूर्वाह्न स्नातपीताय भुक्तापं च विधानतः ॥ १५५ ॥ रसायनं परं नित्यं पूर्वोक्तविधियोजितम् ॥ अतः परं प्रवक्ष्यामि क्षीरबस्तिविधिं शुभम् ॥ ५६ ॥ · विधिवत्कोः पञ्चज्योः ॥ कलकैर्युक्तं तिकोशीपचकोत्सवः ॥ १७ ॥ रास्त्रामपौण्डरीकाम्यां मुस्वकेन समेत च ॥ मृद्धीकांशर्करामांसीमष्ठामधुसंयुतेः ॥ ५८ ॥ मधुरैर्जीवनीयैश्च देयो बस्तिः समन्वितः ॥ विधिवत्पृथिवीपाल दन्तिनां बलवर्धनः ॥ ५९ ॥ पित्तरक्तविकारेषु ग्रीष्मे शरदि वा हितः ॥ पाकलेषु बहिर्दाहे दाई चान्तर्गते तथा ॥ १६० ॥ मूर्छाश्रमे तथा श्वासे क्षीणे धर्म श्रमेषु च ॥ बस्तिहितोऽयं राजेन्द्र तथा वाऽप्यभितोऽपि च ॥ ६१ ॥ निरूढानां च नागानामारण्यानां तथैव च || गजास्त्वभ्यन्तरस्वेदाः शीतसात्म्या विशेषतः ॥ ६२ ॥ (ऋतस्मात्मशस्यते त्वेष बस्ति रूष्मानिलापहः ॥ पयसः प्रथमो बरितहितस्तु रसरक्तयोः ॥ ६३ ॥ मांसास्थिमेदसां वृद्धौ द्वितीयः क्षारयोजितः || आप्यायते शुक्रमज्जस्तृतीयः पयसेव तु || ६४ || निहन्ति दोषानुत्कृष्टान्सुमनो जठरस्य तु || स्नेहबस्तिर्यदा शीघ्रं दत्तमात्रो निवर्तते ॥ १६५ ।। न हीनगुणमाप्नोति स्नेहस्पाssशु निवर्तनात् || तमेव दापयेत्स्नेहं पुनरेव भिषग्वरः ।। ६६ ।। महाबलास्तु मातङ्गा वातप्रायास्तु दन्तिनः ॥ प्रवहन्ति तदा स्रेहं शीघ्रं तेन निवर्तते ॥ ६७ ॥ तस्मान दोषो दत्ते तु द्वितीये नात्र संशयः || इत्पेष सर्वबस्तीनां विधिरुको विशेषतः || ६८ ।। विपरीते तु जायन्ते व्यापदो विविधात्मिकाः || नेत्रबस्विकृताश्चैव भूयश्च भिषजा कृताः ॥ ६९ ॥ इमं तत्र प्रवक्ष्यामि निरूहमणिधौ विधिम् ॥ यथास्वं सर्वदोषाणां कषायाणि घृतं वसा ॥ १७० ।। . चतुष्पदानां मूत्राणि. तैलं दधि सुरा मधु || बदराम्लं च दुग्धं च धान्पोदकतुषोदकम् || ७१ ||

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तके | 4 दियः ]

फलानि लवणं चैव निद्रव्य मिष्यते 11. सुरषोष्णाम्बुनाः सूत्रेस्तैलेन लवणेन च ॥ १२ ॥ स्ववर्गीयैस्तु संयुक्तैः श्लेष्माण्युष्णा हिता गज़े || धान्याम्लफलनिष्काथैः सकुस्थपवैः शुभैः ॥ ७३ ॥ स्ववर्गैश्चानिले पथ्याः स्त्रिंग्धा लवणमूर्दिताः || प्रयोरघुतैर्युक्ताः स्वर्गीयैश्च शीतलाः ॥ ७४ ॥ काषायमधुरा पित्ते बस्तयः स्युः सशर्कराः || अपामार्गस्य च फलं तथा जीमूतकस्य च ॥ १७५ ॥ मदनस्य च पिष्टं स्यादावापं सर्वबस्तिषु || सर्षपाः सरला रास्ना कुष्ठं तेजोवती तथा ॥ ७६ ॥ पिप्पल्यः शतपुष्पा च मृद्धीका मधुकं मधु || भद्रदारु तथैला च सैन्धवं चेति बस्तिषु ॥ ७७ । निरूहस्य भवेद्देयः स्वावापः पटुसैन्धवः || लक्ष्णकल्कैः समायुक्ताः सुप्रकथित भेषजाः ॥ ७८ || मुस्निग्धलवणा व्यक्ताः खजावमथिता हिताः ।। कषायभागाश्चत्वारः कुर्यात्स्नेहस्प पञ्चमम् ॥ ७९ ॥ अष्टमं भेषजानां तु लवणस्प तु षोडश || पूर्वमेवं तु ये प्रोक्तास्तत्रौषधगणा मया ॥ १८० ॥ यथालाभं यथावच्च तांस्तानादाय शाखवित् || कषापाणि निरूहाणां कल्कचूर्णानि यानि च ॥ ५१ ॥ अनुवासे च तत्सर्वं वर्ग समेधु योजयेत् || श्यामा कुटभटं चैव त्रिफला चित्रकं तथा ॥ ८२ ॥ तथा दारुहरिद्रा च फलानि मदनस्य च || जीमूतकौनि दन्ती च द्रवन्ती सर्पिषा तथा ॥ ८३ ॥ शृङ्गवेरं वचा चैव तगरं देवदारु च ॥ पिप्पली भद्रमुस्ता च द्विगुणं चैव सैन्धवम् ॥ ८४ ॥ बलां चतुर्गुणां कृत्वा ऋक्ष्णकल्कं प्रपेषयेत् || मूत्रैर्गज खरोष्ट्राणां दध्यम्लैः सुरयाऽपि च ॥ १८५ ॥ १ धान्पाम्लबदरी केदतिकतैलैः समन्वितैः ॥ कटुको व्यक्तलवणः श्लेष्मनो बस्तिरिष्यते ॥ ८६ ।। १ क. यथास्वं च | २ क. 'मनुयो । ३ क. काऽथ द° । . पालकांप्पन तो स्थूलाथ कुष्ठो पे मेराः पाण्डुरोमिंगः ॥ कर्षणा दोपहरणो देवस्तेषां यथा हितः ॥ ८७ ॥ दन्ती द्रवन्ती श्यामाक कुटलं कमिवेधनम् ॥ अपामार्ग इस्तिकर्ण जीमूसं सकुटमटम् ॥ ८८ ॥ शतपुष्पा च कुटं च तगरं चतुरङ्गुलम् ॥ सप्तलां च गवाक्ष व शङ्क्षिनी केषुकं तथा ॥ ८९ ॥ अजगृङ्ग्यजगन्धे च कपिलां तुलसी तथा ॥ प्रकीर्यामुदकीय च गवाक्षों च समाहरेत् ॥ १९० ॥ वातिकेनेव विधिना बस्तिर्दत्तो न शीतलः ॥ संशोधनीयः श्रेष्ठः स्याद्भन्थिते कुपितेषु च ॥ ९१ ॥ क्षीरवृक्ष्या व रोधं च पिण्डीरुककसेरुके || अमीरूपत्रिका श्यामा धवं खदिरमेव च ॥ १२ ॥ तुरन्ती वाग्रिमन्धं च नीपं कट्फलचेतसम् || बढी सुवर्णक्षीरी च वज्रजम्बू सधातुकी ॥९३ ॥ तिलांश्च पद्मकोशीरमित्येतानि समाहरेत् || पित्तकेनैव विधिना बस्तित्तस्तु शीतलः ॥ ९४ ॥ भवेच्छ्र((स्त्रु)तपुरीषस्प वृद्धसंग्रहणो हितः || पयस्यां च मृणालं च शृङ्गाटककसेरुकम् ॥ १९५ ॥ बलामतिबलां चैव स्वयंगुप्ताफलानि च ॥ विदारी मधुकं चैव मृद्धीका क्षीरमोरटम् ॥ १६ ॥ यवगोधूमचूर्णानि तथा मधुकराणि च ॥ अविच्छन्नामतिच्छन्नामित्येतानि समाहरेत् ॥ ९७ ॥ पित्तकेनैव विधिना वाजीकरणमुच्यते ॥ अश्वगन्धाविदारीभ्यां युक्त एष पुनः पुनः ॥ ९८ ॥ बृंहणीयो भवेद्वस्तिरम्यस्तस्तखबुद्धिना || 'संशोधनीयो निष्काय: सिद्धार्थकवचान्वितः ॥ १९ ॥ उष्णः सवैलतीक्ष्णः स्यादामाहे बस्तिरुत्तमः || सहोदुम्बर बीजैस्तु पंचकोलसमीकृतः ॥ २०० ॥ 1 कोविदारस्य निम्बस्य नीपस्य च तथा पुनः || कोष्ठकस्पाथ निष्कायो मूत्रयुको न शीतलः ॥ २०१ ॥ १ क. °स्तिर्देयस्तु । मस्तिवानाध्यायः ] सबैललवणी बस्तिः शीघ्र इत्यभिनिश्चितः ॥.. वृत्तो नातिद्रवः कायो वृक्षा ये पिच्छिलाः स्मृताः ॥ २ ॥ शमीवृक्षस्य शाल्मल्या धन्वनस्य तथैव च ॥ वृत्तो मातिद्रवः क्वाथो वृक्षा ये पिच्छिलाः स्मृताः ॥ ३ ॥ लेष्मातक्या परूषस्या ऐरावत्यास्तथैव च ॥ गाङ्गेरुकाया इत्येष बस्तिस्तेषां तु पिच्छिलः ॥ ४ ॥ शशेणोरनबस्तानां वराहस्याथ पक्षिणाम् || रुधिरै महिषाणां च रक्तबस्तिर्विधीयते ॥ २०५ || यश्च शोणितजो बस्तिः पिच्छिलो पश्च कीर्तितः ॥ एतौ संग्रहणीयत्वात्पूजितावतिसारिणाम् ॥ ६ ॥ सर्वाश्चैवौषधिगणानतीसार निवर्तकान् || एवं यथास्वं पुञ्जीत यथायोगं समीक्षितुम् ॥ ७ ॥ पूर्वमेव यथोद्दिष्टा पेऽस्माभिः स्नेहबस्तयः || . तेषां वक्ष्यामि सर्वेषां पुष्कलं साधने विधिम् ॥ ८ ॥ पादभागौषधिगणैः परिपक्कं समं द्रवम् || · चत्वारोंऽशा देवस्यास्य स्नेहांशः पञ्चमो भवेत् ॥ ९ ॥ बिल्वमात्रस्य कल्कस्य यत्र नास्ति महागणः ॥ महतीत्पौषधिगणैस्ततोऽर्धः संमितो भवेत् ॥ २१० ।। तृतीयभागम वा समीक्ष्य गुरुलाघवम् || एतत्सर्व समानीय कृतं निर्गुणितं शुचिम् ॥ ११ ॥ मज्जाभिश्च वसाभिश्च क्षारैश्च सह साधितम् || • जाङ्गलैश्च रसैर्युक्तं जलैश्चापि विशेषतः ॥ १२ ॥ उदश्विदधिमण्डैश्च काथैचापि पृथग्विधौ पचेन्मृद्वमिना किंचिद्धस्त्यर्थं मधुसंयुतम् ॥ १३ ॥ स्वरपाकं भवेत्क्वाथमुभ्यङ्गार्थं महीपते ॥ पानार्थं चापि कर्तव्यं मृदुरेव तु जानता ॥ १४ ॥ सम्पक्सिद्धं तु कर्तव्यं बस्तिफर्म निरूहयोः || मुखतो नश्यप (स्प) तश्चैव पायुतो मेदूतस्तथा ॥ २१५ ॥ १ कटतो मृक्षणार्थं च प्रदानं षड्डिधं भवेत् || तत्र बस्ति गुणास्तावत्पुरस्तात्परिकीर्तिताः ॥ १६ ॥ • १ क. गणस्यास्य | २ ख. घ. 'वेत्कार्यम ) : पालक शेषानुदाहरिष्यामि गुणानुवरबस्तिषु. II... रामस्तम विकारेषु मेम्यार्थिषु चेम्पते ॥ १७ ॥ बस्नेरुत्तरसंज्ञस्य संयोगः सिद्धिकाङ्क्ष (इक्षि) नः || सूत्रकृच्छ्रम मेहेषु सूत्रवातेषु चाधिकम् ॥ १८ ॥ मूत्रसङ्गे जठरके यथान्यायं महीपते ।। बात कुण्डलिंकार्या व शोणितं यः प्रमेहति ॥ १९ ॥ , एतेषु वै विकारेषु प्रशस्तो बस्तिरुत्तरः || पुष्पनेत्रस्य बस्तेश्च प्रमाणं यहूवस्य च ॥ २२० ।। तदुत्तरं प्रवक्ष्यामि यथाशास्त्रं महीपते ।। चतुर्दोषसमुस्थेषु संसृष्टेष्वितरेषु च ॥ २१ ॥ यथास्वभौषधैः सम्पक्स्नेहमात्रां तु साधयेत् || यथोकं पूर्ववद्वाप्यं पयः पीतवतः गृतम् ॥ २२ ॥ बस्तेर्गमनमार्गार्थं पवागूं च घृतहुताम् || मेममाणमादाय नेत्रमुत्तरबस्तिकम् || २३ ।। वृत्तं श्रोसो) तःप्रमाणेन लक्ष्णं कुर्यात्सेमीहितम् || अनुवासन मात्रायास्तस्यांशं षोडशं भवेत् ॥ २४ ॥ स्नेहप्रमाण मेतरस्यात्कार्यमुत्तरबस्तिषु || पुरस्तादुते स्थाने विधिवद्यन्त्रिताय च ॥ २२५ ॥ ऋतुस्थिताय स्वस्थाय लघवे पूजिताय स || अयालेय (?) भिषग्नेत्रं प्रणयेत्सुसमाहितम् ॥ २६ ॥ प्रमाण मार्गमेषण्या श्रो (स्त्रो) शोमार्गमनुव्रजेत् || नाड्यां समूत्र (?) संप्राप्प ततस्तत्र शनैः शनैः ॥ २७ ॥ पीडयेश यथा प्रोक्तमास्थापन विधौ यथा ॥ निष्कृष्य च ततो नेत्रं नाडी (स्थान) मतः सृजेत् ॥ २८ ॥ आकाक्षेत मुहूर्त च बस्ते : प्रतिनिवर्तनम् || . सर्वश्चास्य विधिः कार्यो यथोक्तः पूर्वमेव हि ॥ २९ ॥ आदराने विमिवृत्तौ च संस्कारक्रम एव च || आमावाति यथाकालं वर्तिममुविधापयेत् ॥ २३०

  • वधपुस्तकयोर्नोपलभ्यते ।

१ क. °कृच्छ्रे प्रमेहे व मूत्रवाते सतोऽधि° । २ क. ° समाहित । इस्पायुषः । नाडीछिद्रप्रमाणेन दीर्घामष्टाङ्गुलं भिषक् ।। बृहती फलनिर्यातस्तथा पाण्डुलः ॥ ३१ ॥ निर्गुण्ड्यारग्वधामां च तथा सहचरस्य च ॥ सुरसस्य व पत्राणि पिप्पल्या मरिचानि च ॥ ३२ ॥ आगारधूम इत्येषां वर्ति मंत्रप्रवर्तिनीं ॥ ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् || ३३ || लवणत्र्यूषणमयीमपानप्रतिपूरणीम् || द्वादशाङ्गलमात्रां तु दीर्घत्वेन प्रवेशयेत् ॥ ३४ ॥ स्वभ्यतस्य च (नागस्य) पूर्वमेव यथाविधि || निःसृतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥ उपास्य नु मुहूर्तं च तथैवान्यां प्रवेशयेत् ॥ आस्थापनीयवच्चापि सर्वेष्वेव विधिर्हितः || ३६ ॥ बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः || नेत्रबस्तिः कृतस्वैवं चतुष्पादकृतास्तथा ॥ ३७ ।। षड्डिधा व्यापदस्तासां योनिशुद्धिय वक्ष्यते ॥ अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥ तिर्यगूर्ध्वमधश्चापि नेत्रस्य क्षेपणे तथा ॥ • पुन: पुनस्तथोऽत्यर्थं मृदु यश्चापि पीडितम् ॥ ३९ ॥ अतिमात्रं तथा हीनं व्यत्यासाद्वेषजस्य च ॥ कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥ भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु || तत्र नेत्रे विचलिते बलाक्षिप्ते ततस्ततः ॥ ४१ ॥ प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वलयोऽपि वा ॥ असंप्राप्तेऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥ प्रतिनिष्पीड्य ते बस्तिर्वायुर्वेगेरितस्तथा ॥ गतेऽपि वा गुदमुखं पुरीषे प्रतिहन्यते ॥ ४३ ॥ दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥ अतिमात्रप्रवृत्तेषु वेदना स्यात्पुरा गुदे ॥ ४४ ॥

  • ख. घ. पुस्तकयोर्नोपलभ्यते ।

4 परिसदानाध्यायः । → १ क. तु । २ ख. घ. सर्वस्वेव | ३ क. धिर्मतः । ४ ख. घ. 'तास्वैवं | ९ क. °थाऽभ्यर्थ | ६ क. क्षणान्ते । tata पालकाप्यमुनिविरचितो- क्षणान्ते वलयस्तस्मातस्माचातिप्रवेशपेत् || सबली के कृते बस्ती पीडिते वा पुनः पुनः ॥ ४५ ॥ कोष्ठे वायुप्रवेशः स्यातस्मामैवं समाचरेत् || अंभ्यर्धे पीडिते बस्तौ नेत्रे वाऽपि प्रवेशिते ॥ ४६ ॥ पक्काशयातिसारी स्याद्वेदनात महीपते ॥ ईपत्तु पीडिते बस्तो विषमं च प्रवेशिते ॥ ४७ ॥ नेप्सितं देशमाप्रोति स्पाञ्च बस्तिर्न कारकः ॥ औषधानां विपर्यास यथास्वं दोषवर्धनम् ॥ ४८ ॥ तस्य वा प्रशमो व्याधेरन्येषां जन्मभावतु (तः) ॥ हीनमात्रे तु भैषज्ये कार्यस्पासाधनं भवेत् ॥ ४९ ॥ अतिमात्रे तु मात्रं तु दोषस्य हरणं भवेत् ॥ तेन दौर्बल्पमाप्नोति संज्ञानाशोऽपि वा भवेत् ॥ २५० ॥ . उपद्रवाणां चोत्पत्तिर्मरणं वा ततो भवेत् || कालातिनयतोऽप्येवं नियतं दोषवर्धनम् ॥ ५१ ॥ अन्येषां वा विकाराणामुत्पत्तिस्तदुपेक्षणात् || अग्रेऽतिकर्कशं स्थूलमसमं चैव यद्भवेत् || ५२ ॥ तत्रं वेदना घोरा हस्तिनामुपपादयेत् || अधुना स्त्रोतसा तस्य विरात्स्नेहः प्रसिष्यते ॥ ५३ ॥ अर्धदत्ते कथंचिव सहसाऽस्य निवर्तयेत् || तत्र वेगविघातासु पन्ते गुदमेद्रयोः ॥ ५४॥ बस्तौ योपद्रवाः कष्टास्तस्मादेतत्र शस्यते || मिषगातुरपोश्चैव तथैव परिकर्मिणः ॥ २५५ ॥ यथोक्कमेतद्विशेषमसिद्धी लक्षणं ऋप ॥ [४ उत्तरस्थाने- अनचा (पा) व्यापदा सिद्धो सिद्धपत्र ततः परम् ॥ ५६ ॥ प्रवक्ष्यामि पृथक्त्वेन या चुका: पार्थिवा यसः || तत्र बातेन विलेन श्लेष्मणा वाऽपि भूयसा ॥ ५७ ॥ पुरीषेणाथवाऽत्यस्पो बस्तिः स्नेहः कथंचन || संपृको गत एकत्वं न वेमतिनिवर्तते ।। ५८ ।। मृदुश्वासपश्च विच्छिन्नेहो नैव निवर्तते || असंयुद्धशरीरस्य मार्गदोषेण संवृतौ ॥ १९ ॥ 1 ९ मस्तिदानाध्यायः ] • इस्त्यायुर्वेद: बहु भुक्तवते बस्तियंत्रेव परिवर्तते ।। दूरं बस्तेः प्रविष्टस्य स्नेहमात्रासमेन तु ।। २६० ।। समा विद्या न सा जातु पुनः प्रतिनिवर्तते || निदानेषु पथा प्रोक्तं दोषाणां व्यञ्जनं मया ॥ ६१ ॥ तेन सेनान्वितो बस्तिर्पथास्वं स्यात्सलक्षणः || संसृष्टेन पुरीषेण बस्तो कुर्विद्यते || ६२ || निश्वासस्प य पूतित्वमाध्मानः शूलमेव च || पक्काशयगुरुत्वं च गात्रसादश्च जायते ॥ ६३ || बस्तावेतत्पुरीषेण ग्रथिते भवति क्षणम् ।। अमेन चैव संसृष्टे छर्दिर्मूर्छाऽङ्गगौरवम् ॥ ६४ ॥ आमाशय विश्वद्धिश्च हिक्का श्वासस्तथैव च || शूलं मानाविनन्दित्वं वायोरङ्गप्रवर्तनम् ॥ २६५ ॥ मुखमंस्ता(स्सा) व इत्येवं लिङ्गमन्नेन संहते || अत्युन्नतशरीरस्प पीडितोऽत बहुद्रवः || ६६ ।। अल्पाहारस्य भिषजा कार्य पूर्वं विशोधिते || भूपश्चोच्छासवेगेन संपृक्तो बस्तिरुद्रतः || ६७ ।। सज्जमानोऽथवा नेत्रे मुखं वा प्रतिपद्यते ॥ 'अम्युनतशरीरस्य बस्तिर्वातसमीरितः ॥ ६८ ॥ बस्तिमेव प्रपद्येत ततः स्नेहः मवर्तते || अल्पतैल विधानेन हृदयोपद्रवो भवेत् ॥ ६९ || अल्पत्वान्मार्दवाश्चैव न दोषहरणं भवेत् ॥ दोषः संमूर्च्छितो वाऽपि कोष्ठ एव विलीयते ॥ २७० ॥ अल्पो वा हृदये दोषान्दीनमात्रैस्तु बस्तिभिः || दाहं तृष्णां च मूछां च तीक्ष्णो बस्तिरुदीरयेत् ॥ ७१ ॥ कुर्याद्वाऽप्पतियोगेन जीवादानं न संशयः || अजीर्णे बस्तिदानेन, गुदे दोषः प्रवर्तते ॥ ७१ ॥ छार्मूर्छा च शूलं च यात्रसादव जायते ॥ | उच्वासस्पाविश्वद्धिश्च जृम्भणं परिवर्तनम् ॥ ७३ ॥ प्रवारणं परिवावो निस्तम्भो रोमहर्षणम् ॥. अनुमानि भवन्त्येवमजी पः प्रपच्छति ॥ ७४ ॥ . ६.१२ [ ४. उत्तरस्थाने- पालकाप्यमुनिविरचितो - तस्मानैतेषु कालेषु बस्तिर्वै मणयेद्विषक || नातितीक्ष्णो न च मृदुर्नात्युष्णो नातिशीतलः ॥ २७५ ॥ मात्राधिको वाहीनों वा निरूहो न विधीयते || सत्त्वसाम्यं च यो व्याधिं देशं कालं पथाबसम् ।। ७६ ।। समीक्ष्य पीढयेद्वस्ति यथोक्तं कुशलो भिषक् । तत्र नेत्रस्य दोषेण बस्तिदोषेण वा पुनः ॥ ७७ ॥ भिषग्दोषेण योत्सर्गे पुनदर्शनं विधीयते || पुरीषे चानिले वाऽपि प्रवृद्धे ग्रथितेऽपि वा || ७८ || तीक्ष्णाः संशोधनीपाश्च प्रशस्यन्तेऽस्य बस्तयः || गुदे क्षेतेषु नागस्य पैत्तिको विधिरिष्यते ॥ ७९ ॥ निदानें पित्तलिङ्गानां दर्शने पैत्तिको विधिः ॥ वातिको वातलिङ्गेश्लेष्मिकः श्लैष्मिकेषु च ॥ २८० ॥ संनिपातेषु बोद्धव्यं यथास्वं दोषलक्षणम् ॥ संशक्ते तु यथा कुर्याइथोक्तं पूर्ववन्यया || ८१ || अपाने वक्ष्यते कापं तस्य वै पैत्तिको विधिः ॥ नेत्राभ्यां मुखतो वाऽपि बस्तिः स्नेहस्य दर्शनम् ॥ ८२ || उत्क्षिप्य रोपपेद्देशं पत्र स्पादुन्मुखो गजः || रज्ज्वाऽतिपीडया वास्प ग्रीवायोमीषत्तन्द्रितः ॥ ८३ ॥ अधः प्रपीडितो बस्तिरुरोमार्गानुगो भवेत् ॥ ततः स शोधनीयः स्यात्परिषेकश्च शीतलः ॥ ८४ ॥ भ्रष्टलिण्डप्रमादश्च बस्तादूर्ध्वगते सवि || त्रिभिर्वातादिभिर्दोषैः पुरीषेणाथ वा पुनः || २८५ || अनागच्छति संरुद्धे तीक्ष्णः संशोधनः स्मृतः || यबसेन तु संसृष्टे भक्तग्रासं निवर्तते ॥ ८६ ।। दूरं प्रवेशितो बस्तो यश्च नायाति दारणः ॥ फलविश्वकयोश्चापि निष्कायो बस्तिरिष्यते ॥ ८७ ॥ कोलकुलत्थानां निष्कायस्तिस्वकस्य च || श्यामालितः सुरपा यो विधीयते ॥ ८८ ॥ | १ क. सतेऽस्य । २ क. 'बामाइतादितिः ॥ ८३० ॥ इस्त्यायुर्वेद मणिदध्याच विधिवत्समं त्रिवृतया सह || तैलं विपकमित्पेष बस्तिर्दूरं प्रवेशितः ||८९ || तस्मिन्दत्तो निकहस्तु बस्तिस्तेन प्रवर्तते । पुनरेवानुवास्याथ यथोक्तेन क्रमेण तु || २५० ॥ त्रिफलारम्पकं स्नेहः शालिमूलं तथैव च || चिरबिल्वश्च विज्ञेयः श्यामामूलं च सर्वतः ॥ ११ ॥ हृदयोपद्रवे दद्यात्संशोधनमिदं भिषक् || ( ऋततो बस्तिविधानं तु कार्यमाहुस्ततः परम् ॥ ९२ ॥ विसृष्टलवणस्तीक्ष्णः किंचिदुष्णतरस्ततः || चतुर्थोऽशः प्रदातव्यस्तृतीयो वाऽर्धमेव च || ९३ || जीवादानेऽतियोगे च मदेया रक्तबस्तयः || पिच्छिलाञ्चापि देयाः स्युरेवमेवातिसारिणे ॥ ९४ ।। भक्ते ग्रासावरोधे च च्छद्गारे तथैव च || शूलेन वातिको बस्तिराठमाने व विधीयते ॥ २९५ ॥ बस्तेश्च प्रणिधानं स्यात्ततस्तु परिकीर्त्यते || पिच्छिला स्नेहबस्तिश्च पैत्तिकश्च विधीयते ॥ ९६ ॥ शिरसः पूरणे देपाः शोधनीपाश्च बस्तयः || मूर्छायामुपचारस्तु शीत एव न संशयः ॥ १७ ॥ वाजीकरणसंयुक्ताः शीता धातुक्षये हिताः || कृशस्य बृहणीयाश्च स्थूलस्प तु विशोधनाः ॥ ९८ ॥. मृत्पनीकेन कर्तव्यं तस्ये बस्तेश्चिकित्सितम् || सर्वत्रैवं विजानीयादित्युद्देशः प्रकीर्तितः ॥ ९९ ॥ स्नेहनः सर्वपूर्वः स्याद्भलिनोऽथ विरेचनः || आस्थापनं स्नेहबस्तिरित्येष क्रम इष्यते || ३०० ।। कृत्स्त्रेष्वर्थेष्वभिमापमतिदीप्ततरामिना || इन्द्रियाणां प्रसादश्च सर्वत्र रतिरेव च ॥ ३०१ || सुखस्वप्नावबोधश्च सुखोत्थानस्तथैव च || पेचते वास्प यत्किषिद्धरूमावहते च यत् ॥ २॥

  • धनुश्विद्धान्तरगतः पाठो नास्ति कपुस्तके |

१ क. हृदयोपद्रवं विद्यात्संशोधनविधानतः । २ घ. 'स्य तस्य चिकि' । १ बस्तिवानाध्यायः ] ●उत्तास्थाने- वपुर्न सज्जते तेषु बिहारममिकासति || समझ देहेऽप्यधिकं रजमाप्युपशाम्यति ॥ ३ ॥ सन्मापूर्यते चास्य प्रसादं वाधिगच्छति ।। जपचते कसं शीघ्रं कृतं चानुसरेव्हडम् ॥ ४ ॥ शीतोष्णामिलवर्षाणि सर्वाणि सहते भृशम् ॥ तेजस्वी च स्थिरचैव सुगन्धिचैव जायते ॥ ३०५ ।। सुखसंबेशनोस्थानो जवसंपन एव च । मदं च हर्षजं शीघ्रं वारणः प्रतिपद्यते ॥ ६ ॥ सम्पग्दत्तस्य विज्ञानमित्येतत्संप्रकीर्तितम् || पृच्छतस्तव राजेन्द्र विस्तरेण पथाक्रमम् || ७ || प्रवेशमर्यादाविप (१) कर्णिका द्वादशाकुला || आपामोऽर्धपरीणाहः कर्णिकोत्तरतो भवेत् ॥ ८ ॥ एतदेव प्रमाणं स्पात्पुष्पनेत्रस्य धीमता || आयामे त्वथ कर्तव्यं तथैव स्यात्सकर्णिका ॥ ९ ॥ पुष्पनेनं तु कर्तव्यं ताम्रकायोमयं शुभम् || ऋक्ष्णमेवानुपूर्व च बस्तिर्गव्यत्र पूज्यते ॥ ३१० ॥ पावन्मन्द्रमवेशश्च बोद्धम्पश्च विज्ञानता || परिणाइच कर्तव्यो मूत्रमार्गप्रमाणतः ॥ ११ ॥ स्नेहमात्रा तु कर्तव्या षोडशांशा तु सा भवेत् || सर्वमन्यद्धि कर्तव्य मनुवासनकर्मवत् ॥ १२ ॥ ततो बकाशः कर्तव्यो बन्धने षोडशाङ्गुरूः ॥ भस्त्यर्थ व हतिः कार्या ऐणेया बाप्ययाऽऽमका ।। १३ ।। स्नेहोषधवसायास्प प्रमाणं तु पथार्थतः ॥ उपेष्ठा विभागाद्दुत्कष्टं मध्यं नेत्रमतोऽधमम् ॥ १४ ॥ वस्तिर्नेत्रविधिस्तोष निष्पमाणविभागृतः ।। हति तत्डडडा कुर्यात्सश्लिष्ट परमर्थिताम् ॥ ३११ ।। नेत्रच्छिद्रे अवधीपाचयापूर्व समाहितः ॥ 1 उत्तमस्य तु नागस्य भवेत्पश्चाडकं मतम् ॥ १६ ॥ मध्यमाय भवेदेयं नित्यं तु चतुराडकम् ॥ अधमायाऽऽढकानि स्युर्वेचजम्मेव दापयेत् ॥ १७ ॥ १. म... सामस्य | 'मस्तिदामाध्यायः ] स्नेहप्रमाण मुद्दिष्टं यथावत्पविभागशः || भूयोऽङ्गराजः पत्रच्छ कालकाप्यं महामुनिम् ॥ १८ ॥ अभुक्तं वा निरुक्षेत मुक्तं वा चानुवास्पते ॥ यदि तत्कस्प हेतोस्तु भगवन्धबवीतु मे ॥ १९ ॥ इत्युक्तस्तेन विनयात्तस्मै योवाच तत्वतः || अभुक्तवान्यदा नागः पूर्वमेवानुवास्पते ॥ ३२० ।। सदाऽस्याऽऽमाशयं स्नेहः शून्यकोष्ठस्य गच्छति ।। आमाशयस्थे स्नेहे तु पश्चागोजयते द्विपम् ॥ ३२१ ॥ स्नेहेनाऽऽमाशयस्थे तु तस्य पीड्यते || संमूर्छितो विह्वलति तथाऽऽध्मानं नियच्छति ॥ २२ ॥ स भोजनविमिश्रस्तु नैवाधः प्रतिपीड्यते ।। तेना मेर्दुर्बलीभावः सहसेवास्य जायते ॥ २३ ॥ मन्दाग्रिभावात्पित्तं व कफश्चास्य प्रकुप्यति ॥ सो प्रदुष्टौ तु सहसा चाऽऽममार्ग निरुन्धतः ॥ २४ ॥ अन्तर्वाताभिभूतस्य नेहो नैव निवर्तते || " अनिवृत्तः स्थितः स्नेहो धमनीं तस्य दापयेत् ॥ ३२५ ।। अधःश्रो (लो) सः रुद्वेषु वायुश्चोर्ध्वं प्रधावति || चक्षुः श्रोत्रं शिरश्चास्य घ्राणं चैव रुणद्धि तु ॥ २६ ॥ तस्माद्भुक्तवते बस्तिः स्नेहस्तस्प विधीयते ॥ अभुक्तस्प निरुद्धः स्यादतिरुवस्तु भुक्तवान् ॥ २७ ॥ पदा तु भुक्तवाभागो निकलेत विजानता || बहूयोगांस्तदा साप्यस्तनिमित्तं नियच्छति ॥ २८ ॥ अत्यर्थ पाकलं तृष्णामतीसारमरोचकम् ।। मूछा ग्लानि मदं तन्द्रों मरणं चापि गच्छति ॥ २९ ॥ उष्णस्तीक्ष्णश्च सहसा निरूहस्तु विशां पते ॥ पक्काशयमपकं च भुक्तं तस्यापकर्षति ॥ ३० ॥ अमुकवति तस्मातु स्निग्धपूर्वाऽनुवासनेः || उपपनो निरुहस्तु यथोक्कं कार्यसिद्धये ॥ ३१ ॥ • अपवादांच बुध्येत यथोकानवधारयेत् || ऊहापोहो यथायुक्ति दृष्ट्वा कार्योऽऽसुराणि तु ॥ ३२ ॥.. . . ६२५ पालका सप्तरामं तुराजेन्द्र कर्मोत्तममिति स्मृतम् ।। द्वे मध्यमधर्म त्वेकं वितत्संप्रकल्पयेत् ॥ ३१ ॥ उत्तमे वोत्तमं ज्ञेयं मध्यमे वाऽपि मध्यमम् ।। अधमे स्वधमं नित्यं भाव यथावलम् ॥ २४ ॥ सप्ताहात्परतः स्रेहः सात्मीमावाच निर्गुणः || तस्य विश्रम्य दातव्यं स्नेहं वा व्यहमेव वा ॥ ३५॥ कालस्तु दामाद्विगुणः परिहारो विधीयते ॥ बलवर्णसमाधौ च ततः सर्व समाचरेत् || ३६ ॥ व्यायामं भारदरणं गमनं सहसाऽध्वनि || अतिस्थानं च शपनं युद्धव्यायाममेव च ॥ ३७ ॥ दुस्थानमय दुःशय्यां तथाऽत्पशनमेव च ॥ असात्म्यभोजनं वाऽपि तथा भोजनमेव च ॥ ३८ ॥ अत्युष्णमतिशीतं च तथा वर्षानिलानपि ॥ शब्दादीनि स सर्वाणि प्रतिकूलानि यानि च ॥ ३९ ॥ बस्तौ दत्ते न सेवेत परिद्वारे तथैव च || बलवर्णसमग्रो हि सहते विषमान्यपि ॥ ३४० ॥ एतत्सर्व समाख्यातं यथोद्दिष्टं विशां पते || बस्ति कर्मविधानं हि कृत्स्नं तुभ्यमरिंदम ॥ ४१ ॥ - तत्र श्लोक:- इमं विधि यो निखिलेन कुर्याद्विधातुमापत्सु च यो न सीदति ॥ स भूमिपालेन विधासुमोषधं गजेषु कार्यो मिषजां वरस्तदा ॥ ४२ ॥ इति ।। इति श्रीपालकाप्पविरचिते हत्यायुर्वेदमहाप्रवचने श्रीपाठे चतुर्थ उत्तर- स्थाने बस्तिदानकथनं नाम पञ्चमोऽध्यायः ★ अथ षष्ठोऽध्यायः । 4 अथ भगवन्तं पालकाप्यमा श्रमस्थ मङ्गराजोऽभिवन्यावतीत् भगवन् कीदृशे भूमिभागे कस्पां दिशि हस्तिनः शाला कर्तव्या, कि प्रमाणम्, कीटशी, कि संस्थानम्, ज्याभागो द्वारं वा कस्यां दिशि हस्तिशाळापाः कथं वा कस्मि मृतो विधानलमिच्छामि वेदितुं सदशेषेण, भगवन् व्यायातुमईसि || विधाकाव्यपः ] ततः प्रोवाच भगवान्पालकाभ्यः शृणु राजन्स्थान विधिमुपदिश्यमानमशे- बनागानाम् । तत्र शिवे रम्ये बहुसुमे भूमिमागे नाविदूरं नगरस्य स्थानं ग्रामं समाक्षितस्य (?) मागुत्तरस्यां दिशि चैत्पश्मशानदेवतायतनयक्षपिशाचराक्षस- भूतापतनानि दूरतः परिहत्य कृष्णश्वेतरक्तपीतपांण्डूनां भूमिवर्णानामन्यतमेन वर्षेनो॒पपर्धा भूमिं ज्ञात्वा इस्निग्धभूमिभागे घ(शा)लां वारणस्योपकल्पयेत् । हस्तविव्या वयुक्विन्ना श्रवणानामन्यतये नक्षत्रे, दशम्पेकादशीद्वितीपातृ- तीपासप्तमीनामन्यतमे दिवसे, सावित्रबालाभिजितामैत्रराक्षसभूतानामन्यत मे मुहूर्ते, शान्ति कृत्वा ततोऽक्षतादेकपूर्णकलशैः सचन्दनैः प्रोक्ष्य भूमिभागं हुन्वाऽमिं ब्राह्मणांस्तर्पयित्वाऽनैश्च दक्षिणाभिश्च ततः पुण्याहघोषेण तो सम शालां मापयेत् । त्रिविधस्तु विस्तार : शालानामेष्टव्यो भवति यथाहस्तिप्रमाणेन । तत्रोत्तमस्य चतुर्विंशत्परनिविस्तारा, मध्यमस्य द्वाविंशत्परनि विस्तारा, जघन्यस्य विंशत्य- रनिविस्तारा। द्विगुणापत मागूद्वारामुदगुद्वारा वा प्रकल्पयेच्छालाम् ! तत्र षट् किष्कृत्सेधहस्तद्वयं किष्कत्सेधां ज्येष्ठस्य, पञ्चकिष्क घांमध्यमस्य द्वेचतुः किष्कृत्सेधां जघन्यस्प | विस्तरार्धमात्रः प्राग्जीवः कर्तव्यः । ततः शालशाकतिनसार्जुनानामन्यतमेन द्रव्येण सारवन्तमग्रन्थिकोटरममाव(?) सुत- क्षितमृजुं वृत्तं स्तम्भमनवबाधकरं हस्तिनां सगदोरसान्तं चतुरो हस्तानियान- ' येत् । सुपरिग्रहीलं शकुमिश्चतुरस्तात्पार्श्वत श्चाऽऽदशहस्ताऽनुत्सेधमस्य कुपांत् । षट्पञ्चाशदङ्गुरूपरिणाहमुत्तमस्प चतुर्दशादुलपरिणाई मध्यमस्प, द्वादशा- कुलदीनं जघन्पस्प | तस्याऽऽसनस्पोपरि हस्तमात्रे गोस्तनं कारयेत् । अथास्प स्तम्भमूलेष्वश्लिष्टं पश्चात्मवणं मुश्लिष्टकरकावेधनं (?) कुर्यात् । किंचिन्मध्ये निम्नोभत संपुरस्ताहिहस्त मात्रं हस्त (स्ति) विश्रामणार्थं कपिशीर्षं कुर्यात् । अवष्टं च पृष्ठतोऽग्रपोमनं कर्तव्यम् । पदपर्यन्तश्च हस्तिशालायां सर्वतोर्धको- ष्ठकः कार्यः ढलिप्तो मृत्तिकया । ज्याभाग (गं) पूर्वेणोत्तरेण वा कुपद्यथाहस्ति- प्रमाणं किंचिन्मध्यभागे निम्नोभतं पार्थेषु मृदुनां सूक्ष्मेण च पांथुनावकीर्ण- म् । एवं द्वौ हस्तिनः स्थाने स्तम्भौ शध्याभांगौ च विभज्य कारयेत् । " ग्रीष्यकाले रात्रौ पुनरागतं कण्टकंमुपने ये (नयेत् ) प्रवासार्थम् । पुवं ( एवं ) दिवसका (का)न्सी वारणः सुखमाप्नोति । तानेवोदित सूर्ये कटकान्बन्धयेत्य- छानार्थ (त) येन पार्श्वनावपस्यागमः | शेषाणि पार्श्वाणि विवृतानि कुर्या- त्प्रवासार्थम् । प्रातरेवोपलेपयेच्छालाम् | निवृत्तस्प चास्य प्रवरामविष्टस्य मुहु ५८ 'मुंदु: सीवक्रेत गारणा सेवमेव । स्थाने इतिकाचे प्राचरा कुर्यात् । नवान्कुम्मान्शीतवारिपूर्णान्सिपस्यामुपरिया (स) वीर्वा । बवसाध्यायो- कानि वोदकानि पसासि नित्पं संनिहितानि कर्तव्यानि पवानि स विधि- आणि कुंप (कुल)लानि च । सापं चेमं निर्वाणवतं बहिः सुसं मुहूर्त स्थापयेत् । ग्रीष्मस्थानविधिरुतः । अप वर्षास्वपि स्थानं कर्तव्यम् । थथा कचिदपि नोपक्किचते त बहुविधे- स्थाभैर्जर्यवसैः सुविहितं कर्तव्यम् । प्रसृष्टे व देवे सर्वतः कटकैः संवृतं कुर्यात् । मिष्टे पुनः कटकानपनयेत्मवातार्थम् । नित्यं संनिहितश्च धूमः कर्तव्यो दंश. मशकादिग्रहणार्थम् । अथ हेमन्ते शीतवात निग्रहार्थमथ (६) कुड्योपगता दृढाः कटकाः कार्याः । निवासमेव रात्रौ 'कृत्वाऽतीतायां रजन्यामातपागममभिझापापसारयेदातप- प्रवेशार्थम् । ततो मन्दाकिरणैरेव तप्यमानः मलादमुपगच्छति शरीरे मुख- मात्रांति द्विरदपतिः सुखं च सलिलमवगाहयेत् | विचित्रैर्य व से विविधैरपि हित- मस्य स्थानं कुर्यादमुमिति | सत्र श्लोको-- - वरं स्थानेषु विहितं यथोकं गुणसंपदा | कर्तव्यं वारणेन्द्राणां विधानं हितमिच्छता || १ || एवं सुविहिता यस्य राम्रो राजन्गजोत्तमाः || तस्प युद्धेषु विजयं प्रयच्छन्ति सुखानि च ॥ २ ॥ इति श्रीपालकाप्ये हस्स्यापुर्वेदे महाप्रवचने वृद्धोपदेश उत्तराभिधाने परिवारचतुर्थस्थाने शाळाविधानं नाम षड्ढोs- ध्यापः (प्रथमः ) ॥ ६॥ अथ सप्तमोऽध्यायः । अथ भगवन्तं प्रभातिमासपन्तं दिवसकरकरालवपुषमतिसपसम नेकऋषि- गणमध्योपविष्टं पच्छ रोमपादः पालकाप्यं 'कथयतिथपलभावानां मीणबल- मोसंशोणितानां यात्र(व)वशाचातिप्रमाणमनपेक्षहरणीयमानी पनी

