हरिवंशपुराणम्/पर्व १ (हरिवंशपर्व)/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ हरिवंशपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →
पितृकल्पः - भरद्वाजस्य पुत्राणां कथा, योगभ्रष्टपुरुषाणां गतिः, योगसिद्धिअधिकारिणां पुरुषाणां लक्षणं एवं मार्कण्डेयसनत्कुमारसंवादस्य समाप्तिः

एकोनविंशोऽध्यायः

मार्कण्डेय उवाच
आसन् पूर्वयुगे तात भरद्वाजात्मजा द्विजाः
योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ।। १ ।।
अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः ।
महतः सरसः पारे मानसस्य विसंज्ञिताः ।। २ ।।
तमेवार्थमनुध्यायन्तो नष्टमप्स्विव मोहिताः ।
अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ।। ३ ।।
ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः ।
जाताः कौशिकदायादाः कुरुक्षेत्रे नरर्षभाः ।। ४ ।।
हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै ।
ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम्।। ५ ।।
तेषां पितृप्रसादेन पूर्वजातिकृतेन वै ।
स्मृतिरुत्पत्स्यते प्राप्य तां तां जतिं जुगुप्सिताम्।। ६ ।।
ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः ।
ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा ।। ७ ।।
ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः ।
भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम्।। ८ ।।
एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः ।
योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम् ।। ९ ।।
योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन ।
लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः ।
अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि ।। 1.19.१० ।।
याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान्।
नावजानन्ति कृपणान् माद्यन्ते न धनोष्मणा ।। ११ ।।
युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु ।
ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः ।। १२ ।।
नोपभोगरता नित्यं न मांसमधुभक्षणाः ।
न च कामपरा नित्यं न विप्रासेविनस्तथा ।। १३ ।।
नानार्यसंकथासक्ता नालस्योपहतास्तथा ।
नात्यन्तमानसंसक्ता गोष्ठीषु निरतास्तथा ।। १४
प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि ।
प्रशान्ताश्च जितक्रोधा मानाहंकारवर्जिताः ।।१५।।
कल्याणभाजनं ये तु ते भवन्ति यतव्रताः ।
एवंविधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा ।। १६ ।।
स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु ।
ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः ।। १७ ।।
योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् ।
वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव ।।१८ ।।
कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः ।
तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि ।। १९ ।।
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ।
अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत् ।। 1.19.२० ।।
उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे ।
प्रसादात् तस्य देवस्य न ग्लानिरभवत्तदा ।। २१ ।।
न क्षुत्पिपासे कालं वा जानामि स्म तदानघ ।
पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया ।। २२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि पितृकल्पे एकोनविंशोऽध्यायः । । १९ । ।