स्पन्दकारिका विवृत्युपेता

विकिस्रोतः तः




 प्. १)

ओं नमः स्वस्पन्दात्मसंविन्मूर्तये शंभवे ।

अथ स्पन्दकारिकाः

श्रीरामकण्ठाचार्यविरचितविवृत्युपेताः ।

प्रथमो निष्यन्दः ।

दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया
विस्फुरति यः ।
निजो धर्मः शम्भोरनुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति
जयति स्पन्द इति तत् [दिगादिवृत्तयः शक्तावनुद्भिन्नप्रसरत्या तन्मया एव
स्वालक्षण्येन भातुमप्रभविष्णवः शक्तिरपि शक्तिमदौन्मुख्येन
तन्मात्रावशेषा केवलमनुभवितृरूपविस्फुरणमाश्लिष्टा । अत एव
दिगादिकलनया अकलितं चिन्मात्रं वपुः इति प्रथमपादेन शक्तिमान्
परामृष्टः । शेषेण स्पन्दशब्दस्य सार्थकतां प्रकटयितुं
शक्तिमदभिव्यञ्जिका तत्समवायिनी ब्रह्माह्रादादिपर्याया शाक्तविजृम्भणा
परामृश्यते । जयति-पदाभिधेयं सर्वौत्कर्ष्यशालित्वं शाक्ततत्त्वस्य
अवगम्यते । ततश्च तत्समावेशरसपरिभोगविगाहनवतां भक्तिभाजां
भुक्तिमुक्तिसंपत्तिपात्रता विश्वाभिलषणीयता च ध्वन्यते ।] ॥ १ ॥

प्. २)

तज्ज्ञैरदर्शितदिशः स्वयमाविशन्तः केचिन्निसर्गगहनं विषमं भ्रमन्तु

तेनैव यत्पुनरमी हतवर्त्मनान्यान् आकारयन्ति गमनाय महान्भ्रमोऽयम्
[विज्ञजनोपदिष्टसत्संप्रदायमन्तरेण निसर्गगम्भीरं
शैवागमाब्धिमवगाहमानानां वामाख्यशक्तिसंवृतसंविदां
स्वोपज्ञतया संभावनावतां वस्तुतो विना पारतीरलाभं मध्ये
निमग्नप्रायतैव । तदीयदुष्पथे तु भ्रमिमनुभवतां तदनुगानां या
पारदर्शनाय तच्चोदना हन्त तत् चक्षुरुन्मेषमन्धकूपनिपतनम् । अतः
तादृशजनान् पारं लङ्घयितुमयं मदीयो यत्रः इति ।] ॥ २ ॥

नानावादानिलौघाननवसरकृतान्योन्यसंघट्टघोरोद्घातानापादयद्भिः
श्रवणविदलनोद्दामशब्दप्रबन्धान् ।
शास्त्राब्धिः क्षोभ्यते
यैर्विवरणरभसादुद्यदावर्तभीमभ्रान्तिभ्रष्टागमार्थप्लवविधुरमति
-स्तारितोऽर्थी जनस्तैः ॥ ३ ॥

कश्चिद्भिन्नरुचिर्विदन्नपि परं तत्त्वं विपर्यस्यति
द्वेषध्वान्तविरुद्धबुद्धिरितरो जात्यैव चान्यो जडः ।
इत्थं दुर्लभ एव सर्वहृदयग्राही गिरां संग्रहः किंत्वेतेऽद्य विवेकिनः
कतिपये सन्त्यत्र पात्रं सताम् ॥ ४ ॥

प्. ३)

केनापि ग्रथितां प्रसारणधिया कैश्चिद्द्विसूत्रीकृतामेकीकृत्य यथागमं
विरचितां स्पन्दार्थसूत्रावलीम् ।
ईशानुग्रहशक्तिवज्रशिखया विद्धेषु विद्वन्मनोमाणिक्येषु
निवेशयाम्यहमिमां कर्तुं कृतार्थां द्वयीम् [प्रथमं
श्रीवसुगुप्तपादैः सूत्रावलिः द्.ब्धा । तदनु भट्टश्रीकल्लटादिभिः सिद्धैः
संवृतार्थविवृत्या प्रगुणीकृता । अधुना तु सूत्रसंदर्भण-
spandArthasUtrAvalI ekIkRtya saMyojya vRttisaMvAditArthavivaraNaM
kroDIkRtya ca AgamAmnAtaparamArthanirNItyA viziSTaracanayA upetA
parAzaktipAtAkhyacubhyakamaNizikhayA anuviddhAsu sahRdayAnAM
vimalamanoratnajAtiSu nigumpayate | yatparimalasaubhAgyAdicacanayA
sudhAmayasvAmiprAsAdamadhyAruhya
niratizayasukhAnubhUtiranargalavikacitavRttyA surasyate iti |] || 5 ||

yasyonmeSanimeSAbhyAM jagataH pralayodayau |
taM zakticakravibhavaprabhavaM zaMkaraM stumaH || 1 ||

taM zaMkaraM - zreyasaH kartAraM stumaH - prazaMsAmaH | taM kaM yasya
unmeSa-nimeSAbhyAM - zaktiprasarapralayAbhyAM jagato - vizvasya
pralayodayau - vinAzaprAdurbhAvau | atra yathAsaMkhyaM na vivakSitamiti
vakSyAmaH | taM kIdRzaM zakticakravibhavaprabhavaM

p. 4)

zaktInAM vakSyamANasvarUpANAM cakraM - samUhaH sa eva vibhava-
वस्तुसंगतिस्तु कथं (?) - इति विचार्यम् । शंकरस्तावत् नित्यम्
अव्यभिचरदेकस्वभाव एक एव पदार्थः परमार्थसन् - इति प्रकरणस्य अस्य
तात्पर्यं तथानिर्वाहात् तस्य परस्परविरुद्धौ अनित्यौ निमेषोन्मेषात्मकौ
अवस्थाविशेषौ संबन्धित्वेन कथं प्रतिपादितौ (?) कर्तृप्रथया हि
अनया एवं प्रतिपाद्यते - शंकर उन्मिषति निमिषति इति । एवं च
अनित्यावस्थायोगित्वं नित्ये भगवति अनुपपन्नम् तत् कथमुक्तं
यस्योन्मेषनिमेषाभ्याम् इति (?)