  • 'बहुविधैर्मूर्नैर्यवसैः' इति स्यात् । 'प्रथमः' इवि प्रस्तु पुस्तकद्वयेऽपि

- न आने कथं प्रक्षिप्तः । मस्यदानाध्यायः ] येषु हस्तियुद्धविमर्दापगमा (खा)नां च गात्रविक्षोषयन्तप्रतिमानप्रवक्षसमुत्थाना नानाविधलिवेदना विकाराः संभवन्ति । तेषां नस्यविधानाहते न दोषोपशमन- मस्ति नागानां सम्मेऽखिलतो नस्य विधानं समुपदेष्टुमर्हसि भगवन्येषां व्याधीनां मामनकरं येषां च वृद्धिमुपजनयति यथां पेष व नस्पकर्मानुविधीयते यथा पद स्नेहममाणं यथा चाति (च) पलानां पत्र विधिरनुष्ठीयते यथावस्थितस्पोर्ध्व- करवारणस्य कर्म विधीयते तदखिलतो भगवन्व्याख्यातुमर्हसि । अथ भगवानुवाच पालकाप्योऽङ्गराजाप रोमपादाय वस्तुजषस्व (?) पदीरित वाक्पमिष्टशब्दमव्याहतमपुनरुक्तं संस्कृतपद विचित्रार्थम् - नागानां नस्पकर्म- विधानमिदं भिषजा नित्यमशास्त्रज्ञेनाकर्मकुशलेनादृष्टय श्रेणादृष्टविधानेनोहापो- हाम्यां विषयुक्तेन न चाविपश्चिता नस्यकर्म प्रदातुमित्येतन्मे विवक्षितम् । तद्य- थावदुषलम्भस्व शिरोरोगाक्षिरोगदन्तरोगकर्णरोग मुखरोगमन्याग्रहहस्त ग्रहोस्क- गंगात्र रोग ग्रीवास्तंभप्रमाथितप्रतिहरश्च यथाबिन्दुस्थानप्रविभागगजानां नाना- विधलिङ्गंवेदनाः परमदारुणविकारा भवन्ति । तद्यथाऽतिभृशं दारुणं भारमुद्र- हतो हा (६)रतो वा विभित (न) शरीरस्य श्लेष्माभिस्पन्दमुपगच्छति । स विस्प न्दमानः कुणपगन्धित्वं स्रवति । तेनास्प कण्ठकपोलमस्तककर्णकटतालुस्रोसो- गतः लेष्मा प्रसिच्यते । तस्यातिप्रसेकात्सुषिरमार्ग प्रचारे ष्वेकी भावमुप- गच्छते । श्रो(लो) तस्सु वायुरनुप्रपन्नस्तोदनपरिसर्पणताडनादीनिवि- शेषाञ्जनयति ।तस्प प्रतिव्याधिविहितसमुत्थाननिदान विशेषानवेक्ष्य यदा तु भिषग्मेषजपरिचारकापवरैर्यथाविहितं भेषजमन्यथैव क्रियते तदा निःसृत- दोषस्य श्लेष्मणाऽपहृते कषक्षीण श्लेष्मणा कटुकाम्ललवणानां रसानां छुपसेवनं च क्रियते ततृसूत्रमभूयिष्ठं वारणा भवन्ति । तेन दाहभूयिष्ठत्वमस्य भवति तस्प लिङ्गदर्शनं पश्चाद्वक्ष्यामः ॥ तत्र श्लोक: - नस्पकर्म तु नागानां वर्जितं येषु नित्यशः || तानहं कीर्तयिष्यामि यथावदनुपूर्वंशः ॥ १ ॥ अकृतमुखद्वारस्य कामाशनपानेष्वमप्तिस्पाध्वकान्तस्प तृषित उष्णमभि- श्रदानकान्तशीज्ञवातार्दिसातिपातपीतपानीयस्याकाले विषमस्थानगतस्प चल- स्तम्भस्थितस्प' निशि चाप्तस्य मृत्तिकांभ्यवहारिणस्तथा जीर्णपूर्वभक्तस्वा- विरिक्तशिरसाऽतिविरिकशिरसः शिरोविरेचमैरेवं नस्पकर्म विगर्हितं भवति । तथा च नागानां मस्यकर्मासम्पगुपचारेण दत्तमिमान्व्याधीञ्जनपति पक्षपालकाप्यमुनिवरचिती- G [४ उत्तरस्याने- पूर्वदेहिकान्त्रिका ग्रहोत्कर्णकमन्याग्रहशिरोरोयगात्ररोगाक्षिरोगानेवमायध रानिति । अप दुर्विरिकलक्षणान मुव्याख्यास्यामः । अति निर्धूतदोषस्य संनिरुद्धमार्ग- प्रचारस्य कर्णशूलो भ॑वत्पतिमात्रम् । तेन शूलेनाभिभूतस्य पर्यस्तु ()ता भवति । विधुनोति शिरोमात्रम् । ततोऽस्य शिरो धुन्वतो मुखोपरि शोफो भवति । ततोऽस्प नेत्रे परिस्रावः प्रवर्तते तीक्ष्णम् । तस्य परिसावाभिभूतनयनस्प दृष्टिराविला भवति । अथातिविरिकलक्षण मनुव्याख्यास्यामः । यदा हि भिषजाडत्यम्लकटुकोष्णातिलवणमतिरिक्कं शिरोविरेचनं मध्यापनं वा दीयते तदा काष्ठाकालानां प्रमाणमति सेवमानानां नागानामतिधूमपानोडे खाजर्जरीभूतशरीराणां मलेपमिवोष्णेनामिष्यन्दी भवति श्लेष्मा । ततो पथोक्का निवार्तालिङ्गा उत्पद्यन्ते तोदभेदपरिघर्षणादयः स्वल्पाङ्गविकारा भवन्ति । विशेषश्च शिरो विधुनोत्पभीक्ष्णम् । बृंहति, परिसुतकरश्च भवति, मुहुर्मुहुरति- दुर्मना द्विरदः | · अथ सम्पग्विरक्तलक्षण ममुव्या रूपास्यामः । प्रहृष्टकर चरणकर्णवालनपनोऽ- यमुपसेवते स्वस्थः सर्वाङ्गकरसंचारशरीरो यथाकालं वातमूत्रपुरीषोत्सर्ग करोति ' बलवर्णप्रसादपरीतशरीरः सुमनाः शीलादिषु न विकारमापद्यते || इति श्रीपालका प्येन ऋषिणा दुर्विरितातिविरिक्तसम्पम्पिरिकलक्षणमुप- विष्टम् | नस्य विधिरन्यत्राभिहितोऽस्ति । अभप्रयोगमश्रान्तं तकृत श्रमम् ॥ त्रिदशैः पूजिते नित्यं पालकाप्यं महामुनिम् ॥ १ ॥ रोमपादो महाराजः संशयं परिच्छति ।। तृणसारम्पास्तृणाहारास्तृणप्राणाश्च वारणाः ॥ २ ॥ तेष देशमृतुं कालं वृणानां च रसारसम् || वृक्षमतावागुरूमान्भगवन्नवीहि मे ॥ ३ ॥ स पृष्टत्वङ्गराजेन• पालकाप्यस्वतोऽजवीत् ॥ निबोध मे महाराज मसभेनान्तरात्मना ॥ ४ ॥ पीतोषघिरसे काले आदित्यस्य ममस्तिभिः ॥ १ प्राणसंजननार्थं च ग्रीष्ये सर्व प्रयोजयेत् ॥ ५ ॥ १ क. घ. महाप्राज्ञः | यवसाध्यायः-] इस्त्यायुर्वेदः । वर्षास स्थलजं देयं जलजं च विवर्जयेत् || हेमन्ते जाङ्गलं भूयः स्थलजं च महीपते ॥ ६ ॥ वसन्ते तु तृणं दद्यात्कषायकटुकं रसे || ग्रीष्मे तृणं शेषमाद्रं दापयेच गुडोदकम् ॥ ७ ॥ कुलमाषमोदकं चैव सानुपानं प्रदापयेत् || प्रावृट्काले महाराज दापंपे पिष्टमोदकम् ॥ ८ ॥ छविरोमप्रसादार्थ पञ्चमेऽहनि दापयेत् || अनूपजानि शरदि प्रदद्याच्छाड्वलानि वै ॥ ९ ॥ हेमन्ते स्थलजं दद्यात्मसन्नां चांचिरस्थिताम् || प्रदद्याद्यवसान्येव बुद्धिमाशास्त्रनिश्चयात् ॥ १० ॥ ऋतुष्वेवं महीपाल योगसात्म्यैरदन्तिनम् ॥ ओषध्यः फलपाकान्तास्तासां सर्वगतो रसः ॥ ११ ॥ भवत्यजातवीर्याणामम्लः श्लेष्मविवर्धनः || अजातकाण्डं तरुणं पत्रलं शस्यमुच्यते ॥ १२ ॥ श्रावणे तु तृणं मासे भाद्रपदे जातपर्वकम् ॥ ईषन्मधुरमम्लं च जायते प्राणवर्धनम् ॥ १३ ॥ गर्भमाश्वयुजे मासे सगर्भ मधुरं भवेत् || विमुक्तमम्लभावेन जायते मांसवर्धनम् ॥ १४ ॥ कार्तिके तु तृणं मासे जातवीर्यरसं भवेत् || मांसशोणितमज्जानां बृंहणं माणवर्धनम् ॥ १५ ॥ मार्गशीर्षे तृणं राजन्व्यक्तं परिणतं दृढम् || 'शुक्रवृद्धिकरं राजञ्जायते प्राणवर्धनम् ॥ १६ ॥ परिश्शुष्कार्द्रपत्रं च शीर्ष पुष्पं फलं तथा || पौषमासे तृणं विद्याभागानां मेदसो हितम् ॥ १७ ॥ तुषारपाताभिहतं सूर्येष्णोपहतं भवेत् || माघमासे तृणं प्रायः संशुष्क मुपजायते ॥ १८ ॥ . तृणमल्परसं चापि न वा माणविवर्धनम् || कविदा कचिच्छुष्कं फाल्गुने मासि जायते ॥ १९ ॥ 'शीर्षपुष्पफलं' इति भवेत् ॥ १ ख. घ. धारिर' । पालकाप्यमुनिषिंरचितो- चण्डवातहतं शुष्कमरुपवीर्षं च संभवेत् ॥ चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥ भूमौ निपतितं शुष्कं विच्छिणं विरसं तृणम् || मांसे करीषप्रतिमे वैशाखे जापते भुवम् ॥ २१ ॥ दावामिदग्धे तु सृणे प्रायशो वृक्षभोजमाः ॥ न तृप्तिमधिगच्छन्ति ज्येष्ठे मासे मतङ्गजाः ॥ २२ ॥ कोमलं पडवं वडीसंजात मनुष्वृष्टिभिः ॥ कन्दमूलानि चाssषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥ तृणावस्था महाराज विज्ञातव्या विचक्षणः ॥ सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिकाः ॥ २४ ॥ मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥ सौवस्तिका विचिटिका तथालोहितपत्रिका ॥ २५ ॥ रसादनी गिरितृणं तथा पर्णगुहा रसा || एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥ वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च || गिरिकाक्षी वंशपत्री (?) नृत्यकन्दी तथैव च ॥ २७ ॥ ( *इच्छागु गडपत्री च तृणपल्लविकाऽपि च ॥ ) अर्जुनश्चोपलं चैव दण्डजूकप्रमोदकाः ॥ २८ ॥ सृणपर्णामृतश्चैव तथा काकपरूषकाः ॥ एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥ पित्तश्लेष्मानिलार्तेम्पो वारणेभ्यः मदीयते || आर्द्रपत्री मरुबकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥ स्थलजं] रक्तदण्डं च कुंपलांश्चैव पत्रिकाम् ॥ करकलोणीककरेणु उपचीनृणम् ॥ ३४ ॥ 'सुपर्णवारिवेक्षं व काशं कुशवृणं तथा ॥ उलूखलं प्रतिरस तथा पुच्छकमेव व ॥ ३२ ॥ [ ४ उत्तरस्थान-

  • धनुश्चिह्नान्तरगतः पाठो नास्ति पुस्तके पुस्तकेतु' 'काशमयापि

i वा? इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्मे 'तृणं तथा । उलूखलं' इत्याचे- - व यथाश्चतमुपलभ्यते । ९ अरिष्टज्ञानाभ्यायः ] इस्त्यायुर्वेदः । पुरुषं वरसोमं च तथैव चारूपत्रिकाम् || सतं च बिल्वजाश्चैव चिकिणी: रक्तकुण्डेकम् ॥ ३३ ॥ इक्षाणि मधुराण्याहुर्विपाके कटुकानि च ॥ वातकोपीनि भूयिष्ठं श्लेष्म पित्तहराणि च ॥ ३४ ॥ एतज्जाङ्गलमुदिष्टं तृणजातमसंशपम् ॥

  • आनूपजं प्रवक्ष्यामि रसदोषविपाकैतः ॥ ३५ ॥

श्यामाकं जूर्णपादं च शिल्पिकं कारभीतृणम् || तिलपर्णी मञ्जरिका महा मृदुलिका तथा ॥ ३१ ॥ महाश्यामाकमेवाथ तथैव शकटातृणम् ॥ प्रशान्तिका मञ्जरिका इक्षुपर्णी नलस्तथा ॥ ३७॥ लक्ष्णाकरपरा चैव तथा परुषपत्रिका || पिठकारालगुडकं कलायं शतपत्रिका |॥ ३८ ॥ मृतवीरकपत्री व तथा मेषविषाणिका || गुच्छं तृणं लक्ष्णगुच्छं तथा चैवेक्षचालिका ॥ ३९ ॥ कदलीमिक्षुरेरण्डनारिकेलं नलस्तथा ॥ खर्जूरीपिण्डेकं चैवँ+ 200210s 1000 000

aool 000000000000 soal 2000 100... 11 अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ अरिष्टानि गजेन्द्राणां भगवन्वक्तुमर्हसि ॥ १ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् || 'अरिष्टानि महाराज शृणु वक्ष्यामि यानि ते ॥ २ ॥ येषामालोकनान्मृत्युं भिषग्जानाति दन्तिनाम् || दृढं पस्प विपद्येत गजस्यौषधिभाजनम् ॥ ३ ॥ न तस्मै क्रियते कृत्पमिति वृद्धानुशासनम् || कव्यादा यस्य विहगा व्याधितस्पेह वन्तिनः ॥ ४ ॥

  • 'अनूपजं' इति स्यात् । इत उत्तरम् ‘किंचित्रुटितमस्ति' इति खपुस्तके

लिखितमुपलभ्यते । + ।। ४० ।। ६२३ १ क. Pण्डलम् । २ क, कजम् ॥ ३५ ॥ ३ क. 'हामञ्जरिका । ४ ख. ष. मृ'‘‘‘वीरक° । १ ख. घ. °रेरं च ना° | ६ क. °ण्डकी चै° | ७ क. 'वदेगा वै दन्तिनां सदा । [ उत्तराने पालकाप्यमुतिविरि उपर्युपरि गच्छन्ति बहुशः स न जीवति ॥ यस्याग्रहस्ते श्वपयुः पुष्करं नोपसेवते ॥ ५ ॥ वालु मन्ये गले चैव सोऽपि नागो न जीवति ॥ यस्यैकगात्रं हस्तम श्वपते म्लापते तथा ॥ ६॥ गच्छक रक्तं स्रोतोभ्यो न स जीववि साहश || यो नागः स्वस्तहस्तः स्पादङ्गुलिचापि वेपते ॥ ७ ॥ अधः कायस्य यश्चापि न स जीवति वारणः ॥ वारणो जलमास्येन हस्तेनापि न रोचति (ते) ॥ ८ ॥ पीत्वा वमति भूयश्च न स जीवति (*तादृशः ॥ गच्छतस्तिष्ठतश्चापि यस्प गच्छति शोणितम् ॥ ९ ॥ करकणस्य मेद्रेभ्यो दशाहं स न जीवति ॥ ) यस्पैकगात्रं गूंनस्य स्खनत्येव नखैः क्षितिम् ॥ १० ॥ वेदनार्तश्च भवति न स जीवति तादृशः || संयन्ते यस्य गात्राणि वलनं नैव दृश्यते ॥ ११ ॥ शिरोग्रीवामणिर्यस्य जृम्भमाणो न जीवति ॥ हस्वमूत्रपुरीषश्च स्वल्पाहारो म जीवति ॥ १२ ॥ स्पष्टानि यस्य रोमाणि निपतन्ति महीतले ॥ करकर्णास्पवालेम्पो दशाहं सोऽपि जीवति ॥ १३ ॥ गजः कुणपगन्धिय बाति वातानुसारतः ॥ परमोदनकाक्षी च न स जीवति कुंजरः ॥ १४ ॥ विरिक्तो यदि वैथेन स्वयं चाप्पतिसारतः || पुनरामायते यस्तु यथा प्रेतस्तथैव च ॥ १५ ॥ श्यामोष्ठश्य विवर्णहक् श्यामतालुकमेहनः ॥ दुर्गन्धो विलगन्धिश्च त्रिरात्रं न स जीवति ॥ १६ ॥ गजो विशिष्टदृष्टिर्यो भवेत्संलुलितेक्षणः ॥ - (#गजः संहष्क्रवदनी न स जीवति तादृशः ॥ १७ ॥ ऊध्वं विर्यगधश्चैव भीतवान्यो मतकुजः || विलोकयति सर्वत्र न स जीवति सादृशः ॥ १८ ॥ I

  • धनुविहान्तरगतो नास्ति पाठ: कपुस्तकें ॥धमुन्तिरगतो नास्ति

पाठः कपुस्तके | १ ख. घ. शून्यस्य । २ ख. सूयते । घ. श्रूयते । ९ ज्ञानाध्यायः ] इस्वायुर्वेद | कटौ मुर्ख व नेत्रे च यस्पोमद्धति दन्तिनः || नव रक्कं सवेश्चैव न स जीवति तादृशः ॥ १९ ॥ अनाहारस्तु पो नागः पुरीष बहु चोत्सृजेत् ॥ सोऽपि मेहसमो ज्ञेयो म स जीवति वारण:) ॥ २० ॥ म्लानाक्षस्य नखा यस्य उपामतां यान्ति दन्तिनः ॥ न स जीवति मातङ्गत्रिरात्रमिति मे मतिः ॥ २१ ॥ हस्तिनो पस्य लक्ष्येत पुण्डरीकपलाशवत् || अग्रहस्तः प्रभाहीनो न स जीवति कुञ्जरः ॥ २२ ॥ निर्वाणादागतो नागो जघने लग्नमक्षिकः ॥ संनिषीदति गात्रैश्च च्छिद्रष्टा (च्छा) योन जीवति ॥ २३ ॥ प्रत्यश्नाति च यो घासमुदकं चातिसार्यते ॥ प्रवाहमानो दुर्गन्धं न स जीवति तादृशः ॥ २४ ॥ (शालाया यस्प निष्क्रान्ता (त्) बहिश्छायोपलक्ष्यते ॥ विशिरस्का स मातङ्गः सद्य एव विनश्यति ॥ २५ ॥ हरतः सलिलं यस्य घृतगन्धि प्रवाति तत् || बस्तिसयनेपि(?) वासोऽपि त्रिरात्रं नाति वर्तते ॥ २६ ॥ हरितालसवर्ण तु जघनं यस्प हस्तिनः ॥ पीतकश्च करो पस्य न स जीवति तादृशः ) ॥ २७ ॥ समन्तात्परिलीयन्ते कृष्णा यस्य तु मक्षिकाः ॥ शरीरे चातिलीयन्ते न स जीवति तादृशः ॥ २८ ॥ यस्य तडिगुणा छाया वारणस्योपलक्ष्यते ॥ नं स जीवति मातङ्गः षड्रात्र इति निश्चितः ॥ २९ ॥ यस्प निर्गच्छतः स्थानाद्व्याधितस्पेह दन्तिनः ॥ व्यात्तिष्ठेति पुरतः क्षुतं च स्वात्तदग्रतः ॥ ३० ॥ शकुनो वा भवेत्ताहवं तु तमिहाऽऽदिशेत् || कढंगरं तृष्णं वाऽपि पश्चान्य नागभोजनम् ॥ ३१ ॥ ग्रसित्वा सद्रमत्याश्च न स जीवति तादृशः || एका वर्धते यस्य न च खादितुमिच्छति ॥ ३२ ॥ स्थाने स्तम्भवली पः स्थाभ स जीवति तादृशः ॥ उत्पद्य व विनिर्गच्छेद्यो गत्वा पुनरेति च ॥ ३३॥

  • धनुबिहान्तरगुतो नास्ति पाठः कपुस्तके |

१२५ पालकाप्पुनिविरचितो- [४ उत्तरस्थाने- कपोलपायुमन्यासु शोफः सोऽपि न जीवति ॥ . समाभीको मेहनस्तुं यस्य सू (श्व) पति लोहितः ॥ ३४ ॥ उरांसौ च सहसा विगत्य प्रतिपद्यते ॥ सगदे च यदा प्राप्तः स शोफस्तस्प दन्तिनः ॥ ३५ ॥ तदा तेन सशोफेन मासादूवं म जीवति ॥ क्षीणशोणितमांसस्य भूपेते यस्य हस्तिनः ॥ ३६ ॥ अष्ठीयो सहसा यस्य मासादूर्ध्वं न जीवति ॥ मम्ययोर्यस्य लक्षेत (लक्ष्पेत) श्वयथुर्जलचञ्चलः ॥ ३७ ॥ दौर्मनस्पं च सहसा सोऽष्टरात्रं न जीवति || शब्दं प्रश्च न जानाति ताहितं नावबुध्यते ॥ ७८ ॥ न च वेदयते गन्धं न स जीवति तादृशः || अकस्माद्यो भवेच्छ्रनः कुशोऽकस्माच जायते ॥ ३९ ॥ प्रकृतिश्चातिवर्तेत स सप्ताहं न जीवति || c एवमेतान्यरिष्टानि व्याख्यातानि यथायथम् ॥ ४० ॥ नागेषु च मनुष्येषु सदृशं मृगपक्षिषु ॥ प्रतिकर्मसु जानीयादेवं सर्वचिकित्सितम् ॥ ४१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वे महाप्रवचने चतुर्थ उत्तरस्थानेऽरिष्टज्ञान- कथनं नाम नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः । अथाङ्गाधिपतिः श्रीमात्रोमपादो महाधुतिः ॥ पप्रच्छ पालकाप्पं हि गजानां दन्तकल्पनाम् ॥ १ ॥ दुर्जातानि विषाणानि दीर्घाणि विषमणि तु || कपाटद्वारपरिघप्राकारहरणादिभिः ॥ २ ॥ भज्यन्ते वाऽथ शीर्पन्ते मुञ्चन्ति सकलानि स || रक्षणं तेषु निखिलं भगवन्वक्तुमर्हसि ॥ ३ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ : विधि शृणु महाराज मम सम्यक्प्रभाषतः ॥ ४ ॥ १ क. °स्थानेऽरिष्टज्ञानं समाप्तम् । ख °स्थानेऽरिष्टज्ञानं संपूर्णम् । इस्त्यायुर्वेदः । एष तथाऽनेकपांना काळासिकान्तहेतुभिः ॥ अज्ञानाद्वा प्रमादाद्वा न कृता दन्तकल्पना ॥ ५ ॥ दार्चे महारिता चैव कल्पितेषु प्रशस्पते ॥ न याविशकलं चापि न च दन्तः महीयते ॥ ६॥ आपसाभ्यां च कोशाभ्यां वज्रदन्तो दृढो भवेत् ॥ मुखं च गुप्तं भवति शोभतं चापि वारणः ॥ ७ ॥ एतदर्थ गजेन्द्राणां क्रियते दन्तकल्पना || बालवृद्धातुरक्षीणमत्तानां व न कल्पयेत् ॥ ८ ॥ वारणानां विषाणानि यदा सेना समुद्यता | क्षीणे त्वमात्पव्यसनं व्याधिते व्याधितो भयम् ॥ ९ ॥ विवाले च कुमारस्य प्रभिनेऽग्निभयं भवेत् || पुरोहितस्य व्यसनं वयोतीते मतङ्गजे ॥ १० ॥ तस्मान कारयेत्तेषां दन्तिनां दन्तकल्पनाम् ॥ सप्तम समतीतस्य न कुर्यादन्तकल्पनाम् ॥ ११ ॥ उद्योगे कल्पिते दन्ते सैन्योद्योगो न सिध्यति । तथा ज्ञायसबन्धेन न सिध्येद्दन्तकल्पना ॥ १२ ॥ (तृणमा श्वयुजे मासे गर्जितं मधुरं हितम् ॥ विमुक्तमम्लभावाच्च जायते प्राणवर्धनम् ॥ १३ ॥ कार्तिके चातिफलदं जातवीर्यरसं तृणम् || मांसशोणितमज्जानां वर्धनं माणवर्धनम् ) ॥ १४ ॥ स्निग्धकालश्च भवति यात्राकालस्तथैव च ॥ अत्यर्थ कल्पनायां तु मासद्वयमुदाहृतम् ॥ १५ ॥ अस्मिन्नेव भवेत्काले नवानां परिशोधनम् || क्ऌप्तमग्रविषाणी तु भूमौ निपतते यदि ॥ १६ ॥ व्याधिरुत्पद्यते चास्य (तस्मिनुत्तदर्शने || एतदर्थ महीपाल कराभ्यां परिगृह्यते ॥ १७ ॥ शान्तनार्थं तु नागस्य) प्रतिमानं निवेशयेत् || तस्य प्रकृतिपूजार्थं निक्षिपेक्षतोदके ॥ १८ ॥ १० दन्तकरूपनाध्यायः ] ६२७

  • अयं धनुश्चिह्नान्तर्गतः पाठो नैतदध्यायोपयुक्तः, किंतु रसवीर्यविपाकाध्यायान्त-

र्गतं भवेत् ॥ + धनुश्विकान्तरगतो नास्ति पाठः कपुस्तके ॥ t पालका ऐरावणादयो जम्की दिशा बना ॥ तेभ्यः प्रसूतिनांगाना पूजामर्हति पार्थिव ॥ १९ ॥ भशास्त्रविमानों में कुर्यादन्तकल्पनाम् || हिंसतेषु (?) प्रमाणेषु यदि अ (ल)वति शोणितम् ॥ २० ॥ तहणोप निक्षिपेषक्षतोदके || प्रमाणादत्ति वृत्तेन न शुभं नाथुर्भ फलम् ॥ २१ ॥ अथ चेच्छात्रकुशलैर्मितैर्मानेन तस्वतः ।। कृल्पिते कल्पनास्थाने विधिना पर्युपासिते ॥ २२ ॥ अव्याधिते मासपक्षे यदि श्र (स) वति शोणितम् || तदुत्पानादि विज्ञेयं पार्थिवस्प भयं भवेत् ॥ २३ ॥ तस्मिकाले विनस्य (श्य)न्ति ये तत्र प्रवरा नराः ॥ नापका मन्त्रिमुख्याश्च पुरं राज्यं च पीठ्यते ॥ २४ ॥ गृहीत्वा तस्प तद्रक्तं कृत्वा पञ्चाङ्गुलं मुखे । नीरचन विधेि नागं रिपुराज्यं समुत्सृजेत् || २५ || एवं कृते कृताः सर्वा भवेत्तस्य प्रतिक्रियाः || प्रमाणानि च वक्ष्यामि निरपायानि वन्तिनाम् ॥ २६ ॥ गिरिमिश्रनदीजानां सम्पशास्त्रविनिश्चयात् || उप- कुर्याश्पष्टे दन्तिनां तु चतुरष्ठे तु कल्पनाम् ॥ २७ ॥ उभयोरन्तरे कार्या मिश्ररूपस्य भूमिप || I कृताऽन्यथा न नागस्य वृद्धिर्भवति दन्तयोः ॥ २८ ॥ अष्टाधं मिश्ररूपस्प ततोऽधं गिरिचारिणः || सप्तत्रिंशत्रपत्रिंशत्रिंशचैव यथाक्रमम् ॥ २९ ॥ नदी मिश्राद्रियाराणामकुलानि करीरिणाम् ॥ अतः परममीषां हि वक्ष्यन्ते दन्तजातयः ॥ ३० ॥ स्निग्धो सरुधिरौ दन्तौ रुक्षौ रुधिरसिौ || मधुसंकाशवर्णी व नैव कक्षौ न देवरो ॥ ३१ ॥ न चातिमधुसंकाशी नेत्र कक्षी न चेवरौ ।। पीतावपि हि विज्ञेपो दन्तजातिपरीक्षणे ॥ ३२ ॥ भस्मपाण्डुरवर्णी तु नव्यास्थिसदृशावपि ॥ तो कक्षाविति विज्ञेयो पीतो स्निग्धो मधुप्रभो ॥ ३३ ॥ १ क. निरिअनविर्धि । ख. नरिजनविधि । .

  • कल्पनाध्यायः ]

इस्पायुर्वेदः । तस्मादिकृष्ट स्निग्धेषु विविक्षां गजदन्तयोः ॥ भिषजा मधुदन्तस्य कारयेद्दन्तकल्पनाम् ॥ ३४ ॥ दन्तजातिपरीक्षा व कल्पना समुदाहृता || उत्सेधायाममायाता यस्य हस्तसमुच्चयाः ॥ ३५ ॥ तदष्टभागतो देयं दन्तयोरुभयोरपि || मिश्रस्य नवभागश्च दशमो गिरिचारिणः ॥ ३६॥ मानसूत्रे स्थिता शेषा कल्पना समुदाहृता ॥ विद्वग्रादक्षिकूटाच नेत्रयोर्वा यदन्तरम् ॥ ४७ ॥ नेत्राभ्यां दन्तवेष्टौ च तयोर्यद्रा मुखान्तरम् || एतत्प्रमाणं संगृह्य यदि स्पात्सर्वतः समम् ॥ ३८ ॥ मसार्य दन्ततः सूत्रं कल्पयेदधिकं ततः ॥ मुखमान विभक्तायां कल्पना समुदाहृता ॥ ३९ ॥ उत्सेधे सप्तकोऽरत्निरायामे नवको भवेत् ॥ दशकं परिणाहे तु कृत्वाऽरत्निसमुखयम् ॥ ४० ॥ एतदङ्गुलपर्वाग्रं मित्वा सूत्रेण तत्त्वतः ।। सूत्रमष्टगुणं कृत्वा कल्पपेदधिकं ततः ॥ ४१ ॥ एषाऽष्टभागनिर्दिष्टा कल्पना समुदाहृता || सप्ताङ्गुलं पर्वितेषु वारणेषु प्रदक्षिणम् ॥ ४२ ॥ ग्रामानीतेषु च पुनः कल्पनीया पडद्गुलम् || विषाणमूलतो मित्वा कल्पपेदधिकं ततः ॥ ४३ ॥ कर्णप्रमाणिका होषा कल्पना समुदाहृता || हासयेदङ्गुलं तस्मान्मिश्ररूपस्य दन्तिनः ॥ ४४ ॥ प्रसार्थ दन्ततः सूत्रं कल्पयेदधिकं ततः ॥ द्विःपरिक्षिषिका होषा कल्पना समुदाहृता ॥ ४५ ॥ समप्रमाणो यो नागा समदन्तश्च यो भवेत् || द्विःपरिक्षे विकारस्य कर्तव्या दन्तकल्पना ॥ ४६ ।। इत्येतेषु प्रमाणेषु निरपामानि दन्तिनाम् || त्र्पङ्गुलं व्यङ्गुलं वाऽपि च्छेदतः परिवर्जयेत् ॥ ४७ ॥ ' आरोग्याप च नागानां विजयाप महीपते ॥ या च पुष्टिकरी राज्ञः सा कार्या दन्तकल्पना ॥ ४८ ॥ १ क. विवक्षां । २ क. °श्रश्व नवभागस्य ३० । ३ ख. ध पार्वतीषु । . पालकाप्यमुनिषिरचितो- दन्तिजांतिपरीक्षा व मानसूत्रे स्थिता व या मुखमानविभक्ता व तेथा वैवाभागिका ॥ ४९ ॥ वर्णप्रमाणिका चैव ॠसिरिषिपिकावदः (१) ॥ ५० ॥ षरेताः कल्पना राजशाखेऽस्मिन्समुदाहृताः || उभपोदन्तपोर्वाऽपि मानं पत्राष्टभागिकम् ॥ ५१ ॥ सांष्टव (कं) चं भवेचेन तेन मानेन कल्पयेत् || येन पेन तु मानेन किंचित्कार्येऽधिको भवेत् ॥ ५२ ॥ नागस्य दक्षिणो दन्तः कुशलैर्दन्तकरूपकैः ॥ रक्षणार्थं च दन्तानां शोभार्थं चैव हस्तिनाम् ॥ ५३ ॥ युद्धार्थ चैव संग्रामे प्रतिमोकांश्च कारयेत् ॥ दन्तांश्चापि महीपाल तुल्पानां वायसाननैः ॥ ५४ ॥ तस्मात्कङ्कमुखं चापि वायसानां मुखानपि ॥ मण्डलाप्रमुखान्वाऽपि दन्ताग्रकृतिका स्तथा ॥ ५५ ॥ ईषभारायशक्तीनां नानामुख विभक्तपः ॥ तन्मुखाकृतयः कार्याः परसैन्य विमर्दने || ५६ ॥ कार्यों द्वितोलिको कोशावुत्तमस्य तु दन्तिनः || अध्यर्धमानको वाऽपि कर्तव्यो मध्यमस्य तु ॥ ५७ ॥ तदर्धमानो कर्तव्यो जघन्यस्य तु दन्तिनः || प्रमृष्टतैलधौतस्य गुणयुक्तास्तथैव च ॥ ५८ ॥ कारयेत्प्रतिमोकांश्च कुशलैः शिल्पिभिस्तथा ॥ द्वात्रिंशदङ्गलायामौ कर्तव्यावुत्तमस्य च ॥ ५९ ॥ अष्टविंशाङ्गुलौ मध्यौ मध्यमाख्यावरान्तिकौ ॥ परिणाही नृपस्तेषां विषाणानां समो भवेत् ॥ ६० ॥ तथा मकरदंष्ट्रीश्च सिंहदंष्ट्रांच कारयेत् || सौवर्णानराजतांश्चापि तथा रीतिकया कृतान् ॥ ६१ कृषापाङ्गारशुद्धेन से शुष्केणाथ कारयेत् || प्रवालमणिमुक्काभिर्वज वैडूर्णभूषितान् ॥ ६२ ॥ सथैवाप्यारकूटेन शक्तपात्र परिकारयेत् || वैपः संधिनिरेला (?)रनुपूर्व समाहितान् ॥ ६३ ॥ [ 8 उत्तरस्थाने- १ क. तथा चाष्टविमागिका | २ क. कुक्षिराक्षेपकाचयः | ३ क. साष्टया ४ ख. घ. वयसैन्धसंधिनिरेलज्जै । १.१ . रसवीर्यविपाकाध्यायः ] इस्त्यायुर्वेदः । यथाईं गुणयुक्तेषु कारयेद्योगहस्तिषु || प्रतिमोका विधातव्या यथाशाखप्रमाणतः ॥ ६४ ॥ मधूच्छिष्टं व लाक्षां व सह सर्जरसेन व || तेन क्काथेन नागेभ्यः प्रतिमोकांश्च बन्धयेत् ॥' मैत्रे मुहूर्ते कर्तव्यः प्रशस्तेऽहनि पूजितैः || ६५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदें महाप्रवचने चतुर्थ उत्तरस्थाने दशमो दन्तकल्पनाध्यायः ॥ १० ॥ अथैकादशोऽध्यायः । अथ रसवीर्यविपाकाध्यायः । रोमपादो महातेजाश्चम्पाया ईश्वरः स्मृतः ॥ पप्रच्छ स महात्मानं पालकाप्पं तपोधनम् ॥ १॥ रसाः कति समाख्याताः किं वीर्यं किं गुणो भवेत् ।। विपाकश्च महाभाग एतदिच्छामि वेदितुम् || २ || के च सौम्या रसा ज्ञेपाः के चाज्ञेयाः प्रकीर्तिताः ॥ के च वा सेव्यमाना(च) शर्मयन्ति रसा गुणैः ॥ ३ ॥ के पित्तं शमयेयुश्च श्लेष्माणं शमयन्ति के || उदीरपन्ति के वातं श्लेष्माणं पित्तमेव च ॥ ४॥ अरोगो बलवांश्चापि रसैः कैर्वारणो भवेत् || स्थिरत्वं जायते केन क्षारत्वं केन जायते ॥ ५॥ एतन्मे पृच्छतः सर्वं भगवन्वक्तुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ६॥ शृणु मे सर्वमेवैतद्यथां प्रोक्तं नराधिप || निश्चपादेक एवाऽऽह गौतम(म) ऋषिसत्तमः ॥ ७ ॥ यस्मादम्बुमयं सर्वं जगत्स्थावरजङ्गमम् || 900900000 sooto 100000000sea . ॥८॥ अङ्गो हि राजा चम्पापां पालकाप्यं स्मपृच्छति || इक्षुदानं च नागानां श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

