हरिस्तुतिः

विकिस्रोतः तः
हरिस्तुतिः
शङ्कराचार्यः
१९१०

॥श्री ॥

॥ हरिस्तुतिः ॥


स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं
 यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।
यस्मिन्दृष्टे नश्यति तत्संसृतिचक्रं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १ ॥

यस्यैकांशादित्थमशेषं जगदेत-
 त्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
येन व्याप्तं येन विबुद्धं सुखदुःखै-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २ ॥

सर्वज्ञो यो यश्च हि सर्वः सकलो यो
 यश्चानन्दोऽनन्तगुणो यो गुणधामा ।
यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३ ॥

यस्मादन्यन्नास्त्यपि नैवं परमार्थं
 दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा
 वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना |
भक्त्यैकाम्यध्यानपरा यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥

प्राणानायम्योमिति चित्तं हृदि रुध्वा
 नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं
 हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥

मात्रातीतं स्वात्मविकासात्मविबोधं
 ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥

यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
 तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥

यद्यद्वेद्यं तत्तदहं नेति विहाय
 स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥

हित्वा हित्वा दृश्यमशेषं सविकल्पं
 मत्वा शिष्टं भादृशिमात्रं गगनाभम् |
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥

सर्वत्रास्तं सर्वशरीरी न च सर्वः
 सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥

सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेत-
 दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥

सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
 स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥

पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं-
 जिघ्रन्बिभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥

जाग्रदृष्ट्वा स्थूलपदार्थानथ मायां
 दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥

पश्यञ्शुद्धोऽप्यक्षर एको गुणभेदा-
 नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥

ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
 विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा
 त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
 शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥

कोशानेतान्पञ्च रसादीनतिहाय
 ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते
 तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥

येनाविष्टो यस्य च शक्त्या यवधीनः
 क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
कर्ता भोक्तामात्र हि यच्छक्त्यधिरूढ-
 स्तं संसारध्वान्तविनाशं हरिमोडे ॥ २१ ॥

सृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं
 व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
सच्च त्यच्चाभूत्परमात्मा स य एक-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥

वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः
 शास्त्रैश्चान्यैः सात्वततन्त्रैश्च यमीशम् ।
दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-
 र्ज्ञातुं शक्यो देव इहैवाशु य ईश ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥

यस्यातर्क्यं स्वात्मविभूतेः परमार्थं
 सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्धिः ।
तज्जातित्वादब्धितरङ्गाभमभिन्नं
 तं संसाारध्वान्तविनाशं हरिमीडे ॥ २५ ॥

दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
 भक्त्या गुर्व्या लभ्य हृदिस्थं हशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं
 तं संसाारध्वान्तविनाशं हरिमीडे ॥ २६ ॥

क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो
 भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
 तं संसाारध्वान्तविनाशं हरिमोडे ॥ २७ ॥


युक्त्यालोड्य व्यासवचांस्यत्र हि लभ्यः
क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।
योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २८ ॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं
यं विज्ञायेहैव स एवाशु भवन्ति ।
यस्मिँल्लीना नेह पुनर्जन्म लभन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २९ ॥

द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः
कृत्वा शक्रोपासनमासाद्य विभूत्या ।
योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३० ॥

योऽयं देहे चेष्टयितान्तःकरणस्थः
सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
इत्यात्मैक्योपासनया यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३१ ॥

विज्ञानांशो यस्य सतः शक्त्यधिरूढो
 बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥

कोऽयं देहे देव इतीत्थं सुविचार्य
 ज्ञाता श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥

को ह्येवान्यादात्मनि न स्यादयमेष
 ह्येवानन्दः प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
 तं संसारध्वान्तविनाशं हरिमीडे ॥३४ ॥

प्राणो वाहं वाक्छ्रवणादीनि मनो वा
 बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥

नाहं प्राणो नैव शरीरं न मनोऽहं
 नाहं बुद्धिर्नाहमहङ्कारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥

सत्तामात्रं केवलविज्ञानमजं स-
 त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामन्ते प्राह पिता यं विभुमाद्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥

मूर्तामूर्ते पूर्वमपाह्याथ समाधौ
 दृश्यं सर्वं नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८॥

ओतं प्रोतं यत्र च सर्वं गगनान्तं
 योऽस्थूलानण्वादिषु सिद्धोऽक्षरसञ्ज्ञः ।
ज्ञाताऽतोऽन्यो नेत्युपलभ्यो न च वेद्य
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥

तावत्सर्वं सत्यमिवाभाति यदेत-
 द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न दृष्टः ।
दृष्टे यस्मिन्सर्वमसत्यं भवतीदं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥

रागामुक्तं लोहयुतं हेम यथाग्नौ
 योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ ।
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥

यं विज्ञानज्योतिषमाद्यं सुविभान्तं
 हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।
भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥

पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो
 भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम ।
इत्यात्मानं स्वात्मनि संहृत्य सदैक-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ हरिस्तुतिः सपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=हरिस्तुतिः&oldid=288177" इत्यस्माद् प्रतिप्राप्तम्