अत्रोच्यते - उन्मेष-निमेषशब्दाभ्यां तदुपचरितवृत्तिभ्याम्
इच्छामात्रमेकं शंकरसंबन्धि प्रतिपाद्यते स च तस्य नित्यो धर्मः
स्वभावभूतः तस्य उन्मेष-निमेषशब्दवाच्यत्वं द्वित्वं च

प्. ५)

उपचारात् यतो जगत एव परमेश्वरमायाशक्त्युद्भावितकार्यरूपत्वात् अनित्यस्य
प्रलयोदयसंभवे सति निमेषोन्मेषौ वस्तुतः संभवतः । तौ च
ईश्वरेच्छामात्रनिमित्तकौ इति उदयात्मकोन्मेषहेतुत्वात् ईश्वरेच्छैव उन्मेषशब्देन
प्रलयात्मकनिमेषहेतुत्वात् निमेषशब्देन च उपचर्यते । यथा आयुष्कारणत्वात्
आयुःशब्देन घृतम् । सा च अव्यतिरिक्ता शंकरस्य शक्तिः तदवगम एव च
आत्मैश्वर्यप्रत्यभिज्ञालक्षणसिद्धेर्हेतुः । सा च दिदृक्ष्येव सर्वार्थान् (३ नि.
११ का.) इत्यत्र वक्ष्यमाणन्यायेन सांसारिकपुरुषप्रसिद्धेच्छासादृश्यात्
तदवगमोपायतया इच्छाशब्देन व्यपदिश्यते । यथा हि पुरुषस्य इच्छावस्थायाम्
इष्यमाणः पदार्थः स्वरूपाव्यतिरेकेणैव अवतिष्ठते तथा भगवतः शक्तौ
अनन्तावभासविशेषचित्रं जगत् मनागपि अनुपजातविशेषात् स्वरूपात् अव्यतिरेकेणैव
अवतिष्टह्ते । सेयं परमार्थसती शिवदशा या एवं तद्विद्वद्भिः स्तूयते

प्. ६)

सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥

इति । तथा ईश्वरप्रत्यभिज्ञायाम्

या चैषा प्रतिभा तत्तत्पदार्थक्रमरूपिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥

इति । इत्थम् एकस्या एव पारमेश्वर्याः शक्तेः इच्छा-ज्ञान-क्रियाव्यपदेशः
इदन्तोन्मिषन्मायाशक्तिजनित एव यतः शिवदशामेकां मुक्त्वा मायाशक्तिः सर्वत्र
कृतपदा यद्वशात् एकस्मिन् शिवतत्त्वे परमार्थसति सदाशिवादि-
ni0 14 kA0) ityAdizlokavyAkhyAnAvasare pratipAdayiSyate | sA evaMlakSaNA
pAramezvarI zaktiH svalIlollAsitasya jagato'vasthAdvayahetutvAt dvitvenApi ca upacaritA |
tena idamatra prathamazlokapUrvArdhe tAtparyam - yasya icchAmAtreNa jagataH
pralayodayau taM stumaH | tacca yathAsaMkhyam atra mukhyayA

p. 7)

vRttyA nApekSaNIyam unmeSeNa udayo nimeSeNa pralayaH - iti tu arthasaMkhyA
samavaiti | etacca icchAmAtram unmeSanimeSau - ityetAvattAtparyaM pratipAdayituM
svayaM vRttikRtA bhaTTakallaTena vyAkhyAtam

saMkalpamAtreNa

iti | ye tu yathAsaMkhyasamarthanAnurodhAt yasya unmeSe kriyAzaktipratisaMhArAt
svarUpavikAse jagataH pralayo vinAzaH nimeSe prasRtakriyAzaktitvAt
svarUpasaMkocarUpe jagataH udaya udbhavaH iti vyAcakSANAH zaMkarasyaiva
pAramArthikau unmeSanimeSau dharmatvena pratipAdayanti te ca kAlpanikameva arthaM
paramArthatvena pratipadyamAnAH tathA darzanasya asya antaraM nanu praviSTAH
(?) - iti namastebhyaH |

nanu nityAvyabhicaradekasvabhAvasya bhagavataH zaktirapi tAdRgeva pratipAditA
tayorabhedAbhyupagamAt | tat kathaM vyAkhyAtaM zaktInAM cakramiti (?)
atra brUmaH | nanu idameva tat niratizayam

p. 8)

aizvaryam Izvarasya iha vivakSitaM yat sarvatra aham - iti
svarUpaparAmarzamAtrAvyabhicAre'pi niravadhivijRmbhamANavicitrAvabhAsakhacitaM
trailokyAlekhyam idam ullikhatiH ittham ullikhyamAnamapi etat paramArthataH
parAmRzyamAnaM tatsvabhAvAt manAgapi ca yat na bhidyate |

yathoktam

paramezvaratA jayatyapUrvA tava sarveza yadIzitavyazUnyA |
aparApi tathaiva te yayedaM jagadAbhAti yathA tathA na bhAti ||

iti | anyatrApi

likhate jagattritayacitramadbhutapratibhAparisphuritazaMsi te namaH |
susitaikasUkSmanijazaktivartikAracitAvabhAsazatazobhi zaMbhave ||

iti | etacca evaMvidhaM zAMkaramaizvaryaM
tadanugrahagrastasamastamAyAtamastvaprakAzitaparamArthAnAM svasaMvedyameva
suprabuddhAnAM mahAtmanAm | IzvarazaktipAtaprabodhitAnAM tu samyak
upanatasadgurUpadezakrameNa

p. 9)

abhyasyatAM pratyAsannasvAnubhavam | aprabuddhAH punaH anupadezyA eva iti | etadeva
iha purastAt pratipAdayiSyamANam | tat evaMvidhe sthite zaMkarasya pAramaizvarye yA
imAH paramAdbhutamAyAzaktivazAt cidacidbhedena dvividhA api avAntarabhedAt
aparyantA bhAvavyaktayaH sA paramezvarasya svarUpAt abhinnA zaktirekaiva tAttvikI
idamiti parAmarzabhedamAtrajanmanA tu nAnAnAmarUpavibhaktabhAvabhedena
avabhAsamAnA satI bahutvena vyapadiSTA zaktInAM cakram - iti | zaktizabdena ca
bhAvavyaktInAM vyapadeze paramezvarAt zaktimato bhedAbhAvapratipAdanameva
prayojayam | etA eva vibhavaH aizvaryamaIzvarasya tAbhireva tasya itthaM
vibhavanazIlatvAt | yathoktaM pAramezvare