  • रसवीर्यविपाकाध्याये त्रुटितं प्रतिभाति । पालकाप्यमुनिविरंचितो-

एवं पृष्टोऽकुराजेन पालकाप्पस्ततोऽब्रवीत् || (ऋउसमे वारणे वचाविशतान (न्य)पि ॥ २ ॥ शतानि श्रीण्यथार्ध व दापपेन्मध्यमे गजे || द्वेशते व तदर्थ व जघन्याय मदापयेत् ) ॥ ३ ॥ ये गुणा इक्षुदामस्य ते तान्वक्ष्यामि तत्त्वतः || आरण्यानां तु नागानामिक्षुदानं प्रशस्यते ॥ ४ ॥ सर्वथैव च देयं च कालं देशं बलं प्रति ॥ दीर्घकालेन सिध्यन्ति प्रकृत्पा शक्तिाश्च ये ॥ ५॥ ये चैव पित्तला नागास्तथैवोष्मक्षताश्च ये ॥ इक्षुदानेन सिध्यन्ति सर्पिषेक्षुरसेन वा ॥ ६ ॥ पुरोपा (या) नानुबन्धेन अत्यर्थायाम (स) सेवया || कुप्पन्ति धातवः सर्वे संनिरोधेन दन्तिनाम् ॥ ७ ॥ कायस्वम्भे शिरस्तम्भे मन्यास्तम्भे मदक्षये ॥ ग्रासे प्रतिहते चैव शिरोरोगे च पैत्तिकाः ॥ ८ ॥ वैगुण्पकरणे चैव श्रुत्वाहतभयेऽपि च ॥ शोकाऽभिभूते सततं वधबन्धनपीठयोः ॥ ९ ॥ श्रान्ते मस्विन्नसर्वात सस्तकाये सुमर्दने | इक्षुदानं प्रशंसन्ति सौमनस्पहिताय च ॥ १० ॥ मदक्षीणेषु नागेषु हिताः पथ्यास्वथैव च || मेदसो वर्धनाचैव पित्तरकविनाशनाः ॥ ११ ॥ शुक्रवृद्धिकराश्चैव क्षीणघातुविवर्धनाः ॥ बृंहणा जङ्गलाः खिग्धाः पित्तघ्राः कफवर्धनाः ॥ १२ ॥ तुष्टिपुष्टिकराश्चैव च्छवीरोमप्रसादनाः ॥ मधुराबपि (वि)दाहाश्च श्रमदोषहराः स्मृताः ॥ १३ ॥ तस्मिन्काले प्रदातव्यमिक्षं कृत्याह (?) हस्तिने || ग्रीष्मकाले कु नागानां व्यहं कण्ठस्य मोक्षणे ॥ १४ ॥ वर्षांस सप्तरात्रेण हेमन्ते दशमेऽहनि || इत्पग्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रयोषितः ॥ १५ ॥

  • धनुश्विद्धान्तरगतो भ्रष्टः पाठः कपुस्तकात् । + 'तांस्ते' इत्युचितम् ।

१ क. पीडिते ॥ १७ ॥ २ क. अश्रदोषहरां: । [उरस्थान११ अस्यदान विध्यध्यायः ] ईस्वायुर्वेदः ।. इति श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थान इक्षुदानविधि- कथनं नाम द्वादशोऽध्यायः ॥ १२ ॥ अथ त्रयोदशोऽध्यायः । .. अत उर्ध्वं नस्यकर्मविधि व्याख्यास्यामः । अथ खलु प्रवरमध्यमावराणां नागानां सुसरोवृष्टिसिक्तसलिलभूमिभागामगरु- धूपितां पुष्पाहघोषेण निष्कल्मषीकृत मनोज्ञां शालां भिषग्यथोपदिष्टमरीला- यत्रम्पकल्प्य सुप्रतिविहितपरिचारकस्य जघननिषण्णस्योर्ध्वग्रीवस्योर्ध्वतो इस्तं कृत्वाऽवसेच पेद शिथिलमन तिबद्ध मतिपीडितमवली क मूवं धारयित्वाऽ गेलायत्रे विषाणयोर्नियमनं कृत्वा ततः सुप्रतिष्ठितकार्य वारणं स्नापयित्वा भिषक्कर्मशा- लामधिरुड हस्तिहस्तश्रो (स्रो) तसि दक्षिणं पूर्वमभिषिच्य वस्त्रमयं मुडुकं शेषतः प्रमाणं सूत्रावनद्धं निर्गमयन्तं निर्वाहणार्थं पयसो' • निधाय पाणिना च पीढये देकेनोद्वासयेत्, एकेन पादातिकायां क्षामणक्रियां कुर्यात्, दत्तमात्रे चास्य पयसि मुखप्रदेशं तालुभागं जिह्वां च गुडदिग्धेन पाणिना संस्पृशेत् । केवलांश्चास्य पाणितलेनोपहरेत् । इक्षुविषमृणालशृङ्गाटक कसेरुकाणामन्यतमं यवसोपगूढं दद्यात् । ग्रहकारणे वाऽस्य निग्रहं कुर्यात् । ततः क्षीरं शर्करा- मधुरं कृत्वा हस्त्रोरसोनिंदध्यात् । न चास्प कवलान्मसक्तान्दद्यात् । ऊर्ध्व- ग्रीवस्याधिक बलत्वं संपद्यते । तस्मादमसिक्तं नागं कवलैः संप्रयोजयेत् । एवं हि कवलान्मक्षयतः क्षीरमन्तः प्रपद्यते । यदा त्वेवं क्षमितः क्षीरमवि संवस (?) मनुहरति, तैदाऽस्य यथाक्रमेण विहितं नस्यं शुद्धिमुपजनयति । ततः पूर्वमिव नस्तः प्रधमनं पिप्पलीमरिच नागरपृथ्वीकाविडङ्ग श्वेत सर्षप सैन्धवतग- राणां द्रोणं पञ्चपलिकं प्रमाण मेकैकस्पौषधस्य सूक्ष्मचूर्ण प्रधमनं दद्यात् । पञ्चपलिकमात्रं प्रधमनं प्रचूर्ण धमनवर्गं तदेव सुरसफणिज्जकपत्ररसं मुखोदकयु- तमस्पस्नेहं विरेचनं दद्यात् । तदेव पूर्वोक्तं पिप्पल्याचष्टद्रव्यं प्रधमनव- र्गम् । अथवा पिप्पलीम रिचशृङ्गवे रचन्दना गुरु सर्जरस श्री वेषकगुग्गुलु ब्वामलक परिपेलव शैलेपकजटामांसी कालानुसार्याणां पलप्रमाणं द्रोणं कृत्वा यथोक्तेन धूपविधानेन हस्त्वं वासयित्वा धूपं दद्यात् । यदा कटश्रोतयोः षट्क- लमष्टकलं वा प्रसक्तमेतेन प्रमाणेन कर्णयोधूपप्रसक्तमुपगच्छति तद्रूपमात्रां १ क. °सो मध्ये नि० । २ क. ख. ततोऽस्य | ३ क. पूर्वमेव । 900000000 पालकाप्यमुनिविरचितो- [४. उत्तरस्थाने- कलाप्रमाणं निमेषतृषनं दद्यात् । यदा ज्ञानात्प्रमादाद्वा भिषगप्रमाणेन चिर- कालं धूपपति, तदाऽस्प मुखझोषो भवति । न त्वत्पर्थं पवसकुवलं व पशुवं व शुष्कोष्ठकण्ठहृदयसालना मे तेषांमति धूपनाच्छोषितबलानी पपसोपसेचनं पुनः पुनः प्रसादनमाहुराचार्याः । नस्यकर्मप्रधान मेतेनैव विधिना विरिक्तार्धका- पस्याभुक्तवतः पूर्वाह्णे मृदुस्नेहपाकमुपकल्पयेत् ॥ यथाव्याधिप्रमाणेनौषधंद्रव्यैः क्षीरविपाकैः साधयित्वा द्वादशाङ्गुलयितेन षोडशाङ्गुलपरिणाहेन कोलस्रोतःप्रमाणेन चिरकालं बस्तिना पीडपेत् । तत्र स्नेहप्रमाणं द्रोणे प्रस्थप्रमाणं दद्यात् । पनि विस्तारादत्सेधातुरङ्गलः ॥ प्रस्थ: सर्वप्रमाणेषु स्वरलपर्वभिः ॥ एतेनैव प्रमाणेन स्नेह विधिप्रमाणं विज्ञाप तस्यानुषेकं दद्यात्, क्षीरदाने यथापूर्वमभिहितम् | हस्तक्षान्तिमस्य यथोक्तां सेवेत । एतेनैव विधानेन मासार्धमर्धमासं वा यावद्वा साधु मन्येत, ताव देशकालबलनिश्चयं पंथार्थतो विज्ञाय नस्यकर्म कुर्यात् । यथाकृतकर्माणं वारणं पयसा सर्विषा वा पथानु- भागप्रमाणं चतुर्भागमेव चारयित्वा भोजनं दद्यात् | भोजयित्वा मृदुवत्रेण प्रच्छादयित्वा मुखोदकानुपानं दद्यात् । अनुपानप्रयोजनं त्वन्नपाने द्रवीकृतोऽ 'स्पाऽऽहारोऽन्तर्भूतोभित्रसंघातः सम्यक्पाकमुपगच्छति ॥ तत्र श्लोकौ - या स्नेहमात्रा तु यथावदुक्का गजप्रमाणे विहिता पुरस्तात् || सा कोष्ठमागम्प रसत्वमेत्य बलं तु नागे जनपत्यभीक्ष्णम् ॥ १ ॥ अभिं बलं वाऽपि हि वर्धपित्वा कण्ठोरसोः पार्श्वकटित्रिकाणाम् || संघातवर्णी मनसः प्रसादं दधाति नस्पं द्विरदेषु दसम् ॥ २ ॥ इवि श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने नस्प- दानं नाम त्रयोदशोऽध्यायः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः । अङ्गो हि राजा सम्पाय पालकाधं स्म पृच्छति ॥ अञ्जनानां क्रियायोगो भगवन्वक्तुमर्हसि ॥ १ ॥ 4

  • 'हस्तिशान्ति' इति भवेत् । १४ अञ्जनदानाध्यायः ]

हस्त्यायुर्वेदः । ततः प्रोवाय भगवान्पालकाप्यो महामुनिः || शृणु मे निखिलं राजनञ्जनानामिमं विधिम् || २ || नखदन्तास्थिरोमाप्णि केशा वालास्तथैव च || प्राणिनां खुरगृङ्गाणि लेखनायोपयोजयेत् ॥ ३ ॥ रोधादिब्रुमसाराश्च पाषाणा ये च केचन || शङ्खदंष्ट्रा नखाः शुक्त्यो मणिर्मुक्ताश्च सर्वशः ॥ ४ ॥ वज्रप्रवाललवप्पं फलसाराश्च ये हुमाः ॥ मत्स्यकूर्मकपालानि पञ्च किंचन संहतम् ॥ ५ ॥ तत्सर्वं संस्कृतं द्रव्यं तथाऽनपटलान्यपि || लेखनायोपयुज्यन्ते प्रधानं तत्र वक्ष्यते ।। ।। सुवर्ण राजतं ताम्रं सीसं कालायसं त्रपुः || मणिमुक्ताप्रवालाश्च यजमुक्ताश्च शृङ्गजाः ॥ ७ ॥ ससारगलस्फटिका वैडूर्यरुचकावपि ॥ अर्को विमलकश्चैव गोमेदाञ्जलपूलिकाः ।। ८ ।। सौगन्धिको लोहिताक्षस्तथा क्षीरपकच यः || तथा हस्तिवराहाणां व्याघ्रसिंहनखावपि ॥ ९ ॥ पाठीनरोहितास्थीनि कपालं कमठस्य च ॥ शशमूर्धकपालानि गोपार्श्वो महिषस्य च ॥ १० ॥ फलसारान्हरीतक्या बदर्याः किंशुकस्य वा ॥ आमलक्याः सखर्जूर्या मसाराः सचन्दनाः ॥ ११ ॥ समुद्रफेनः शङ्खश्च गर्दभस्य च पाचकाः ॥ कुक्कुटाण्डकपालानि हंसस्य बहिणोरपि (?) ॥ १२ ॥ रजस्ताम्रापसं चैव निर्यासः खदिरस्य च || पलाश मेष शृङ्गघोष (श्च) निम्बस्य कुटजस्य च ॥ १३ ॥ पेषणार्थं प्रसन्नां वा मातुलुङ्गरसोऽपि वा ॥ एतद्रसाञ्जनं नाम श्रेष्ठं काचापकृर्षणम् ॥ १४ ॥ पिप्पलीनां मषीं कृत्वा वज्रेण परिगालिताम् || केशाः कूर्मपलाशानि सैन्धवं लथुनाञ्जनम् ॥ १५ ॥ एतानि समभागानि पीषपेच्छ्र लक्ष्ण चूर्णिताम् || एवद्रसाञ्जनं नाम श्रेष्ठं काचापकर्षणम् || १६ || १ 'क. 'मेदो जल | २ क. °नि पेष° । · ६३५ (अकुकुटाण्डकपाखानि शङ्ख: कांचीपथ) चन्दनम् || पालकाप्योऽङ्गराजाच जोवाच केसमाक्षणम् ॥ १७ ॥ अर्कस्फटिकवैडूर्यहरितालं मनःशिला ॥ ) कुकुटाण्डकपालानि हंसबहिणयोरपि ॥ १८ ॥ बन्दनं हरितालं च मुस्ता कालानुसारिवा || मरिचानि व शुद्धानि लेखनीयं सदञ्जनम् ॥ १९ ॥ अनाविलं सुप्रसमं शुद्धं स्फटिकमानयेत् ॥ मुंचनपष्टं तु सौवर्णे राजते स्थितम् || २० || कुष्ठं हरिद्रा नलदं पिप्पल्पो मरिचानि च ॥ अञ्जयैद्विपमेन परमं हि तदौषधम् ॥ २१ ॥ ● वसन्ते यवशकानि परिशुष्काण्युपाहरेत् || तान्युषित्वा त्वजाक्षीरं रात्रीदेश च पञ्च वा ॥ २२ ॥ तत उद्धृत्य शुष्काणि चूर्ण दृषदि कारयेत् || कुकुटाण्डकपालेश्च इंसशकुमुखस्य च ॥ २३ ॥ अञ्जयेन्मधुना मिश्रं काचाकर्षणमञ्जनम् ॥ अमृतासंज्ञां भद्रां च नाकुली गन्धनाकुली ॥ २४ ॥ एतत्प्रसन्नया पिटं लेखनं श्रेष्ठमक्षनम् || शुण्ठ्या वा दधिमण्ड पिप्पल्पः सैन्धवस्तथा ॥ २५ ॥ किल्कं फाणिवं किण्वं तथैव यत्रसकनः || तण्डुलीपकमूलं च सममागं व कारपेत् ॥ २६ ॥ तैलिम्पेसपाषाणं स्वेद पेचापि वेष्टितः || अजाफरीपस्थिमजामूत्रेण पेषपेत् ॥ २७ ॥ एतकोहितकं सम्पगक्षनं लेखनं भवेत् || वसन्ते चैव पुष्पाणि सर्वाप्येव समाइरेत् ॥ २८ ॥ पेषयेचानि चैकत्र पिप्पलीळवणेन था || दृष्ट: मसादनार्थाय एतच्छ्रे हि भेषजम् ॥ २९ ॥ किंचकस्य च पुष्पाणि मधुरं शर्करान्वितम् ॥ : एतत्क्षौद्रेण संयुक्तं शीवलं परिवेचनम् ॥ ३० ॥

  • धनुविहान्तरगतः पाठो नास्ति कपुस्तकें |

. Ay १४ नम्राध्यायः ] त्रिफला सर्वरोगेषु आचार्यैरमिपूजिता ॥. मधुमा सह युक्ता व शीतला परिषेचने ॥ ३१ ॥ त्रिफलापाचयो भागालपस्त्रिकटुकस्प च || सैन्धवाञ्ञ्जनलोहाना मेकैको भाग इष्यते ॥ ३२ ॥ अजाक्षीरेण संपिष्टवा कण्डूतिमिरनाशिनी ॥ त्रिफला च समैर्भाग: सैन्धवं च स भवेत् ॥ ३३ ॥ मधुना च समायुक्तं कण्ड्रनाशनमञ्जनम् || आटरुषकपत्राणि तथा मरुबकस्य च ॥ ३४ ॥ उलूखले क्षोदयित्वा निस्राव्य स्वरसं ततः || तेन शीतकषापेण परिषेकोऽक्षिरोगिणाम् ॥ ३५ ॥ कर्तव्यः सिद्धिकामेन वारणानां वखावहः || निस्तुषामाविकलकं गोमूत्रे परिषेचयेत् ॥ ३६ || अर्धमासस्थितां शुष्कां श्लक्ष्णां दृषदि पेषपेत् || उदुम्बरसमुद्रे तु संसृजेन्मधुसर्पिषः ॥ ३७ ॥ एतदञ्जन मिच्छन्ति दन्तिनां शुक्रनाशनम् || चतुणां क्षीरवृक्षाणां त्वचस्तु समभागिकाः ॥ ३८ ॥ नवे कुम्भे सुविहिता त्रिरात्रमधिवासयेत् ॥ तत्परिश्रा (सा) त्र्य वज्रेण परिषेको विधीयते ॥ ३९ ॥ शिरोलेपञ्च कर्तव्यो नेत्रपाकविनाशनः || क्षीरवृक्षप्रवालांश्च निचुलं रोघ्रमेव च ॥ ४० ॥ मांसी व समभागा तुं क्षोदपित्वा विचक्षणः || जलक्षीरसमायुक्तः परिषेको विधीयते ॥ ४१ ॥ नेत्ररोगहरी राजन्दन्तिनामिह पूजितः || मृगवफलस्थापि कोशं कृत्वा विचक्षणः ॥ ४२ ॥ पूरयेअवनीतेन सुसुदन्धन संपुटम् || तत्र भौर्जपुटं दत्त्वा राजंस्तत्र समावृतः ॥ ४३ ॥ तोषपूर्णेन कुम्भेन स्थापयेतु विचक्षणः || त्रिरात्रमुखि (षि) तं तस्मात्राभ्यङ्गो विधीयते ॥ ४४ ॥ प्रवालकी सपटलां नाली तु विनिहन्ति तु || पिप्पल्यो मरिचं चैव सैन्धवं समनःशिला (ल)म् || ४५ || १ क. स्यात् । २ ख. घ. ससुबन्धेन । पाळकापणसुनिविरचितो- नकव्याधनसं पत्रं, फासीसं रोचना मधु ।। मणिमवारूमुक्ता च गृकं तु शंबरस्पतु ॥ ४६ ।। वैडूर्य शङ्खनामिश्र लमणं रोमकं तथा ॥ एतानि समभागानि कारयेसु विचक्षणः ॥ ४७ ॥ वेसवारे समुद्र तु सर्वमेसभिधापयेत् || अञ्जनं दशरात्राणि दन्तिनां वाक्षिरोगनुत् ॥ ४८ ॥ त्रिफलामधुसंयुक्तमञ्जनं सर्वरोगिणाम् || सेघवं त्रिफला चैव पिप्पली मरिचानि च ॥ ४९ ॥ समुद्रफेनं शङ्खं शर्करां समनःशिलाम् । अञ्जनानि समांशानि यष्टीमधुकमेव च ॥ ५० ॥ समानीय महाराज सलिलेन प्रपीषयेत् || [ उत्तरस्या ततस्तु गुलिकां कृत्वा वारणं सम्यगञ्जपेत् ॥ ५१ ॥ सर्वांश्च वातजारोगान्कफपित्तकृतांस्तथा ॥ तिमिरं पटलं काचं प्रावरं व निहन्त्यपि ॥ ५२ ॥ विजया नाम गुलिका व्याख्याता नेत्ररोगिणाम् || अञ्जितस्थानमा स्थानं निवातं शीतलं हितम् || ५३ ॥ निष्काथं परिषेकार्थमिममस्य तु कारयेत् || आटकृषक पत्राढ्यां नेत्रयोः परिषेचनम् ॥ ५४॥ इदमञ्जनं नागानां सर्वनेत्ररोगहरम् || इति श्रीविजया गुटिका । हीवेरकमुशीरं व कुष्ठमेला तथैव च || रोधं प्रियङ्गुमञ्जिष्ठा हरितालं मनःशिला ॥ ५५ ॥ एतां वर्ति भिषकुर्याच्छापायां परिशोषिताम् || सलिलेनोपसंहृष्य चक्षुषी नित्यमक्षपेत् ॥ १६ ॥ एष (षा) पिसं व दाहं च रक्तं च शमपत्पपि ॥ प्रपौण्डरीकं मधुकं वाचाऽऽमलकानि च ।। ५७ ।। सुमनापञ्चवान्येव समभागानि कारपेत् || तथा दारुहरिद्रां च तत्सर्वं परिणामयेत् || ५८ || १ स्व. घ. केसवरे । युर्वेदः । नेत्राणां श्रा(स्त्रा) विणामेषा श्रेष्ठा गोका रसक्रिया | अक्षिपाकं च कहूं च षं चैव प्रणाशयेत् ॥ ५९ ॥ यावदेव कषायं तु सावरचाद्रसाञ्जनम् || सच्छनैः साधयेद्वैद्यः सिद्धमेवावतारयेत् ।। ६० ।। गृतं ते(तु) नेत्रसंयुक्तं ताम्रपांत्रे निधापयेत् || प्रपौण्डरीकाद्या रसक्रिया कण्डूत्केददाहपाकहरा || ६१ ॥ १४ अञ्जनदानाध्यायः ] -:(-):- पटोलं पिचुमन्दं च सुरसाऽऽमलकीति वा ॥ हरिद्रा त्रिफला रोधं मुमनःपवानि च ॥ ६२ ॥ करञ्जस्य च बीजानि पत्राणि सुरसस्य व || मधुकं च गुडूची च तोयेन सह साधयेत् ॥ ६३ ॥ तत्कषायं परिश्रा (त्रा )व्य पुनरेतदधिश्रयेत् || रसा(?) क्रियां सुनिर्वृत्तामथ तामवतारयेत् ॥ ६४ ॥ अञ्जपेदेतया नेत्रे गजस्य मधुमिश्रया || कण्डूं व्यपनयेदेषा व्रणं हगुपरोहयेत् ॥ ६५ ॥ अर्कपुष्पाणि कासीसं तुरंथं लोहाञ्जनं तथा ॥ रसश्चैवाथ ताम्रस्य दनाऽऽम्लेन प्रपीषयेत् ॥ ६६ ॥ .एतत्केदे च पाके च परिश्रा ( सा ) वेऽथ शस्यते । आमलक्याः शिरीषस्य शल्लकीकिरवालयोः ॥ ६७ ॥ पात्राण्याहृत्य सर्वेषां कल्कमेकत्र कारयेत् || तं कल्कं कारपित्वा तु च्छायायां परिशोषयेत् ॥ ६८ ॥ मनःशिलोपसंहृत्य शङ्खनाभिं तथैव च ॥ एतया दन्तिनां नित्यं तिमिररॉनञ्जपेद्भषक् ॥ ६९ ।। गुरुश्च मधुकं चैव हरिद्रा सैन्धवं तथा ॥ वर्तिः क्षोद्रेण संयुक्ता नक्तान्धस्याञ्जने हिता ॥ ७० ॥ हरीतकीच संहृत्य गृह्णवेरमयो रजः || • एतत्तु नाञ्जनं श्रेष्ठं तिमिरस्पं प्रसादनम् ॥ ७१ ॥ उत्पलं मधुकं चैव गैरिकं रोधमञ्जनम् || समभागानि संहृत्य पिछ्वा धात्रीरसेन तु ॥ ७२ ॥ १. ख. घ. अक्षपाकं ।

  • "

॥ ७ ॥ शिरा ते सौताक्षगणं कृत्वा सूप पूर्णः एतच्चूजनं श्रेष्ठ शीतं पिचमसादनम् || पैसिकेष्यपि रोमेषु राजेषु प्रशस्यते ॥ ७४ | अरुणं वातिकं विद्यानीकं भवति पैत्तिकम् || श्वेतं तु कफजं विद्यामहुवर्ण कदम्बजम् ॥ ७५ ॥ जलबुहुद संकाशं शुक्रमित्युपधारयेत् || धातुप्रकोपजं यत्तु पटलं चैव कीर्तितम् || ७६ || प्रतिच्छनं तु यन्मध्ये ह्रस्वं भवति मण्डलम् || चतुष्प्रकारं तच्चापि शुकमित्युपधारयेत् ॥ ७७ || शिरोजालावृतं पश्च वीयते नयने तु पत् || तदर्ममिति जानीयादसाध्यमिति वा पुनः ॥ ७८ ।। इत्येते मारुतात्पित्ताच्छ्रलेष्मणः शोणितात्तथा ॥ दन्तिनां नेत्रजा रोगा समुद्दिष्टा यथाक्रमम् ॥ ८९ ॥ एतेषां लक्षणं वुद्ध्वा व्यक्ताव्यक्तेन हेतुना || निदानेन पथोक्तेन ततः कुर्पाश्चिकित्सितम् ॥८० ॥ वातघ्नीं वातिके कुर्यात्पित्तघ्नों पैत्तिके क्रिया (म्) || अवशे (से) कं यथाशाजं घृतपानं तथैव च ॥ ८१ ॥ विधिवध परीषेकं तथैवायोतनानि च || शिरसश्चापि सेकाय प्रतिभानि पानि च ॥ ८२ ॥ रसक्रिया यथोक्ता च चूर्णाञ्जनानि यानि च || सर्वाणि वानि मेधावी दृष्ट्वा सम्यगुपाचरेत् || ८३ || व्याधिं देशं व कालं च गजस्य च बलाबलम् || इमे तु खलु रोगेषु सर्वेष्वेव प्रकीर्तिताः ॥ ८४ ॥ लेख्या साधारणा योग्या साध्यानामनुपूर्वशः || अभयां चैव चव्यां च कासीसमथ पिप्पलींम् ॥ ८५ ॥ सैन्धवं बृहतीमूलं कल्कसेकत्र कारयेत् || वारिणाऽच्छेन संसूज्य कृतं वं साधयेच्छनैः ॥ ८६. ।। घनीभूतं यदा विद्यात्तदेनुमववारपेत् || निधाय भाजने हथे नेत्रे मागस्प वाऽक्षपेत् ॥ ८७ ॥ ' १ क. अवशेषं | २ क. चूर्णान्यञ्जनकानि ।। सापेचतः || · १४

]

पटलं शुक्रकाबीच तथैवार्माणि यानि च ॥ श्रौद्रेण सह संयुकं इन्धि सर्वामुपद्रवान् ॥ ८ ॥ मनःशिलां ताम्रचूर्ण मधूकं बृहतीफलम् ।। यावदेतानि सर्वाणि तावत्सैन्धवमाचरेत् ॥ ८९ ॥ अजाक्षीरेण तत्सर्वं लक्ष्णं दृषदि पीषपेत् । तं कल्कं कारयेद्ववि छापायां परिशोषयेत् ॥ १० ॥ सलिलेनोपसंघृष्य चक्षुषी नित्यमञ्जयेत् ॥ लेखपेल्पटलं तत्तु शुष्काणि विविधानि च ॥ ११ ॥ विभीतकपलाशानां भस्म शङ्खमयो रजः ॥ सैन्धवं च समा॑शानि सर्पिषा सह साधयेत् ॥ १२ ॥ कपाले तानि लिप्तानि दाइयेगोमयामिना || तां मषीं पीषयेच्छ्रलक्ष्णां क्षौद्रेण सह संसृजेत् ॥ ९३ ॥ पटले बुदबुदे चैव गूढे कुर्यात्तदञ्जनम् || लेख्या लेख्यास्तु ये चान्ये तथा रोगा पृथग्विधाः ॥ १४ ॥ रक्तजेषु तु रोगेषु ताम्रं भवति लेखनम् || त्रिभागमर्धशुलं वा रुधिरेणाप्लुतं तथा ॥ ९५ ॥ नेत्रराजीस्तु ताः प्राहुस्ति पंगूर्ध्व प्रसारिताः ॥ तासां योगे भवेद स्रं दारुणं तीव्रवेदनम् ॥ १६ ॥ पत्तिकानां च रोगाणां समवायोपलक्षिते || कायाक्षं पूर्वयुक्तानां रक्ताभिष्यन्दितेषु च ॥ ९७ ॥ अथवा रुधिरं यस्य यस्मात्मवति चक्षुषी ॥ रुधिरोदकपूर्ण वा रक्तस्त्रावति तद्विदुः ॥ ९८ ॥ झिरसस्त्वभिघातेन चक्षुषी यस्य हस्तिनः || संरम्भलोहिते स्यातां शृणु तस्य चिकित्सितम् || ९९ ॥ अपसेकादि यत्किंचित्पत्तिकानामुदाहृतम् || · विधिः सर्वस्तु पूर्वोक्तो रक्तजानां विधिस्तथा ॥ १०० ॥ त्रिकटु त्रिफलासमुद्रफेनशङ्खनाभिहरिद्रादारुहरिद्रा हरितालमनः शिलाकुकु- टाण्डकपालानि स्वर्णगैरिककालानुसारिवालशुनं तुत्थमयं चूर्ण मृद्वीकाशाबर- मञ्जिष्ठासमभागानि कृत्वाऽक्षि सर्वरोगशिरोरोग वेदनोपशमनीकायपुष्पपटलबुहु दमांसवृद्धिलोहितराजीव जपति । १ क. पीषयेत्सूक्ष्मां । २ क्र. सर्वस्य । t - पालका y इति नीलमेघा नाम सुद्धिका | यदा पूर्वजैरेभिरोषधेः ।. मेदा चैव महामेदा जीवकर्षमफावपि ॥ काफोली क्षीरकाकोली मुद्रपर्णी तथैव च । माख (पं) पर्ण्यश्वगन्धे चं सर्वे लक्ष्णं प्रपीषयेत् ॥ एभिर्यत्तत्समालोक्य परि समाहितम् । एरण्डपत्रे : संस्थाप्प गोमयेन प्रलेपयेत् || बहिर्वृत्तिकयाऽऽलिप्य निर्धूमेऽम्रो प्रदापयेत् । तत्सिद्धममिविज्ञाय पीषपित्वा समाहितम् || कदुष्णं, रसमादाय नेत्रे नागस्य पूरयेत् । पूर्वस्निग्धस्य नेत्रस्य स्वेदं कुर्याद्विचक्षणः || निर्वापणार्थं नेत्रस्य मन्यजेन तु सर्पिषा । सर्वाश्चैवाक्षिरोगांश्च इन्ति सत्यं न संशयः ॥ आज्यं पयो वा क्वपिताम्बुमि श्रम/ज्यं पयो वाऽपि तुषार मिश्रम् । गवां पयश्चेक्षुरसेन युक्तं नारीपयः शर्करपाऽथ मिश्रम् ॥ परिषेचनार्थे नित्यं हितं .. 110008400 1 निष्पावमात्रो नागानां कल्कस्तीक्ष्णाञ्जनस्य तु || तस्पार्धं मध्यमस्याथ मृदुनो द्विगुणो भवेत् । कल्काञ्जनात्पादहीनं ज्ञेयं चूर्णाञ्जनस्प तु || सिद्धिं चिरोत्थं न कदापि याति नेत्रामपं स्वेदित मात्रवीर्यात् । वैद्यः सदेमानृप कुञ्जराणां प्रयोजयेद्योगवरांश्च सिद्धये ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने चतुर्दशोऽञ्जनाध्यायः ॥ १४ ॥ अथ पञ्चदशोऽध्यायः । पालकाप्यो मुनि श्रेष्ठो यहङ्गापाबवीत्पुरा || यथानुमानं नागानां तदिदं संपर्कक्ष्यते ॥ १ ॥ भूतानि कलपत्येष कलाभिर्वा विभज्यते ॥ एतत्कालस्य कालत्वं स तु संवत्सरः स्मृतः ॥ २ ॥ १ स्व. श्रमं । २ क. माजं प० । ३ क. सिद्धं । ४ क. "चक्षते । रस्त्यायुर्वेदः एवमेकविधः कालो द्विविधोऽयनभेदतः ॥ अपने द्वे समारूपाते दक्षिणोत्तरसंस्थिते ॥ ३ ॥ आदानं व विसर्गध संज्ञे द्वे कीर्तिते मया || उत्तरायणमादानं विसर्गो दक्षिणायनम् ॥ ४ ॥ तत्र त्वादानमाज्ञेयं विसर्ग सौम्य उच्यते || शिशिरश्च वसन्तश्च ग्रीष्मश्चाऽऽदानमुच्यते ॥ ५ ॥ विसर्गे वर्ष (?) विज्ञेयः शरद्धेमन्त एव च । विसर्गे वायवो या (वा)न्ति नात्यर्थं रूक्षदारुणःरणाः) ॥ ६ ॥ गुणैराध्यापते सोमश्वांशुभिः पूरयञ्जगत् || शवदाप्याययत्येवं यद्धलं विसृजत्यलम् ॥ ७ ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयं पर्याययोगतः || रसौ तत्राम्ललवणौ मधुरश्चापि इष्यते || ८ || स्निग्धत्वाचापि कालस्य सौम्यत्वाच्च निसर्गतः ।। यथाक्रमं बलं तेजो जायते तत्र हस्तिनः ॥ ९ ॥ आदाने रूक्षपरुषा दारुणा वान्ति वायवः ।। उत्तराभिमुखे सूर्ये चन्द्रसैन्यं विहन्यते ।। १० ।। विवस्वानंशुभिस्तीक्ष्णैर्जगत्स्नेहं प्रकर्षति || तस्मादादानमानेयमृषयः परिचक्षते ॥ ११ ॥ कालस्वभावमार्गस्य तथेश्वरपरिग्रहात् || वाय्वर्कसोमा जगतो हेतुभूता न संशयः ॥ १२ ॥ कालं तु रसदोषाणां तथा देहबलस्य च ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयाः (?) पर्याययोगतः ।। १३ ।। यथाक्रमं रौक्ष्यवृत्तिरादानस्योपदिश्यते || तस्माक्षा रसास्तत्र विवर्धन्ते ऋमात्रयः || १४ || तिक्तः कषायः कटुकश्चतुर्थी नास्ति कश्चन || क्रमाद्दौर्बल्पमिच्छन्ति माणिनां रुससेवनात् ॥ १५ ॥ रसचाम्लोऽथ लवणो मधुरश्च विवर्धते || स्निग्धत्वाञ्चापि कालस्य सौम्यत्वाच निसर्गतः ॥ १६ ॥ • १ क. 'दूसर । ११ अपामगुणाध्यायः ] पालकाप्यमुनिविरचितो- यथाक्रमं बलं चैव योजन (प)न्त्यन्न इस्तिनाम् || इत्युक्तो द्विविधः काब्रिविधः संप्रचक्षते ॥ १७ ॥ शीतोष्णवर्षलिङ्गस्तु चतुर्मासविभागतः ॥ षधिंस्त्वेष भेदेन निखिलः #संप्रचक्षते || १८ || हेमन्तः शिशिरश्चैव वसन्तो गीष्म एव च || वर्षा शरथ ऋतवः बहुक्ताः कालविन्तः ॥ १९ ॥ हेमन्ते हिमतेजोभिरंशुभिर्भगवाजविः ॥ न तापयति भूतानि न च कर्षपति प्रजाः ॥ २० ।। से नीचैश्चन्द्रमा पाति किरणैर्पोजयन्मजाः || मृदुशीतश्च पवनो वाति कालस्वभावतः ।। २१ ॥ तस्मात्तस्मिभृतौ पान्ति विवृद्धिं मधुरा रसाः || बलवन्तस्तु तेनात्र नागास्तु रससेवनात् ॥ २२ ॥ पित्तं तेषां शमं याति रसत्यागात्समीरितम् || A [१ उतरस्थाने- चयं गच्छति च श्लेष्मा शोणितं च प्रसीदति ॥ २३ ॥ बलिनः शीतसंरोधात्तदैषां पावको बली ॥ द्रव्य मात्रागुरुसहो भवत्पवहितः पैयन् ॥ २४ ॥ आयुक्ते वनलीभानु (?) स हिनस्ति शरीरजम् ॥ हेमन्ते त्वनिलः शीतः शीतकाले प्रकुप्यति ॥ २५ ॥ स गैरिकः सर्वसेकस्तस्मादस्मिभृतौ वरः || स्थानानि च निवातानि निष्कर्दमजलानि च ॥ २६ ॥ शय्याभागाश्च मृदवः सकरीषास्तृता हिताः || आतपासेवनं यात्र कौपं तोयं व शस्यते ॥ २७ ॥ स्थलजं जाङ्गलं चात्र ईस्तिनी पवसं हितम् || सकृदेवावगाइश्च कर्म चात्र विधीयते ॥ २८ ॥ शालीनां षष्टिकानां व द्विकालं मृदुभोजनम् || भोजपेद्वार स्निग्धैर्युकाम्ललवणे रसैः ।। २९ ।। प्रसहानुपमलमास पुष्पंथाविधि ॥ वेसवारयुतेश्चात्र भोजनार्थं प्रशस्पते ॥ ३० ॥

