हरिवंशपुराणम्/पर्व २ (विष्णुपर्व)/अध्यायः ०३४

विकिस्रोतः तः
← अध्यायः ०३३ हरिवंशपुराणम्
अध्यायः ०३४
वेदव्यासः
अध्यायः ०३५ →
जरासंधेन स्वविशालसेनया सहितं आगत्वा मथुरापुर्याः संरोधनम्

चतुस्त्रिंशोऽध्यायः

वैशम्पायन उवाच
स कृष्णस्तत्र सहितो रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ।। १ ।।
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः स वनाकरभूषणाम् ।। २ ।।
कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः ।
शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः ।। ३ ।।
ततो नातिचिरात् कालाज्जरासंधः प्रतापवान् ।
आजगाम षडङ्गेन बलेन महता वृतः ।। ४ ।।
जिघांसुर्हि यदून् क्रुद्धः कंसस्यापचितिं स्मरन् ।
अस्तिः प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप ।। ५ ।।
जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे ।
उभे कंसस्य ते भार्ये प्रादाद् बार्हद्रथो नृपः ।। ६ ।।
स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् ।
समाश्रित्य जरासंधमनादृत्य च यादवान् ।
शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः ।। ७ ।।
ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः ।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् ।। ८ ।।
रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि ।
उग्रसेनोऽभवद् राजा भोजवृष्ण्यन्धकैर्वृतः ।। ९ ।।
दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान् नृपः ।
नोदितो वीरपत्नीभ्यामुपायान्मथुरां ततः ।। 2.34.१० ।।
कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् ।
प्रतापावनता ये च जरासंधस्य पार्थिवाः ।। ११ ।।
मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा ।
तमेवानुययुः सर्वे सैन्यैः समुदितैर्वृताः।।१२।।
महेष्वासा महावीर्या जरासंधप्रियैषिणः ।
कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् ।। १३ ।।
कलिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः ।
साकृतिः केशिकश्चैव भीष्मकश्च नराधिपः ।। १४ ।।
पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे ।। १५ ।।
वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि।
अङ्गराजश्च बलवान् वङ्गानामधिपस्तथा ।। १६ ।।
कौसल्यः काशिराजश्च दशार्णाधिपतिस्तथा ।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा ।। १७ ।।
मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः ।
शाल्वराजश्च विक्रान्तो दरदश्च महाबलः ।। १८ ।।
यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् ।
सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः ।। १९ ।।
गान्धारराजः सुबलो नग्नजिच्च महाबलः ।
काश्मीरराजो गोनर्दो दरदाधिपतिर्नृपः ।
दुर्योधनादयश्चैव धार्तराष्ट्रा महाबलाः ।। 2.34.२० ।।
एते चान्ये च राजानो बलवन्तो महारथाः ।
तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् ।। २१ ।।
ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् ।
ऊषुः संरुध्य मथुरां पुरस्कृत्य बलं तदा ।। २२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि मथुरोपरोधे चतुस्त्रिंशोऽध्यायः ।। ३४ ।।