saktizca zaktimAMzcaiva padArthadvayamucyate |
zaktayo'sya jagatkRtsnaM zaktimAMzca mahezvaraH ||

p. 10)

iti | evaM ca svazaktibhUtasya asya vibhavasya asau prabhavaH - utpattikAraNaM na tu
svarUpavyatiriktasya anyataH kutazcit labdhAtmanaH atazca yasya ityAdinA
prathamazlokapUrvArdhena zaMkarasya jagatkAraNatve pratipAdite'pi
zakticakrAtmakasvaizvaryabhUtajagatprabhavatvalakSaNavizeSapratyAyanaparam kdam
tam ityAdinA zlokAparArdhena vizeSaNaM na punaruktam | etadeva vRttikRtA
vyAkhyAtam

vijJAnadehAtmakasya zakticakraizvaryasya
utpattihetutvam * * * * * * * * (?) |

ityAdinA | vijJAnadeho - vizuddhasaMvinmAtramUrtiH mahezvaraH sa AtmA -
svabhAvo yasya zakticakrAtmana aizvaryasya - iti hi tasya artho'bhimataH | kiM ca yasya
evaMvidhadharmAvyabhicAraH sa paramezvaro vyAkhyAsyamAnArthena zaMkarazabdena
iha pratipAditaH |

p. 11)

sa ca Atmaiva nAnyaH - iti yattacchabdopalakSitavAkyopanibandhaH sUcayati yataH
zlokapaJcAzatprapaJcitaprakaraNArthaparyAlocanayA tasyaiva
proktavizeSaNAvyabhicAraH paryavasyati | etadeva vRttikRtA darzitam anena
svasvabhAvasyaiva zivAtmakasya

iti vyAcakSaNena svasya - AtmanaH sva - AtmIyo bhAvaH - svarUpaM
svasvabhAvaH - iti hi tasya vigraho'bhipretaH | tat asya Adyazlokasya ayaM
tAtparyArthaH prakaraNanirvAhyavastupratijJAbandharUpaH yat - paramezvaraH
icchAmAtreNa jagataH pralayodayau vidadhAti labdhasthitikamapi jagat
tacchaktivibhUtirekaiva mAyAvazAt tu nAnAtvena avabhAsate - iti | idameva
arthadvayam atra prakaraNe vistAryate upapattyupalabdhipradarzanakrameNa | tathA ca -
prathamata eva mAyAvazAt svarUpapratyavamarzasya anullAsAt vedyAt
dehAderavyatirekeNa pratibhAsamAnasyaiva

p. 12)

Atmano vyatirekaH pradarzyate | tato vedyasyaiva jagato vedakAt tasmAt
upalabdhatAttvikasvabhAvAt zaktibhAvena avyatiriktatvam - iti asminneva arthadvaye
upapattyupalabdhI - iti caturniSyandaH spandasiddhAnto'nena zlokena AsUtritaH |
siddhAntatA ca asya siddhasyaiva - na sAdhyasya - Izvaratattvasya anto -
niSThA nizcayaH iti kRtvA yadi vA nAnAsiddhAntoditasya jJAna-kriyA-
इत्यस्यैव सिद्धान्तता । किं च प्रारब्धप्रकरणाविघ्नपरिसमाप्तिप्रयोजनेनापि अनेन
आदिश्लोकेन संबन्धादयोऽपि सूच्यन्ते - इत्यादिशन्ति गुरवः । तच्च सर्वं
शंकरं स्तुमः इत्यत एव वाक्यात् लभ्यते । यतः उपायलक्षणं
श्रेयःशास्त्ररूपं मुख्यतया उपेयलक्षणं च आत्मैश्वर्यप्रत्यभिज्ञारूपं
तदुभयमपि

प्. १३)

शम् इत्यनेन पदेन उक्तम् । तस्य कर्ता शंकरः इत्यन्वर्था इयं संज्ञा
परमेश्वरस्य । अत एतच्छास्त्रात्मकश्रेयसः साक्षात् कर्ता परमेश्वर एव ।
तत्संप्रदायमिमं निबध्नद्भिः कर्तृव्यपदेशोऽधिगतः । एवम् ईश्वरशास्त्रयोः
कर्तृकार्यलक्षणः संबन्धः । अभिधेयमिह शंकरस्वरूपमिति स्तुमः इति पदात्
प्रतीयते । उपादेयवस्तुस्वरूपप्रतिपादनमेव स्तुत्यर्थः - इति हि निश्चितं
विपश्चिद्भिः । अतः शास्त्राभिधेययोः प्रतिपाद्य-प्रतिपादकभावलक्षणः
संबन्धः । प्रयोजनं च आत्मैश्वर्यप्रत्यभिज्ञात्मकं शंकरपदादेव
अवसीयते । परस्यापि हि श्रेयसः कर्तृत्वेन ईश्वर एव व्याख्यातः - इति
अभिधेय-प्रयोजनयोः उपायोपेयभावलक्षणः । संबन्धः । इति व्याख्याताः
संबन्धादयस्त्रयः ।अभिधानमस्य शास्त्रस्य स्पन्द इति । यतः स्पन्दतत्त्वविविक्तये ।
(१ नि० २१ का० २ पा०) इत्यादौ इहैव व्यवहारः । स्पन्द-शब्दश्च अयं
स्वस्वभावपरामर्शमात्रस्य

प्. १४)

नित्यस्य शून्यताव्यतिरेचनकारणभूतस्य तावन्मात्रसंरम्भात्मनः
शक्त्यपराभिधानस्य पारमेश्वरस्य धर्मस्य किंचिच्चलनात् स्पन्द इति अर्थानुगमात्
वाचकत्व्न व्यपदिष्टः । तत्प्रतिपादनहेतुत्वात् शास्त्रमपि इदं स्पन्दशब्देन
अभिधीयते । विषयश्च [अग्र विषयशब्देन उपदेशविषयः अधिकारी निर्दिश्यते
शास्त्रान्तरेषु विषयशब्देनाभिधेयं विवक्षितम् इह तु अभिधेयं व्याख्यातपूर्वम्
।] अस्य
विशुद्धश्रद्धाभक्तिप्रकर्षपिशुनितपरमेश्वरपरशक्तिपातप्रोन्मील्यमान-
samyagupanatadIkSAdisaMskAro guruvacanacodanAmAtrAvazeSasvAtmaizvaryopalabdhiH
tAdRzasyaiva iha upadezyatvena purastAt parigRhItatvAt | iti abhidhAna-viSayAvapi
avagantavyau | vyAkhyAtazca ayamAdizlokaH samastaprakaraNArthopakSepagarbhaH || 1 ||

nannu sura-nara-tiryagAdibhedena pravibhaktatanu-karaNa-

प्. १५)