  • 'अक्ष्यते' इति तूचितम् ।

१ क. 'त्यागस । २ क. पतन् । ३ क. हस्तिनं । ११ अञ्चपानगुणाध्यायः । इस्स्यायुर्वेदः | सरा च प्रतिपानार्थं पञ्चभिलंबणैर्युता ॥ सततं शस्पते चात्र शिरश्चरणक्षणम् || ३१ ॥ मषीयुक्तेन सैलेन शिरोभ्यङ्गश्च पूजितः ।। पूर्वरात्राचतुर्भागं तथैवापररांत्रिकम् ||३२|| प्रयत्नाचारयेत्रागं दिवसाल्पतया बुधः || एवमायुर्बलं वीर्य जबस्तेषां महीपते ॥ ३३ ॥ हेमन्ते यदुपाश्नन्ति वृक्षान्त्रिग्धान्गुरुन्गजाः || आहाररास्तेन जीवन्ति तद्वषे नात्र संशयः ॥ ३४ ॥ 1 शिशिरे हिमनीहारमारुतैर्भास्करांशवः || सहिता न प्रकाशन्ते दिशश्च तमसाऽऽवृताः || ३५ ॥ आदानपोगा क्षेऽतिशीतश्चापि प्रभञ्जनः ।। वाति तिको रसस्तस्मात्तस्मिन्काले विवर्धते ।। ३६ ।। दारुणत्वाहतौ तस्माद्रौक्ष्यं भवति दन्तिनः || विधिस्तत्रापि सर्वोक्तः कर्तव्यः शिशिरे बुधैः ॥ ३७ ॥ शिशिर: किंचिदधिकः प्रोक्तो हेमन्तकालतः ।। तस्माद्विशिष्यते तस्मिन्नृतौ तत्र मच (त्व )क्ष्यते ॥ ३८ ॥ तदा गजानां शालासु ज्वलयेत्तु हुताशनम् || कम्बलावरणं चात्र शीतत्राणार्थ मिष्यते ॥ ३९ ॥ तृणं पुलाकोपनाइस्तिक्षवश्चैव दन्तिनाम् || ग्रासार्थ वृक्षभागांश्च शस्तं कोष्णं च भोजनम् ॥ ४० ॥ उष्णपिण्डः प्रदातव्यः कफवातहरः सदा || आर्द्रकं मरिचं कृष्णा सैन्धवं च जवानिका ॥ ४१ ॥ शत पुष्पाऽजमोदा च सर्वाप्येकत्र चूर्णपेत् || यावन्त्येतानि सर्वाणि तावन्मात्रो भवेद्गुडः ॥ ४२ ॥ हेमन्वे शिशिरे पिण्डः करिणा वह्निवर्धनः || वात श्लेष्ममशमनो बलवकरः परः ॥ ४३ ॥ मचानुपाने परमो रसायन विधिर्मतः || (इति) ऋतुपिण्डः । प्रतिमानं प्रसभा च लवणं त्र्यूषणायुतः ॥ ४४ ॥ १ क. रात्रक° । ६४५ पालकाप्यमुनिविरचितो [४ उत्तरस्थाने- सर्वसेकम सैलेन विहितो गैरिकापुतः ॥ परिवाशाय मातङ्गा (:) सकदेवावगाहयेत् ॥ ४५ ॥ मेघमारुतवर्षोष्णशीस संबृंहितास्तथा ॥ शिशिरान्ते कफोद्रेकः पानात्ययनयोगतः ॥ ४६ ॥ सूर्यस्तंपति खात्यर्थ वर्धन्ते दिवसास्तथा ॥ मेदुराः सुकुमाराच गजास्तैजोधिका भृशम् ॥ ४७ ॥ स्वल्पसंतापतो द्वेषां तस्माद्विष्यन्दते कफः ॥ वसन्ते नातिशीतांशुः सविता शीतमम्बु च ॥ ४८ ॥ पवनो नातिशीतोष्णो मां सर्वः प्रकाशते ॥ साधारण तत्र फाले गजाना वर्धते रसः ॥ ४९ ॥ श्लेष्मा प्रकोपमायाति सौमनस्यं च जायते ॥ धातुसौ(स) म्यं च नागानां जायते कारणैरिमैः (?) ॥ ५० ॥ हरन्ति पांचं विशदं शीतमुक्तास्तथा द्विपाः || सलिलानि च पानेषु पिबन्ति च हरन्ति च ॥ ५१ ॥ सस्पसस्पवर्ती भूमिं दृष्टा पुष्यन्ति चाधिकम् || सलिलेनाभिसिक्तं च रसवत्तरुणं नृणाम् || ५२ ॥ प्रचारेषूपपुञ्जाना: कामवन्तो मतङ्गजाः || कोकिलाकुलनादेश्च भ्रमराणां च कूजितैः ॥ ५३ ॥ वावेन पुष्पचित्रेण मुखेनाऽऽहिततेजसा || भवन्ति हस्तिनीकामा मन्यन्ते वनजं सुखम् ॥ ५४ ॥ तेषां मुखत्वात्कालस्य रम्यत्वाचाथ सर्वशः || 'मनस्तुषौ (?) च धातूनां शा (सा)म्पं भवति हस्तिनाम् ॥ ५५ ॥ तदा हि यवगोधूमाः कलापाश्चणकास्तथा ॥ यवसाधं प्रशस्यन्ते शाल्पत्रं चैव भोजनम् ॥ ५६ ॥ मेदकः प्रतिपानं च अवगाहोऽथ दन्तिमाम् ॥ वनान्तेषु प्रचारेषु पघातश्च पूजितः ॥ ५७ ॥ संसृष्टान्युपलिप्तानि कुमुवैर्भूषितानि च ॥ स्थानान्यत्र प्रशंसन्ति सौमनस्पविद्धये ॥ ५८ ॥ भाराध्वकर्मयोगांश्च नाति तत्र प्रयोजयेत् ॥ ग्रीष्मे मध्यमकाष्ठास्थो भृशं तीक्ष्णातपो रविः ।। ५९ ।।

  • 'तृणम्' इति स्यात् ।' 'मनस्तुष्टौ' इति तूषितम् ॥

· १.१ अनपानगुणाध्यायः ] इस्त्यायुर्वेदः । अपिबज्जगतः स्नेहमंशुभिः पवनस्तथा ॥ तीव्रो रूक्षः खरो याति परुषः शोषणात्मकः ॥ ६० ॥ रसस्तदा तु कटुकः काले योगो विवर्धते || भवेत्तदा धातुशोषो दौर्बल्यं सर्वदेहिनाम् || ६९ || प्रभवत्पधिकं तृष्णा प्रचयं पाति चानिलः ॥ > सोमात्मका: शीतसात्म्या मातङ्गाश्च विशेषतः ॥ ६२॥ निदाघकाले जायन्ते नागाः पित्तहता भृशम् || तस्माद्विशेषतस्तेषां दौर्बल्यं चाभिवर्धते ॥ ६३ ॥ त्वग्दाहश्च क्षपस्तेषां गच्छतः श्लेष्ममेदसी || हृष्यते रक्तपित्तं च धर्मयोगेन (ण) दन्तिनाम् ॥ ६४ ।। जलाश्रयाश्रितं स्थानं तस्मिन्काले विधीयते ॥ घनच्छायं प्रभूतं च भूरितोय लुतं तथा ।। ६५ ॥ त्रिश्चावगाइयेभागं हृदे शीते शिवोदके ।। पूर्वाह्न वापराह्ने वा मध्याह्न च विशेषतः || ६६ ।। हारयेत्कर्दमं शीतं त्वग्दाइ विनिवृत्तये || मध्याह्ने चापि शिक्यस्था: स्रवेयुरिपूरिताः ॥ ६७ ॥ वंशे घटाः शीततोया दृतयश्चैव दन्तिनाम् || एवं दिनोपसेवा च रात्रौ तस्य प्रशस्पते || ६८ ॥ शय्याभागाश्च शीताः स्युर्मृदुपांशुजलावृताः ॥ निवृत्तिरध्वनश्वास्य कर्मणश्चोपदिश्यते || ६९ || शिरोलेपस्तथा काये शतधौतेन सर्पिषा || . श्रो (स्त्रो) तः सिद्धिर्भवेत्तेन क्लेदनं चैव चक्षुषोः ॥ ७० ॥ औदकं यवसं चात्र हरितं च प्रदापयेत् ।। क्षीरिणां चैव वृक्षाणां पछुवांश्चैव दापयेत् || ७१ || कुल्माषाः पल्लवाश्चापि ससर्पिर्गुडमोदकाः ।। प्रातराशः ससर्पिष्को गुन्द्रायगुडः ॥ ७२ ।। रात्रौ च रक्तशाल्यादिभोजनं नाङ्गले रसैः ॥ पयः सपैिर्विमिश्रं वा शीतमस्मै मदापयेत् ॥ ७३ ॥

  • 'सव' इति भवेत् ॥

१ क. "लाशया° । २ . ●न्द्रावास | तो पयःपानं च नावावर्गका मास्पदे । पयःपीतस्य वा सस्तो मजस्य रसमोषको ॥ ७४ ॥ प्रतिपानं गुरुयुतं चाइनकमिभितम् ॥ अविवाहि च यन्मयं विभिन्नस्तत्मदापयेत् ॥ ७५ || काले तस्मिनिशा हस्वा कष्टश्चात्र तु जागरः ॥ तस्मादमिनयोत्थानं नार्तिरात्रकृतं भवेत् ॥ ७६ ॥ कटुम्लोष्णविदाहीनि भोजनान्यौषधानि च ॥ धर्मकाले न शस्यन्ते पवसं तच्च तद्विधम् ॥ ७७ ॥ भाराध्वकर्मयोगांश्च नैव तत्र संमाचरेत् || ग्रासाभिजनमं बल्यं मनसश्च प्रसादनम् || ७८ ॥ विधायोगं चतुर्भागं ध्रुवलेषूपनौद्दिकम् || दापपेद्रीष्मकाले तु यथायोगं विभागतः ॥ ७९ ॥ मधुफाणितसंयुक्तं मद्यं पवसमेव च || दुर्बलाश्चातियानाश्च क्षीणा ये च मतकुजाः ॥ ८० ॥ तेभ्यः प्रदापयेधुकं हितं यत्पानभोजनम् || वर्षास धर्मकालोष्णतापिता मेदिनी भृशम् ॥ ८१ ॥ अभिवृष्टा जलघरैवभावं नियच्छति ॥ सबाष्पतोपविष्यन्दं विरसं बहु मुञ्चति ॥ ८२ || वृक्षौषधितृणानां तु वैरस्पं जायते तदा ॥ तदा झम्लो रसो वृद्धि पाति पित्तं च बीयते ॥ ८३ || विरसाम्ला विशेषत्वात्सलिलस्य तृणस्य च || वारणानां तदा वह्निमृदुत्वमुपगच्छति ॥ ८४ ॥ बातादयोऽमिहीनानां कुप्यन्त्पत्र स्वभावतः || नवीतोषप्रविष्टानि पवसान्योदकानि ६ ॥ ८५ ॥ • व्यायामातपसेवा च दन्तिनां नात्र शस्यते || पाने स्वापः प्रशस्यन्ते कूपप्रस्रवणोद्भवाः ॥ ८६ ।। पवगोधूमशाल्पचं भोजनं च सफाणितम् || जाङ्गलानां तु मांसाम रसा पूषार्थ संस्कृताः ॥ ८७ ॥ . १ क. समाहरेत् । २ क. 'नाहनम् | ३ क. प्रविष्टा ।

पालकाण

भोजनार्थेऽमपानार्थे कार्याः कायाग्निदीपनाः॥
[१](विशेषोऽहनि शीते च वर्षवाताकुले सुश॥ ८८ ॥
व्यक्ताम्लस्नेहलवणं भोज्यं स्यादनिलापहम् ॥
स्थलजं पवसं चैव द्विरदानां धनागमे ॥ ८९ ॥
स्थानानि विगतस्वेदनिष्यन्दानि च कारयेत् ॥
धूमश्र वंशनाशार्थं कार्य: स्थानेषु दन्तिनाम् ॥ १०॥
प्रसन्नां सगुडव्योषां सतैलां प्रतिपाययेत् ॥
नागानां जलदेशेषु प्रचारश्चात्र पूज्यते ॥ ११ ॥
उदितेऽर्केऽवगाहश्च ग्रीष्मवत्तत्र कारयेत् ॥
वातादिदोषशान्त्यर्थं बलस्थैर्यार्थमेव च ॥ १२ ॥
बस्तिकर्म च नागेभ्यो वर्षासु नियतं हितम् ॥
ऋतुरेष विशेषेण बहुकीटसरीसृपः ॥ ९३ ॥
तस्माद्यवसशुद्धयर्थं दीपं स्थानेषु कारयेत् ॥
शरद्यभ्रविनिर्मुक्तो भृशं तीक्ष्णातपो रविः ॥ ९४ ॥
संपचत्यौषधीः सर्वाः फलमन्तानि (?) पानि च ॥
तीक्ष्णातपत्वाच्च रखेर्भूमिपाकं नियच्छति ॥ ९५ ॥
प्रकुप्यति च नागानां सूर्याशुपरितापितम् ॥
जगत्तु ताभि: शुभ्राभिराप्याययति चन्द्रमाः ॥ ९६ ॥
तस्मात्तत्रापि लवणो रसो वृद्धि नियच्छति ॥
प्रकुप्पति च नागानां पित्तं शाम्पति चानिलः ॥ ९७ ॥
तत्रापि यवगोधूमाः (?) [२]शाल्पन्नानि प्रदापयेत् ॥
गुडसर्पिर्विमिश्राणि पित्तकोपहितानि च ॥ १८ ॥
शशानां हरिणानां च रसैर्मधुरतितकैः॥)
विशेषार्थे तदा कार्यो दन्तिनां पित्तशान्तये ॥ १९ ॥
स्नेहनार्थं च तं क्षीरं तदा मांसरसोऽपि वा ॥
शस्यकालो भवेतां द्वौ वसन्तशरदावुभौ ॥ १०० ॥
पूर्वस्निग्धशरीराणां शस्यारम्भो विधीमते॥
संजाराः षष्टिका व्रीहिशालपः कङ्गवोऽपि वा॥ १ ॥
यविश्वाऽऽर्द्रफलास्तावद्धस्तिभ्यः पुष्टये हिताः॥
पुष्पिताः फलिताश्चापि मुद्रमाषमकुष्ठकाः ॥ २ ॥

[४ उत्तरस्याने-

पाकका पुनर्विरचितो- यवसार्थ प्रशस्यन्ते पावन कठिनं फलम् । गोधुमः कठिनफलो नित्यं देयो यवोऽपि ६ ॥ ३ ॥ पुष्पितों रक्तजननः फलितो मांसवर्धनः || अनूपजललं मांस वसा मेदो घृतं तथा ॥ ४ ॥ माहिषं च द्रधि क्षीरं तैलोष्णे चावमर्दयेत् || घृतं क्षीरं पवाः शालिमाँसानि मधुराणि च ॥ १०५ ॥ अतो यस्मिन्मशस्तानि दन्तिनां जलदास्यये | शर्करें (?) प्रतिपानार्थे लवणार्थे च सैन्धवम् ॥ ६ ॥ दिवा स्थानानि शीतानि रात्रौ चन्द्रांशवो हिताः ॥ ग्रीष्मर्वच्चावगाहश्च कार्यः शरदि दन्तिनाम् ॥ ७ ॥ सूपशुपरितप्तानां चन्द्रेणाssप्यायितानि च ॥ आगस्त्योदकयुक्तानि निर्विषाणि शुचीनि च ॥ ८ ॥ निर्मलानि निपानेषु जलान्यमृतवत्तदा ॥ पानावगाहे करिणां प्रशस्तानि विशेषतः ॥ ९ ॥ (+भोजनार्थे प्रदातव्यं जागलानूपमिश्रितम्) | पूर्वाह्न वापरा वा द्वौ कालो सत्र बुद्धिमान् ॥ ११० ॥ प्रचारयन्त्रजन्नागानरण्येषु विभागवित || काशपुष्पपर्टी शुभ्रां तदावि (वि) त्रिनिगाम् ॥ ११ ॥ परिपकर्तॄणां चैव धरणीं तत्र शालिनाम् || कमलोत्पलकलारजातां गन्धवहस्तदा ॥ १२ ॥ मारुत्तः सुखसंस्पर्शो वाति शीतश्वशीतलः ॥ विचित्राणि स्वादवन्ति तृणानि सकिलानि च ॥ १३ ॥ शरद्रणैः सुमनसो भवन्ति करिणस्तदा || काले तु प्रतिकुर्वीत हस्तिनां वन्तकल्पनाम् ॥ १४ ॥ स्वातिसंपातयोगे च काले भीराजनास्तदा || रामश्च पात्रांकालोऽभ शस्तः कर्मसु दन्तिनाम् || ११५ || . • क- धपुस्तकयोस्तु – एतदुत्तरमेष 'विशेषोऽहनि' इत्यारम्य 'रसैर्मधुरतिक्तकैः' इत्यन्तो धनुश्श्रिद्धान्तर्गतपाठ उपलभ्यते || + धनुश्चिह्नान्तरगतः पाठो नास्ति ख-घपुस्तकयोः । तत्र 'भोजनार्थे' इत्येव 'रसै- मधुरतिक्तकैः' इत्युत्तरमुपलभ्यते ॥ १९ ऋतुचर्याध्यायः ] इस्त्यायुर्वेदः ८... स ऋतुसारम्य मिदं प्रोकं चेष्टाहारव्यपाश्रयम् || हिताहितविधानार्थे करिणां स्वच्छवृतम् ॥ १६ ॥ चिकित्सायाः स्वच्छवृत्ति स नित्यं हि चिकित्सितम् ॥ संवेशोत्थानयोः सम्पगवगाहे च दन्तिनाम् ॥ १७ ॥ यथाकालं समुद्देशं पालकाप्योऽब्रवीत्पुनः || पूर्वी वाऽपराहूणे वा सर्वेर्तुषु च पार्थिव ॥ १८ ॥ अनेन विधिना नागमवगाइनमानयेत् || गच्छन्तं हारयेत्पांशुं वीथीमार्गेष्वनेकपम् ॥ १९ ॥ पर्क वा हारपेदेनं वमं व प्रतिषेधयेत् || अवगाह्य प्रवातं च कर्णादूने समे जले ॥ १२० ॥ विशेषमात्रे मातङ्गो तोये प्रतिनिषादयेत् || ततः संपच्य तैलेन तत्रैनं प्रतिवर्षयेत् ॥ २१ ॥ अवसिच्यावसिच्याद्भिरथैनमनुवर्तयेत् || उभाभ्यामनुवृत्तं च पक्षाभ्यां वा मतङ्गजम् ॥ २२ ॥ कर्णी यावत्समेतानि पुनः समवगाहपेत् || ( *आरक्षितानि शिरसि प्रक्षाल्यास्य प्रपीड्य च ॥ २३ ॥ प्रकामे (में) तापयित्वा तु निवृत्तं स्थानमानयेत् || आगतस्प च नागस्य मत्तस्य च विशेषतः ॥ २४ ॥ निवार्णस्योपचारोऽयं सर्वेष्टतुषु कीर्तितः ॥ ग्रीष्मे प्रागुदयाभागमवगाहाय योजयेत् ॥ १२५ ॥ छायायां (च) द्विपौरुष्पां सीदन्तमवगाहयेत् ।। ) • माध्यंदिने तु शालास्थं पाययेदुद्धृतोदकम् ॥ २६ ॥ इति ग्रीष्मविधिः प्रोक्तो वार्षिक: संप्रवक्ष्यते ॥ तस्याभ्युदितमात्रे तु सूर्ये वर्षासु बुद्धिमान् ॥ २७ ॥ निर्वापणाय नागानां कुर्यात्पूर्वाह्निकं हितम् || पुनर्निर्वृत्तिमात्राहं (?) हितं वर्षासु हस्तिनाम् ॥ २८ ॥ ऋतुसंधिषु सर्वेषु मृत्तिकापा निवारणम् ॥ गोमूत्रं पाययेनागं हस्ते शङ्कं च बन्धयेत् ॥ २९ ॥

  • धनुश्चिह्नान्तरगतः पांठो नास्ति कपुस्तके

१ क. हस्तिनामृतुसंधिषु ॥ हितं वर्षं च सर्वेषु | पालकायमुनिर्विरचितो- मृत्तिकामसणा*पभाद्रमा वर्षासु हस्तिनाम् ॥ अत ऊर्ध्वं प्रवक्ष्यामि हेमन्ते विधिमुत्तमम् ॥ ३० ॥ मन्दीभूखे पुनः शीते युगमात्रगते रखौ ।। (पी)कोऽवगाहस्तु वारणानां हिमागमे ॥ ३१ ॥ त्रिभामशेषदिवसे 'त्वपराह्नेऽवगाइयेत् ॥ हेमन्ते वारणं सोये तथैव परिघर्षपेत् ॥ ३२ ॥ पूर्वाहे चाऽऽतपे पांश्चर्यथाकर्म हरेधः || अवगाह्य च तोपे तं क्षिप्रमुत्तारयेद्द्रजम् ॥ ३३ ॥ अत्यर्थ शिशिरे काले पौषे मासेऽभ वारणम् ॥ सिञ्चेद्गरिक तैलेन त्र्यद्दान्ते वाऽवगाहयेत् ॥ ३४ ॥ छवि: प्रसन्ना भवति शीतं चैनं न बाधते || [ ४ उत्तरस्थाने व्रणाश्चाप्युपरोहन्ति यूका कण्डूश्च नश्यति ।। १३५ ।। इति सर्वेषु कालेषु निवार्णविधिरीरितः ॥ जलदोषांस्तु वक्ष्यामि यान्दृष्ट्वा परिवर्जयेत् ॥ ३६ ॥ पिच्छिलं कृमिशैवालपर्णपकमलावृतम् || विवर्ण विरसं स्पधं दुर्गन्धं वासितं जलम् ॥ ३७ ॥ मत्स्यगन्धि तु पत्तोपं भवेद्यचर्मगन्धि च || सगन्धि क्षुण्णयानं च तानि तोयानि वर्जयेत् ॥ ३८ ॥ कमिमिश्रजलान्याहु ग्रहणीदूषणानि च ॥ कौपमुद्भिदजं बाऽपि सारसं वा पिबेज्जलम् ॥ ३९ ॥ एवं सर्वास्ववस्थास न विरुद्धं महीपते ।। नैव हि सलिलं व्याधिमुत्पादयति वारणे ॥ १४० ॥ महीमवराणां च मृतस्याऽऽशीविषस्य च || निर्धावनं च वृक्षाणां यथावत्परिवर्जपेत् ॥ ४१ ॥ तोपं तु कटुकं नागो न पिबेद्वातकोपनम् ॥ अत्यर्थमधुरं. पत्र श्लेष्माणमभिवर्धयेत् ॥ ४२ ॥ "अम्लं पित्तं वर्धयति तोमं नागस्य निन्वितम् ।। तापं पयो पलाचादृशं च न सेवयेत् ॥ ४३ ।।

  • यत्नादिति भवेत् । 'पांशु' इति स्यात् ।

+ १ क. सोपं । २ क. तोयं । ११ कार्याकार्यविध्यध्यायः ] इस्लायुर्वेदः | कषायं लवणं चैव निर्मलं च हितं भवेत् ॥ निर्दोषाणामलाभे तु पथालामं पिबेज्जलम् ॥ ४४ ॥ जलावरोधान्त्रिपते संमोहं वा नियच्छति || तस्मात्सर्वा स्ववस्थास पानीयं न निवारयेत् ॥ १४५ ॥ अवगाहविधिश्चैव जलदोषाश्च कीर्तिताः ।। शयनोत्थान काण्डानां वक्ष्यते विधिरूत्तमः ॥ ४६ ॥ भुक्तवन्तं प्रतिच्छां यवसेन तु वारणम् ॥ . ग्रीष्मे संवेशयेद्रात्रौ गते त्वष्टार्धनाडिके ॥ ४७ ॥ शेषे षड्नालिके वाऽपि द्विपक्षशयनं गजम् || नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्मृतः ॥ ४८ ।। संवेशयेत्तु वर्षास रात्रौ षड्नालिके गते ।। यथोक्तेनैव विधिना भुक्तवन्तं वनेकपम् ॥ ४९ || अष्टभागिकशेषायां स्थानं प्रति नपेद्रजम् II.. इति संवेशनोत्थाने वर्षाकाले प्रकीर्तिते ।। १५० ।। हेमन्तकाले तु पुनर्यथोक्तमशितं गजम् || संवेशयेद्द्रजं रात्रावतिक्रान्तेष्टनालके || ५१ ॥ उभाभ्यामपि पक्षाभ्यामनुवृत्तमनेकपम् || पुनः प्रविनयेत्स्थानं शेषे तु दशनालिके || ५३ ॥ 'दिनानां दीर्घहस्वत्वं विज्ञाय क्रमशो भिषक् || यथोक्तक्रमतस्तेषां वर्धयेद्वा स भोजनम् ॥ ५३ ।। शयनोत्थानशालानामित्ययं कीर्तितो विधिः || निर्वाणं शयनं चैव सर्वर्तुषु च कीर्तितः (?) ॥ ५४ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थान ऋतुचर्याध्यायः पञ्चदशः ॥ १५ ॥ अथ षोडशोऽध्यायः । अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति || कार्याकार्यविधि कृत्स्नं भगवन्वक्तुमर्हसि ॥ १ ॥ कस्मान दीयते तोयं भुक्तमात्राय दन्तिने || कस्मावास्यात्कृता न स्यात्तथा कर्म विधीयते ॥ २ ॥ १ ख. °ड्नाडिके । ● 1 पालकाप्यमुनिभिरचितो- [४ उत्तरस्याने उपस्थिते मदे वाऽपि अभिको वाऽपि कुक्षरे || कस्मात्स्स्रेही विरेको वा न देषस्तु महामुने ॥ ३ ॥ कस्मादुमयंतः स्नेहो मुखतः पृष्ठतोऽपि च ॥ न दीपेत युगपभागेभ्यो द्विजसत्तम ॥ ४ ॥ कस्माच्च भोजितायांऽऽज्य स्नेहबस्तिः प्रदीयते || निरूहो भोजिते वाऽपि कस्मात्रैव प्रदीयते ॥५॥ कस्मात्पीतवते तोयं पश्चामुक्तं मदीयते || कस्माच शून्यकोष्ठाय स्नेहबस्तिर्न दीयते ॥ ६ ॥ प्रत्युद्गतस्य नागस्य कस्माडिण्डं न शोध्यते ॥ (अरोग्ये (गे) व्याधिते नाथ समं कस्मान बाध्यते ॥ ७ ॥ कस्मात्र हस्तिवैद्येन चिकित्स्यः पुरुषः स्मृतः || कस्मात्तु नरवैद्येन न चिकित्स्पो मजः ॥ ८ ॥ कस्माद्दन्तनिवृत्ताय न देयो मोदको द्विज || प्रतिपानं यथा तच्च यथायोगं प्रदीपते ॥ ९ ॥ कस्माच हस्तिशालायां नखरोमन कल्पयेत् || कथं नीराजिताः सन्तो न निर्वाप्पास्तु कुञ्जरा ॥ १० ॥ कस्माच्चैव दिवास्वप्नं न प्रशंसन्ति दन्तिनाम् || प्रतिपानौषधानां च ब्रूहि कालमशेषतः ॥ ११ ॥ . स्नानस्प वापि यः कालो भकस्य पवसस्य च ॥ युक्त्या प्रतिनयं ब्रूहि यथा वाऽभिनयं मुने ॥ १२ ॥ एवं पृष्टोऽकुराजेन पालकाप्प स्वतोऽब्रवीत् || कार्याकार्यविधि सर्व हेतुभिः संप्रदशयेत् || १३ || भोजपित्वाऽथ मातङ्गं मोहाद्यः पाययेजलम् ॥ विषयं पठ्यते मुक्कं स भवत्युसरोदकः ॥ १४ ॥ न चात्र समानः सम्यम्भुकं चास्प न जीर्यते ॥ तस्मास्करिणे मुक्तवसे पानीयं न विधीयते ॥ १५ ॥

  • धनुषिद्धान्तरगुतपाठः खपुस्तके पालकाप्योत्तरवाक्ये, पालकाप्योत्तरवाक्यं

' तस्मात्कर्मप्रयुक्ते तु ' इत्यादिः व्याधितं परिवर्जयेत् ' इत्यन्तः पाठोंडा राजप्रश्न- बाक्य उपलभ्यते ॥ ●

१ क. स्थितम ! १९ कार्याकार्यविध्यध्यायः ] इस्त्यायुर्वेदः ।

अजस्रं भक्षयन्त्येसे शीतसात्म्या महामयः ॥ यस्मायुक्तवतः स्नेहो दुःखं पच्येत विसुतः ॥ १६ ॥ तस्मादकपूर्वं तु सुख भुक्तं न जीयते ॥ पूर्व पानीयपीतस्य भक्तमुक्तस्य दन्तिनः ॥ १७ ॥ नस्यकर्म मयुद्धे यस्तस्य तोपपरितः ॥ मूळां वा नयति स्नेहो अ(ह्म) तीसारमरोचकम् ॥ १८ ॥ व्यापादं वा पुनर्घोरं मिथ्याकर्मप्रयोगतः ॥ . तस्मादभुक्तवत्येव नस्पकर्म विधीयते ॥ १९ ॥ विधानं तस्य कारस्न्यैन नैस्पदानं प्रकीते || विश्लेषं संधयो यान्ति पथि व्यायामतोऽपि वा ॥ २० ॥ तस्मात्कर्मप्रयुक्ते तु न विरेको विधीयते ॥ तेजसो हि समावेशान्मदः संजायते गजे ॥ २१ ॥ तैजसं नस्पमप्युक्तमतस्तं नावचारयेत् || यथा हि भवने दीप्ते सर्पिषा परिषेचनम् ॥ २२ ॥ भवेदाशु मदाहाप नियतं तस्य वेश्मनः || एवमेव प्रभिन्नस्य कुञ्जरस्य महीपते ॥ २३ ॥ तैलावचारणादोषो हेतुभिः संप्रदर्शितः ॥ यत एवं विकाराय ततः स्नेहो म युज्यते ॥ २४ ॥ तैलसर्पर्विरेकाणां मत्तेनैवावचारणम् || प्रभिन्नः सर्वसेकेन मूर्छा प्राप्नोति दारुणाम् ॥ २५ ॥ शिरोऽभितापं लभते दृष्टिश्चास्योपहन्यते ॥ तस्मात्मभिने मातङ्गे नाभ्यङ्गस्तु विधीयते ॥ २६ ॥ न सर्पिषा न तैलेन नित्यमेव विधीयले ॥ अपाने मुखतश्चैव युगपद्यदि दीयते ॥ २७ ॥ स्नेहः स्नेहेन सङ्क्रस्प परिणामं न गच्छति ॥ आनाहो वाऽतिसारो वा मूर्छा वाऽस्पेपजायते ॥ २८ ॥ यस्मात्तस्माद्भयतो न स्नेहो दीयते नृप ॥ अभुक्तवाभिरुह्येत भुक्तषश्च निराकृतः ॥ २९ ॥

  • ‘नस्यदाने’ इति भवेत्।

. पालकाप्यमुनिविरचितो- भुक्तर्वाश्चानुवास्येत तस्मात्राभुक्तवान्गजः || बस्तिसिद्धौ गया पूर्वमेतत्सिद्धमशेषतः ॥ ३० ॥ . कीर्तिवं क्रमयोगेण हेतुभिः स्पष्टलक्षणैः ॥ स्वकरीषे व वसतिः कार्या भवति दन्तिनाम् ॥ ३१ ॥ विवर्जयन्ति रक्षांसि ग्रहाः परिहरन्ति च ॥ अभिचारो न भवति मनो न प्रतिहन्यते ॥ ३२ ॥ व्याघवश्च मशाम्पन्ति नोद्विजन्ते च कुञ्जराः || तस्माद्स्तमिते सूर्ये रक्षार्थं मनुजाधिप ॥ ३३ ॥ प्रत्युद्गतानां नागानां न लिण्डमपकृष्यते || व्याधितं वाप्यरोगं वा नैकस्थाने निवेशयेत् ॥ ३४ ॥ रोगसंलेपनमयायाधितं परिवर्जयेत् || [ उत्तरस्यां मनुष्यवैद्यो नागानां चिकित्सां न प्रयोजयेत् ॥ ३५ ॥ हस्तिवैद्यो मनुष्याणामतो हेतोर्नराधिप । अन्नसात्म्या हि पुरुषास्तृणसात्म्या मतङ्गजाः || ३६ ॥ मात्रामकृतिसात्म्यानां (वैशेष्यापि पार्थिव || यस्माच्छात्राणि च पृथङ्नराणां दन्तिनामिह ॥ ३७॥ तस्मान्नागमिषङ्नामांचिकित्सेना भिषनरान् ॥ क्षीर मेदकमद्यानां) तथा सौवीरकस्य च ॥ अनिर्वृत्ता च नागानां प्रातः पानं विधीयते ॥ ३९ ॥ क्षीरादीनि महीपाल तोयं पीत्वा पिबेद्यदि || कोपयन्ति कंफं पश्चात् पीतान्येतानि दन्तिनः ॥ ४० ॥ श्लेष्मणा हृदयं तस्य कुञ्जरस्प मपीढ्यते || नाभिनन्दति याऽऽहारं भुक्तं वापि न पच्यते ॥ ४१ ॥ कृमिकोष्ठी भवत्येवं मृत्तिकां चाभिनन्दति ॥ यस्मात्तस्माद्द्वजेभ्यस्तु प्रातः क्षीरादि दौंपते ॥ ४२ ॥ ऐरावणादपो सृजन्कीर्तिता ये दिशां गजाः ॥ तस्मात्मविर्नागानां विद्धमानि वारणान् ॥ ४३ ॥ यस्माच देवहस्तिम्य: प्रसूता वारणा नृप || सस्माद्रजोपकरणं वारणानां महीपते ॥ ४४ ॥

  • धनुन्तिरगतो नास्ति पाठः कपुस्तके |

१ स. म. कथं । ( १६ कार्याकार्यविध्यध्यायः ] इस्त्यायुर्वेदः । अश्शुचिर्न स्पृशेकश्चिम वा रोहेन्मतङ्गजम् || शुचिना तु सुखं वृद्धिं पुष्टिं च लभते सदा ॥ ४५ ॥ अनेनैव विशेषेण वारणानां महीपते । शालामु *मुखवालानां कल्पनं न विधीयते ॥ ४६ ॥ पीडा भवति नागानां तस्मात्तत्र न कल्पयेत् || षण्मासोद्वर्धते रात्रिः षण्मोसोत्परिहीयते ॥ ४७ ॥ क्षयं वृद्धि विभज्याथ स्वापयेच मतङ्गजम् || दिवास्वप्नस्तु नागानां दोषकोपाद्यतः पुनः ॥ ४८ ॥ प्रतिषिद्धो दिवास्वप्नस्तस्मात्तु नृपपुङ्गव || द्वात्रिंश भाडिका रात्रिविसश्च समो पैदा ॥ ४९ ॥ तदा त्रिंशतिमे चैव नालिकं (?) स्वापपेद्द्रजम् || सेवतां तु दिवा स्वप्नमेषां श्लेष्मा प्रकुप्यति ॥ ५० ॥ शातार्त्तर्त्तुक्ष (?) नागानामतः स्वप्नो दिवा हितः || प्रतिपानौषधादीनि पूर्वाह्न भोजनानि वै ॥ ५१ ॥ स्नातस्य भक्तं पूर्वाह्ने सायाह्ने च तथाऽपरम् || कृतमङ्गलशौचाश्च कृतस्वस्त्ययनक्रियाः ॥ ५२ || नीराजनविधौ नागाः फाल्गुनाषाढकार्तिकैः ।। समास्तेषु यथा प्रोक्ता इति राज्ञो घनाः स्मृताः ॥ ५३ ॥ नीराजितानां स्नानं च गजानां न विधीयते || अतो निर्वसती कल्पस्तत्र पुण्यो विधिः स्मृतः ॥ ५४॥ शान्ति स्वस्त्पपनादीनि नित्यं कार्याणि हस्तिनाम् || बालवृद्धातुराणां च क्षीणानां च विशेषतः ॥ ५५ ॥ कर्तव्यो हस्तिनां सम्यग्दयापूर्वमनुग्रहः || ● रक्षिता वारणा राज्ञां भवन्ति विजयावहाः ।। ५६ ।। यावतः मुभूतन्कुर्याद्वारणान्सर्वकामतः ।। तावतः पृथिवीपाल वारणान्माहपेंद्वितान् ॥ ५७ ॥, ६५७

  • ' नखवालानां' इत्येव युक्तम् । 'कस्माच्च हस्तिशालायां नखरोम न कल्पयेत्'

इतिप्रश्नानुकूल्येनैवीत्तरस्य वक्तव्यत्वात् । १ क. सान्वर्ध० । २ क. °सान्परि० । ३ क यदि । ४ क. °तान्कृ- त्वा वार | पालकाप्यमुनिविरचितो- ( * रक्षिता वारणा राम्रो भवन्ति विजयावहाः ) ॥ वंदन्ति चैवं सुभीताः सततं पुरुषेश्वराम् ॥ ५८ ॥ इति श्रीपालकाप्पे गजापुर्वेदे महाप्रवचन उत्तरस्थाने कार्याकार्यविधिर्नाम षोडशोऽध्यायः ॥ १६ ॥ अथ सप्तदशोऽध्यायः | देवराजमतीकाशः पत्रच्छाङ्गो नराधिपः ॥ पालकाप्यमुपासीनं वेदविद्याविशारदम् ॥ १ ॥ प्रदक्षिणमभिक्रम्प पादानतकृताञ्जलिः || भोजनेऽप्यथवा घासे पाने वोऽथ गुणान्यति ॥ २ ॥ संशयं ब्रूहि तत्वेन भगवन्मे प्रसीदत || एवमुक्तोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ३ ॥ निखिलेनैव ते सर्व व्याख्यास्याम्यनुपूर्वशः || श्रूयतां मनुजाधीश यन्मां त्वं परिपृच्छसि ॥ ४ ॥ भोजनस्यानुपानस्य यथर्तुगुणसंपदः || लवणं पाचयेद्भक्तमुदकं वेदयत्यपि ॥ ५ ॥ प्रीणनं प्राणजननं रसानं शोषकृदधि || क्षीरं जीवपति श्रीमन्मांसं बृहपति द्विषम् ॥ ६ ॥ सार्पस्तु स्नेहनं चायं (?) क्षौद्रं शोधनमुच्यते ॥ संस्कृतो दीपनं क्षीरं तैलं वातहरं भवेत् ॥ ७ ॥ संवर्धनश्च धातूना मेदकः प्राणवर्धनः || वसा वर्धयति प्राणान्मेदो बृंहणमेव च ॥ ८ ॥ मदिरा दीपयत्यमिं अमन्ना व नराधिप || यवसेन विचित्रेण मृदुना हरितेन च ॥ ९ ॥ यथर्तु चोपयुकेन बलं तेजश्च वर्धते ॥ भोजनं गुणसंपर्क पथोकं प्राणधारणम् ॥ १० ॥ बलसंजननं चैव धातून व विवर्धनम् || भोजने स्वादने चैवमित्येते गुणसंग्रहाः ॥ ११ ॥ [ ४ उत्तरस्थाने-