प्राणभृत्प्रपञ्चस्य सुख-दुःख-क्षुत्तृष्णा-
parasparadUrabhinno yaH svabhAvaH sa kathaM
samanantarapratipAditAdbhutaizvaryazaMkarAbhedena pratijJAtaH yena evaM
vyAkhyAtam (?) yasya evaMpratipAditavizeSaNAvyabhicAraH sa kathaM
zaMkaro mamaiva AtmA (?) - iti ata Aha

yatra sthitamidaM sarvaM kAryaM yasmAcca nirgatam |
tasyAnAvRtarUpatvAnna nirodhosti kutracit || 2 ||

tasya - asya vakSyamANasya tattvasya na kvacit - kasmiMzcit deze kAle AkAre
avasthAvizeSe vA nirodhaH - avacchedaH idanteyattAvyapadezahetuH
vedyavastudharmaH asti - vidyate kuto hetoH (?) anAvRtarUpatvAt -
jAtyAdyabhimAnarUpeNa

p. 16)

malena anAvRtam anAcchAdita. rUpaM yasya tat tathA tasya bhAvaH tattvaM tasmAt | tasya
anAvRtatvopapattipratipAdanAya vizeSaNamAha yatra sthitamidaM sarvaM kAryaM
yasmAcca nirgatam - iti | idam iti vedyatayAvasthitaM sarvam iti yatra yatra darzane
yathA yathA parikalpitaM tat azeSaM kAryaM kartradhInasadbhAvaM yatra - yasmin
vedakatvena kartRtvena ca avasthite AdheyasamastapadArthasArthasAmAnyAdhArabhUte
ekasmin sthita. - tena tena pRthivyAdinA ghaTapaTa-gavAdinA vA rUpeNa
labdhapratiSThaM yadantargatasya sarvasya vastunaH prakAzamAnatvAt
svarUpasattAsAdanamityarthaH | nanu sUryAdiprakAzAntargataM ghaTapaTAdidravyaM tena
tena rUpeNa prakAzamAnatvAt sattAm AsAdayati tathaiva sarvamidaM kAryaM yatra sthitam
ityuktam uta anyena prakAreNa (?) ityAha - yasmAcca nirgatam iti -
pradhAnAdikAraNAntaraparihAreNa yasmAt

p. 17)

ekakartRbhUtAt ekasmAt kAraNAt nirgatam udbhUtam | tat ayamatrArthaH - yaH
padArthaH sarvasya idantApannatayA prameyabhUtasya zAstreSu nAnAvibhAgena
saMgRhItasya tattvavrAtasya ekaH prakAzakatvena sthitihetutvAt AdhArabhUtaH
kartRtvAt ca prabhavaH kAraNaM svayaM ca vedyatvasaMsparzAsahiSNutvAt
mAyIyapramAtrantarAviSayabhUto'navacchinnamahimA nirmalacinmAtraikarUpaH sa iha
svasvabhAvazabdenAbhimataH na tu jAtyAdyavacchinnAbhimAnasaMkocitAtmano
mAyAzaktyapahnutasvaizvaryasaMvidaH kAryavargAntaHpAtinaH prANiprabandhasya
svarUpaM svasvabhAvaH | iti yuktam uktam Atmaiva zaMkara iti | tat etat vRttikRtA

kathaM punaH svasvabhAvasyaiva saMsAriNaH zivatvena vyapadezaH iti AkSipya

yatra sthitam idaM jagat yasmAt ca utpannam

p. 18)

iti vivRNvatA pratisamAhitam |

tasya saMsAryavasthAyAm

iti | vRttirevaM boddhavyA - saMsAriNAM tanmAyAvabhAsitajAtyAdyabhimAnA
mAyIyAvasthA tasyAmapi tasya svasvabhAvasya tattvato nirodho nAsti iti || 2 ||

nanu yo'yaM svabhAvAkhya evaMpratipAditaH padArthaH sa kiM kevalAt
AgamAjJAmAtrAt om iti abhyupagantavyaH uta praguNAbhyAm upapattyupalabdhibhyAM
vyutpAdyAbhyAM pratipattigocaratAM netuM zakyaH (?) - iti
saMzayacchedAya zlokAntareNa upapattiM yAM pratipAdayiSyati tadavatAraNArtham
idaM tAvat ucyate - sakalaprakaraNapratipAdyArthatattvalabdhapratiSThayA parayA
prajJayA svasvabhAvasya parAmarzAvasare
ravikiraNaspRSTanIhAranikaraniHsAranazyatsvarUpayA saMprati tu
dvaitamahAmohatimirAtmanA vijRmbhamANayA mAyAzaktyA

p. 19)

AviSTAnAM sarvapramAtRRNAM pAramArthikAt vedakAt svabhAvAt pracyutyeva vedya
eva dehAdau vedakabhAvena ahamiti pratyayaH paramadurbhedasya bhedagranthermUlam |
tatastebhyo dehAdibhyaH tasya ahaMpratyayAtmanaH svasvabhAvasya vyatirecanAya
samanantarapratijJAtasya sarvathA nirodhAbhAvasya upalabdhaye svAnubhavapramANAm
upapattiM prastAvayan Aha

jAgradAdivibhede'pi tadabhinne prasarpati |
nivartate nijAnnaiva svabhAvAdupalabdhRtaH || 3 ||

ataH tasya svabhAvasya na kvacit nirodhaH asti yataH asau nijAt AtmIyAt anupAdheH
svabhAvAt svarUpAt na nivartate nAnyathA bhavati na cyavate iti saMbandhaH | kIdRzAt
svabhAvAt (?) upalabdhRtaH upalambhakAt jJAtuH anubhavituH ityarthaH |
kadA ca na nivartate (?) jAgradAdivibhede prasarpati api jAgradAdinA

p. 20)

yo vibhedo vyatirekaH avasthAnAm anyonyavailakSaNyaM tasmin prasarpati
vijRmbhamANe AdigrahaNAt svapna-suSuptAvasthe gRhyete smRtyAdyavasthAH
svapnenaiva saMgRhItAH tulyarUpatvAt madamUrchAdyavasthAza suSuptena | tatra jAgrat
iti jAgarAvasthaiva zAstreSu prasiddhA yasyAM zrotrAdibhiH indriyaiH zabdAdIn
indriyArthAn gRhNan prasRtazaktiH puruSaH parispandate | svapnaH svApAvasthA
yasyAM svavyApAraparizrAntaH zrotrAdivihAraviratAvapi manasaiva asau viSayAn
parigRhNAti | suSuptaM gADhanidrArUpA sukhasvApAvasthA manovyApArasyApi
vyuparame sati yatra vyatiriktavedyasaMvedanaM tAtkAlikaM nAsti | smRtyavasthA
anubhUtaviSayAsaMpramoSAtmikA svapnasadRzI manasaiva viSayagrahaNasAmyAt |
madaH pAnAtizayajaH cittendriyavRttipramoSarUpo vikAraH | mUrchA
viSAdaviSAdibhojanAdijanitamohAtmA | evamAdivedyagrahaNAbhAvasAmyAt suSuptatulyA

p. 21)

anyA api yAH kAzcanApi avasthAH saMbhavanti tA etAsu eva anarbhavanti | etannimittake
vibhede pravartamAne'pi nijAt upalabdhuH svabhAvAt asau na nivartate | yadi avasthAtmaka
eva ayam upalabdhA syAt tat avasthAvat so'pi vibhidyeta | yAvatA tAsAM vibhede prasarpati
ayaM svabhAvAt avasthAvyatiriktAt na nivartate | iti apizabdasya arthaH | katham etat
pratipadyAmahe - yat avasthAtApi san avasthAsu bhinnarUpAsu prasarantISvapi sa
ekasmAt svabhAvAt na nivartate iti (?) atra hetugarbhaM vizeSaNam Aha -
kIdRzi tasmin prasarpati (?) tadabhinne abhinna ekarUpo
nirvizeSopalabdhRtvamAtreNa lakSaNena yuktaH svasvabhAvo vyApakatvena svayam
anubhUyamAno yatra sa tathA tasmin | avasthAbhede'pi upalabdhRlakSaNasya avasthAtuH
abhedaH -

p. 22)

iti sarvasya atra svAnubhavaH pramANam | tathAhi - yo'ham asvApsaM sa jAgarmi iti
ekAnusaMdhAtRsUtranibaddhatvena svayam anubhUyamAnA jAgarAdayo'vasthAH
prasarpanti | etAbhyazca anyadavasthAntaram Anantye'pi saMsAriNAM jantUnAM na
saMbhavati | ato yathA ekasmin dehe avasthAvyatiriktarUpa upalabdhA vyApaka ekaH tathA
sarvadeheSvapi sa eva eko vyApakaH siddhaH dehabhede'pi tasya
upalabdhRmAtravyatiriktalakSaNAntarAbhAvAt | pratipANi pRthaktvena ahamiti tu
pratyayo mAyIyo na tattvikaH | tadvyudAsArthameva prakaraNArambhaH | so'pi ca
upalabdhRtvamAtram ekaM svalakSaNaM na vyabhicaratyeva | iti svasvabhAva eva zaMkara
- iti samyak upapAditaM svAnubhavAnapahnavinaH prabuddhAn prati | etAbhireva
avasthAbhiH yogazAstraprasiddhAsvapi jAgarAdyavasthAsu tasya abhedaH pratipAdito
veditavyaH |

p. 23)

tAsvapi tasya upalabdhRtvena vyApakatayA avasthAnAt | tAzca saMkSepato lakSyante |
tatra dhyeye arthe cetasA jhagiti pravRttimAtraM jAgarAvasthA dhAraNA iti kvacitprasiddhA
| tatraiva visadRzapratyayaparihAreNa samAnapratyayapravAhaikatAnatAnusaMdhAnaM
svapnAvasthA dhyAnam iti yAm AhuH | krameNa aikAgryAtizayAt
pratyayAntarAsaMkIrNasUkSmadhyeyAbhAsamAtravizeSatA cittasya savedyasuSuptAvasthA
yAM vitarkavicArAnandAsmitAnurUpAnugamalakSaNasya saMprajJAtasya samAdheH
AnandAsmitAmAtrAnugatam avasthAvizeSam AcakSate | yastu

virAmapratyayAbhyAsapUrvaH saMskArazeSo'nyaH (pA0 1 sU0 17 pAtaJjale)

iti kRtalakSaNaH asaMprajJAtaH samAdhiH tat apavedyasuSuptam | sarvAsu etAsu ca
anubhavitRrUpasya vyApakasya ekasya svabhAvasya sattA sthitaiva |

p. 24)

yataH sAlambane tAvat samAdhau vyatiriktavedyasadbhAvAt laukikAvasthAvat vedakasya
upalabdhuH sattvaM sphuTam eva | yatra tu nirAlambanatvAt abhAvarUpatvaM tatra
tatkAlameva vedyAsaMvedanamAtraM na tu vedakasya vedakatvAbhAvaH suSuptAdivat tato
niHsRtasya sA avasthA smartavyatayA vedyatvam ApannA vyApakasya sadbhAvam
abhivyaJjayatyeva | ye punaH vedyasaMvedanasAmarthyAbhAvamAtravyAmohitA
upalabdhAramAtmAnameva asatyaM manyante tAn purastAt pratibodhayiSyati | etat sarvaM
vRttikRtA

jAgradAdinApi bhede pravartamAne na tasya svarUpamAvriyate
ityAdinA granthena sUcayitvA viSazaktidRSTAntena pramANIkRtam || 3 ||

nanu jAgarAdiSu avasthAvizeSeSu svabhAvAt upalabdhuH [upalabdhRrUpAt ityarthaH
|] asau na nivartate svaraya Atmana

p. 25)

upalabdhurjJAnasya bhAvAt svAnubhavarUpAt ekarUpatayA avasthAnAt - iti yat
pratipAditam tat katham (?) yataH tAsu avasthAsu anubhavituH evaMvidhAH
pratyayAH prAdurbhavanti tat yathA - manuSyo'haM brAhmaNo'haM devadatto'haM
yuvAhaM vRddho'haM kRzo'haM sthUlo'ham - ityAdayo dehAlambanAH
sukhito'haM duHkhito'ham - ityAdayo buddhyAlambanAH kSudhito'haM tRSito'ham -
- इति प्रत्यवमर्शप्रत्येयः सुषुप्ताद्यवस्थातः प्रतिबुद्धस्य शून्यालम्बनः
प्रादुर्भवति । त एते देहादयः सर्व एव अनित्याः तदालम्बनश्च अहंप्रत्ययोऽपि अनित्य
एव । इति कथमुक्तम् उपलब्धुः [उपलब्धृताविषयस्य इत्यर्थः ।] स्वभावात्
असौ न निवर्तते (?) इत्यत आह