  • धनुश्विद्वान्तरगतः पाठो नास्ति कपुस्तके |

१ क. भवन्ति । २ क. षाऽस्य | ३ क. प्रसादतः । ४ के. संस्कृतोद्दीपनं । १८ सौवीरकपानविध्यध्यायः ] इस्त्यायुर्वेदः | वारणानां यथाकालं पच्यन्ते मनुजाधिप । ऋतुं वयः प्रमाणं च ग्रहण्याश्च 'बलाचलम् ॥ १२ ॥ देशं कालं च विज्ञाय ततः कुर्याञ्चिकित्सितम् ॥, इत्येते विहिता राजनभपानस्य वै गुणाः ॥ १३ ॥ पालकाप्येन मुनिना विनिश्चित्य थालथम् || इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थानेऽ- झपानगुणाधिकारी नाम सप्तदशोध्यायः ॥ १७॥ अथाष्टादशोऽध्यायः । अको हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ सौवीरकस्तु यः प्रोक्तो जानीयां सति तत्कथम् ॥ १॥ कथं वा सेचनं तस्य पालकाप्यस्ततोऽब्रवीत् || शिरस्नातोऽनुलिप्ताङ्गः शुलवासा : समाहितः ॥ २ ॥ पूर्जा प्रपूज्य देवेभ्यः स्वस्ति वाच्य द्विजानपि ॥ तदर्थं साधयेदम्लं विमलं गृञ्जनादिकम् ॥ ३ ॥ आढकानां चतुःषष्टि ( 2 ) पुराणघृतभाजने ॥ वच विडङ्गं पिप्पल्यो मुद्राश्च मरिचानि च ॥ ४ ॥ शृङ्गवेरं मधुरस पिप्पलीमूलमेव च ॥ ✔ उभे हरिद्रे कुष्ठं च मञ्जिष्ठा रोहिणी तथा ॥ ५ ॥ मधुकं लोधमित्येषामेकैकस्य विचक्षणः || पलान्यर्धचतुर्थानि कुर्याद्वारपमत्र (?) वा ॥ ६ ॥ भातकानां पञ्चाशदभयानां शतं तथा ॥ शालजम्बूपलाशस्प प्लक्षस्य वरणस्य च ॥ ७ ॥ करञ्जस्य मधूकस्य सर्जस्य कुटुजस्य च ॥ खदिरस्याश्वकर्णस्य पवस्यांऽऽम्रातकस्य च ॥ ८ ॥ विभीतकस्य निम्बस्य कृतमालस्य च त्वचः || ग्र (गु) डूची कोविदारस्य सप्तपर्णस्य च त्वचः ॥ ९ ॥ उदुम्बरत्वचा सार्धं मुष्ककत्वक्तथैव च ॥ एकैकस्प त्वचो भागं पलानि दश कल्पयेत् ॥ १० ॥ ६५९ पालकाप्पघुनिविरचितो- एतंन्यासस्थितं मातः पानमध्ये प्रदापयेत् ॥ अर्धाटकीयं द्रोणं तु प्रमाणं परिकल्पितम् ॥ ११ ॥ एवं भक्ते च नागेम्पो चाहे कुशलो भिषक् ॥ कृमिकोठे वातगुरुमे मन्दानो दन्तिनां तथा ॥ १२ ॥ दापयेदन्तरायामे रोगेषु कफजेषु च ॥ सम्यक्सौवीरैको दत्तो विधि विज्ञाय सत्वतः ॥ १३.॥ व्याधिं च शमयत्याशु बलं धातुश्च वर्धते || इत्यत्रवीत्पालकाप्पो राम्राऽङ्गेन प्रणोदितः ॥ १४ ॥ इति श्रीपालक्काप्ये गजापुर्वेदे महाप्रवचन उत्तरस्थाने सौवीरक- पानविधिर्नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कथं प्रयोगकालेषु नागेभ्यो दीयते कथम् ॥ १ ॥ कथं हि कृतकर्मम्यः पोतेभ्यश्च कथं सुरा ॥ स्थूलेम्पच कशेम्पश्च मत्तेभ्यश्च प्रदीपते ॥ २ ॥ का व मद्यस्य संज्ञा दे वृद्धेभ्यो दीयते कथम् || का मात्रा के गुणाः पाने कथं योज्पा व बारुणी ॥ ३ ॥ षडकुमतिपानं च कथं कस्माच दीयते || एतन्मे भगवन्बूदि पृच्छतस्तु महामुने ॥ ४ ॥ एवं पृष्ठोऽङ्गराजेन पालकाप्पस्वतोऽब्रवीत् ॥ सुरापानगुणांश्चापि संयोगं कालमेव च ।। ५ ।। बड़ोषधां जातरसां परिपक्कां चिरस्थिताम् ॥ तीक्ष्णां सुरां क्षौद्रपुतां वापयेत्कृतकर्मणि ॥ ६ ॥ अध्वागते गुदगुरमिथ्या बिगुडोषकाम् || मधुफाणितसंयुक्तां कोष्ठनिर्वापणे हिताम् ॥ ७ ॥ . तस्प कोठं शोधपति प्रसादपति शोणितम् || आमं तन्द्र पिपासौ व वारुणी चापकर्षति ॥ ८ ॥ - १ क. 'तन्मांस ° । २ क. रके देशे वि। • [ ४ उत्तरस्थाने१९ सुराप्रतिपानविध्यध्यायः ] इंस्त्यायुर्वेदः । अपरेधुश्च विश्रान्ते पुनः प्रातः पुरंजय || चङ्क्रामिसनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥ दद्यात्षडङ्गपानं तु बलवर्णकरं हितम् || पिप्पली शृङ्गवेरं च मधु तैलं गुडं सुरा ।। १० ।। एकत्र मूर्छापत्वा च प्रतिपानं प्रापयेत् || तत्षडङ्गप्रतीपानमिति संज्ञा विधीयते ॥ ११ ॥ तेनास्य चीपते रक्तं बलं वर्णश्च जायते ॥ ये च प्रचलिता दोषा भवन्त्यध्वप्रयोजनात् ॥ १२ ॥ क्षुभ्यमानशरीरस्प वातपित्तकफादयः || एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३ ॥ शमं गच्छन्ति नागस्य दोषाय न भवन्ति वा ।। तत्षडङ्गमतीपानं विश्रान्ताय प्रदीयते ॥ १४ ॥ उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम् || सुरां दद्यात्प्रयोगेण तैलं चैव न दापयेत् ॥ १५ ॥ अनयाsध्वानं च सहते न च मूर्छति वारणः ॥ तृष्णा च न भवत्येव अनया पृथिवीपते ॥ १६ ॥ आ दशम्यस्तु वर्षेभ्यः पोतकेम्पो नराधिप || गोक्षीरं नवनीतं च सदा प्रातर्विधीयते ॥ १७ ॥ सर्पिषा चैव सेक: स्यात्सर्पिषा चैव भोजनम् || नित्यमुत्कारिकां दद्याच्छालूकानि बिसानि च ॥ १८ ॥ एतत्तु दद्यात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥ आप्यायन्ते तथा पोता वपुश्चैषां न हीयते ॥ १९ ॥ स्थूलस्प मृदुर्मासस्यै क्षुभ्यन्तेऽङ्गानि यस्य च ॥ न तस्मै मेदकं दद्यात्तं यं क्रामादमीक्ष्णश: ( ? ) ॥ २० ॥ तत्र श्रान्तं तथा स्विनं न च संक्रामपेद्द्रजम् || दद्यात्तैलोदकं पातुं योगविरकुशलो भिषक् ॥ २१ ॥ कामं द्विपञ्चरात्रं च सोमवल्कयुर्ता सुराम || दद्यात्सगुढतैलं वा यथायोगं यथाविधि ॥ २२ ॥ छवि: शोभा स्थिरा चास्य बलं चैव न हीयते ॥ विडङ्गमेदको चास्मै दद्याद्वा क्षीवभेदकौ ॥ २३ ॥ . पालकाप्यमुमिविरचितो- स्थूलस्य बलमांसस्य श्लेष्मणा चार्दितस्य वै ॥ कार्येन विधिरुकोऽयं यथावद्राजसत्तम ॥ २४ ॥ · अतः परं मंवक्ष्यामि विधि विस्वरतोऽपरम् || विद्धि प्रकारयोगा हि प्रतिपानस्य निश्चितम् ॥ २५ ॥ मुरा व मधुरा पूर्वा श्लेष्मना पिचकर्धिनी || तीक्ष्णत्वाज्जरयत्यक्षं दीपनीयतमा स्मृता ॥ २३ ॥ वातशूलेषु भूयिष्ठं *तस्य दोषाः प्रशस्यते || अतस्तीक्ष्णतरां माहुः प्रसन्न मनुजाधिप ॥ २७ ॥ उष्णवयां तनुरसां तथा वह्निप्रदीपनाम् || वातश्लेष्महरां चैव तथा वर्धनम् ॥ २८ ॥ बलं विज्ञाय नागेभ्पस्तदैनां संप्रदापयेत् || भोजितानां च नागानामनुपानेषु पूजिते ॥ २९ ॥ अत्याशितं जरपति कण्ठमार्ग विशोधनी ॥ सौमनस्वकरी हद्या मनोवर्णप्रसादनी ॥ ३० ॥ वातलेष्वपि सुतरां मन्दामौ च प्रशस्पते || मन्दोदूधृता या स्तरां तरुणी चाप्यतिस्थिरा ॥ ३१ ॥ अव्यक्तरसवीर्यत्वात्र सा कर्मसु पूजिता ॥ वातपित्तप्रकोपी तु सीधुरुक्तो मनीषिभिः ॥ ३२ ॥ कक्षा सकषायश्च विपाके कटुकस्तथा ॥ रूक्षत्वात्कदुवितश्च श्लेष्माणमपकर्षति ॥ ३३ ॥ तथा कक्षकषायत्वाद्रकपित्तहितोऽमरः ॥ एष पकरसः सीधुरपकरस एव च ॥ ३४ ॥ तत्तुल्यो रसवीर्येण गौरस्त्वम्लगुणाधिकः || शार्करो भृशशीतत्वादृष्टो वातविवर्धमः ॥ ३५ ॥ पित्तकोपी तु तीक्ष्णत्वालेष्माणं व निरस्पति || अरिष्टो दीपनीयत्वात्सर्वेभ्योऽम्प धिकैर्गुणैः ॥ ३६ ॥ सर्वदोषहरचैव नागानां मनुआधिप । उष्णवीपंथ कक्षय विपाके कटुकश्च सः || ३७ ॥

4 तस्या दोष: ' इति भवेत् । १ क. पिसप्रवर्धनीम् । १४ उत्तराने १९ सुराप्रतिपामविध्यध्यायः ] हंस्त्यायुर्वेदः । आस्वादतः स कटुकः स कषायरसः स्मृतः ॥ न वर्धयति नागानां कफपित्ते विशेषतः ॥ ३८ ॥ शाखावात कोपयति स्नेहं मांसं च कर्षपेत् || तस्मात्स्निग्धानि पानानि स्नेहमुक्तं च भोजनम् ॥ ३९ ॥ अरिष्टं पिबतो राजन्देयानि कुशलेन तु || अल्पां तमनुपिष्टां तु माध्वीकं संप्रचक्षते ॥ ४० ॥ सुगन्धि च विशेषेण सुरसं चापि निर्दिशेत् || कषायतिक्तरुक्षोष्णं प्रमोदि विशदं लघु ॥ ४१ ॥ कायामिदीपनं चैव मृद्धीकं मधु निर्दिशेत् || मैरेयो मधुरः स्वादुस्तीक्ष्णो दीपनबृंहणः ॥ ४२ ॥ लघुर्विपाके कटुकः पित्तलो मारुतापहः || असंप्राप्त तथाऽम्लं च लवणं च विवर्जयेत् ॥ ४३ ॥ अग्निना दूषितं यच्च यच भाजनदूषितम् ॥ एतैर्देर्दोषैः परीतानि मद्यानि प्रतिषेधयेत् ॥ ४४ ॥ करवीरोत्पलाम्भोजतुरूपगन्धेन यद्भवेत् || तिलतैलसवर्ण स्पाघृतमण्डनिभं च यत् ॥ ४५ ॥ आस्वादे तिक्तमधुरं प्रकृतिस्थं बलान्वितम् ॥ ईदृशं पायपेन्मद्यं सर्वदोषविनाशनम् ॥ ४६ ॥ पुनर्दोषान्प्रवक्ष्यामि दुष्टमद्यस्य तत्त्वतः || विदाहमम्लिकां कुर्याद भिष्यन्दं हि नीलिकाम् || ४७ ॥ त्वग्दोषान्पुष्पिता कुर्याघ्राणव्यक्तामरोचकम् || सादोदावर्तगुल्मांश्च मरणं चाऽऽशु दन्तिनः ॥ ४८ ॥ उष्णेन चाभिसंतप्तादतः पित्तं प्रकोपयेत् || अवसमा लेखनी स्यात्किण्वगन्धिर्न जीवति ॥ ४९ ॥ भक्तदुष्टा तथाऽऽध्मानं रसवान्वा कफोद्भवम् || एवमेते सुरादोषा मया सम्मगुदाहृताः ॥ ५० ॥ एभिर्दोषैर्विमुक्तानि मद्यानि प्रतिपाययेत् || इति मद्यस्प नृपते गुणा दोषा मयेरिताः ॥ ५१ ॥ 300- अत ऊर्ध्वं प्रवक्ष्यामि प्रतिपानं षडर्तुकम् || सर्व वा लवणं दद्याद्धेमन्ते सुरसां सुरम् ॥ ५२ ॥ पालकाप्यमुनिविरचिंतो- जातीव प्रसभां तो सीधुं वाऽपि चिरस्थिताम् || दापयेवणैः साधे मागानां शिशिरागमे ॥ १३ ॥ माध्वीकं वां प्रसन्नी वा सीधुं वा न्यूषणान्वितम् ॥ दुर्थाद्वसन्ते नागेभ्यो निष्पक्षं यथाविधि ॥ ५४॥ सरकः सगुढो ग्रीष्मे प्रदातव्यो विजानता || माध्वीको वा जलपुतः प्रतिपानं वा सशर्कर ॥ ५५ ॥ मध्वासवमरिष्टं वा सक्षौद्रं दापयेद्भिषक् || [ ४ उत्तरस्थान-- वर्षासु सगुढं वाऽपि तेलं वा मदिरान्वितम् ॥ १६ ॥ मध्वासवः शार्करो वा सजलः शर्करापुतः ॥ पयो दधि शरदागमे करिभ्यो नृपसत्तम ॥ ५७ ॥ प्रायशः पैष्टिकं मद्यं वासिकानां प्रशस्पते ॥ माध्वीकं मधुगौडो वा कफपित्ताधिकास्तु ये ॥ ५८ ॥ गुडान्विताऽनिलहरा हिता रक्तजपाय च || बृंहणी दीपनी हृद्या कृष्या बल्या मनस्करी ॥ ५९ ॥ सधःश्रमहरा चैव वारणानां नराधिप || वात श्लेष्मकमिहरा सरा तैलसमन्विता ॥ ३० ॥ दीपयत्पन्यथा पित्तं विधिना वर्तिता सुरा ॥ पित्तनी विधिवयुक्ता कोष्ठदोषनिबर्हणी || ६१ || सपञ्चलवणा ह्या सर्वदोषापकर्षणी ॥ क्षुभितावर्धवंशानां मवात श्रमवक्षसाम् ।। ६५ ।। मदिरा दन्तिनां पथ्या लाक्षया सह पोजिता ॥ संधानार्थं शरीरस्य धातुसाम्पार्थमेव च ॥ ६३ ॥ रक्तषोडशमागेन तुल्पां लाक्षां प्रदापयेत् ॥ —: (): – अत कध्वं प्रवक्ष्यामि कशान बृंहणे विधिम् ॥ ६४ ॥ कर्मणा पे परिक्षीणा वृधबन्धेन वा पुनः ॥ हीनया विधया वाऽपि प्रभिन्ना मिश्रिताश्च ये ॥ ६५॥ क्षीणशोणितमांसाथ कृशकायाश्च वन्तिनः ॥ सरात्रं पयो दद्यात्ततः कुरुमाषमेदकम् ॥ ६६ ।। निर्यूषं कारयेत्सम्यकुलत्यानामथाऽऽढके || त्रिंशद्विशत्पलानि स्युः किम्बस्प व गुडस्प च ॥ ६७ ॥ ★ गुग्गुळुविधानाध्यायः ] इस्त्यायुर्वेदः । एतत्प्रतिनये दद्यादेकरात्रं स्थितं भिषक् || कुस्माषमेदकं दद्याद्रक्तस्नेहन मूर्छितम् ॥ ६८ ॥ कुलमाषमेद कात्सद्यः शोणितं तु प्रजायते ॥ कच्छुकाशाल्मलींश्चापि खर्याश्थापि मस्तकम् ॥ १९ ॥ शाकवृक्षपवांश्चापि ये चान्ये मधुरा ब्रमाः || छेदयेत्कुंपलार्याय तैरेवं बृंहपेद्रजम् ॥ ७० ॥ हरितैश्चापि पवसैर्विचित्रे मृदु भिर्हितम् ॥ बृंहयेद्बृंहणकरैर्न च तीक्ष्णैरुपाचरेत् ॥ ७१ ॥ अवेक्षते सदा नागान्बन्धूनिव सदा भिषक् || सुरोपयोगकुशलो मेदकेषु च शास्त्रवित् ॥ ७२ ॥ भृशं संतप्तदेहा ये बलात्कृशतराश्च ये ॥ अत्यन्त रूक्षकायाश्च रक्तपित्तातुराश्च पे || ७३ || बहुप्राणपरीताश्च पयसोऽभिद्रुतास्तथा ॥ नवग्रहैये तेषां तु सुरापानं न शस्यते ॥ ७४ ॥ विपनं चातिवृत्तं च मद्यं मेदकमेव च ॥ वारणेभ्यो न दातव्यमतिमात्रं च यद्भवेत् ॥ ७५ ॥ नेष्टं च क्षीरपीताय मद्यपीताय वा पयः || विरुद्धा वांदरहितमुभयं विद्धि दन्तिने ॥ ७६ || इति श्रीपालकाप्पे गजायुर्वेदे महाप्रवचन उत्तरस्थाने सुराप्रतिपान-- विधिनीमैकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोsध्यायः । अपाङ्गपतिरमरसदृशवरुणधनपतिसच्चे गुरुविक्रमप्रशान्त शत्रुहारकेयूर- मुकुटमणिप्रभाभिरुद्योतितपादपङ्कजं क्रतुसमृद्धं पावकप्रभाभिरिव विराजमान- मभिवाद्य विनषात्पप्रच्छ पालकाप्यम्, भगवन् ये विमे स्वयूष सुखसंवृद्धा हस्तिनः पर्वतनदीनदसरःप्रस्रवणदरीगिरिनिकुञ्जेषु विनतपुष्पभारशास्खेष्वभि- रताः क्वचिद्रहणमुपगच्छन्ति, तान्दाम्यमानान्सोद्वेगान्गुरुबन्धाङ्कुशवाग्दण्ड- प्राजनैरभिहन्यैमानान्दृष्ट्वा महत्कारुण्यमुत्पद्यते मनसः । तेषां ग्राम्यव्या- घिसंतप्तदेहानां चिकित्सितमुपदेष्टुमईसि || १ सं. घ. वा वादहि । पालकाप्यमुनिषिरचितो- [.४ उत्तरस्थाने- अथ विनयादवनतशिरसमभिसमीक्ष्योवाच पालकाप्यो महामुनिः शृणु राजन्गुग्गुलद्रव्यम नेकगुणसंपन्नममृतोपमं रसायनभूसमित्येषां चिकित्सार्थ- मुत्पादितं भगवता पशुपतिना | तस्योपयोगमुपदेक्ष्यामः | स्तम्भादौ वातिकेषु विकारेषु तथ बालपाकलप्रसुप्तमृदु ग्रह कुकुट महापाकलोत्कर्णवातानाह विषमे- हशिरोरोगहृदयशूलगात्रस्तम्भस्कन्दमूर्छापाण्डुरोगहस्त ग्रहवासगति गुल्माभि- षत्र (ण्ण) मृज्य ग्धानाह मेहोदरशोषिणां कमिकोष्ठिक्षीरवसा घव्यापदादीनां वात- कफादीनी विकाराणामन्येषां च प्रशस्तम् । तत्र प्रशस्त देशजातम- नुपहत वीर्यम चिरस्थित म शुष्क मनिर्दग्धमनन्य द्रव्य संयुक्तमृत्तिकाङ्गारवर्जितमभि- संवीक्ष्पाञ्जनरुचकभृङ्गराजप्रतीकाशं महिषाक्षं चोपकल्प्य पलद्वपात्प्रभृति विंशतिपलिकमर कृत्वा ततस्तं महति कटाहे दृढे कुम्भेष्वा (वा) सूपते गोमू- ऋत्रिफलामसभा मेरेयाणामन्यतमेन द्रव्येण यदि तहिवाकरकिरणसंतप्तं संजा- तफेनबुबुदं भवति, तदा बलवद्भिः पुंभिः कन्यकाभिर्वा हर्षादि पेषयित्वाऽञ्जन- मिव लक्ष्णं ततः सुमनसमभिसमीक्ष्य वारणं प्राक्सूर्योदयाशुभ: सुपरिट हीतमारोग्यार्थं तु पूर्वोकैरेव द्रव्यैपथायोगमवलोक्य पाययेच्छारीरमानसदु:- स्वकोपशोकभपदर्पहर्षैविमुक्तं युक्त्या विरिक्तं बुभुक्षिसं सृस्थित सर्वाङ्गं गजम् । अथवा द्विपञ्चमूल त्रिफलाकाथपिष्टं पुनः प्रक्काथ्य शीतीभूतं जीर्णाहाराय दद्यात् । क्षीरं प्रतिपानाय दद्यात् । स्वापये देकपक्षतः । यवसकवलकुवलजा (या)नां प्रतिषेधः । अथ प्रथमार्या मध्याह्नवेलायां यचतुर्गुणं संयुक्तेन्दुनीलफल- हरितेन यवसेन कण्ठशोधनार्थं प्रतिच्छाच गोजाविर्माहषीणां पयः गृतमर्धमा- गावशिष्टमवतार्य शर्कराचूर्णसंसृष्टं पापयेत् । सेनास्य जीर्णोषधस्य कोष्ठ- दाहशान्तिर्भवति । ततो जीर्णोषधं वारणमभिज्ञाय पुनः मच्छाच कवलः स्वच्छन्दसुखमचारं चैनं नदीनदसरः पर्यन्तेषूदकपूर्णेष्ववगाहयेत् | विधानार्थं पुराणषष्टिकानामोदनं मुद्द्रयूषेण घृतस्निग्धेन सायमेककालं भोजयेत् । शय्या- भागोऽस्य खरोष्ट्राणामेकतमेन पुरीषेणाऽऽतपशुष्केण स्वकरीषेण वा शय्या विधिविधानमसंबाधं कुर्यात् । तत्र श्लोकाः- एष एवं विधिः कार्य आ समाप्तेर्यथाविधि ॥ अन्यथा क्रियते मोहात्ततो व्यापत्तिमर्हसि ॥ १ ॥ दीनो म्लानमुखस्तस्य वेपथुः श्वयथुः कृमः ॥ कदाचिदुष्णं भजते कदाचिच्छीतमेव च ॥ ५ ॥ हस्त्यायुर्वेदः । भवेत्कर्णसंतापी वृष्णया चातिपीडितः ॥ पुरीषं रक्तसंमृष्टमेकैकं कुरुते ध्रुवम् ॥ ३ ॥ राजद्वेषी भवेश्वास्य रक्तमेहित्वमेव च || रसैश्चतुर्भि: संयुक्तो लवणा लविवर्जितः ॥ ४ ॥ तिक्तः कषायो मधुरत्रिदोषघ्नः कटुः स्मृतः || माधुर्याच्छमयेद्वायुं कषायत्वाञ्च पित्तहा ॥ ५ ॥ तिक्तत्वाच्छ्रलेष्मशमनः स्निग्धत्वाद्धलवर्धनः || कटुत्वाद्दीपनो राजन्कृमिघ्नचापि कीर्तितः ॥ ६ ॥ स्नेह: पर्युषितानां च बृंहणार्थं हितः सदा || कर्षणः केवलः शस्तः स्थूलानां मूत्रकृत्ततः ॥ ७ ॥ असकृद्दोषशयनो मङ्गल्पः पुष्टिवर्धनः || पाययेन्मासमेकं तु गुग्गुलुद्रव्यमुत्तमम् ॥ ८ ॥ काप|शिवलसात्म्यानि वर्म चावेक्ष्य तत्त्ववित् || विधानं स्वच्छवृत्तस्य षट्टतून्क्रमशः शृणु ॥ ९ ॥ दीयते निष्परीहारं गजेभ्यः सर्वदा पपा || शस्यते तैलसहितं दद्यान्मद्यानुपानिकम् ॥ १० ॥ क्षीरानुपानिकं राजन्दद्याच्छरद सर्पिषाम् || हेमन्ते शिशिरे चैव कटुतैलसमाहितम् || ११ || दद्याद्वसन्ते तैलेन मुरायुक्तेन भूपते ॥ ग्रीष्मे घृतसमायुक्तं सिताखण्डानुपानिकम् || १२ || . एवं कण्ठविशुद्धयर्थं सर्वेष्टषु शस्यते || यस्य दोषस्य शमनं यद्रव्यं समुदाहृतम् ॥ १३ ॥ तद्रव्ययुक्तो देयो वा तच्छान्त्यै गुग्गुलोर्नृप || वातादौ गुग्गुलोः कुर्यात्तैलव्यापि चिकित्सितम् ॥ १४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धपाठे गुग्गुलु विधि- नाम विंशोऽध्यायः ॥ २० ॥ २० गुग्गुलुंविधानाध्यायः ] ,

  • रख – धपुस्तकयोस्तु ' स्नेहयु “तानां ' इत्येवं समुपलभ्यते ।

१. क. मूत्रकृच्छ्रतः । ६६७ पालकाप्यमुनिविरचितो- [ # उत्तरस्थाने अथैकविंशोऽध्यायः । अङ्गो हिं राजा चम्पायां पालकाप्यं स्म पृष्ठति ॥ के गुणाः क्षीरदानस्य वारणानां विशेषतः ॥ १ ॥ केम्पो देपसदेपं वा पयः कतिविधं भवेत् || एवमुक्तोऽङ्गराजेन पालकाप्प स्वतोऽब्रवीत् ॥ २ ॥ मधुरं शीतवीर्य च विपाके मधुरं पयः ॥ स्निग्धमत्यर्थवृष्यं च तेजोबलविवर्धनम् ॥ ३ ॥ चक्षुष्यं बृंहणीयं च जीवनीयं रसायनम् || कफाभिवर्धन चैव प्राणाहलादरुचिप्रदम् ।। ४ ।। जरायुजानां सन्वानां जन्ममभृति पार्थिव || सात्मीभूतं पयस्तस्मात्पपस्तु श्रेष्ठमुच्यते ॥ ५ ॥ तस्पाष्टौ योनयः प्रोक्ताः गौः करेणुईया खरी ॥ महिषी करभी चैव च्छगला चाविकेति च ॥ ६ ॥ तत्र गव्यं पयः श्रेष्ठं दन्तिनां नपकोविद || सृष्टमूत्र पूरीषस्वात्मष्ठयोनितयाऽपि च ॥ ७ ॥ कारेणवं पयः शीतमत्यर्थं गौरवान्वितम् || कषापानुरसं पथ्यं कलमानां व्यवापि च ॥ ८ !! श्लेष्मलं वाडवं वस्पं नातिपित्तहरं स्मृतम् || भाभं तु पयोगिक्तं कफघं वातकोपनम् ॥ ९ ॥ बहुमूत्रपुरीपं स्यात्पयोऽमिष्यन्दि माहिषम् || कारभं लवर्ण सोष्णं दीपनं लघु कसकम् ॥ १०॥ तत्रापि च गुणश्रेष्ठं माहुश्छागं पयो बुधाः ॥ भजानामरुपकायत्वात्कदुतिकनिषेवणात् ॥ ११ ॥ नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः || व्यवस्नेहं तु विज्ञेयं वासभं शाविकं पूयः ॥ १२ ॥ वृद्धा बालास्तपा मताः श्रान्ता ये चापि दुर्बलाः ॥ विहिवाहरणीयैश्च संनिपातेन चापि ये ॥ १३ ॥ रकपित्त मात्क्षीणा क्षीणा ये अपि वारणाः ॥ केवलं घृतयुक्तं वा क्षीरं तभ्यः मदापयेत् ॥ १४॥ ( १ ख. प. योगुणाः ॥ अ° । २२ श्रीग्रजसंभवाध्यायः ] हंस्त्यायुर्वेदः । पीतोदकाय च पयो न देपं स्पात्कदाचन || न चातिस्नेहपीताय मद्यपीताय चैव हि ॥ १५ ॥ लेष्मरोगाभिभूताय गजायाजीर्णकाय च || तद्धि कुष्ठकिलासानां दनुः सपिटकोद्गमाः || १६ || एवंविधानि जनयेत्कण्डूः पालिस्यमेव च ॥ पयः कुभाजनगतं यच्च / म्लरसदूषितम् ॥ १७ ॥ शरद्धेमन्तवर्षासु शिशिरे चैव चारणः || . पयः पुष्टानसा .....अध्वकर्मसु योजयेत् ॥ भवन्ति सं (मु) हितगदा निरातङ्गाश्च वारणाः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षीरदान विधिरध्याय एकविंशः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ कृतजाप सृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ पृष्टं मे निखिलं किंचिद्याकरोतु महातपाः || ग्रीष्मस्य चान्तिमे पक्षे वर्षाणामागमे तथा ॥ २ ॥ दिवसे वाऽपि संपूर्ण आषाढे द्विजसत्तम || ऐरावतसमो यस्तु संभूतः स कथं मुने ॥ ३ ॥ देवता का भवेत्तस्य मुतो वा कस्प सत्तमः ॥ केन वा कारणेनैव मर्त्यलोके महामुने ॥ ४ ॥ वर्षासु सततं वाऽपि पूज्यते च नराधिपैः || एवमुक्तो मुनिश्रेष्ठः प्रोवाचेह जनाधिपम् || ५ || थुर्मा राजन्कथां दिव्यां पुण्यां प्रव्याहतां मया || श्रोतुमईसि भद्रं ते यथावदिति निश्चितम् ॥ ६ ॥ पुरा कृतयुगे राजन्देवानां दानवैः सह संग्रामे दारुणे राजभिवृसे तारकामये ॥ ७ ॥ प्रहृष्टममसः सर्वे देवा व्रजभृदादयः ॥ दिग्वारणान्पूजयित्वा तत्तत्क। मान्महाबलाम् ॥ ८ ॥ १ क. ॰ण्डू: ंखालि° । २ क. °ष्टान्द्रसीकुर्यादुष्णक | ३ क. घ. समुद्रत । · पालकाप्यमुनि- सवजुः सपदि स्वाम्स्वान्पूजयित्वा पथाक्रमम् ॥ अय रुद्रो महातेजास्त्रैरायणगजं सुखम् ॥ ९ ॥ मेघं नाम महासस्वं महावीर्य महाबलम् ॥ कैलास पर्वताकारं वायुवेगसमं जवे ॥ १० ॥ कुन्देन्दुकुमुदमरूपं सर्वव्यञ्जनपूजितम् || शुभलक्षणसंपामसजत्पुत्र मंष्टमम् ॥ ११ ॥ परितुष्टेन मनसा साक्षाहूतपतिर्भवः || उवाष मेघं वरप वरं यन्मनसेप्सितम् ॥ १२ ॥ ब्रवीमि दैवतश्रेष्ठ दीयतां मे वरः प्रभो ॥ आषाढ्यों क्रियते पूजा तत्र या देवदानवैः ॥ १३ ॥ पक्षराक्षसगन्धर्वैस्तथा दैत्येश्च किनरैः || पिशाचैः पत्रगैश्चापि सर्वैर्भूतैः समानुषैः ॥ १४ ॥ यथोत्साहातिशयानित्यं लिङ्गस्य तेजसा || मम या हि महारुद्र तुभ्यं पूजां समाप्नुयात् ॥ १५ ॥ एवमुक्तस्तु भगवान्प्रोवाचेदं गजोत्तमम् || एवमेव हि दिङ्नाग सर्व ते च भविष्यति ॥ १६ ॥ श्रीगजो नाम विरूपात स्त्विह लोके भविष्यति || अर्थयिष्यन्ति ते सर्वे नराः संभूय सर्वशः ॥ १७ ॥ इत्युत्पत्तिः समाख्याता श्रीगजस्य महात्मनः || तेनेषा क्रियते पूजा द्विरदानां तु नित्यशः ॥ १८ ॥ इम (द) मन्यत्प्रवक्ष्यामि कल्पमस्य नराधिप || चतुणां क्षीरवृक्षाणां द्रव्यमन्यतमं बुधैः ॥ १९ ॥ उपोष्य ग्राहयेद्वैचो बलिं होमं च कारयेत् || पुण्याहघोषेण ततः स्वस्ति वाच्य द्विजोत्तमान् ॥ २० ॥ पञ्चारलिममाणं स्वादग्रन्थिकमकोटरम् || ऋक्ष्णं चैवानुपूर्व व साधुतक्षाववर्तितम् ॥ २१ ॥ आपामासस्य व मवेत्कर्णिका वा || दशाकुला विंशस्य कुलमानाहात्कार्या स्पसमाहिता ॥ २२ ॥. सरस्थान १ क. °णसुतं गजम् | २ क. महावीर्य महासत्त्वं महाबलम् । ३ क. °वाचेदं च वरय व॰ | ४ क. सदा । २२ श्रीसंभवाध्यायः ] इस्त्यायुर्वेदः । बला गवाक्षबलिनमभिव्यञ्जनकं तथा ॥ विदलं पाज्ञिकं भाण्डं तथैवाशनकण्टकम् ॥ २३ ॥ सचन्दनाथ कलशाश्चतस्त्रोदककुम्भिकांः ॥ सामान्ययज्ञवत्सर्वं शेषं द्रव्यमुपाहरेत् ॥ २४ ॥ ततो वैद्यः शुचिर्भूत्वा नमस्कृत्प महेश्वरम् || सनत्कुमारं देवं च श्रीगजं च महाबलम् ॥ २५ ॥ सर्वान्देवाश्रमस्कृत्प दिशश्चाष्टौ समाहितः ||• सर्वाऋषिगणांश्चैव तथा नक्षत्रमण्डलम् ॥ २६ ॥ समुद्रानापगाः सर्वाः समहोरगराक्षसाः || पर्वतान् सर्वभूतानि जङ्गमाजङ्गमं च यत् ॥ २७ ॥ ऐरावताद्याश्च तथा विख्याता से दिशां गजाः || उपोष्य संविशेद्रात्रौ वासोभिरह तैभिषक् ॥ २८ ॥ सेनान्यं च नमस्कृत्य शुचिर्भूत्वा कृताञ्जलिः || कुशास्तरणसंवीते स्थण्डिले प्रयतः शुचिः ॥ २९ ॥ चोभूते पुनरुत्थाय स्नातो भूत्वा समाहितः || तथोक्त्वाऽथ गजेन्द्रस्य नमस्कृत्पामिरोहयेत् ॥ ३० ॥ सच्छञवालव्यजनमाल्पदामोपशोभितम् || नन्दितूर्येण महता वाद्यमानेन शोभितम् ॥ ३१ ॥ (*सालंकरण केयूर हेमजाल विभूषितम् ) || नानाकारैस्तथा वस्त्रैः समन्तात्परिवेष्टितम् ॥ ३२ ॥ चन्दना गुरुमित्रैश्च सर्वगन्धैरलंकृतम् || स्त्रीरूपवेषैः पुरुषैः परिचर्योपशोभितम् ॥ ३३ ॥ जल्पगिनिष्ठुरं वाक्यं महसद्भिस्तथैव च ॥ चतुष्पथे वीथिमार्गे चत्वरेषु त्रिकेषु च ॥ ३४ ॥ • .* कपुस्तके त्रुटितोऽयं पाठः । १ क. 'होदररा' । · राजमार्गेषु च भृशं घोषपन्तस्ततस्ततः || त्वयि तुष्टयन्ति(?) ते देवा राजानोऽपि जयैषिणः ॥ ३५ ॥ सेनापतिरमात्याश्च ये चान्ये तद्विधा जनाः || पूजयन्ति यथान्यायं ये चैव मजजीविनः ॥ ३६ ॥ पालकाप्यमुनिविरचितो- अतोऽन्यथा प्रकुर्बाणाः सराष्ट्रबलवाहनाः ॥ राजानोऽपि विनश्यति देवतातिक्रमेण वै ॥ ३७ ॥ · प्रयुञ्जते चं ये तस्मै सम्पक्पूर्जा नराधिप । सपुत्रदारा वर्धन्ते राष्ट्रबलवाहनाः ॥ ३८ ॥ आज्ञां महेश्वरस्येमां प्रतिगृह्णन्ति पे नृपाः ॥ संग्रामे सममप्यन्ते ते भवन्ति विदारणाः ॥ ३९ ॥ काले बीजानि रोहन्ति सम्पम्वर्षति वासवः || न भक्त्पत्र मरको व्याधिहानिस्तथैव च ॥ ४० ॥ निरामपं च भुञ्जीत राज्ञा कृत्स्ना वसुंधरा || रत्नाकरर्वती देवी सरौलवनकानना || ४९ ॥ अरोगा बलवन्तश्च जयन्त्येते मतङ्गजाः ॥ गजोपजीविनः सर्वे कामभोगे: समन्विताः ॥ ४२ ॥ पुत्रैश्च पश्चभिश्चैव जीवन्ति च शतं समाः ।। अरोगा बलवन्तश्च जायन्ते वै मजा भृशम् ॥ ४३ ॥ पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् || पांच प्रार्थयते कामान्सवस्तान्मामुयानरः ॥ ४४ ॥ एवं वृत्तं मझराज शंभो तपाऽन्वितं विभो । श्रीगजस्य प्रतिकृतं त्रिषु लोकेषु पूजितम् ॥ ४५ ॥ मयाऽऽरूपाता महाबाहो विस्तरेण यथाक्रमम् ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने द्वाविंशः श्रीगजसंभवाध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः । [ ४ उत्तरस्था अहि राजा चम्पायां पालकाप्पं स्मं पृच्छति ॥ सर्व द्रव्यगतं मनं क्रमेण मुनिसत्तमः (म्) ॥ १ ॥ सर्पिस्तैलं वसा मज्जा क्षीरं मूत्रं तथा दधि || किमर्थं दीयते विम क्षौद्रं किमिति दीयते ॥ २ ॥ लवणोदकतैलं वा मेदकं वा सुसंस्कृतम् || किमर्थं भोजनं वाऽपि किमर्थं वाऽनुवास्यते ॥ ३ ॥ २३ किमर्थक्यध्यायः ] इस्त्यायुर्वेदः । किमर्थं सर्वसेकश्च शिरोभ्यङ्गस्तथैव च ॥ गैरिकेण समायुक्तः ससेकश्चापि कं पुनः ॥ ४ ॥ गात्रसेकः किमर्थं च किमर्थं तैलशोधनम् || तथा तैलकषांये वा किमर्थं दीगते पुनः ॥ ५ ॥ दीपतैलं किमर्थं वा किमर्थं रसभोजनम् || एतन्मे सर्वमाचक्ष्व यथावदनुपूर्वशः ॥ ६ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् || शृणु सर्व महाराज पदर्थं दीयते घृतम् ॥ ७ ॥ स्य (?) गात्रपरी पे च (येच पर्यश्रुलोचनाः || क्षीणशोणितमांसाश्च स्तब्धाङ्गाश्चापि ये गजाः ॥ ८ ॥ कर्मभिर्विहता ये च ) भारैर्गुरुभिरदिताः ।। मदक्षीणाश्च ये नागा वृद्धा रूक्षास्तथैव च ॥ ९ ॥ ये कुशाश्चाव सभाञ्च लुप्ताङ्गाश्च विशेषतः ॥ युद्धाध्वगमने किष्टा ये च नागा महीपते ॥ १० ॥ व्याधिभिः प्रतिपत्राश्च नागा ये चापि दुर्बलाः || घृतं तेभ्यः प्रदातव्यं व्याधिता ये च पित्तलाः ॥ ११ ॥ घृतं हि मधुरं शीतं मेदः श्लेष्म विवर्धनम् ॥ सृष्टमूत्रपुरीषं च बृंहणं बलवर्धनम् ॥ १२ ॥ ये च वातप्रकोपेन (ण) श्लेष्मणा च मतङ्गजाः || उपसृष्टा महाराज तेभ्यस्तैलं प्रदापयेत् || १३ || उष्णाभितापि कटुकं त्वच्यं बलविवर्धनम् || " पित्तलं च तथा तैलं कफानिलनिबर्हणम् ॥ १४ ॥ यस्तु कर्माभिनीतस्य धेनुकासु च निःस्रुतः || मदक्षीणस्तथा स्रद्यो(?) वयसा चापि विच्युतः ॥ १५ ॥ तस्मै मज्जा प्रदातव्या महाराज वसाऽपि च ॥ पृषकमाह स योगैश्च ततः संपद्यते सुखम् || १६ || मधुरथोष्णवीर्यश्च विपाके कटुकः स्मृतः ॥ सर्वरेतैर्गुणैर्युक्तो ज्ञेयो मज्जा वसाऽपि च ॥ १७ ॥