प्. २६)

अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः ।
सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥

अहं सुखी इत्यादयो याः संविदः ता अन्यत्र वर्तन्ते ततः असौ स्वभावात् एकस्मात् न
निवर्तते - इति संबन्धः । अन्तरङ्गत्वात् मुख्या बुद्ध्यालम्बनाः संविदोऽत्र
निर्दिष्टाः । आदिग्रहणात् तु देहाद्यालम्बनाः संगृहीताः । ताश्च पूर्वं
प्रतिपादिताः । तेन सर्वा एताः संविदः अन्यत्र यथाप्रतिपादिताभ्यः सुखादिभ्यः
अवस्थाभ्यो व्यतिरिक्ते सुखाद्युपलब्धरि वर्तन्ते सरितः सागरे इव तत्र
विगलितान्योन्यभेदा ऐक्येन अवतिष्ठन्ते तादात्म्यम् आपद्यन्ते इत्यर्थः । एतत् च स्फुटं
स्वानुभवसंवेद्यत्वात् सुप्रकटमेव । अतश्च एकैव संवित् उपलब्धृरूपा अहमिति
स्फुरन्ती पारमार्थिकी मायाशक्तिजनिततथाविधस्वभावपरामर्शाभावबलात्
सुखाद्यनित्यवस्तुवेदकत्वेन

प्. २७)

अहं सुखी दुःखी च - इत्यादिना बुद्ध्याद्यवस्थासामानाधिकरण्यम् उपगता सती
संविद इति बहुवचनेन निर्दिष्टा । यदि पुनः सुखादिवेद्यवस्तुसंबन्धात् सुखादिवत्
संविदोऽपि अहं प्रत्ययरूपाः परमार्थत एव बह्वयः स्युः तदा
स्मृतिप्रत्यभिज्ञाद्यनुसंधानं न स्यात् असति च तस्मिन् सर्वव्यवहारोच्छेदः
प्रसक्तः स च नेष्टः ततः अन्यत्र इति निर्दिष्टस्य अर्थस्य विशेषणम् आह - एताः
संविदः कीदृशि अन्यत्र वर्तन्ते (?) सुखाद्यवस्थानुस्यूते सर्वेषु
सुखादिषु सुखदुःखमोहरूपेषु अवस्थाविशेषेषु उत्पादविनाशधर्मकत्वात्
अनित्येषु वेद्यत्वसामान्यात् शब्दादिविषयसमानवृत्तिषु अहमिति उपलब्धात्मकेन
एकेन रूपेण व्यापकतया स्थिते । यतः अहं सुखी दुःखी च इत्येवमादिषु प्रत्ययेषु
उल्लसत्सु द्वौ अर्थौ स्फुरतः । एकः सुखाद्यात्मा

प्. २८)

वेद्यरूपः - स वेद्यत्वादेव घटादिवत् अनित्यत्वेन नानात्वेन च प्रतिपद्यते
अहमिति अपरो वेदकरूपः - स च पूर्वापरावस्थाव्यापकत्वेन
समस्तप्रमातृप्रसिद्धः सकलव्यवहारहेतोः अनुसंधानस्य कर्ता नित्य
उपलब्धृमात्ररूपत्वात् एक एव प्रकाशते । तत् एवम् - यथा जाग्रदादिना हेतुना
विभेदे प्रसर्पत्यपि अयम् अभिन्नस्वलक्षण एक एव तथा
जाग्रदाद्यवस्थान्तर्गतसुखित्वादिप्रत्ययासंतानेन हेतुना विभेदे प्रवर्तमानेऽपि
अभिन्नस्वलक्षण एक एव यतः इहापि योऽहं सुखी जातः स इदानीं दुःखी रक्तो वा स्थित
- इति एकानुसंधातृनिबद्धा एव अवस्थाः प्रतीयन्ते । तस्मात्
अनन्तजन्तुसंतानवर्तिभिः अशेषैः अवस्थाविशेषैः ईषदपि
अनुपजनितोपलब्धृमात्रस्वभावान्यथाभावः स्वयंसिद्धो
नित्यनिरावरणरूपत्वात्

प्. २९)

सर्वत्र अनिरुद्धः तात्त्विकः स्वस्वभाव एव शंकर इति । तत् एतत्

स च अनुस्यूत एव सर्वासु अवस्थासु

इत्यादिना व्याख्याय

स स्वभावः परः स्मृतः ॥

इति सिद्धान्तीकृतं वृत्तिकृता ॥ ४ ॥

एवं स्वस्वभावस्य शिवत्वेन व्यपदेशो युक्त इति उपपाद्य इदानीं तस्य संग्रहेण
लक्षणम् अनुवदन् परमार्थसत्तां प्रतिपादयितुम् आह न दुःखं न सुखं यत्र न
ग्राह्यं ग्राहको न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥ ५ ॥

तत् वक्ष्यमाणविशेषणं वस्तु स्वस्वभावशब्दवाच्यं परमार्थतः तत्त्वतः अस्ति
तद्व्यतिरिक्तं सर्वम् असत्यसद्भावम् इत्यर्थः । किं तत् (?) यत्र न
दुःखं न सुखं न च ग्राह्यं न ग्राहको न मूढभावोऽपि अस्ति । अनेन
सुखादिरूपताप्रतिषेधेन वेद्यत्वम् अस्य प्रतिषिध्यते । द्विविधं

प्. ३०)

हि वेद्यम् - बाह्यम् आभ्यन्तरं च । तत्र आभ्यन्तरं सुखादि
अन्तःकरणवेद्यत्वात् तत् यत्र नास्ति प्रतिपादितविविक्तवेदकैकस्वभावत्वात् तस्य ।
बाह्यं तु शब्दादि वेद्यं तत् ग्राह्यशब्देन निर्दिष्टं श्रोत्रादिबाह्येन्द्रियगृहीतं
हि तत् अन्तःकरणेन सुखाद्यात्मकं वेद्यते तदपि यत्र नास्ति । न हि तस्य रूपं
शब्दादिविषयात्मकत्वेन ग्राह्यताम् आपद्यते । ग्राहकोऽपि मायीयः प्रमाता अत्र
विवक्षितः न तु तात्त्विक उपलब्धृमात्रस्वरूपः तस्य एवं नित्यसत्त्वेन
प्रतिपाद्यमानत्वात् । एवं मायीयो देहाद्यहंकारमयो ग्राहकोऽपि यत्र नास्ति ।
ग्राहकमिति तु पाठे ग्राहकम् इन्द्रियम् इति व्याचक्षते तदपि यत्र नास्ति । एवं
ग्राह्यग्रहणस्वरूपव्यतिरिक्तं ग्रहीतृमात्रस्वभावं यत् तत्त्वं तत् अस्ति इति ।