  • 'स्तब्धः' इति भवेत् । + धनुश्विद्वान्तरगतः पाठो नास्ति कपुस्तके |

१ क. राज्यरात्र° | २ क. ० राप्रे च । ८५० 1 ६७३ ६७४ पालकाप्यमुनिषिरचितो- एतदर्थं भवेरेपा बसा मध्या च दन्तिनाम् || स्नेहश्चतुर्विधो ज्ञेयो थलार्थ दीयते पुनः ॥ १८ ॥ उपस्थाने च संपाने वर्तमाने च बन्धने || परस्परविमर्दे व कर्मणा चातिपीडिते ॥ १९ ॥ अध्वनोपनाद्वाऽपि गात्राणां विचपेन वा ॥ अवपानेन बन्धेर्वा दूरं चाऽऽ समवर्तनात् || २० || विश्विष्टं मारुताद्वमं भमं पस्प व विच्युतम् ॥ [ ४ उत्तरस्थाने- . पानार्थ प्रोच्यते तस्मै युक्तं स्नेहं चतुर्विधैः ॥ २१ ॥ यो हि सर्वाङ्गरोगी स्यादुरुपक्षहतोऽपि वा ॥ सर्व स्नेहसमायुक्तो महास्नेहः प्रशस्पते ॥ २२ ॥ इति स्नेहगुणाः प्रोक्ताः क्षीरस्यापि गुणाज्यृणु || अष्ट(प) सृष्टा मदक्षीणा वयोतिताः शताश्च ये ॥ २३ ॥ कर्मप्रबद्धा मत्ताश्च दुर्बलाभिहि (६)साथ ये ॥ दग्धाश्च कवलैस्तीक्ष्णैः शोणितोपहताश्च ये ॥ २४ ॥ पित्तोपसृष्टाश्च गजास्तेभ्यः क्षीरं प्रदापयेत् || शमपत्यजि(ति) वापं व दीप्तायोपजायते ॥ २५ ॥ सम्पग्वातं च जयति च्छविश्वास्य प्रसीदति ॥ जीवनं बृंहणं दृश्यं सात्म्पं बलविवर्धनम् ॥ २६ ॥ मधुरं शीतवीर्य व तेजः सामर्थ्यवर्धनम् || आरोग्यजननं चैव सस्यात्क्षीरं प्रदापयेत् ॥ २७ ॥ क्षीरस्पैते गुणाः प्रोका मूत्रस्यापि गुणाञ्छृणु || दहूं कण्डूं(?) य उष्णं च जायन्ते यस्य दन्तिनः ॥ २८ ॥ मृत्तिकाबद्धकोष्ठाश्च लैष्मिकाश्च मतङ्गजाः ॥ कृमिकोशतुरा ये च तेषां मूत्रं सदा हितम् ॥ २९ ॥ बातमं चोष्णवीप व तिकं क्षारान्वितं तथा ॥ प्रमिकावर्चः कटुकं विपाके मूत्रमुच्यते ।। ३० ।। यूत्रस्येते गुणाः मोकाः शृणु मचगुणांच नः || मारुतोपहतो यश्च पश्च वाsssमायतेऽधिकम् ॥ ३१ ॥ यत्रसङ्गारो यश्च पश्च खाइति मृत्तिकाम् ॥ अध्वनाऽपि च युक्तो पः कर्मणा पश्च पीडितः ॥ ३२ ॥ य 18 १ क. अधुना। २३ किमर्म क्यध्यायः ] हस्स्यायुर्वेदः । स्वच्छवृत्तस्य नागस्य प्रतिपानं सदा हितम् || तेभ्यो देवा सुरा नित्यं संस्कृताऽसंस्कृता भवेत् ॥ ३३ ॥ तथा वातानुलोम्पं च दीप्ता मिश्रोपजायते ॥ श्रमश्च व्यपगच्छेत्तं मनस्वी चोपजायते ॥ ३४ ॥ उष्णवीर्या व तीक्ष्णा च विपाकेऽम्ला स्वभावतः ॥ कथयन्ति सुरक्षास्तां के चित्पञ्चरसान्विताम् ॥ ३५ ॥ तस्माभित्यं सुरा देया वारणेभ्यश्चिकित्सकैः || येषां श्लेष्मा व पित्तं च मारुतश्चापि कुप्पति ॥ ३६ ॥ पूर्वोक्तेन प्रमाणेन दधि तेभ्यः प्रदापयेत् || अम्लं चैवाम्लपाकं च विपाके गुरु वोच्यते ॥ ३७॥ कफयोनेस्तथा छेदे पित्तयोनेस्तथैव च || छर्घाति (?) वातिसारेषु विषदुष्टेषु हस्तिषु ॥ ३८ ॥ कफमांसप्रवृद्धेषु दापयेत्संततं मधु || ( कर्शनं शीतवीर्य च रूक्षं गुरु लघु स्मृतम् ॥ ३९ ॥ शोधनं लेखनं चैव कफपित्तहरं मधु ॥ ) सर्वौषधिसमायुक्तं कषायं शीतलं तथा ॥ ४० ॥ क्ष्णं सुगन्धि स्निग्धं च सद्यः प्राणविवर्धनम् || • मधुरं जीवनं चैव वृष्यं बलकरं तथा ॥ ४१ ॥ विपाककटुकं चैव संधानं कृमिनाशनम् || अचिन्त्यवीर्यं गुणतः सर्वरोगप्रणाशनम् ॥ ४२ ॥ 1 · प्रशस्त गृषिभिर्नित्यं गुणैरेतैर्युतं मधु । लवणं शोधयेत्कायं मारुतं चानुलोमयेत् || ५३ ॥ दीप्तामिश्र भवेभागः मनाश्चैव जायते ॥ वातमूत्रपुरीषं च यथाकालं प्रमुञ्चति ॥ ४४ ॥ आमं विपच्यते वाऽस्पं च्छविश्वास्य प्रसादयेत् || हृद्रोगो न भवेत्तस्य मृत्तिकां च न खादति ॥ ४५ ॥ आध्याति न व माती घनं लिण्डं च मुञ्चति || अतिदानेऽपि. राजेन्द्र रक्तपित्तं प्रकुप्यति ॥ ४६ ॥ ६७५

  • इतः पूर्वम् – 'सम्यग्वातं च जयति च्छविश्वास्य प्रसीदति || जीवनं बृंहणं

दृश्यम्' इत्यधिकं कैपुस्तके । धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके | पालकाप्यसनिविरचितो- [ ४ उत्तरस्थाने विलोलं चैव पवसं वस्य कोपे न साइति ॥ अतिसार्पति सोऽत्पर्य पूर्ण चास्योषजायते ॥ ४७ ॥ अतिदाने त्विमे दोषा निदानं चापि मे शृणु ॥ विजृम्भते विनमति स्तब्धश्चैवावसिष्ठति (ते) ॥ ४८ ।। 'मुहुर्मुहुनिश्वस(सि)ति जघनेन निषीदति || प्रमेलपेत्स्तम्भंगतो पवसं नाभिनन्दवि ॥ ४९ ॥ भवत्पमिविहीनश्च यवसं नामिपच्यते ॥ तस्माद्ययाप्रमाणं तु लवणं संप्रदापयेत् || ५० ॥ अदानमतिदानं च न कदाचित्समाचरेत् || वातनं चोष्णवीयं च पितलं कर्षणं तथा ॥ ५१ ॥ लेष्मकमिहरं चैव लवणं मोच्यते बुधैः || आमाशयसमुत्पेषु महारोगेषु साधनम् ॥ ५२ ।। कीर्तयिष्याम्यहं वगं वातश्लेष्मनिबईणम् ॥ बलां मधुरसां चैक मूवाँ तेजोवतमपि || ५३ ।। पूतिकं सर्पपा हिज गण्डीरं जीवकं तथा ॥ हरीतकीविडङ्गानि करजं सारिवामपि ॥ ५४ ॥ पिचुमन्दं हरिद्वे द्वे पञ्चभिलवणैः सह ।। कृत्वा सूक्ष्माणि सूर्णानि बदरामलकैः सह ॥ ५५ ॥ चतुर्गुणं पुनर्दद्यात्सामुद्गलवणं भिषक् || द्रव्याणामर्धपलिकान्भागान्कुर्याद्विचक्षणः ॥ ५६ ।। अभिषाणास्तथा बद्धा गजा ये पिष्ठमेहिनः || मृत्तिकाविहि (ह) साश्चैव कृमिकोष्ठास्तथैव च || ५७ ।। हृद्रोगी गुश्मिता ये व श्लेष्मानिलहताथ ये || बाद मूर्छार्दिता ये च गजा रोगार्विसाथ ये ॥ ५८ ॥ एवं तेभ्यः प्रदातव्यं सरया गोमयेन वा || कायामिवलमाधते व्याधीनां च निवर्हगम् ॥ ५९ ॥ इत्पर्यमेतत्कटुकं ख्वर्ण दीयते पुनः || दकते लस्प सामर्थ्य निबोध मनुजाधिप । निमित्तं दकतैसेन सदा कुप्पन्ति वन्तिनः ॥ ६० ।। . इति कटुकलवणसंझिकपोगा इस्तिनां चतुर्विंशतिद्रव्यकर्म सामान्यतो व्याधीनां निवईणे विशेषेण पपोक्तानां वेस्पयोगस्य व्याख्यानम् । 3 २३ किमर्थक्यध्यायः ] हंस्त्यायुर्वेदः । मुखशोषः श्रमस्तृष्णा मूर्छा वाऽस्योपशाम्यति ॥ प्रसन्भसनुरोमाणि बृहत्काय जायते ॥ ६१ ॥ क्षीणशोणितमांसेभ्यो मत्तेभ्यश्च विशेषतः || कर्मभिः पीडितेभ्यश्च मेदकान्दापयेद्रिक || ६२ || प्रस्विनं चैव कुल्माषं घृतं किएवं गुडं तथा ॥ भोजयेत्सर्वमालोड्य वारणं मदवृद्धये || ६३ || गोधूमानथ सुस्विभान्घृतं किण्वं तथैव च ॥ . "भोजयेल्लवणीकृत्य द्वितीयो मेदकः स्मृतः ।। ६४ ।। प्रसृष्टवर्ची मधुराः सगोधूमा यवाः स्मृताः ॥ विपकमधुराश्चैव वातपित्तनिबर्हणाः ॥ ६५ ॥ कषायतिकाञ्च रसा गुरवश्च प्रकीर्तिताः ।। गोधूमाः स्निग्धमधुरा वातघ्रास्तु यवैः सह || ६६ ॥ यवास्तु पथ्या विज्ञेया नातिशुक्रबलप्रदाः || यस्माद्धलं वर्धयते मांस मेदोस्थिशोणितं ॥ ६७ ॥ तस्मान्मेदक इत्युक्तो भोजने च ते विधिः ॥ यश्च कर्मप्रवृद्धस्तु मदक्षीणश्च वारणः ॥ ६८ ॥ धेनुकास च यः क्षीणो यः कृशो दुर्बलश्च यः ॥ स्वस्थवृत्ते व नागस्य भोजनं पूज्यते सदा ॥ ६९ ॥ आहारो धारयेत्प्राणान्मीणयेदिन्द्रियाणि च || तस्मात्स्नेहसमायुक्तं युक्त्या च लवणीकृतम् || ७० || भोजनं भोजयेभागं रसयुक्तिसमन्वितम् || . • मुगन्धिरम्लः स्निग्धश्च सद्यः प्राणविवर्धनः ॥ ७१ ॥ वाराहः कुक्कुटो वाऽपि ऐणेयो वा रसो हितः || भक्तस्तैलार्धयुक्तेन कृमिकोष्ठी न जायते ॥ ७२ ॥ हृदयं न च लिप्येत मृत्तिकां च न खादति ॥ शिरोरोगाक्षिरोगेषु हस्तकर्ण भ्रमे ॥ ७३ ॥ युक्त्या स्नेहानुपानं च दद्याद्भक्तवतः सदा || ग्रीवायामां (मं) सपश्चापि शिरसः स्रोतसोरपि ॥ ७४ ॥ • भवेद्दुत्तरपानेन बलवानिन्द्रियेषु च ॥ • गात्रापरविकारेषु धेनुकास च निःश्रु (सु)तः ॥ ७५ ॥ १ के. पाके म° । २ क. °नै चोच्यते वि॰ । ६७७ tor पालकाप्यमुनिविग्रचितो-- पार्श्व पुष्टकटिस्तम्भे स्थावस्याबपीडनम् || विषमं वा अभिवस्य, व्यवस्थितमदस्य च ।। ७६ ।। घृतमण्डेन नागस्प छिद्रमक्षालनं हितम् ॥ धेनुकास प्रसङ्गेन मूत्रं यस्य सवेदनम् || ७७ ॥ रकं च सहसा पस्प मेट्रादच्छं भवर्तते ॥ मूत्रकृच्छयमेदेषु वातगुरुमे तथैव च ॥ ७८ ॥ दद्यात्तस्योत्तरं बस्ति घृतेनैव चिकित्सकः ॥ अष्टादशाङ्गुलं चास्य नेत्रं ताम्रायसं भवेत् ॥ ७९ ॥ कोरण्ठपुष्पवृन्ताग्रं प्रवेशे चतुरङ्गलम् || स्नेहेष्वेतेषु सर्वेषु दधि क्षौद्रं पपस्तथा ॥ ८० || विमृश्य कुशलो वैद्यो भेषजानि प्रदापपेत् || सर्वसेके तु सामर्थ्य निबोध मनुजाधिप || ८१ || प्रसादयति रोमाणि शीतं चैव न बाधते || वधबन्धसमुत्थाना ये व्रणास्तस्य हस्तिनः ॥ ८२ ॥ आगन्तवो वा दृश्यन्ते शरीरस्था महीपते ॥ [४ उचरस्थाने- ते मृदुत्वं प्रपद्यन्ते श्वपथुश्वास्य शाम्पति || ८३ ॥ हन्युस्ते च कर्यास्तस्य सर्वसेकेन दन्तिनः ॥ हेमन्ते सर्वसेकस्तु भवेद्द्रेरिकसंयुतः ॥ ८४ ॥ तदाऽस्य द्विगुणं योगं तिलवेलेन कारयेत् ॥ स्वरत्वं गात्ररोगस्तु सर्वसेकेन शाम्पति ।। ८५ ।। मृदुत्वं जायते चास्प शिरास्नाय्वस्थिमर्मणाम् ॥ ततः किण्वगुरुं माषावणं गैरिकं तथा ॥ ८६ || अससीचूर्णभागं व संभृतं स्थापयेश्यहम् ॥ प्रत्युद्गतं स्थानगतं पूर्वाह्ने सेवपेद्द्रनम् ॥ ८७ ॥ तेन सेकणिरात्रं स्पाचवस्वं परिकर्षयेत् ॥ पौधे प्रथमतः सिन्माघे सिचेदमन्तरम् ॥ ८८ ॥ फाल्गुने सिद्धतेलेन चैत्रे पकं समुद्धरेत् || एतेन क्रमयोगेण छविर्नागस्य जायते ॥ ८९ ॥ शीवमुष्णं च सहते मृदुगात्रश्च जायते ॥ गात्रसेके च सामर्थ्य निबोध मनुमाधिप ॥ १० ॥ १ क. शिरःला । २४ परिचारकहेतुज्ञानाध्यायः ] इस्त्यायुर्वेद | स्थाने सततबद्धानां प्रयुक्तानां तथाऽध्वनः || उष्णशीते तथा वाते सङ्गं संजायते भृशम् ॥ ११ ॥ व्यूहेनैवोपनीतेन वेलिते चालते तथा । स्स्रेहेन त्रिवृतेनैव तेषामभ्यङ्ग (?) दूष्यते ॥ १२ ॥ मार्दवं चैव गात्राणां क्षिप्रं भवति प्रार्थव || शिरोभ्यङ्गाश्च मातङ्गश्चक्षुषा साधु पश्यंति || ९३ || शब्दं च सम्यग्जानीते व्रणश्चास्य न जायते || अभिघातश्च नश्येत्तु क्षतं क्षिप्रं प्ररोहति ॥ १४ ॥ केशाः शिरसि जायन्ते वायुः श्लेष्मा च नश्यति ॥ उत्कृष्टक्षयभागेषु जायते दन्तिनां व्रणः ॥ ९५ ॥ अनास्तीर्णास शय्यासु क्षणं तस्य दापयेत् || तस्य तैलकषापं च देयं प्रक्षालनं क्षते ॥ १६ ॥ त्रिफला चूर्णसंयुक्त स्थानं नित्यं चिकित्सकैः || न अ ( स्त्र ) वन्ति न भिद्यन्ते न क्षीयन्ते स्फटन्ति च ॥ १७ ॥ दुष्टास्तैलकषायेण प्रयोगेषु स्थिरास्तलाः ॥ सुखमाक्रमते भूमिं समेषु विषमेषु च ॥ ९८ ॥ अध्वनो गमने नित्यं छविश्वास्य न हीपते ॥ दीपतेलं यदर्थं तु दीयते शृणु तच्च मे ॥ १९ ॥ शय्यायां तु स दृष्टायां मुखं स्वपिति वारणः ॥ आलानबन्धमोक्षाश्च दृश्यन्ते निशि सर्वतः ॥ १०० ।। एते दीपेन शाम्यन्ति तस्माद्दीपं प्रदापयेत् || श्रोतः शुद्धिं च शोभां च बलं पुष्टिं तथैव च ॥ निवृत्तिं चक्षुषश्चापि सदा कुताञ्जनम् ॥ १०१ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवार चतुर्थस्थाने किमर्थकीनामाघ्दाय स्त्रयोविंशः ॥ २३ ॥ अथ चतुर्विंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || आमुपूर्वेण नागानां यदा स्नेहः प्रदीयते ॥ १ ॥ पालकाप्यमुनिभिरचितो- कथं स्निग्धं विजानीयाधं वा मतङ्गजम् || अतिस्निग्धं कथं विद्यादितं ब्रूहि तु मे विभो ॥ २ ॥ यदा तु नांगः स्त्रित अरोगो पवि वाऽऽतुरः ॥ स्वैवनैर्विविधैः स्निग्धैर्मिषग्भिः शास्त्रनिश्चितैः ॥ ३ ॥ सुनिः स्विस्प नागस्प लक्षणं वक्तुमर्हति ॥ कथं विरिक्तं जानीपादुर्विरिक्तं च वारणम् ॥ ४ ॥ सम्पनिकहितं चापि तथा चाप्यनिकहितम् || एतद्वेदितुमिच्छामि भगवन्संशयो हि मे ॥ ५ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || यदा भित्रपुरीषः स्यादनुलोमश्च मारुतः ॥ ६ ॥ सस्नेहं व पुरीषं स्यात्तदा स्निग्धं प्रचक्षते || पुरीषमल्पं कठिनं भुक्तं चास्य प्रजीर्यते ॥ ७ ॥ अस्निग्धमेवं जानीपादय हृष्टेन मानते || akaji [ ४ उत्तरस्थाने- यस्य गात्राणि सीदन्ति शकुद्भित्रं च मुञ्चति ॥ ८ ॥ संलिप्तहृदयश्चैव यवसं नाभिनन्वति || परिश्शुष्क मुखो दीनः पानीये कुरुते गतिम् ॥ ९ ॥ इत्येतैर्लक्षणैर्विद्यादतिस्निग्धं मतकुजम् || मृदुगात्रो यदा नागः सविवर्णच्छविर्भवेत् ॥ १० ॥ स्विद्यमानस्त्वगातापी (?) स्वच्छगात्रश्च जायते ॥ लक्षणैरेवमेवैस्तु स्विद्यमानमनेकपम् ॥ ११ ॥ सुस्विन्त्रमिति जानीयादीप्ताग्रिमनुपद्रवम् || यदा तु स्विद्यमानस्य स्वित्रस्य तु पथाबलम् ।। १२ ।। अतिस्वेदं प्रयुञ्जीत अज्ञानादल्पमेधसः || अतिस्विमस्य नागस्य अक्ष्णोर प्रवर्तते ॥ १३ ॥ वेपस्तृषा व दाहा मूर्छा वास्योपजायते ॥ परिशुष्क मुखो दीनों ने शय्यामभिनन्कवि || १४ || गात्रेण गात्रं * संघृष्टय (?) न च तिष्ठति वारणः ॥ पांशुत्रमार्थ सलिलमवगाहं व काङ्क्षति ॥ १५ ॥ ● अतिस्विनस्प नागस्प लक्षणं समुदाहृतम् ॥ स्वित्रस्य तु यथान्याधिः प्रशान्तिमुपगच्छति ॥ १६ ॥

  • 'संमृष्य' इति भवेत् । २४ परिचारकहेतुज्ञानाध्यायः ] हंस्त्यायुर्वेदः ।

सम्पक्स्विन्नविपर्यासे दुःस्विन्नमिति निर्दिशेत् || अतिरिक्तविरिक्ते च दुर्विरिक्ते च वारणः ॥ १७ ॥ लक्षणं वक्ष्यते राजंस्तन्निबोध यथातथम् || वातमूत्रे प्रचलतः करीषं चातिवर्तते ॥ १८ ॥ दोषाः सह करीषेण प्रच्यवन्ते नराधिप || पश्चाच्छ्लेष्मैव शुद्धस्तु अतिरिक्तस्य लक्षणम् ॥ १९ ॥ . शूलं पार्श्वे सहृदये स्थाने न लभते सुखम् ॥ . दृश्यतेऽत्र करीषस्य चन्द्रकाण्य सृजोक्षितम् || २० || दुर्बलो दुर्मनाः क्षामः परिशुष्कमुखो भृशम् || अतियोगे विरिक्तं तु विद्यादेभिः सुलक्षणैः ॥ २१ ॥ अल्पदोषस्य महती मात्रा यस्य प्रदीयते ॥ सा तस्य दोषं निर्हत्य परिताप्य यथाशयम् ॥ २२ ॥ अथवा जीवमादत्ते वारणस्य महीपते ॥ ४६ इत्येतल्लक्षणं विद्यादतिरिक्तस्य लक्षणम् ॥ २३ ॥ दुर्विरिक्ते गजे सिद्धिं प्रवक्ष्यामि महीपते || शीतमस्मै तु कवलं दद्याभागाय योगवित् ॥ २४ ॥ सुखोदकेन पानार्थे परिषेकं च दापयेत् || • भोजनादिविधिं कुर्यादानाहेषु यथास्मृतम् || २५ || " अस्निग्धस्य तु नागस्य चिकित्सां शृणु पार्थिव || स्नेहपाने यथा प्रोक्तो विधिः स्नेहं समाचरेत् ॥ २६ ॥ अस्विन्त्रस्य तु नागस्य चिकित्सा तत्मवक्ष्यते ॥ यदुक्तं पित्तमूर्छायां तत्पूर्वं संदी (दापयेत् || २७ || अस्विन्ने च यथायोगं पुनः स्वेदं समाचरेत् || सम्यग्धीनातिरिक्तानां निरूहाणां महीपते || बस्तिसिद्धौ विधिः कृत्स्नो निखिलेषु प्रकीर्तितः ॥ २८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने' चतुर्थस्थाने परिचारक- हेतुज्ञानं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ १ क, सांप्रतम् । २ क. °दीयते ॥ २७ ॥ ६८ पालकाप्यमुनिविरचितो- भय पञ्चविंशोsध्याय: । [ ४ उत्तरस्थामे- चम्पायां हस्तिशालायां शिष्यैः परिवृत्तं मुनिम् ॥ पालकाप्यमुवाचाङ्गः प्रणम्य प्राञ्जलिर्नृपः ॥ १ ॥ बहिः प्राणा हि पच्यन्ते दन्तवेष्टेषु दन्तिनम् || गजा हया नराचैव सर्वेऽथ मृगपक्षिणः ॥ २ ॥ आधारो हि महाब्रह्मञ्शरीरस्य हि धारणात् || तस्योपयोगात्सर्वेषां प्राणो वर्धति ( ? ) देहिनाम् ॥ ३ ॥ तत्र तावृद्द्रजानां मे संशयं वक्तुमर्हसि ॥ मलेष्वम्वधिका नागास्ते वायत्तो जयो हि मे ॥ ४ ॥ न तेषां विहितं किंचिद्रजानां यद्धितं भवेत् || कस्मिभृतौ वा कि देयं किं मात्रं कीदृशं च यत् ॥ ५ ॥ पवं कुम्पलं बरूपः सर्वं चापि कुडङ्गरम् ॥ आदते यवसं चैव विस्तरेण ब्रवीहि मे ॥ ६॥ ततः प्रोवाच भगवानङ्गाय परिपृच्छते || यवसानि विचित्राणि कुम्पलं पवानि च ॥ ७ ॥ आमेषं तु तथा सौम्पं द्विविधं यवसं स्मृतम् || तु उदकं स्थलजं चापि द्विविधं जाङ्गलं च यत् ॥ ८ ॥ द्विविधश्च विपाकोऽस्य मधुरः कटुकस्तथा ॥ सौम्पं च मधुरं विद्यादानेपं कटुकं भवेत् ॥ ९ ॥ आहारं त्रिविधं विद्याद्गजेषु मनुजाधिप । भक्ष्पं भोज्यं च पेयं च रसैः पर्भिः पृथक्पृथक् ॥ १० ॥ मधुराम्लक दुस्तिक्तः कषायो लवणस्तथा ॥ कफमारुतपिचानां रसेष्वेतांन्"

"द्विविधं वैतद्विदितं सर्वमेव तत् ।। तेषां विभागः प्रोकस्ते शरीरविचये मया ॥ १२ ॥ सत्र तु त्रिविधो देशों ने विविधलक्षणः ।। अनूपो जाङ्गुलश्चैव तथा साधारणोऽपि च ॥ १३ ॥ बहुगुल्मलतावंशशैलो तृणोदका || बहुनिनोभतो यस्तु अनूप इति स स्मृतः ॥ १४ १ क. °तान्विनिर्दिशेत् ॥ ११ ॥ २ क. छक्षणं द्वि० । [१ क. बहुतृ' । २६ पथ्यापथ्यविचाराध्यायः ] इंस्त्यायुर्वेदः । तत्राध्वन्या महास्थूला मृदुमांसा महोदराः || बहुवातकफाश्चैव अल्पपित्ताच वारणाः ॥ १५ ॥ हस्व खण्ड (तृणप्रायो अल्पतृणनगनुमः || पर्याकाशसमश्चैव स देशो जाङ्गलो मतः ॥ १६ ॥ तत्र क्लेशसहाः शूराः कठिनाङ्गाः रिशरेक्षणाः || हस्वखण्ड) विषाणाश्च वारणा मनुजाधिप ॥ १७ ॥ वातपित्तप्रकोपाश्च भवन्त्यल्पकफा गजाः ॥ एवमालोक्य देशं तु ततः कुत्क्रियापथम् || गजानामौषधं नित्यं पथादेशविभागतः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानै चतुर्थस्थाने त्रिविधिनामाsध्यायः पञ्चविंशः ॥ २५ ॥ अथ षडशोऽध्यायः । अथ रोमपादोऽङ्गराजो भगवन्तं पालकाप्यमभिवाद्याभिगम्य पप्रच्छ 'भग- वन्दम्यमानानां नागानां स्थानमुपपन्नानामति कर्मणि चातिप्रयुक्तानां क्रमेण वर्ष्म प्रविचितं विधाय यवसाधुपयुञ्जानाः पुष्टिमुपगच्छन्ति । केचिट्ठया- घिभिरभिभूताः । तत्र को हेतुर्यथा बने बलिनोडरोगास्तु भवन्ति । तथा मे भगवव्याख्यातुमर्हसि' इति । तच्छ्रुत्वा भगवान्पालकाप्योऽब्रवीत् - अङ्गराज तत्र सर्वेषां हस्तिनां शरी समानपो दोषा वातपित्तश्लेष्माणो भवन्ति । तेषां च प्रशमननिमित्तं षड्सा भवन्ति । भक्ष्यभोज्यले ह्यपेयचतुर्विधा व्यवहार्य विषमप्रकृतेः केचिद्दुर्वर्णाश्च भवन्ति । केचिद्धन्धव्याधित्वमापना भवन्ति । तेषां यथाप्रकृतिसत्त्वबलोत्साहवयोग्रहा- ण्यवेक्ष्य रसानां पथ्यापथ्यप्रमाणं व्याख्यास्यामः । इह खलु भो नागानां वयोरूपविशेषा भवन्ति वातपित्तश्लेष्मभ्यः समस्तृव्यस्तेभ्यः । तत्रास्य निमित्त- मुपदिश्यतं सा तस्प प्रकृतिस्तद्रूपविशेष | समास्तु तेषां प्रकृतयो भवन्ति ' तत्संगयोगेना (न) रूपसन्चबलादयः । अथ यस्य नागस्य समानयो दोषा भवन्ति मध्यमे यप्रकृतिमान्समत्वप्रयोग मेवाभिरामं सबलादिषूत्तमत्वं धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके | ..... १ क. °ममध्यप्र° | 685 ●

  • पालकाप्यमुनिविरचितो-

[ उत्तरस्याने माप्नोति । तस्मात्रिविधाः शरीरदोषा भवन्ति बाढपित्त श्रेष्मणामन्योन्य विषम- प्रयोगजनसामान्या(?)च कुञ्जराणाम् । तत्र श्लोकः -- - दोषाधिको भवेद्व्याधिः सामान्या प्रकृतिर्भवेत् । तस्मात्प्रकृतयो न स्युर्दोषाधिक्येन दन्तिना || अथ यो हस्ती वातप्रकृतिस्तस्पेमान सत्त्वशरीरायूंषि लिङ्गानि वेदित- व्यानि | यस्य हस्तिनः श्लेष्मस्यान्ते वर्षास पित्ते प्रचीयमाने वातधातुर्बल- .....10 वानू*.. t.............*************** तृणाशयेषु । लेलिह्यमानेष्वरण्पेषु प्रक्षीयमाणयवसेषु क्षीणोदक- 'यवसोदकदिवसकरकिरणाभितापनादीन-, विसरे काले 'नागास्त्वब्यूलपल्लवाहारैरल्पप्राणा भवन्त्यल्पश्चक्राः । तथा दिव- सकरकिरणाभिहतानामौषधी नामीषज्जलधर संछन्नानामुपयोगात्मण (न)ष्ट्रमन- क्षत्रान्धकार मेघस्तनित निर्घोषैिर्वि पसारङ्गविरूढं नृत्यच्छविकुलमीपत्कुसुमित- वनखण्डाद्या रामशीतपरुषपवनाकम्पनादम्ल मधुराः सर्वोषध्यः कटुतिक्तरसपाया भवन्ति | तासां तरुणबलादीनां चोपयोगाद्वातो बलवान्भवति तदा संजा. तकामः करी धेनुकां येदि समायाति तदा जाते प्रकृत्या वातिकस्तस्य लक्षणानि सत्त्वशरीरबलवर्णतो भवन्ति । तद्यथाऽनवस्थितसत्त्वशरीर, स्पन्दनो मीरुश्चपलो लघुसंचारपनो नाश्वासमर्थः परिशुष्क स्त्रोताः स्थूलाल- परुपच्छविस्तब्धरोमा मुखश्चल वित्तविषमज्योतिर्वि

  • षमानसः प्रस..........

'मूत्रपुरीपस्तीवकामो धेनुकास हृढदन्तवदनयनो योऽल्परोमा ले' "लो परिभिन्नतलनखः सर्वकर्मसु विषमो विरूपाक्षो बहुबहु ह्यद्वारयुक्तोऽलस्थाते च नित्यमनर्वास्थितचित्तश्विरग्राम: सततोत्सुकः क्षुत्पिपासासहः प्रत्यर्थवेद्यतीव('भारसहो विवृतान्धि (स्थि)शिरास्त्रा युविद्धाङ्गः स वातप्रकृतिः । तस्योपचारं वक्ष्यामि 'प्रभूततैललवणमांस). रसवत्तीपानम् | यवसकवलकुवलयानि वातहितानि | सर्वदा मधुराम्ललवण- रसोपयोगश्च प्रशस्तः । ण्डनखानुचरणस्तब्धः मधुरैर्डवणैरग्लैः स्नेहमांसरसान्वितैः । वातिको वद्दार्यः स्यांद ... , 14. 'बलवान्गजः ||

  • आदर्शपुस्तकेषु त्रुटिचिह्नं न दृश्यते । आदर्शेषु त्रुटिचिङ्गं नास्ति 1

+ 'दानावसरे' इति भवेत् । 'नागास्त्वम्मूल इतिं भवेत् ।

  • ‘विषमासनः' इति भवेत् । + धनुर्द्वयान्तरगतः पाठो नास्ति कपुस्तके |

. १ क. यदा । २३ च्यापथ्यविचाराध्यायः ] हस्त्यायुर्वेदः । कषाये कटुतिक्तानां तथा च लघुरुक्षयोः । उपयोगादातुरः स्यादरोगोपि मतङ्गजः || तस्मात्प्रकृतितत्त्वज्ञः प्रकृत्याऽनुगुणान्भिषक् । इत्या त्य) नरस्या(सा)न्मविशेदारोग्यबलवृद्धपे || अथ यो गजः पित्तप्रकृतिस्तस्येमान्येव लिङ्गानि वेदितव्यानि -अथ खलु प्रावृडन्ते सलिलतृषितः सुरभिशिशिरेषु सलिलामृतं विसृक्षु वा वारिधरेषु धर्म- बाहुल्याहु:स्थानशघनस्य जलौघसंनिरुद्धविवारमार्गत्वादेव्यायाम स्याग्निहौ- बेलपमुपजायते । ततः पित्तमुपचीयते । घनसंवृतदिवसकरकिरणत्वात्सुकुमारी- • कृते जीवनमनष्टे वियदिन्द्रायुधबलाह के निर्मदपरभृतसिखिकुले प्रच्छन्ने नभसि तारागगदिग्वलये प्रफुल्लुप झोत्पलकुमुद कलहारसुगन्धिजलाशये क्रौञ्चकारण्ड- वचक्रवाफसारसानुगीतसरोदके प्रफुल्लवानीरासनसप्तपर्ण बन्धुजीवे शरस्काले द्विरद: संसृष्टशुक्र संचयो दिवा रात्रौ वा +......... }} · कषायमधुराः शीता धर्मकाले क्रियाः स्मृताः : उष्णाम्ललवणाः स्निग्धाः शीतकाले विनिश्चिताः ॥ कटुतीक्ष्णोष्णरुक्षाच काले साधारणे हिताः | सर्वेष्वेव तु रोगेषु मनसः संप्रसादनम् || गीतवादित्र निर्घोषैर्वेणुवीणास्वनैस्तथा । 'मनोन्य (ज्ञ) मधुरा हारैस्तथा स्वच्छन्दवेष्टितैः ॥ श्लेष्मणा गुरुगात्रो हि स्तब्धत्वं मातरिश्वनः | पित्तेन परिदाहोऽयं सर्वैर्वा पीडितोऽस्म्पलम् || अस्मिन्द्रव्येऽभिलाषं मे दुःखत्यङ्गमिदं मम | तृषितो ह्यवितृप्तोऽस्मि क्षुधितोऽस्मीति वा पुनः || वदतां हि क्रियाः सर्वाः सुखदु: खनिबन्धनाः | आयुर्वेदधरैर्द क्षैरे कैकाङ्कव्यवस्थितैः ॥ नराणां न्वततो व्याधिरुपलभ्येत वा न वा । वधबन्धपरिक्लेशं प्राप्नुवन्यतिदारुणम् || पानभोजनमध्येषां बलादेव प्रदीयते । देहि भूषो ममाऽऽलम्बं...श्चायं समोऽधिकः ॥ + त्रुटिचिह्नमादर्शत्रयेऽपि नोपलभ्यते । १ क. विद्युदिन्द्रा | ३८ $ पालकाप्यनिषिरचितो- इसीमानामववतां दुःखदुःखमनुस्वपम् । एवं व्याधिपरिज्ञानं कुर्यात्तस्मिनिरूपणम् || यत्नतो विविधाकारैदानेरुपलभ्यते । पत्नतो कंपाधिरूपाणि शाबतच्त्व विभागतः ॥ दुष्टदोषे परिज्ञानं यथावत्परिकीर्तितम् । हस्तिनां हितकार्येण पालकाप्येन धीमता ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेद उत्तराभिधाने चतुर्थ स्थाने पथ्यापथ्यविचाराध्यायः षोडशः ॥ २६ ॥ अथ सप्तविंशोsध्यायः । ४ उत्तरस्याने अपात: करीषाध्यायं व्याख्यास्यामः | इति ह स्माऽऽह भगवान्पालकाप्यः - 'अथ खलु भो यदा हस्तिनां वात- पित्तकफरुधिर संनिपातैः पीढ्यन्ते । मृत्तिकानाइ दोषैर्वात पित्तकफत्र्याधिनिग्रहार्थ मिमानि पुरीषाणि देयान्यष्टाविति । तत्र गोमहिष्यजाविगजवा जिगर्दभोष्ट्राणां करीषाणि | गव्यं करीपं गुल्मार्शकृमिकोष्ठविशोधनम् । वातानुलोमनं पित्तलमानाह- मृज्जग्धवात गुल्म विषदुष्टेभ्यः सह मूत्रेण दद्यात् । अथ माहिषं करीषमुण्णवीर्य तीक्ष्णं पादरोगार्दितेभ्यो नागेभ्यः शृद्धमेव दद्यात् । ● आजं करीषं तीक्ष्णमुष्णवीय कृमिकोष्ठविशोधनं वातानुलोमनं मृत्तिकाभिला- पिपाण्डुरोगिम्यः प्रसन्नायुक्तं दद्यात् । वाजिकरीषमुष्णवीपं तिकं कामकोष्ठ- हरं श्लेष्म विनाशनं मृत्तिकाभिलाषिपाण्डुरोगिम्पो लवणयुक्तं दद्यात् । 4. इमकरीषमुष्णवीय त्वक्लेपनार्थं दद्यात् । आविकमुष्णवीर्यं कृमि कोष्ठविशोधनं मृत्तिकामिछाषिपाण्डुरोगिभ्यो दद्यात् । ओष्टं श्लेष्मरं छविःमसणार्थ मृतिकाभिलाषिणे वचात् । गार्दभं करीषमुष्णवीप वृद्धिकाभिलाषिपाण्डुरोगिम्यो लक्षणयुक्तं दद्यात् । इति करीषाण्यष्टौ गुणदोषको व्याख्यातानि || अतःपरं मूत्रगुणान्व्याख्यास्यामः- तत्र गवां मूत्रमुष्णवीपं मृत्तिकाभिलाषिभ्यो दयाव ! माहिषं तीक्ष्णमामं चोष्णवीर्य मृत्तिका मिलापिणे दद्यात् । २४ लशुभकल्पाध्यायः ] इस्त्यायुर्वेदः । अथ गजमूत्रं तिक्तमुष्णवीर्यं गृहोषाय दद्यात् । गार्दभमुष्णवीर्यं वातश्लेष्महरं मृत्तिकाभिलाषिणेदद्यात् । औष्ट्रमतितीक्ष्णं कृमिकोष्ठविशोधनार्थं दद्यात् । तत्र लोकः- स्निग्धानां वारणानां व दातव्यमिति निश्चयः । सर्वदा प्रतिपानार्थं रूक्षाणां न प्रशस्यते || ज्ञात श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने परिचारच तुर्थस्थाने करीषमूत्राध्यायः सप्तविंशः ॥ २७ ॥ अथाष्टाविंशोऽध्यायः । अथ हुतामिहोत्रं पालकाप्पं रोमपादो विनयात्पप्रच्छ 'भगवन्यदेतद्रव्यं रसोननामामृतमहोपदिष्टं तस्योत्पत्तिनिरुक्तानिष्टगन्धतां रसवीर्य विपाक उप- युक्तं यथानन्यान्याने व्याधीनिहन्ति, अशेषेण तन्मे व्याख्यातुमर्हसि ' || तत्र प्रोवाच भगवान् श्रीपालकाप्यः -- इह खलु भोः सुपर्ण: पुरा जननी- हे तोराहरदमृतं विहायस्यतिवेगेन मलीनस्तस्यामृतभाजनारसंक्षोभात्ततो बिन्दु- निष्पातार्दानष्टभूमावनिष्टगन्धमम्लर सोनमूलं लघुशीघ्र विपाकि तीक्ष्णरसमिति तस्माद्रसोनं रसोत्तमममृतसंभवं ब्रुवन्त्याचार्याः | तद्रसोनं मूले कषायरसं, बीजे मधुररसं, पत्रे तितरसं, पत्राग्रे कटुरसं, ●नाले लवणरसं, संधानजननं मलविशोधनमसृक्प्रसादनमग्निदीपनं तीक्ष्णो- ष्ण कटुकषायत्वाच्छ्रलेष्म निबर्हणम्। स्त्रिग्घोष्णत्वादनिलापहं माधुर्याद्रक्तपित्त- प्रशमनम् | गुरुत्वाद्धलमुपकुरुते । पैहिल्यात् (?) स्नेहमाधुर्यगुरुत्वादिभिर्गुणैः संनिपातमवकर्षति । विचित्ररसवीर्यगुणविपाकतो रसाद्वनम् (?) | तस्मा- गुरुगमन विहतममास्थिमपि (थि) तविच्युत मोटित जर्जरी कृतानामकामाशनपान- निश्चितानां च घृतयुकं रसोनं देयम् | अन्नपानक्षीरफाणित संयुक्तं दद्यात् । तथा रसरुधिर मांस मेदोस्थिमज्जाशुक्रक्षफिम्पोऽन्ये प्रमदक्षीणानामन्येषु च सर्वरोगेष्वरोगाणां बलमांसविवृद्धयर्थं रसोनं दद्यात् । मृगमहिषवराह रोहितम- त्स्यानां तत्रचूडबर्हिणलावृतित्तिराणां च सूपशोषितेन रसोनं दद्यात् । वेसवा- रेण सर्तेन शाल्पोदनं च भोजयित्वा रसायसोनं देयम् । तेनास्य बृंहित- शरीरस्य रसरुविरमांसमैदोस्थिमज्जाश्शुक्राण्युत्साह चलवृद्धिर्भवति । क्षीरघृत- संयुक्तं वि'पोतेभ्यो बलमांसविवृद्धयर्थं दद्यात् । यदा तु वर्षासु वातभूयिष्ठा इंद पालामुनविरचितो [.8 स्वा वारणा भवन्ति । मृद्धक्षणावुत्कर्णकवात गतिचा तानाह स्कन्दपाण्डुरोगगलग्रह- हस्त ग्रहगुल्महृदयशूलगात्रा परसगद प्रन्यास्तम्भेषु च गले तिळयुक्तं दद्यात् । अनुपानं च मसभां फाणितयुक्तां दद्यात् | यदा तु. हेमन्तशिशिरवसन्तेषु भूयिष्ठश्लेष्माणो भवन्ति । भन्यास्तम्भ श्लेष्याशिरोरोगामिपण्णगलरोगक्रमि- कोष्ठपिटकातीसारवणदकण्डूश्चयषु विकारिणां त्रिफला त्रिकटुक विडमचूर्ण- संसृष्टं लशुनं दद्यात् । अनुपानं च सुखोष्णोदकमजाक्षीरमरिचसू गैसंसृष्टं दद्यात् । यदा तु शरद्वीष्मकालपो रक्तपित्तबाहुल्यं वारणानां भवति धर्म- दाहश्च विषमदमत्तगमनस्विन्न देहेभ्यश्च मृद्वीकाशर्कराचूर्णसंसृष्टं लशुनं दद्यात् । अनुपानं च मृद्वीकाशर्करा चूर्णसंयुकं क्षीरं दद्यात् । जीर्णे व जाङ्गलपवरसानि जूर्णीपाटपोटगलकुशकांसपत्राणि च दापयेत् । अनन्तरं च शिशिरसलिले पानार्थमपनयेत् | भोजनं पूर्वोद्दिष्टं दद्यात् । विंशतिपलिकमरलिं कृत्वा विधां हासपित्वा तत्तु भक्ततुल्यं स्नेहं दद्यात् । अथवा तैलेन सर्पिषा वा सुक्षुण्णं मृदुस्थितं विधार्थयुक्तं शुद्धं वा दद्यात् । हरितं मृदु विचित्रं यवसं फाणितो- पनाहं दद्यात् । तीक्ष्णतिलोष्टज्यवृष्टिशीतवाग्दंदादिभ्यः (?) सर्वकालं रक्षणं कुर्यात् । कमलकलारबहु विषकुमुमविपकीणां भूमिभागां मनोझामगुरु- धूपितां होमपूजां सर्वतःसुलिप्तां शालां कारयेत् । शय्यामागं चास्य मृदुपां- शयनं च करीपास्तृतं कारयेत् । अनेन क्रमयोगेन (ण) लशुनस्पोप- योगात्पण्मासाद्वर्षं वा वारणो दीप्ता मिर्जवनः स्थिरो बलवान्समधातुररोगो लघुगात्रविहारश्च भवति । यावच्चोपयोगकालाहिगुणपरिहारस्तावत्क्षीरं यवागूं मधुफाणितसंयुक्तां दद्यात् । तदनन्तरं च क्षीरपानं भक्ष्यभोज्यपेयलेह्यानि च मधुराम्ललवणकटुकषायाणि शाल्पोदनं किंचिदम्लरसं वयात् । पथावर्म प्रमाण मात्रायोगाधिक मजीर्ण वा प्रकृतिऋतुकालदेशसात्म्यादिविपर्ययो वा लशुनमज्ञानात्मयच्छन्ति, तदाऽस्य कोष्ठे लशुनव्यापत्रममाव्याघीञ्जनयति । आनद्धकुक्षिहृदये पीठास्थाने व मुखं लभते । यवसकवलकुवलयपानात्रभोज- नादी [भाभिनन्दति । पर्यअमीलितनयमो ध्यानशीलो निद्रालुः पाण्डुरोगी रकमेही व हीच भक्त । तस्येवं लवनयापनकोष्ठस्य स्नेहव्यापत्र- चिकित्सितं कुर्यात् || तत्र श्लोकाः - - कषायक दुविकाचा मूलनालाविजा रसाः | बीजमेवानुगच्छन्ति वापिसाः सूर्यरश्मिभिः ॥ २९ लवणयोगाध्यायः ] स्यायुर्वेदः । हीनक्रिया न सिध्यन्ति व्याधयो विविधा गजे । तस्मात् कुर्वीत शास्त्रोक्तं विधि सम्पक्चिकित्सकः ॥ भक्ष्ययोगप्रमाणको मात्रायोगविशारदः । औषधानां विभागज्ञः स राजन्कर्तुमर्हति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानपरिचार चतुर्थस्थाने लशुनकल्पाध्यायोऽष्टाविंशः ॥ २८ ॥ अथैकोनत्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || लवणे योगमाख्याहि हितं यत्करिणां भवेत् ॥ १ ॥ रोमपाद मिति ज्ञात्वा पालकाप्यस्ततोऽब्रवीत् || लवणं संप्रवक्ष्यामि सर्वरोगप्रणाशनम् ॥ २ ॥ बिल्वामिमन्थस्योनाककाश्मर्यमथ पाटला || पाषाणभेदकं रोधमपामार्गस्त्रिकण्टकम् ॥ ३ ॥ उभे हरिद्रे पाठा च तथैव च हरीतकी || रोमकं च विडं चैव सामुद्रं सैन्धवं तथा ॥ ४ ॥ 'पिप्पली गृङ्गवेरं च मरिचानि च दापयेत् || चव्यामतिविषां हिङ्गुविभीतकफलानि च ॥ ५ ॥ कुलीरगृङ्गी च तथा त्वयं निम्बकदम्बयोः || मातुलिङ्गं च कालां च विडङ्गामलकी तथा ॥ ६ ॥ पूतिगन्धं च मुस्तां च काकमाची तथैव च || हपुषा श्वेतया सर्व मूर्वी तेजोवतीमपि ॥ ७ ॥ अम्बष्ठां तिन्तिडीकं च कण्डशः परिकल्पयेत् || भाग्राः षष्टिपला होते सूक्ष्मचूर्णीकृताः पृथक् ॥ ८ ॥ द्वात्रिंशत्को हिङ्गुभागो मूत्रेण सह योजयेत् ॥ पकं च तद्यथा सर्व सम्पक्तिं भवेत् ॥ ९ ॥ गोमूत्रमथ दद्यात्तु दधि मृस्तु भिषग्वरः || " अथ तत्संवृतं सर्व स्वनुगुप्तं निधापयेत् ॥ १० ॥ तिष्ये चैव विपक्कं स्यात्स्वस्ति वाच्य द्विजांस्ततः || निवास्य पञ्चरात्रं तु वैद्यशास्त्र विशारदः ॥ ११ ॥ . ६८९ ž दवासुकमिको श्रीमापार •मदक्षीणाय नागाव दंगा वे विसे ॥ १२ ॥ - एम्पस यूसर्ज दान्तं विषयं वाऽपि कमिबम् ।।. • अजीर्णमसककमानाहं न प्रयोजयेत् ॥ १३ ॥ गजामामयवाडयानां महिषाणां गवामपि ॥ नरादीनामथान्येषां सत्यानां सर्वदा दिवम् || एवमेतत्प्रयोक्तव्यं भिषजा सिद्धिमिच्छता ॥ १४ ॥ इत्येतदकाय विशेषतो वैं प्रोक्तं मया सर्वमिदं हिताय || संजीवनं यामिविवर्धनं च हितं गजानां लवणं यथावत् ॥ १५ ॥ इति श्रीपालकाप्पे इस्त्यायुर्वेदे चतुर्थ उत्तरस्थाने लवणयोगोड- ध्याय एकोनत्रिंशः ॥ २९ ॥ अथ त्रिंशोऽध्यायः । पालकाप्यमुवाचाको रोमपादो महायशाः ॥ गुणा ये पौनुदानस्य प्रमाणस्य च ये गुणाः ॥ १ ॥ केषामदेयो देयो वा वारणानामुदाहृतः || येषु कालेषु वा दत्तो गुणोपेतः स्मृतः सदा ॥ २ ॥ अथ पृष्टं यथोद्दिष्टं प्रोवाच मुनिसत्तमः ॥ निखिलेनाङ्गराजाय यथाशाख विनिश्चयः ॥ ३ ॥ आरण्यो दम्पमानच दान्तश्चैव मतकुजः || पुराणश्चेति विज्ञेयाश्चत्वारोऽमी विनिधयात् ॥ ४ ॥ आरण्यस्तु स विशेष: स्कघहारेण (१) संयुतः ॥ बाक्पादकुशदण्डाम्यां संज्ञां #पोऽतीय बुध्यते ॥ ५ ॥ दम्यमानः स विज्ञेयो दम्यते यो महकुमः || संग्रहेर्नियुका वधक वारणः ।। ६ ।। वाक्पादकुशवोत्रैच कियां यः प्रतिषचते ॥ स दान्त इति मातको नयकारैरुवाहृतम् ॥ ७ ॥