ननु च एवं सति मूढावस्थैव असौ -

प्. ३१)

इति प्रतिपादितं भवति तस्यां हि सुखादिरूपताभावः । एतत् निराकर्तुम् आह - न
चास्ति मूढभावोऽपि इति - मूढस्य भावो मूढत्वं
वेद्यवेदनसामर्थ्याभावः सोऽपि यत्र नास्ति न विद्यते यतः तस्यापि अवस्थान्तरे
मूढोऽहमासम् - इति प्रत्यवमृश्यमानत्वात् वेद्यत्वं स्थितमेव केवलं
तत्कालमनुपलम्भः । वेद्यत्वसद्भावे च मूढावस्थायाः कथं
वेदकैकस्वभाववस्तुरूपत्वं स्यात् (?) यद्येवं मूढभावोऽपि तत्र
नास्थि तत्प्रतिपत्तिगोचरसमस्तवेद्यवस्तुरूपताप्रतिषेधात् अभावमात्रं तत् - इति
प्रतिपादितं स्यात् । तत्प्रतिक्षेपार्थम् आह - तदस्ति परमार्थतः इति - यत्
एवंविशिष्टतया व्याख्यातं तत् वस्तु परमार्थतः अस्ति सततम्
अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् । यत् पुनः सुखादि तत्
कल्पनामात्रलब्धात्मकं क्षणभङ्गुरं सर्वदा वेद्यमेव वेदकैकस्वभावात्
आत्मनो

प्. ३२)

दूरभिन्नम् । अतो यत् यत् वेद्यभूमिकायां वर्तते तत् सर्वम् असत् अनित्यत्वात् । यस्तु
वेदकः स एक एव परमार्थसन् इत्यर्थः । तत् इदं

तस्य चायं स्वभाव

इत्यादिना ग्रन्थेन वृत्तिकृता व्याख्यातम् ॥ ५ ॥

इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य
समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं
युगलकमाह इदानीम् अस्य परमार्थसत आत्मन एव शिवस्य
समस्तवस्तुसंपादनस्वतन्त्रशक्तित्वप्रतिपादनपूर्वम् उपादेयतमत्वम् उपदेष्टुं
युगलकमाह

यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् ।
सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः ॥

लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् ।
यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥ ६ ॥ ७ ॥

तत् तत्त्वं स्वस्वभावाख्यं वस्तु परमार्थसत्त्वेन अवस्थितं प्रयत्नेन
प्रकृष्टेन यत्नेन सततम् अविलुप्तेन उद्योगेन आदरात् श्रद्धातिशयात्

प्. ३३)

परीक्ष्यं सर्वासु अनुभवदशासु वक्ष्यमाणोपदेशानुसारेण क्रमेण
वेद्यवेदकलक्षणराशिद्वयविभजनपरतया वेदकस्वरूपपरामर्शात् आत्मत्वेन
स्फुटीकार्यम् । यतः तस्य इयम् अधुनैव प्रस्तुतव्याख्याना स्वतन्त्रता
स्वेच्छामात्रादीनसकलकार्यकर्तृत्वरूपा सर्वत्र सर्वस्मिन् देहे दशाविशेषे वा
अवस्थितस्यापि अकृत्रिमा सहजैव न तु उपादानसहकार्यादिकारणान्तरापेक्षिणी -
यतः संसारिणामपि तत्स्वातन्त्र्यमहिम्नैव समस्तव्यवहारसंपत्तिः
मायाव्यामोहवशात् तु सत्यस्वभावपरामर्शाभावात् सर्वः संसारी परतन्त्र इव
व्यवहरति सर्वक्रियासु व्यतिरिक्तकारणापेक्षसर्वार्थसिद्धिकत्वात् - तस्मात्
स्वाभाविकस्वातन्त्र्यप्राप्तये तत् तत्त्वं परीक्ष्यम् न तु
सुखदुःखमोहग्राह्यग्राहकरूपप्रतिषेधात् तत् अवस्तुभूतम् अवगन्तव्यम् इति
उपदिष्टम् । इदानीम्

प्. ३४)

इयम् इति निर्दिष्टां स्वतन्त्रतां प्रतिपादयितुं यच्छब्दविशिष्टं विशेषणं
व्याख्यायते । किं तत् तत्त्वं परीक्ष्यं (?) यतो यस्मात् अयं करणवर्गं
करणानां श्रोत्रादीनां बाह्यानां मनःप्रभृतीनाम् आभ्यन्तराणाम्
इन्द्रियाणां वर्गः त्रयोदशकरणसमूहः प्रवृत्तिस्थितिसंहृतीः लभते
प्रवृत्तिः जिघृक्षितार्थोन्मुखतासमुन्मिषदवस्था स्थितिः
गृहीतार्थविश्रान्त्यवस्था संहृतिः कृतकृत्यत्वात् बाह्यार्थपरित्यागे
स्वव्यापारोपरमः प्रत्यस्तमयावस्था एताः लभते प्राप्नोति । कीदृशः करणवर्गः
(?) विमूढः प्रायशो जडतयैव प्रसिद्धः । कथं लभते (?
bAhyAbhyantaram indriyacakraM pravRttyAdicetanavyApArasamarthaM yatsaMsparzabalAt
bhavati tat tattvam Atmatvena sphuTIkRtaM sat indriyacaitanyApAdanasvAtantryavat
sarvaviSayasvAtantryalAbhAya

p. 35)

kalpate eva ataH parIkSyaM yena abhyAsadazAyAmeva abhivyajyamAne svAtantrye
parazarIrAvezAdikrIDA upapadyate | tat idam