  • 'यो नैव' इति भवेत् ।

१. क. सदा स्मृतः । ● ध्यायः] रस्यायुर्वेदः सुनिबद्धमदो दान्तो बलशौर्यसमन्वितः ॥ प्रभावितो यो यत्रासौ स पुराणो मतङ्गजः ॥ ८ ॥ वातारण्यं हन्तु तथा प्रमायं पश्चिमेव च ॥ धारयेत्सर्वदा नागं संज्ञानिग्रह कारणात् ॥ ९ ॥ दम्यमानस्य नागस्य क्रिया विश्रम्भकारणात् || नागं दान्तं यथायोगमभिनिश्चित्य शास्त्रवित् ॥ १० ॥ कालाकालं प्रमाणं च पशुं चैवाभिहारपेत् || नवस्यैव पुराणस्प पांगुर्न प्रतिषिध्यते ॥ ११ ॥ कर्मान्तरे व दातव्यः प्रमाथ: पांशुरेव च || स पातात्मयतव्यश्च स भवेत्परिकर्मभिः ॥ १२ ॥ वर्षास ग्रीष्मकालेषु प्रमाथाहरणं भवेत् || एकेन बहुभिर्वाऽपि दोषैर्दुष्टस्य हस्तिनः ॥ १३ ॥ पशुं चैव प्रमाथं च सततं प्रतिषेधयेत् || मनसो हर्षजननः प्रमाथः पांथुरेव च || १४ || मनसः प्रभवश्चैवं ....मनीषिभिः ॥ अथातः पांशुदानस्य वक्ष्यते गुणसंग्रहः ॥ १५ ॥ अथ श्रद्धां च कुरुते तथाऽऽहाराश्रमं भवेत् || पांशुमंत्तस्प नागस्य मनःसौख्य विवर्धनः ॥ १६ ॥ पांश्चर्बलस्य जननो... "विवर्धनः || ....***...... पांवरुष्णाभितप्तस्य जयसौख्य विवर्धनः ॥ १७ ॥ पांश्चदानगुणोपेतो रसधातुर्विवर्धते ॥ रसतः शोणितं मांस मेदोऽस्थीनि च दन्तिनाम् ॥ १८ ॥ क्रमान्यज्वा च शुक्रं च वर्धन्ते तेन धावतः ॥ पांशुदानगुणा येते यथावत्समुदाहृताः ॥ १९ ॥ एवमेतत्प्रमाथस्य शृणु चान्यान्गुणानिमान् ॥ मापनयनं कण्डविनयनानि च ॥ २० ॥ . लिक्षायूकामशान्त्यर्थं व्रधानां तु हिताय वै ॥ केचित्ममाथं पाशुं च उक्तेन "प्रदापयेत् ॥ इत्पबवीत्पालकाप्पो राम्रान प्रचोदितः ॥ २१ ॥ इति श्रीपालकाप्पे चतुर्थस्थाने पांशुदानं नाम त्रिंशोऽध्यायः ॥ ३० ॥ १ क. ९व कथितश्च म० | २ क. नो रेसवि० ३. उक्तेनैव । ६९२ पालकाप्यमुनिविरचितो- अवैकत्रिंशोऽध्यायः । [ ४ उत्तरस्थाने अङ्गो हि. राजा चम्पाया रोमपादः प्रतापैवाम् || . • उवाच पालकाप्यं तु विनयेन कृताञ्जलिः ॥ १ ॥ सप्तधातूद्भवा वास्तु संग्रहे संप्रकीर्तिताः ॥ मदावस्था मुनिश्रेष्ठ तत्र मे संशयो महान् ॥ २ ॥ कतर्मं धातुमाश्रित्य प्रथमा संप्रवर्तते । द्वितीया कतरं प्राप्य तृतीया व महामुने ॥ ३ ॥ (चतुर्थी पश्चमी चापि षष्ठी वैवापि सप्तमी ॥ कं कं धातुं समाश्रित्य प्रवर्सेत महामुने ) ॥ ४ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || रसाद्रक्ताच मांसाथ मेदसोऽस्मस्तथैव च ॥ ५॥ मज्ज्ञः शुक्राच राजेन्द्र मदावस्था प्रवर्तते । पदा छवि: प्रसभा स्याभिश्वासः सुरभिस्तथा ॥ ६ ॥ समनाथ भवेभागस्तथा रसगता नृप || मदावस्थामिमां तां तु जानीयात्मथमां बुधैः ॥ ७ ॥ एवमेव गुणाश्चास्प मुहबृंहति च द्विपः ||

        • ****

आस्पं रकं व भवति “वमर्थैतिवे भृशम् (?.) ॥ ८ ॥ तस्यावस्था द्वितीया स्पाद्रका सार्द्रकपोलिका ॥ उज्जृम्भणपरश्चैव बृहन्मामः पुनः पुनः ॥ ९ ॥ स्रवेदल्पं च कोशेन म य रक्तमदो भवेत् || साऽथोऽवस्था निबद्धा स्वातृतीया मांससंभवा ॥ १० ॥ यदा च वर्धते क्रोधः स्याम्मणपरस्तथा ॥ मैत्रे व पृथुले स्पातां युद्धे शूरश्च जायते ॥ ११ ॥ गन्धे पटुत्वमायाति लाघवं चास्य वर्धते ॥ बेगेऽप्युत्तमर्ता याति का भवत्यति ॥ १२ ॥ चतुरङ्गलं हर्षादभिद्रवर्ति निर्भयः ॥ स्वाधीनश्च भवेद्धातुः बधेऽपि गलवामिनाम् ॥ १३ ॥

  • धनुर्ब्रयान्तरगतो नास्ति पाठः कपुस्तके । 'बुधः' इत्युचितम् ।

+ १ क. ति बलिमित्र । ३१ मदावस्थाध्यायः ] इस्त्यायुर्वेदः । गजानां नृपमध्ये च तथा वाजिसमाजिषु || विवादेष्वपि नागानां नान्डोमे ॥ १४ ॥ अन्तरापणभूम्यां च बालक्रीडाविहारयोः ॥ उद्वहेद्राजमात्रांश्च मदे मेदोद्भवे गजः ॥ १५ ॥ सवश्याङ्गत्वचापिण्यां(?) चतुर्थ्यां. नियतं गजः || यदा त्वस्थीनि संप्राप्तो मदो भवति दन्तिनः ॥ १६ ॥ तदा भवेत्क्रोधपरः सर्वेषामेव भूमिप ॥ रथमश्वं नरं वाऽपि हस्तिनं वा विशेषतः ॥ १७ ॥ अन्यं वा किंचिदासाद्य सर्व प्राणैर्वियोजयेत् || अतिक्रामति मर्यादां वार्यमाणः प्रयत्नतः ॥ १८ ॥ किंचित्ससंज्ञो भवति निःसंज्ञश्च पुनर्द्विपः || तां क्रोधनों मदावस्थां जानीयात्तस्य दन्तिनः ॥ १९ ॥ अथ प्राप्ते तु मज्जानं तस्या वक्ष्यामि लक्षणम् ॥ स्थानस्थो योऽपि गच्छन्वा जले मध्ये स्थितोऽपि वा ॥ २० ॥ सच नोत्सहते गन्तुं क्रोधेन कलुषीकृतः || . स्थानानि हस्तिनां याति बद्धानां क्रोधमूर्च्छितः ॥ २१ ॥ मदादीनवसंधाय श्रुत्वा घण्टास्वनं तथा ॥ अटित्वा सुप्रदेशान्वै स्थानमेवोपतिष्ठति ॥ २२ ॥ एतां षष्ठी मदावस्थां जानीयादतिवाहिनीम् || अथ शुक्रमनुप्राप्ते मदे रूपं निबोध मे ॥ २३ ॥ अन्धो न पश्यत्यपि च न शृणोति न बुध्यते ॥ रात्रौ दिवा च स्त्रवति रोषश्चापि प्रजायते ॥ २४ ॥ गन्धमस्या न तिष्ठति न चात्र प्रतिहस्तिनः ॥ निराहारस्य वाप्यस्य न भवेत्प्राणतः क्षयः ॥ २५ ॥ मन्यन्ते केचिदाचार्या . रिष्टमेवेति हस्तिनाम् || अवस्थां सप्तमीं प्राप्य नैव जीवति वारणः ॥ २६ ॥ संभिन्ना मदमर्यादा मदकाश परा नृप । स कृत्वा सुचिरं नागो मदविच्छर्दिमुत्तमाम् ॥ २७ ॥ क्षीणतोये यथा मेघो बिच्छापाति (?) नृपोत्तम || तथा क्षीणमदो नागः प्रशान्तिमुपगच्छति ॥ २८ ॥ १ क. अधो न यत्प° । २ क निरुहारस्य | ३ क. निर्गच्छति । ta come. सत्रावि तु बस्पानि यथा से मृत्रि)यते मजः ॥ अथ वायुः कफ पिंथ करिव च ॥ २९ ॥ 'कुप्पन्ति सहियाः सर्वे सच कोपःणम् (:) ॥ ते तु शुक्रमनुमासा वावपिसकफात्रयः ॥ ३० ॥ शोणितं चापि से सर्वे बिनाशयन्ति वारणम् || अस्थियाप्ते क्षयं याति मज्जाप्राप्ते तथैव च ॥ ३१ ॥ न तु शुक्रगवे राजनीवति द्विरदः कचित् || सा सप्तमी मदावस्था स्वमूर्त्या दिव्यसंभवा ॥ ३२ ॥ प्रभिचा वारजेन्द्रस्य सहसा देहमाबिशेत् ॥ न तां धारयितुं शक्ताः प्रतिदेहे मतजाः ॥ ३३ ॥ विशेच्छापा पथा देहं सर्वेषामेव देहिनाम् ॥ देहं तथा विवमहो हस्तिनं प्रविशेतृप ॥ ३४ ॥ गजमंत विशेषेण घर्षपस्यपि सर्वशः ॥ , आति 'तः समाम्यश्र वर्धन्तेऽस्थीनि दन्तिनः ॥ ३५ ॥ मेदो मांसं च रक्तं च पिसं श्रेष्मा च मारुतः ॥ उदीर्यन्ते महर्षेण मेदस्तेनास्य जायते ॥ ३६ ॥ दर्शा तृतीयां संत्राप्ता ये माद्यन्ति मतङ्गजाः ॥ असंजातमदास्ते ते मदास्तेषु विपचते ॥ ३७ ॥ संप्राप्ता विंशर्ति ये च मदं वृद्धन्ति वन्तिनः || ताम च ग्राहयेद्रामा द्विरदान्निवंशकान् ॥ ३८ ॥ यः पश्चाशतमाश्रित्य मदावस्था (स्था) प्रवर्तये ॥ तत्र तत्र हि सा मोका तव मीत्या मयाऽनघ ॥ इत्पत्रवीत्पालकाप्यो राज्ञान प्रणोदितः ॥ ३९ ॥ इति श्रीपालकाप्पे इस्स्यायुर्वेद महामवचन उत्तराभिधानपरिया- रचतुर्थस्थाने मदाबस्थानामाऽध्याय एकत्रिंशः ॥ ३१ ॥ अप द्वात्रिंशोऽध्यायः । अहि राजा चम्पायां पालकाप्पं स्म छति ॥ ग्राह इत्युक्तिः पूर्व तं मे व्याख्यातुमर्हसि ॥ १ ॥ १ क. °विधि तु ब° । २ सय ३ म नामाहाध्यायः ] इव:) ततः मोवाच भगवान्पालकाप्यो महामुनिः || द्वौ ग्राहो कीर्तितो राजभागस्सन्तुक एव च ॥ २ ॥ तयोर्नागसमुत्पत्तिस्थानं रूपं च मे शृणु 11 नागसत्वं महाराज गजं बृहस्परिंदम ॥ ३ ॥ नागसत्त्व परिज्ञानमिदं प्रोक्त मनीषिभिः ॥ श्वसनः स्निग्धनीलाभः यश्चार्धतनुरायतः ॥ ४ ॥ नीलच्छविर्दीर्घहत्तु निद्रालुः सूक्ष्म निःस्वनः || सकल्माषायतकरस्ताम्रजिह्वायतच्छविः ॥ ५ ॥ उदग्रः स्थूलहस्तश्च पिङ्गरक्तान्तलोचनः ॥ वारिजानां सगन्धो यो यवगण्डामियश्च सः ॥ ६॥ पीनस्कन्धोऽल्पकर्णश्च चित्रपक्षोऽल्पपेचकः || स्वमशीलस्तथाऽत्यर्थं स्वरे क्रूरे विशङ्कते ॥ ७ ॥ दृष्टिवाताशनिज्योत्स्नाधूमं चापि पिबेत्सदा ॥ नागसत्त्वः परिज्ञेयो नागस्य तरलो जयः ॥ ८ ॥ नागजात्यस्य नागस्प नित्यं नागजलाशपात् || भयं भवति कालेन ततो नागत्वमिच्छति ॥ ९ ॥ नागपाशपरिक्षिप्तमवश्यं वशमागतम् || . तदा नागं हरत्याशु प्रत्यर्थं न तु विक्रमात् ॥ १० ॥ मणिरत्नोज्ज्वलशिरःस्वस्तिकाङ्क विभूषितः || घोरो विद्युबलज्जिह्वस्तीक्ष्णदंष्ट्रो महाविषः ॥ ११ ॥ अनुगच्छति गच्छन्तं सुदीप्तो मारिव्ययः || कषायमणिभिर्युक्तो झमोघो इजरामरः ॥ १२ ॥ तस्माद्धदेषु देशेषु नागानामालयेषु च || ( *दीप्ततोपाच वापीषु कूपेष्वारण्यकेषु च ॥ १३ ॥ सरस्सु च निभयेषु(?) गिरिप्रस्रवणेषु च ॥) नीलगम्भीरतोयास सावत नदीषु च ॥ १४ ॥ उत्पलं कुमुदं वाऽपि पश्चं फोकनदं तथा ॥ विवर्ण दृश्यते यत्र तत्र वाच्यो द्विमस्वकः ॥ १५ ॥ नैव क्रीडेद्द्रजस्तेषु नागजातो विशेषतः ॥ स्थानेष्वेतेषु निपतं नागानामालयो भवेत् ॥ १६ ॥

• घनृश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके । पालफाप्यमुनिभिरपितो-[.४ उत्तरस्थाने चतुर्दश्यानमावास्या कृष्णाम्पी समेद च ॥ पञ्चम्पी के मुदिता नामाः क्रीडन्ति से सदा ॥ १७॥ तस्माचेषु विशेषेण मागतीर्थ विवर्जयेत् || अवश्यमवग्राहस्तु कार्यः कार्यवशाजवि ॥ ग(गा)कडेन विधानेन रक्षां कृत्वाऽवतारयेत् ॥ १८ ॥ हेमजेर्विविधैर्मोद्विजोत विशेषतः ॥ • पुजगेम्पः समुद्दिश्य प्रयतश्च ब िहरेत् ॥ १९ ॥ इति नागसत्त्व मृत्युर्नागानां तु प्रकीर्तितः ॥ एवं श्रुत्वावपतिः पुनः प्रष्टुमथाब्रवीत् ॥ २० ॥ भवन्ति (?) सन्तुकस्यापि श्रोतुमिच्छामि तत्त्वतः ॥ उत्पत्ति व प्रभावं च प्रभवं चैव कीदृशम् ॥ २१ ॥ सूत्राणां सूत्रकश्चैव किमर्थमभिधीयते ॥ नागसंज्ञाकसं चास्य ग्राहत्वं वा महामुने ॥ २२ ॥ कः प्रजानामभावाय को धर्माभानुवर्तते ॥ गजप्राणा हि वस्युम्पः प्रजारकाच पार्थिवाः ॥ २३ ॥ महान्तोऽपि हि संघाता बलिनो बलबत्तराः ॥ नालमेकस्प करिणः सत्त्वस्यान्वर्थवेदिनः ॥ २४ ॥ देस्यदानवसंघाताः प्राप्य दिग्वारणाभणे || क्षयं नीत्वा मुखरसैः ससैन्यबलवाहनाः ॥ २५ ॥ प्राकारभूताः सपदि वारणाः शत्रुवारणाः || जयन्ति परसैन्यानि प्रसद्ध बलवत्तया ॥ २६ ॥ यथा से नाभिभूयन्ते मुच्यन्ते ग्राहतो हिताः || रहस्पमत्र यन्त्रप्या(?) मिह तद्वद ॥ २७ ॥ एवं पृष्ठोऽकुराजेन पालकाप्यस्ततोऽब्रवीत् ॥ कदाचिदपि संमत्संक्रुद्धस्य महात्मनः ॥ २८ ॥ सर्व लक्षणयुकम्प गळंस्यैरावणस्य वै ॥ मदवेगपरिभ्रष्टाः पतिवास्तु महीतले ॥ २९ ॥ मिन्दवस्तेऽश्रुमिः शिष्टाः पवनेन समीरिताः ॥ शकगोपसवर्णांक्षा अनयन्त्यजरामरम् ॥ ३० ॥ १ ख. घ. °तिः सुनिप्रष्टम॰ । ३१ नागन्तुकप्राहाध्यायः ] इस्त्यायुर्वेदः । गोक्षीरहिमसंकाशं वेगतन्तुकमव्ययम् || मदेन मदसंकाशमत्यर्थबलतेजसम् ॥ ३१ ॥ २ महामेघनिकाशानां गजानां विनिपातनम् || नदीषु नीलतोयासु पद्मोत्पुललतास च ॥ ३२ ॥ सुनिगूढासु रम्यास नित्यं तिष्ठन्ति तन्तुकाः || सलिलस्प तु पो देशः सेव्यते नापि पक्षिणा ॥ ३३ ॥ सजीवाः सदावर्ता दृश्यन्ते पत्र निम्नगाः || विवर्ण वा जलं यत्र शब्दं (?) चापि न लक्ष्यते ॥ ३४ ॥ अत्युष्णं यातिशीतं च तन्तुकं तत्र निर्दिशेत् || यस्मागृह्णात्यतो ग्राहः सूत्राभः सूत्रतन्तुवत् ॥ ३५ ॥ तन्तुवद्वर्धते यस्मात्तस्मात्तन्तुकमुच्यते || अवध्यत्वादमोघस्तु दारुणः सलिलाशयात् ॥ २६ ॥ नागराजमदोत्पत्रास्तेन नागा इति स्मृताः || न तस्य दृश्यते वक्त्रं न लाङ्गूलं न चोदरम् ॥ ३७ ॥ लूतीकाजालवत्सूक्ष्मः सर्वतो वाऽपि लक्ष्यते || तदर्थं तस्य बलिनो विनियोगगतस्य च ॥ ३८ ॥ मदोत्पत्रस्य सहसा विनयातिमदस्य च ॥ भोगप्राप्तस्य करिणः प्राणवत्परिवेपते ॥ ३९ ॥ नागस्य तन्तुको हन्ति स्पृशन्लेव बलान्नृप || अदृष्टकायस्य जले तन्तुकस्य यहच्छया ॥ ४० ।। न वध्यो दृश्यते यस्मात्सर्वथा भोगमाचरेत् || नामिना न च शत्रेण नौकाभिर्न बलेन च ॥ ४१ ॥ न शक्यः शङ्खशब्दैश्च तस्य मोक्षो विशां पते ॥ गृहीतशखान्पुरुषानग्रहस्तांस्तथाऽपरान् ॥ ४२ ॥ छिचते नातिशस्त्रेण दह्यते दहनेन च ॥ दृष्ट्वा श्रुत्वाऽथ भो राजन्बहुशः परिवर्धते ॥ ४३ ॥ तस्मादेवं न कुर्वीत तन्तुकेनार्दिते गजे ॥ स गजेन्द्र मदोत्पनो येन शाम्पति तच्छृणु ॥ ४४ ॥ मेषशृङ्गेण चोत्थाप्य कूर्मपृष्ठे निपात्य च ॥ आदित्य किरणैः स्पृष्टस्तुषार इव शाम्पति ॥ ४५ ॥. ६९८ पालकाति-- [ उचस्याने इति श्रीपालकाप्ये हस्स्यापुर्वेदे बहामवचने वृद्धपाढे चतुर्थ उत्तरस्थाने नामतम्लुकजाहाण्यायोहाशिचमः ॥ ३२ ॥ अप प्रतिशोऽध्यायः । "अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || हितार्थेमब्रवीद्वाक्यं गजार्थं तत्त्ववर्शनः ॥ १ ॥ भगवञ्ञ्जयते मृत्युर्गलानां जळजो गजः ॥ सत्र बेदितुमिच्छामि भगवन्संशयो हि मे ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || शृणु राजञ्जले पाहग्यस्मिस्तिष्टेज्जलद्विपः ॥ ३ ॥ अगाधमतिसंस्निग्धं जलं पत्र सफेनिलम् || सबुहुदं सनिर्घोष पक्षिमियम सेव्यते ॥ ४ ॥ असौम्यं दर्शने यत्र तस्मिस्टेिबलद्विपः || वदनं बारणस्यैव दन्तान्किकरमस्तकाः ॥ ५ ॥ पादाचास्य समास्तस्प अष्टनामिनखास्तथा ॥ स्थलायतो महावंशः पृष्ठकर्णी महोदरः ॥ ६ ॥ छवित्र कण्टकाकीर्णा मुखं दंष्ट्राकुलं महत् ॥ शेषं च मकरस्येव स ज्ञेयो जलवारणः ॥ ७ ॥ श्रुत्वाऽस्य गर्मितं सचः पीत्वा च तज्जलं गनाः ॥ आयुःसत्त्वबलोपेता वयस्या मीरुजाः स्मृताः ॥ ८ ॥ यस्मान्त्रियन्ते तस्मातं देशं शेन वर्जयेत् ॥ अष्टम्यां व चतुर्दश्याममावास्यां च धार्मिकः ॥ ९ ॥ भदीपज्ञविधानेनस्मयशसः ॥ महाविहान्सम्यग्बाणसचमः ॥ १० ॥ पानेचाहे-माने यदि द्रोचरो भवेत् ॥ मृस्प्रिण्ड इव निर्वीर्यो निक्रयं यास्ववी माकू ॥ ११ ॥ उच्यतेऽत्र किया येन मुको नागो भवेत्सुखी ॥ यी विषमलमासमवेतं मरोसम ॥ १२ ॥ इस्त्यापुर्वेद | सम्पक्संपूजपेद्राजा वैद्यं वलामभूषणैः ॥

  • इत्यब्रवीत्पालकाप्यो राज्ञाङ्गेन प्रणोदितः ॥ १३ ॥

३४ जलौकाध्यायः ] इति श्रीपालकाप्ये इस्त्यायुर्वेदे महाप्रवचने उत्तराभिधानपरिवार चतुर्थे स्थाने जलहस्तिलक्षणं नाम ऋखिशोऽध्यायः ॥ ३३ ॥ अथ चतुर्खिशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ जलौकालाबुशृङ्खाद्यैर्यदुक्तं रक्तमोक्षणम् ॥ १ ॥ तवशेषेण भगवन्सम्यगाख्यातुमर्हसि || ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ २ ॥ जलौकानां विधानं तु यथाशास्त्रमुपायतः ॥ शोणितस्थापनार्थाय यथोक्तान्यौषधानि च ॥ ३ ॥ द्वादशैव जलौकानां जातयः परिकीर्तिताः ॥ षडत्र सविषा ज्ञेया निर्विषास्तु षडेव हि ॥ ४ ॥ पुष्करेषु प्रजायन्ते मधुराम्लं हि तज्जलम् || अवन्तिविषये चान्या वत्सं (?) भूमीचरन्ति च ॥ ५॥ कलिङ्गेवपरान्ते च मध्यदेशे तथा परः ।। कुशमुष्करसोनेषु जायन्ते ऊपरेषु च ॥ ६ ॥ पाञ्चाले पवने चैव स पाण्ड्ये तथैव च ॥ एते देशाः समाख्यातास्तव राजन्यथाक्रमम् ॥ ७ षडत्र सविषा उक्तास्तासां वक्ष्यामि लक्षणम् ॥ कृष्णाञ्जननिभा या च कृष्णवक्त्रा च या भवेत् ॥ ८॥ मस्तकश्चातिविःपीनो (?) विज्ञेया विषमाहिताः || दीर्घापता था वही विज्ञेया कर्बुरा नृप ॥ ९ ॥ मण्डूककुर्भिवति स्वस्पेन पिसिसि) तेन च || • तृतीया बलवा नाम विमुखी पापलक्षणा ॥ १० ॥ भवेत्सुमुखी पार्श्वा तथा रोमशमस्तका ॥ मुखं व कृष्णं भवति ..... • लामतिः ॥ ११ ॥

  • ' प्रत्यन्तरोलिखितं सक्तिरत्नाकरात् ' इति त्रिष्वप्यादर्शपुस्तकेषु संदर्भमध्य

एवेतः प्राक्समुपलभ्यते || पालकाप्यमुनिविरचितो— इन्द्रायुधनिममरूया ऊर्ध्वरानीमुखा व या ॥ यस्मिन्वति तोपे चं. साऽतिभास्करवर्चसा ॥ १२ ॥ "मसाध्यां तां विनिर्विशेत् ॥ 0.0204 05500019500 • इन्द्रायुधनि " 'ना ग्रुणु सामुद्रिका छपि ॥ १३ ॥ पित्तला भवति सक या पुष्पाञ्चितसर्वांनी विज्ञेया पञ्चमी तु सा ॥ १४ ॥ "गोविंन्दना भवेत्षष्ठी शृणु तस्यापि लक्षणम् || भवेद्रोवृष ?

        • **** ***** ****

'रस्या नरेश्वर ॥ १५ ॥ [ ४ उत्तरस्थाने- कायश्च वृत्तो भवति सविषा तु विनिन्दिता || पडेताः सविषा ज्ञेया निर्विषास्तु निबोध मे ॥ १६ ॥ पिकला प्रथमा नेपा बहु मुञ्चति शोणितम् || हरिद्वर्णा प्रशस्ता च प्रशस्तां तां विनिर्दिशेत् ॥ १७॥ शवक्त्रा द्वितीया व सुतगन्धमुखी भवेत् ॥ कायश्च वृत्तो भवति विद्यात्तामपि निर्विषाम् ॥ १८ ॥ कोटीकामा भवेदन्या स्निग्धवर्णा च या भवेत् ॥ मूषिकामा चतुर्थी चपतो वर्णतश्च या ॥ १९ ॥ स्पृष्टा भवति दुर्गन्धा पुण्डरीकमुखीं शृणु ॥ पुण्डरीकपलाशाभं मुखं पस्माद्विजायते || २० || एषाऽपि निर्विषा राजश्रृणु शावरिकामपि || मनःशिलामा रुचिरा व्याविद्धा वा महश्यते ॥ २१ ॥ कचिन्मृद्धी व भवति कपिशां तां विनिर्देिशेत् ॥ इरिता पत्रवर्णामा ब्वकुमष्टादशाकुला |॥ २२ ॥ 'केवितत्र न संशयः ॥ 200000000 न तो मनुष्पः सहबे गजानामुत्तमः हि सा ॥ २३ ॥ इत्येता निर्विषाश्चैव व्याख्याताच अलौकसः ॥ " जातीस्तासां प्रवक्ष्यामि पथावदनुपूर्वशः ॥ २४ ॥ पाण्डुदेशे तथा सो जाताम्र पवनेषु याः ॥ एता विशेषतः श्रेष्ठास्त्ववकाशाच सर्वशः ॥ २५ ॥ . पता महाशनाः मोका विशिष्टाः सर्वकर्मसु ॥ 4 नवपाशया होताः संकीर्णे म चरन्ति तु ॥ २६ ॥ १ .३४ जलौकाध्यायः ] ७०१ हस्त्यायुर्वेदः । स्थूलमध्याल्पकायाश्च परिक्किन्ना तु या भवेत् || अध्य(ध्या) पता तु या राजंञ्जलौकास्तां विनिर्देिशेत् ॥ २७ ॥ मृत्तिकां शालिपिष्टां व माषचूर्णमथापि वा ॥ विरुक्षयेज्ज लोकार्थमर्द येत्सनुजास्तु या ॥ २८ ॥ शुक्रेन चापि वस्त्रेण सर्वतः परिवेष्ठयेत् || निबद्धाः सर्वतः कृष्णां मुखमूलमपाशृणोत् ॥ २९ ॥ ततः शरावमध्ये च काञ्चने वाऽथ भाजने ॥ तत्रैतां निक्षिपेदाशु वस्त्रमासाद्य तत्त्वतः ॥ ३० ॥ जलै निर्वामित्वा तु जलौकास्ता भिषग्वरः || क्षीरेण श्वयथुं लिम्पेदथवा शोणितोक्षिताम् ॥ ३१ ॥ दद्याच्छत्रपदं चापि तस्मिन्ग्रहणहेतुकः ॥ जलौकाभिर्गृहीते तु शोणिते तस्य हस्तिनः ॥ ३२ ॥ कृते दोषापहरणे शोणितं न विदह्यते || कृत्वाऽश्वखरसंकाशं मुखं निवसति ....यित्वा तु तदा गृह्णात्यसंशयम् ||

                    • .

आदंशस्तुद्यते यस्तु कण्डूमांश्चैव जायते ॥ ३४ ॥ 'नाक्षिमं तमवगाहपेत् ||

शुद्धवारि 11 दशं शोणितगन्धेन या तु नैव विमुञ्चति ॥ ३५ ॥ ततः सैन्धवचूर्णेन प्रतिसार्थ जलायुकाम् | हस्तेन तां ग्राहयित्वा ततो निष्पीडयेद्द्रजम् || ३६ || ये च वर्णाः समाख्याताः शोणितस्प पृथक्पृथक् ॥ तान्वर्णान्वा निरीक्षेत निःसृते शोणिते भिषक् ॥ ३७॥ इन्द्रगोपकवर्ण तु शुद्धं स्वाद्यदि चेतरम् || तस्मात्तं निःसतं कुर्याद्रक्तमाशु विजानता ॥ ३८ ॥ न ह्यदृष्टे प्रकोपे च ............. ईषज्जातं तु रुधिरं न व्याघिरतिवर्तते ॥ ३९ ॥ दोषोवेशं च शमयेच्छीतलैमँधुरैस्तथा ॥ }}| 0110400 "पूर्वमम्लाभिः कीर्तितास्ते जलौकसः ॥ ४० ॥ यदि वा कुशलो वैद्यः सविषामवतारयेत् ॥ विकारस्वन्न कारस्यैन पथावदुपदेक्ष्यते ॥ ४१ ॥ १ ° येज्जलम् | २ क षावशेषं श॰ । भेषजं हविया रात्र कार अनेनः विधिवा बेचो पर किया दुस्से सदा ॥ अममता समः पुष्टिनावदेत् ॥ ४५ ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेद उत्तराभिधाने परिवार चतुर्थ स्थाने जलौका: घ्यायचतुर्खिशः ॥ ३४ ॥ अथ पञ्चमिंशोऽध्यायः । पालकाप्यमुपासीनं पच्छाको महायशाः ॥ उपसर्गों हि नागानां कथं भवति वारुणः ॥ १ ॥ कथमा विपद्यन्ते बहवो वारणा मुने || साध्यैरपि मदेर्युका रिष्टैरपि विना असा(:) ॥ २ ॥ श्रेष्ठो वा म्रियते सधः कथमेको मतकुजः ॥ महाकायेषु मरणं सद्य एव यथा मुने ॥ ३ ॥ एतन्मे पृच्छतो ब्रूहि सर्वमेवन्महामुने || . स पृष्टस्त्वङ्गरानेन पालकाप्पस्ततोऽब्रवीत् ॥ ४ ॥ शृणु राजन्यथातथ्यं पन्म त्वं पृष्टवानसि || यदाऽऽकम्प मृगशिरस्तिष्ठत्पन्यतमो ग्रहः ॥ ५ ॥ राम्रो वा जन्मनक्षत्रं ब्रहः कश्चित्यबाधते || यस्मिन्देशे पञ्चपतिर्विष्णुचापि म पूज्पते ॥ ६ ॥ देवतानि च सर्वाणि भूतानि विविधानि च ॥ उपसर्गस्तदा राजभायते माणनाशनः ॥ ७ ॥ यथा च ममशालास. न मांसरुधिरो कर || द्वेषु सर्वेषु भूतानां न निषेचते ॥ ८ ॥ शान्तिर्न क्रियते यत्र सर्वपापशान्तये || भूतानि वत्र विविवेव्याधि हि ॥ ९ ॥

  • 'राज्ञः' इति तूचितम् ॥

१ क्रय | 28 उपसर्गनिरूपणाध्यायः इ पाकलौ च महाघोरो रौद्रो वैष्णव एव च ॥ द्वौ सौ च घोरावस्पर्थ कविणौ गजनाशनौ ॥ १० ॥ तयोरन्यतमो मोहाचदा विशति पाकलः ॥ हुताशनार्चिमतिमैपबुद्धैर्ध्वमूर्धनैः ॥ ११ ॥ लम्बभूर्वक्त्रमांसश्च महाकर्णो महाभुजः ॥ सिन्दूरसदृशामेश्च वदनैजिमलोचनः ॥ १२ ॥ शुकपत्रसवर्णाभैः श्मश्रुभिर्व्यायतामनः ॥ १ दंष्ट्रायुगेन (ण) तीक्ष्णेन करानेन्दुवर्चसा ॥ १३ ॥ अश्वमुखो नीलकण्ठः पृथुरस्को महाशिराः || महाजानुः शुष्कजधः पृथुपादो बृहन्नखः ॥ १४ ॥ कपालमालाभरणः शूलधृग्विश्वतोमुखः || तथा खट्टाङ्गपाणिश्च नानामहरणायुधः ॥ १५ ॥ व्याघ्रचर्मावृतश्चर्म वितरपाऽऽर्द्र गजोद्भवम् || मुक्ताट्टहासो विनदन्विविधान्भैरवात्रवान् ॥ १६ ॥ दीप्तमुहालयञ्ञ्जुलमुद्र मन्मांसशोणितम् ॥ विचित्रानेकरूपश्च युगामिरिव दुःसहः || १७ || बिभ्राणश्चैव शिरसा शृतं गजकलेवरम् || बहुबाहुमुखः पांशुरदृश्योऽन्यैश्च देहिभिः ॥ १८ ॥ केवलं वारणैर्दृश्यो घोर: प्राणविनाशनः || रूपेणानेन चरति पाकलः सर्वकोपजः ॥ १९ ॥ वैष्णवोऽप्य तसीपुष्पश्यामस्ताम्रायतेक्षणः ॥ विद्युहोलबृहजिको विकटो वामनाकृतिः ॥ २० ॥ बलस्फिग्लम्बजठरः पिङ्गकुञ्चितमूर्धजः ॥ दारितास्यो महाहस्तश्चिपिटोऽतिमहाभुजः ॥ २१ ॥ वाराहमुखदंष्ट्रश्च नरसिंहाकृतिः पुनः ॥ दंष्ट्रान्तरविलमैश्च मानुषैश्च कलेवरैः ॥ २२ ॥ वारणास्थिमयं दाममभिरुझ महडवत् || क्रीडमानो विवृत्ताक्षो मृतर्गजकलेवरैः ॥ २३ ॥ शिवाकव्यादगोमायुप्रभूत्यनुगतः सदा ॥ नेत्राभ्यां वदनाचैव मुहुर्व्वालां समुत्सृजन् ॥ २४ ॥ पालकाप्यमुनिविरचितो सशिरस्कं महाचर्म कृत्वा गजमयं ध्वजम् ॥ हरिकम मुखेपीरैदी रोमभिराचितः ॥ २५ ॥ व्याविद्धवक्यामिम्वैर्जीवितं दन्तिनां वहन् || वैष्णवेशापरेभिर्युवो वै घोरदर्शनेः ॥ २६ ॥ ज्वररूपी स्वयं मृत्युः सचो गजविनाशनः ॥ स तेन रूपेण यदा गजान्विंशति पाकलः ॥ २७ ॥ इष्टा वा तादृशं रूपं पाकलस्प भयानकम् ॥ वातः श्रेष्मा च पित्तं च दन्तिनो रक्तमेव च ॥ २८ ॥ सर्व भयेन देहस्थं भयाधिक्यात्मकुप्यति || यदा मुखेन चाऽऽगत्य जघनेनावतिष्ठते ॥ २९ ॥ गजदेहं च सहसा यदा विशति पाकलः ॥ गजस्योभपतो वाऽपि घातवो भयपीडिताः ॥ ३० ॥ भिन्दन्ति हृदयं देहात्ततो नागो न जीवति ॥ यदा मुखेन चाssगम्य मुखेनैव निवर्तते ॥ ३१ ॥ (* जघनेन यदाऽऽगम्य जघनेन निवर्तते ॥ [ ४ उत्तरस्थाने तदा जीवयते नागः सिद्धिस्तत्र विनिश्चिता ॥ ३२ ॥ बलिकामो पदा वाऽपि गजं गृहाति पाकलः ॥) तदा जीवयते नागः सिद्धिस्तत्र विनिश्चिता || ३३ || एसत्पाकलविज्ञानं चरतः शृणु लक्षणम् || गजदेहं समाविश्य कामरूपी व कामगः ॥ ३४ ॥ वसाशोणितमांसानि वातपित्तकफांस्तथा ॥ दूषयित्वा तु कर्माणि कृन्तत्यन्तर्गयो ज्वरः ॥ ३५ ॥ क्रुद्धः स्वामी बृहस्पेव गृहमध्यगताञ्जनान् || हेतुना येन मातङ्गा ज्वरं पश्यन्ति रूपिणम् ॥ ३६॥ प्रवक्ष्याम्यत ऊर्ध्व व अभिशापकतं भयम् || प्रविष्टोऽप्रिर्यदा बासे शमीजर्भस्थितो गंजे ॥ ३५ ॥ त्रिवशानां समाख्यातस्तका वाममिरुतवान् || मूका मूत्वा ज्वरं घोरं दृष्ट्वा पाकलरूपिणम् ॥ ३८ ॥ न वे सेत्स्यथ वः शर्कि रार्ताका मरिष्यथ || हेतुमाऽनेन मीतास्ते ज्वरं दृष्ट्वा द्रवन्ति तु ॥ ३९ ॥

  • धनुविहान्तरगतो नास्ति पाठः कपुस्तके || ३९ उपसर्गनिरूपणाध्यायः ] इस्त्यायुर्वेदः ।

व्याधि हट्दैव हरिणास्ततोद्विमा विचेतसः ।। अश्रृणि मूत्रं लालां च समूत्रन्ति चासकृत् ॥ ४० ॥ वियुच्य आरवं घोरं वेपमाना ज्वरातुराः || मदान्धा इव मातङ्गा गच्छन्ति विषमेष्वपि ॥ ४१ ॥ प्रपतन्ति भयाञ्चापि म्रियन्ते मारयन्ति च || दिव्ययोगं समास्थाय उंवरे योऽनुपसर्पति ॥ ४२ ॥ पुनर्नष्टः पुनः सृष्टः महृष्टः पार्श्वतोऽग्रतः ॥ ) भूमावाकाशसंस्थश्च घोरा माया विदृश्यते ॥ ४३ ॥ एवं क्रूरो वैष्णवस्तु सर्वभूतवशंकरः ॥ यदा स्पृशति मातङ्गं तदा शय्यां विनाशयेत् ॥ ४४ ॥ चतुर्थे व महाराज पाकलो गजमाविशेत् || गृह्णात्याकलपत्यन्त्रः (त्र) स्पृशत्युच्छ्रासयत्यपि ॥ ४४ ॥ तो म्रियते सद्यो महापातं नयत्यपि ॥ दर्शयेत्सर्वरूपाणि क्रमेणानुमितो गजः ॥ ४६ ॥ संस्पृष्टश्छायया व्यक्तश्चिराङ्क्रपाणि दर्शयेत् || ........सहसा भूत्वा सद्यः स्वस्थो भवेत्पुनः ॥ ४७ ॥ तमुत्रासित मित्याहुः पाकलेन मतङ्गजम् ॥ बृहते हस्तिरूपाणि हस्तं निष्षिष्य भूतले || ४८ ॥ बुतं च पथि गछन्ति वीक्ष्य (क्ष)माणाः समन्ततः || प्रस्तब्धकर्णलाङ्गूलाः सर्वतोद्विग्नचेतसः ॥ ४९ ॥ न च स्थानेषु तिष्ठन्ति निर्वाणं न भवन्ति च ॥ ज्वरस्तत्रोपसर्गाय चरतीत्य मिलक्षयेत् ॥ ५० ॥ "न्स कुञ्जरान्हन्ति श्रेष्ठं वाऽपि मतङ्गजम् ॥ तत्र क्रियां प्रकुर्याच्च ग्लोभार्थी भिषजां वरः ॥ ५१ ॥ पूजये धमतो रुद्रं विष्णु सर्वांश्च देवताः ॥ रात्रौ भूतबलिश्चापि कर्तव्यों मांसशोणितैः ॥ ५३ ॥ सर्वास राजशालामु चवरे ष्ववटेषु च ॥ नगरात्स महामात्राभिनयेद्वारणा बहिः || ५३ || दिशि प्राच्यामुदीच्यां वा स्थानं जनमनोहरम् || मनोरमतान्देशानपरान्दन्तिनां ततः ॥ ५४ ॥ व १ 'नुगतो । ७०५ पालकाप्यमुनिचिरचितो- ॥ प्रचार्य वारणामाखन्वृक्षमतणाशनान् अधिष्ठिता महारानैरेकीहारैः सुसंवृतैः ॥ ५५ ॥ • सप्ताह मेवं संचार्य जपहोमपरायणैः ॥ पुरोहितस्तु कुर्वीत शान्ति पापत्रणाशिनीम् ॥ ५६ ॥ "तर्पयित्वा द्विजानने दक्षिणाभिश्च पूजयेत् ॥ वासपेत्सहवत्सेषु वृषभाधिष्ठितास्तु गाः ॥ ५७ ॥ . [४. उत्तरस्थाने- संसलंकृतं कृत्वा सर्वसंभारसंभृताः ॥ 、 प्रवेश्या वारणा राजन्हत्यारोविशारदः ॥ ५८ ॥ वैद्यैरहतवासोभिः सह व्याइतिशोभिभिः ॥ आलानीपास्ततस्तम्भे बन्धेनानेन वारणाः ॥ ५९ ॥ यथा शतक्रतुः पूर्व दृश्यते गर्भदारितः || भूयःस्वात्मा यथा वत्स पुनः प्रविश स्वं गृहम् ।। ६० ।। भरद्वाजो मरुद्भिश्व इतो भूप उदाहृतः ॥ तथा पुनः स्वशालायां क्षेमं वा लभ संभृतः ॥ ६१ ॥ प्रविशंस्तु निरुद्धस्तु स्तम्भे तिष्ठ शरच्छतम् || अरोगो बलवान्भूयो रामश्च विजयावहः ॥ ६२ ॥ इति श्रीपालकाप्ये हस्त्यापुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने महाप्रवचने वृद्धोपदेशे उपसर्गनिरूपणं नाम पञ्चत्रंशोऽध्यायः ॥ ३५ ॥ अथ षट्त्रिंशोऽध्यायः । अकोहि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ चतुर्मासीषु सर्वासु कथं नीराजयेद्द्र जानू ॥ १ ॥ हामिहाराश्यपु कथं यज्ञो विधीयते । को विधिः कोऽत्र नियमः को यज्ञ का च देवता ॥ २ ॥ भब्रूहि पृच्छतस्तन्मे यथावन्मुनिसत्तम || स पृष्ठस्त्वङ्गराजेन पालकाव्यस्ततोऽब्रवीत् ॥ ३ ॥ इदं शृणु महाराज यन्मौ स्वं परिपृच्छति ॥ .लोहामिहाराश्चपुजे पोजयन्माक्प्रयोजयेत् ॥ ४ ॥ ३६ 'गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । जयाय नृपतेर्यस्माद्यज्ञं यज्ञेन कारयेत् || अयं हि प्रथमो यज्ञो नागानां संप्रवर्तते ॥ ५ ॥ सोऽयं संवत्सरे साध्यो पज्ञे नात्र विधीयते (?) । तदा लोहित्यशिखरे संग्रहमाऽऽयुधानि च ॥ ६॥ . तदा नीराजनाकालं वाहकाले प्रयोजयेत् || नीराजना वाऽऽश्वयुजे गजानां संप्रचक्षते ॥ ७ ॥ रोगाणां तु निवृत्त्यर्थं तथा रक्षांसि पनगाः || - पिशाचा गुह्यकाश्चैव गन्धर्वा यक्षराक्षसाः || ८ || दानवाश्चैव सर्वेऽपि कौमाराश्चापि ये ग्रहह्मः || ये घोरा राजयक्ष्माणो रुद्ररौद्राश्च देवताः ॥ ९ ॥ उपसर्गाश्च पापाश्च पीडा नक्षत्रजा च या || बलिं वा भोक्तकामाश्च ( * हन्तुकामास्तथा परे ॥ १० ॥ तथा क्रीडितुकामाश्च ) घोररूपा महाग्रहाः || देवोपघाता ये चान्ये तत्र शान्ति व्रजन्ति ते ॥ ११ ॥ एतदर्थं महीपाल गजनीराजना स्मृता || कार्तिकी प्रथमा राजद्वितीया फाल्गुनी तथा ॥ १२ ॥ आषाढी तु तृतीया स्थात्तिस्रो नीराजनाः स्मृताः || चातुर्मासी भवेत्कार्या गजानां हितमिच्छता ॥ १३ ॥ तत्र पागं प्रवक्ष्यामि तन्मे शृणु नराधिप || अश्वयुक्श्रवणं चित्राहस्ताश्विन्यः पुनर्वसुः ॥ १४ ॥ एष नक्षत्रयोगस्तु प्रशस्तो गजकर्मसु || तिथि तृतीयामिच्छन्ति तथा चैवात्र पञ्चमीम् ॥ १५ ॥ 'सप्तमी चैव तथा चैकादशीमपि ॥ सावित्रं विजयो मैत्रो ध्रुवश्चाभिजितस्तथा ॥ १६ ॥ एते मुहूर्ता पञ्च स्युः कर्भारम्भेषु हस्तिनाम् || अथ पुण्याहघोषेण मुहूर्ता में प्रकीर्तिताः ॥ १७ ॥ तेषामन्यतमे कुर्याद्विद्वान्यज्ञविधि शुभम् ॥ यथाई देवतानां च भूतानां च बलिं हरेत् ॥ १८ ॥ उडापिकाश्च लाजाश्च धान्यं दधि घृतं मधु || पायसं मत्स्यकुल्माषलोहिताचं गुडौदनम् ॥ १९ ॥

  • धनुश्विद्रयान्तःस्थो नास्ति पाठः कपुस्तके |

ÿày Suz पासका बदुनिविरचितो-

वजय सर्वमाल्पाना कम् सुमद्रपीठं बचायालुकेपमम् ॥ २० ॥ 'दीर्घाग्रान्दरितो दर्मान्वित्राणां चैव भोजनम् || . निवं शवं च विधिवदुपरमाहरेत् ॥ २१ ॥ अनं तगरीशीरमिकं चैव योगवित् ॥ कुकुटं च वराहं च द्विखुरं च समाहरेत् ॥ २२ ॥ सव तथा स्पातां द्वौ स्यातां व्यञ्जनो तथा ॥ द्वे चापि पिटको (के) स्पातामष्टी पटलकानि च ॥ २३ ॥ सर्वरमौषधींचापि धूपनं व्यक्षनानि च ॥ रक्षाविधानं कुर्वीत गजानां स्वस्तिवाचनम् ॥ २४ ॥ तन्दुलाः स्वस्तिकाः पूसा नवाचं पायसं मधु ॥ पलाशाचापि समिधः शिशुको दुम्बरास्तथा ॥ २५ ॥ अच्छिभामाः कुशाचैव दीर्घाग्रा हरितास्तथा ॥ गर्भागमे च कर्तव्या शान्तिः संध्याह्नवेऽपि च ।। २६ ।। पुरोहितो दक्षिणे च जुहुयाद्धव्यवाहनम् || उत्तरामि च जुहुपाद्वैयः कृतः ॥ २७ ॥ महतक्षोमवसनः सुचिर्भूत्वा कृताञ्जुलिः || अष्टो देवाश्रमस्कृत्य गजानां स्वस्तिवाचने ॥ २८ ॥ प्रजापतिं च विष्णुं च सर्पमं च शचीपतिम् ॥ रुद्रं च बलदेवं च वरुणं धमदं तथा ॥ २९ ॥ सेनापति नमस्पामि गजानां स्वामिनं प्रभुम् ॥ सर्वजयग्रिमं यज्ञं यज्ञभूमि प्रकल्पयेत् ॥ ३० ॥ "रतो वाऽपि ब्राह्मणानुमते शिवे ॥

उ १, प्रागुदक्मणये (पुणे) देशे स्निग्धो-निधिना शिवे ॥ ३१ ॥ प्रदक्षिणोदके सर्वत्र सूपरिक्रमे । निवर्तमानश्छापायां मुहूर्ते पूजिते तथा ॥ ३२ ॥ गोमयेनावलप्याथ यज्ञभूमि निवेशपेत् || तस्या स्थानान्तरं तत्र कुर्यादष्टावरलंपः ॥ ३३ ॥ तोरणे प्राङ्मुखे वाऽपि शतपासि च कारयेत् ॥ मागुदकमवणे देशे शय्यामागं च कारयेत् ॥ ३४ ॥ ★ ३६ मंजर ध्यायः ] इस्त्यायुर्वेद | चतुरखे सूपलिप्ते दक्षिणे उनसे शुभे ॥ उस्सेघवच सुशुकमीशात्मागायतः शुभम् ॥ ३५ ॥ सुदृढं व्यायतस्तम्भं चतुरस्रं समाहितं || उत्सेधेन दशारनि दशुरत्युत्तरे भवेत् ॥ ३६ || तस्पाग्रे क्षौमकं बद्ध्वा शितयासी तथा स्मृता || गोमयेनोपलिप्ताय पूर्वमेव सदाचितः ॥ ३७ ॥ हिंसां न जनयेत्तत्र तथां जनजनाविधिः || नोधानदेवोपहतानार्धशुष्का दृढात्मनः ॥ ३८ ॥ अनुगम्य नवान्वृक्षानृजुवृत्तान्शुभ स्थितान् ॥ उत्सेधाद्वादशारत्नीन्कारयेत्तु विचक्षणः ॥ ३९ ॥ चन्दनैश्च यथोक्तैश्च स्नापपेदनुपर्वसु || युग्मानि तस्प नागस्य कारपेदहतानि तु ॥ ४० ॥ हरिद्रापिष्टमादाय कुर्यात्पञ्चाङ्गुलानथ ॥ मङ्गलानि च सर्वांणि कारयेत विचक्षणः ॥ ४१ ॥ रोचनापाः प्रियद्ग्वा च सम्पन्नागं समालभेत् || अद्भिश्वालंकृतं घृष्टं कुशाभिः समविस्तरेत् || शोभितं वैजपन्तीभिर्निबद्धः पञ्चरञ्जुभिः ॥ ४२ ॥ आरोग्याय च नागानां नृपस्य विजयाय च ॥ मध्ये च स्वस्तिकं कुर्यात्मशास्तां छत्र कुञ्जरान् ॥ ४३ ॥ अवकीर्णीय जलैश्च यज्ञभूमिं समन्ततः । कुशोदुम्बरशाखाभिरच्छिद्राग्राभिरेव च ॥ ४४ ॥ प्रागग्राभिरुदग्राभिर्जातवेदः परिस्तरम् || सचन्दनाभवान् कुम्भान्पूरपित्वाऽथ वारिणा ॥ ४५ ॥ स्थापयित्वा यथाभाग यागं समवकल्पयेत् ॥ - सर्वमेव च संयुक्तमनुपूर्वं च निक्षिपेत् ॥ ४६ ॥ . वसो मैत्रे मुहूर्ते च बोधयेज्जातवेदसम् || काष्ठैः पलाशकैश्चापि संयुक्तोदुम्बरैस्तथा ॥ ४७ ॥ ज्योतिः संजनयेत्तत्र: पावकं जुहुयात्ततः || महत्वोदकपात्रं च मोक्षयेद्धव्यवाहनम् ॥ ४८ ॥ १ क. थावजननावधिः । ७०२ पालकाप्यनिविरचितो- [ ४ उत्तरस्थाने- अदिते नमस्तेऽनुमते नमस्ते देवसवितुर्नमस्ते || उत्तिष्ठा विध्वस्य स्वभीतं चरितं मया ॥ ४९ ॥ विबोधपत्यम्सरसो बहवस्ताश्च ब्राह्मणाः || पागं च म पृच्छस्व प्रसनो हव्यवाहनः ॥ ५० ॥ श्रु (सु) वेणाऽऽज्यं सहीत्वाऽथ शान्तिर्भवतु हस्तिनाम्, स्वाहा || समिधे स्वाहा, भू स्वाहा, भुवः स्वाहा, स्वः स्वाहा, भूर्भुवः स्वः स्वाहेति ॥५१॥ बुद्धौ बोधय भूतानि ब्राह्मणं वाऽमितौजसम् || सहस्साक्षं भूपति च कुबेरं वरुणं यमम् ॥ ५२ ॥ विष्णुं चैव महात्मानं तथा नारदपर्वतौ ॥ उद्दालं काश्यपं कालं मरीचि भृगुमेव च ॥ ५३ ॥ ऋषिमुख्यानमिष्यामि सर्वानेव कृताञ्जलिः || · आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ५४ ॥ भवन्त्यरोगाश्च गजाः समृद्धिं तद्धि पाजकाः || द्विरदानां प्रयच्छन्तु बलारोग्ययशांसि च स्वाहा ।। ५५ ।। पक्षा भूतानि गन्धर्वा ओषध्यश्च दिशां गजाः ॥ आदित्या मरुतश्चैव अश्विनौ च तथा ग्रहाः ॥ ५६ ॥ गजानां संप्रयच्छन्तु वर्णारोग्यपशांसि च || ऐरावतं पुष्पदन्तं कुमुदं वामनं तथा ५७ ॥ पुण्डरीकं नीलवर्ण सार्वभौमं सुतेजसम् || सुप्रतीकं व नागो द्वो पर्वमालिनमेव च ॥ ५८ ॥ महागजास्तथैवान्ये तात्रमस्मे (?) कृताञ्जलिः ॥ आशिं चास्याऽऽहुतिं चैव भूपः स्वस्ति गजे पुनः ॥ भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः || प्रयच्छन्तु च नागानां वर्णाग्यशांसि च ॥ ६० ।। अङ्गिरोजमदी च वसिष्ठं पुलई ऋतुम् ॥ दीर्घं परिवरं चैव पुरुस्त्यं रूपवनं तथा ॥ ६१ ॥ 'वेभ्यः सद्यः स्थितास्त्वापस्तया पर्वतमालिनम् ।। हिमवत्यमुलायापि तथैव कुलपर्वतान् || ६२ ||

  • 'नमस्यामि ' इति भवेत् ।

५९॥ ३६ मजशान्त्यध्यायः ] इस्पायुर्वेदः तथैक सर्वतोऽनन्ताममिष्यामि कृताञ्जलिः || दिशो दश च ये नागाः संतुः काममधिष्ठिताः ॥ ६३ ॥ यूमिधरान्भुजङ्गांश्च तात्रमिष्ये कृताञ्जलिः ॥ S आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ६४ ॥ भवन्त्वरोगाश्च गजाः समृद्धि यान्तु यानकाः ॥ प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ६५ ॥ . सरितश्च नमस्कृत्य चतुरश्च महोदधन् । . - | गङ्गां च यमुनां चैव नर्मदां च महानदीम् ॥ ६६ || गोदावरीं भीमरथी कृष्णां वेणां च निम्नगाम् || | विपाशां च वितस्तां च चन्द्रभागामिलावतीम् || ६७ ॥ तापीं च मनसस्ताप कौशिकी गण्डकीमपि । कुर्वन्तु स्वस्ति नागानां निर्वाणं च रणे तथा ॥ ६८ ॥ आपगाः सरितच स्युर्देशेषु नगरेषु च || आशिं चास्याऽऽद्रुतिस्तेषां भूयः स्वस्ति गजे पुनः ॥ ६९ ॥ भवन्त्वरोगाश्च मजाः समृद्धिं यान्तु याजकाः || | प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ७० ॥ भूमी (मि) धरानभिमतान्महातेजान्महाबलान् || वन्दे वन्द्यान्मुहाभागा ज्युचिर्भूत्वा कृताञ्जलिः ॥ ७१ ।। अनन्तं प्रथमं वन्दे सर्वलोकाभिपूजितम् ॥ ७२ ॥ कर्कोटकं धूमशिखं वासुकिं च महाबलम् || कालिकं चात्र वन्दित्वा बलमुत्पलमेव च ॥ ७३ || हरिं च विद्युज्जिह्वं च कम्बलाश्वतरावुभौ || उभयं च तथाऽऽदित्यं जिह्वां चोपरि लेढि च । ७४ ।। प्रपतन्तैः "श्वापि लाङ्गलेन निषेवते ॥ अणुर्नागो महानागः पञ्चशीर्षो महाबलः ॥ ७५ ॥ नागो मणिमहश्चैव पे चापि धरणीधराः ॥ . कुर्वन्तु स्वस्ति नागांनां निर्वाणं ते रणे तथा ॥ ७६ ॥ अन्तर्भूमौ च ये नागा ये चापि दिशि गोचराः ॥ आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ७७ ॥ . १ क. 'न्तः करैश्चापि । ▶ [ 2. उ . पालकांविभित्रियो — भवन्स्वरोगाम्य गजाः समृक्ति यान्तु बालकाः | संयनाथानांबलारोग्यपक्षांसि च स्वाहा ।। ७८ ॥ उत्तरेण जपेद्वेचः सो(से) मान्यमभिकीर्त्य च ॥ सेमांपति, शक्तिधरं गजाना स्वामिनं मभुम् ॥ ७९ ॥ षष्ठीय क्रौञ्चरपुं षण्मुखं द्वादशेक्षणम् || रतमाल्पाम्बरधरं घण्टाबहिणकुकुटाम् ॥ ८० ॥ त्र्यम्बकं हादशभुजं कार्तिकेयं दुरासदम् || रकप्रतिसरामास्यः पताकावत्सचन्दनैः ॥ ८१ ॥ अर्थसंपादपायसस्वस्तिकादिभिः || तेषां प्रबर्तयेचापि समृद्धे जातवेदसि || ८२ || आशि चास्याऽऽहुर्ति तस्य भूपः स्वस्ति गजे पुनः ॥ भवन्त्वरोगाश्च गजाः समृद्धि यान्तु पाजकाः ॥ ८३ ॥ संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च स्वाहा ॥ पूर्वदक्षिणतो यां च दक्षिणां व दिशं तथा ॥ ८४ ॥ तथाच नैर्ऋत वन्दे पश्चिमां च विशं तथा ॥ वायव्यां चोधरां चैव तथा पूर्वोगाम् ॥ ८५ ॥ ततोष्वं विदिशं बन्ने अदिति देवमातरम् || अपश्य ये दिशचैव ताममस्ये कृताधूलिः ॥ ८६ ॥ आशिं चास्याऽऽहुर्ति तेषां भूयः स्वस्ति गजे पुनः ॥ भवन्त्वरोगाश्र गजाः समृद्धि यान्तु याजकाः ॥ ८७ ॥ संयच्छन्तु नागानां बर्षारोग्ययशांसि च || स्वस्तिकापूपसंपादमधुणाला दधि ॥ ८८ ॥ हिरण्यं च सुवर्ण व वासांस्पभिनवानि च || धोरेमं च सरां चैव वायेषा वरवारुणी ॥ ८९ ॥ मुडमोदनमाख्यं च मत्स्यान्कुलमाष एव च || सर्वमेद्वदुपन्पस्तं ब्रहाणाम प्रोमिमान् ॥ १० ॥ दहाः सर्वे वंददस्य च || प्रयच्छस्व व मागानां बणारीग्यपशांति व स्वाहा # ९१ ॥

  • 'लामान्' इति भवेत् ॥

१ . ६. महणा | · 1 गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । व्यपोहस्व व पापानि इह राज्यं शतं समाः ।। त्वया विसृष्टाः करिणो मनुष्याणां च संगताः ॥ १२ ॥ अविसृष्टं त्वया नापि भोक्तुमर्हति कञ्चन || अपूतिमांसं सा रक्षमुपधापरिवर्जितम् ॥ २३ ॥ अनारूढं हि मनुजैस्त्विममारुह्य कुक्षरम् || गृहाण व पथावस्वं सेनान्ये मद्रमस्तु ते ॥ १४ ॥ • संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि स्वाहा || आदापुधं ताम्रचूडं शतपत्रं मनोरमम् ॥ ९५ ॥ विचित्रपत्रं रक्ताक्षं कुक्कुटं दर्शयामि ते ॥ . . कुकुटं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ १६ ॥ संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च || दंष्ट्राधरं चतुष्पादं पृथिव्यामुग्रदर्शनम् ॥ १७ ॥ करेणुगात्रं रक्ताक्षं वराहं दर्शयामि ते ॥ . वराहं तु गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ १८ ॥ संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ।।

प्रभूतवर्णं लागलं सर्वाङ्गसुसमाहितम् ॥ १९ ॥ धौत मामलकैः पूतैर छागं संदर्शयामि ते ॥ छागमेतं गृहणि त्वं सेनान्ये भद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्णांरोग्ययशांसि च स्वाहा ॥ १०० ॥ सहस्रमूलाव (द)नतं देवराज विलेपनम् || प्रवरं सर्वमूलानामुशीरं दर्शयामि ते ॥ १ ॥ उशीरं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ २ ॥ संमयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा || वैराजर्जा त्विमां भालां सहस्राक्षेण धारिताम् ॥ ३॥ संभूतां पर्वतश्रेष्ठे आहर्ता गन्धमौदनात् || नारायणकृतावासां बलदेवप्रियां शुभाम् ॥ ४ ॥ ग्रहण मालां प्रवरां सेनान्ये भद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्णारोग्पयशांसि च स्वाहा ॥ १०५ ॥ इमाममृतसंभूतां देवतानां मनोहराम् ॥ मीतिसंजननीं देवीं भूतनागनिषेविताम् ॥ ६ ॥ [ 8 उत्तरस्थाने- पालकाप्यमुनिविरचितो- सर्वेषु च प्रवाहेषु क्षेत्रनीराजनांस व ॥ नागानां च प्रवेशेषु या बारुणी स्मृता ॥ ७ ॥ सुरी सुगन्ध सुरसा निशाचरमनोरमाम् || पूजिता देवमनुजैः प्रसन्नां दर्शयामि ते ॥ ८ ॥ वारुणी मे हा त्वं सेमान्ये मद्रमस्तु ते ॥ संप्रयच्छस्व नागानां वर्षारोग्ययशांति व स्वाहा ॥ ९ ॥ मृदा कांस्पवावानि यानि च ॥ वीणा सपाणिप्रणबो(वा) नार्यः परिषदं गताः ॥ ११० ॥ आहती मङ्गलार्थ वै गायन्ते मधुरस्वराः ।। इकरामं दिवसं विजयाय नृपस्य च ॥ ११ ॥ विविधानि च रूपाणि सम्यग्बध्वा हुताशनैः ॥ कृ (की)पमाने (णे) निमित्तज्ञो लक्षयित्वा विनिर्देिशेत् ॥ १२ ॥ इमे. G कृ (क्री ) यमाणं क्षयं याति योऽग्रिश्चिटचिटायते || छिद्रार्थ पुरुषश्चापि बखगन्धस्तथैव च ॥ १३ ॥ अनेकवर्णो भवति अभ्रका कृतिसंस्थितः || होतृदाही च यो बहिर्द्वजानां क्षयमादिशेत् ॥ १४ ॥ (कूजमानस्फुलिङ्गायोऽक्षयं राज्ये विरूपवान् ॥ धूमवान (न) इमवान्नाथ चर्मगन्धसमध यः || ११५ ॥ गोमुखाकृतिसंस्थानो गर्वा स क्षयमादिशेत् ॥ ) अव्यक्तवर्णो दुर्गन्धिर्विप्रकीर्ण शिखोऽनलः ॥ १६ ॥ . क्षिप्रं विनाशयेद्राष्ट्र साम्राज्यं सपुरोहितम् || राज्ञीमरणमेवापि वसागन्धसमोऽनलः ॥ १७ ॥ हीनस्वनश्च दीप्तामिः कुणपस्येव दयते ॥ संबन्धस्याच्छिन्नशिखो इतमाख्याति पार्थिवम् ॥ १८ ॥ श्यामः पापकृतिश्चापि वायसप्रतिनिश्चयः ॥ राक्षः कोश विनाशाय युवराजवधाय ज ॥ १९ ॥ एतद्धि कुरुते वह्निरविधूमाकृतिश्चपः ॥ करे चोरसि दाँही च होतृदाही च यद्भवेत् || १२० ||

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके |

१ क. प्रदेशेषु । २ क. होतृदाहे । ३१ गजशान्त्यध्यायः ] इस्पायुर्वेदः । तत्रार्थहानि जानीपासस्मिनुत्पास पर्श | करीषधूमलंकाश इन्द्रायुधंमुबुद्धिः ॥ २१ ॥ हस्तिनां संक्षयं क्षिप्रं तद्विधौ वहिरादिशेत् || कक्यः कपिसंस्थानमथ, चप्रैसमन्धिकः ॥ २२ ॥ भषनाशं तदाऽऽरूपाति हूयमानो हुसाशनः || हरिद्वारिद्रवर्णाभो वेपमानो यदाऽनलः ॥ २३ ॥ . " 7 • निगडाक्कतिसंस्थानस्तत्र शङ्खानिलाकृति: ।। पाशाकृति निभश्चापि राज्ञो निधनमादिशेत् ॥ २४ ॥ विच्छिन्नद्रवसूर्याणामा कृता रुदितस्वरः ।। > वामनो यस्य गन्धौघधूमः प्रतिनिवर्तते ॥ १२५ ॥ मत्स्यशोणितगन्धस्तु पौ(?) मज्जश्च यो भवेत् || राज्ञस्तत्र वधं दद्याच्छाबमोरिमैभिषक् ॥ २६ ॥ अनुभान्येवमादीनि निमित्तानि च भूपते ॥ प्रासादादिभिरुञ्चाभिः स्त्रीपदकलशाकृतिः ॥ २७ ॥ प्रदक्षिणावर्तशिखोऽस सरबोदधिस्वनः || शङ्खप्रभवमेधानां मेघदुन्दुभिनिस्वनः ॥ २८ ॥ सुवर्ण रजतप्ररूप क्षीरपायसगन्धवान् || शस्त्राणां कवचानां च ध्वजानां च महीपते ॥ २९ ॥ भास्वते तेजसाऽत्यर्थ संग्रामे जयमादिशेत् || प्रहृष्टमनसञ्चैव शुक्लाम्बरधरानपि ॥ १३० ।। ईरयेयुः शुभान्मावांस्तज्येषं जपलक्षणम् || यदा त्वशुभोऽप्रसन्नो व्यवाहनम् ।। ३१ ।। महाभयं विजानीयात्तस्मिनुत्पातदर्शने || सृजन्मूत्रपुरीषो वै निद्राम (?)दुर्मना गजः ॥ ३२ ॥ व्याधितात्तेन भूपेश्च निर्देिशच्छाञकोविदः !! असंभ्रान्तमना पस्तु' निर्गच्छेत्तत्र वारणः ॥ ३३ ॥ यत्रासिद्धिं विजानीया नृपतेर्जयलक्षणम् ॥ ● 'प्रकृति पार्श्वतो वा मतङ्गजः ॥ ३४ ॥ १ क..°धूपसं° १२ क. °कृतीरु° | ३ क. तुल्यौ | ४ क यात्रास्तं । क. पृष्ठतः प्रकृतिर्यश्च पार्श्वतो । पालकाप्यम्मुनिविरचितो- ON •rte aas नवोदकाभिवृष्टाः पृथिव्या गन्धवद्भवेत् || (स्प विजयं विद्याघोत्थानो विघूमतः ॥ १३५ ॥ अनिर्गते राजेनाग" "रणाद्यदि || पशुमंकृष्णो वत्सो वा चापि वा पुरुषर्षभः ॥ ३६ ॥ " विद्याद्रजांनां सु भयं सारोहपरिकर्मणाम् || पुरोहितविनाशाय तं निर्मित्तं विनिर्दिशेत् ॥ ३७ ॥ शान्त्यर्थं तस्य पापस्य विधिमन्यं समाचरेत् || ) ऐरावतं समारुह्य यथेन्द्रेण पुराजितः ॥ ३८ ॥ जयतां पार्थिवाञ्शत्रूंस्त्वामारुह्य यथा रणे । यदि दक्षिणगन्धस्य शस्तं चंक्रमणं भवेत् ॥ ३९ ॥ नागराजस्य नृपतेर्मूलाभं तत्र निर्दिशेत् ॥ शत्रुहानें विजानीयाद्वामकान्ते विपर्यपः || १४० ।। छत्रध्वजपताकानामुल्कानां दर्शनं तथा ॥ [४ उत्तरस्थाने

भेदेन कलशानां च सत्पोत्राणां च छेदने || ४१ ॥ धात्रीघातो विजानीयात्तस्मिनुत्पातदर्शने || तोरणाद्वारमाप्नोति यदि नागो निवर्तते || ४२ || क्रोधाभिभूतः स गजो विनश्यति न संशयः ॥ श्रद्धया तु हविःशेषे पिण्डे भुक्ते यदा गजः ॥ ४३ ।। महाऋभिक्षं जानीयाद्दुर्भिक्षं छर्दनाद्भवेत् || महद्भपं तत्र भवेत्तस्मिन्नुत्पातदर्शने ॥ ४४ ॥ 'सैम: स्निग्धोऽनुनादी च गम्भीरः पण्डितस्तथा || वारणाय पदा शब्दस्तद्भवे जपलक्षणम् || १४५ ॥ भिन्नोऽल्पशब्दो रूक्षश्च भेरीजर्जरनिस्वनः || वादित्राणां पदा शब्दस्तदा न जयकल्पते (?) ॥ ४६ ॥ विस्वरं रचते भूमि: कम्पते स्फटते तथा || • नीराज्यमाने नागेन्द्रे भंतरि त्वन्यच्छति ॥ ४५ ॥ "मिमित्तान्येवमादीनि शुमान्यैव निवेदयेत् || एसेष्वपि च कर्तव्यं शान्तिकर्म निवेशयेत् ॥ ४८ ॥

  • धनुर्द्वयान्तरगतो नास्ति पाठः कपुस्तके ||

१ क समान० । इस्त्यायुर्वेद: ।' आयुर्वेद स्वाध्याये वारणानां समाप्यते || चतुर्थ चोत्तरं स्थानं परिचाराभिसंज्ञितम् ॥ ४९ ॥ यस्त्वित्रं निखिलं वैद्यः शा वेत्ति ससंग्रहम् ॥ यथावत्सपरीवारं प्रापणे न.समुहति ।। १५० ii तस्य राज्ञो गजा नित्यं हस्ते देगा जिगीषुणा ॥ सच योग्यः क्रियां कर्तुं वारणानां भिषम्वरः ।। ५१ ।। ३६ गजशान्त्यध्यायः ] 3 शुभविधिमनुसृत्य यश्चिकित्सां निपुणमतिर्नियतं करोति वैद्यः || स भवति सततं नृपेण पूज्यः कृतमति (?) विबुधः समीक्ष्य नागान् ॥ ५२ ॥ इति राजकुलप्रदिर्श चिकित्सा- मुषिऋषभ: स चकार पालकाप्यः || तनुरुहचरणाय पृच्छते मां सुरपति तोयधनेश्वरोपमाय || १५३ ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने वृद्धोपदेशे उत्तराभिधाने परिवार चतुर्थस्थाने पत्रिंशो गजशान्त्यध्यायः ॥ ३६॥ • परिसमाप्तेषं पालकाप्पविरचिता हस्त्यायुर्वेद संहिता |

  1. धनुश्चिह्नांन्तर्गतपाठः कघपुस्तकयोर्नास्ति।
  2. 'गोधूमशाल्य' इति भवेत् ।
"https://sa.wikisource.org/w/index.php?title=हस्त्यायुर्वेदः-2&oldid=154944" इत्यस्माद् प्रतिप्राप्तम्