na ca sukhAdirUpo yadA nAsau

ityAdinA

tasmAttattattvaM yatnena parIkSitavyam

ityAdinA ca pRthak vyAkhyAtaM vRttau || 7 ||

nanu kimidam ucyate - tat kiMcit tattvaM parIkSyaM yadvazAt indriyANi
cetanIbhavantIti kila evaM vyavahAro vyavasthitaH - sarvaH kazcit cetanaH pramAtA
dharmAdharmasaMbandhAt icchAkhyena guNena saMyujyamAno heye upAdeye vA
viSayabhUte prayatnavAn bhUtvA tenaiva icchAkhyena guNena karaNavargaM jaDameva
tattadviSayahAnopAdAnAdau prerayati sa ca tatprerito jaDa eva dAtrAdivat svakAryaM karoti |
tat kathamuktam - yataH kAraNabhUtAt amUDhavat

p. 36)

pravRttyAdi labhate iti vyAkhyAtaM ca - yatsaMsparzabalAt eva hetoH
pravRttyAdicetanavyApArasaMpAdanasamartho bhavai (?) ityAzaGkya
yathA eSa karaNavargaH cetanIbhavati tathA saMsAripuruSasya vyavahArapradarzanena
sphuTIkartumAha nahIcchAnodanasyAyaM prerakatvena vartate | api
tvAtmabalasparzAtpuruSastatsamo bhavet || 8 ||

nahi na khalu icchAnodanasya icchaiva nodanaM nudyate anena iti pratodAdi karaNaM tasya
prerakatvena indriyavargaM prati codakatvena asau puruSaH saMsArI pramAtA vartate
avatiSThate | yathA kazcit devadattAdiH kenacit karaNabhUtena hastAdinA jaDaM pratodAdi
prerayati na evam ayam AntaraH puruSaH icchayA jaDaM karaNavargaM svaviSaye
pravartayati api tu AtmabalasparzAt AtmanaH parasya pramAtuH sarvakartuH Izvarasyaiva

p. 37)

svabhAvasyaiva yat balaM sAmarthyaM kAraNAntaranairapekSyeNa
akhilavastusaMpAdanazaktatA tatsparzAt tatsaMparkAt tatsamo bhavet tena
Atmazabdoktena pareNa kartrA tulyaH saMpadyate | idamatra tAtparyam - yatraiva
svasvabhAve sthitvA AtmazabdapratipAditaH paramezvaro jagadidaM
pravRttisthitisaMhRtIH yatheSTaM lambhayituM svatantraH tatraiva sthitvA puruSo'pi
ayaM saMsArI karaNavargaM svaviSaye pravRttyAdi lambhayituM svatantraH tena tatsamo
bhavet iti uktam | tato yathA IzvaraH sarvavyApikAbhyAM jJAnakriyAkhyAbhyAM
zaktibhyAM vizvaM pravRttyAdi prApayan sarvaM jAnAti ca karoti ca tathA puruSaH
tadbalasparzAdeva upajAtajJatvakartRtvasAmarthyo mAyAvazAt niyataviSayAbhyAM
jJAnakriyAzaktibhyAM antarbahIrUpakaraNavargatayA prasRtAbhyAM svaviSayaM
jAnAti ca karoti ca - iti tatsAmyam asya uktam

na ca icchApreraNena karaNAni prerayati

p. 38)

ityAdi vivRtametat vRttau || 8 ||

nanu svavyApAre karaNavargaM pravartayan puruSaH IzvarabhUmikAsAdanAt tadvat
svAtantryam Apnoti - iti tayoH IzvarapuruSayoH abhedaH eva pratipAditaH syAt kathaM
bhedanibandhanam IzvarasAmyaM puruSasya pratipAditaM tasyAM dazAyAm (?

निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः ।
यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ ९ ॥

सत्यम् अस्ति अभेदः तस्याम् अवस्थायाम् अनयोः । किन्तु अयं पुरुषो निजया सहजया
देहाद्यात्मप्रतिपत्तिमूलरागादिरूपया अशुद्ध्या मलेन हेतुना अभिलाषी
क्षणिकसुखलवलुब्धः तयैव च तत्साधनभूतविषयावाप्तिहेतुषु कर्तव्येषु क्रियासु
असमर्थः शक्तिदरिद्रो - यतः इच्छन् अपि अभिमतं न आप्नोति - एवंविधस्य
अस्य यदा यस्मिन्

प्. ३९)

काले क्षोभः प्रत्नियतशरीराद्यालम्बनाहंप्रत्ययात्मा मायीय उपप्लवः प्रलीयेत
कृत्रिमालम्बनोत्तीर्णस्वाभाविकाहंप्रत्ययप्रभाकर्प्रकाशसंपर्कात्
प्रालेयपटलवत् विगलेत् विनश्येत् तदा परमं निरुत्तरं पदं स्थानं स्यात्
सद्भावेन प्रकाशेत - अभेदः आत्मपुरुषशब्दप्रतिपादितयोः परापरयोः
संविदोः तस्यामेव दशायाम् उपलभ्यतया प्रथेत इत्यर्थः । तदेतत् -
स्वस्वभावे प्रतिष्ठानम् इदम् (इति) अनेन श्लोकेन प्रतिपादितम् । उपपाद्यतां
नाम दर्शनान्तरेषु तैस्तैः प्रकारैः अशुद्धिः अस्य पुंसः इह तु एतावत्येव असौ -
ahaMpratyayaH pravartate tAvanmAtranibandhanA hi sarvAH saMsAritvapratipattayaH
tasminneva vigalite svasvabhAvAbhivyaktilakSaNA parA

p. 40)

zuddhiriti | yaduktam

jAte dehapratyayadvIpabhaGge prAptaikadhye nirmale bodhasindhau |
avyAvartyaivendriyagrAmamantarvizvAtmA tvaM nityameko'vabhAsi ||

tathA

nAtmAdhInatve'p vizvaM niyoktuM sarvo hastAdIniveSTe yatheSTam |
bAlo rAjevAtmazaktyaprabodhAt tvayyantaHsthe sarvazaktistu sarvaH ||

iti | tadetat tAvat

sa cAsya

ityAdinA vRttau vyAkhyAtam || 9 ||

nanu pralInadehAdyahaMpratyayalakSaNakSobho nivAtanizcalajaladhivat suprazAntasthitiH
Atmaiva paramapadazabdapratipAditaH tat kathaM tadbalasparzAt puruSaH tadvilakSaNaM
kSobhAtmakameva dharmam AsAdayet yena yukta indriyavargaM pravRttyAdi lambhayan
ahaM karomi ahaM jAnAmi

p. 41)

iti svaviSayaM pratipadyamAnaH kSubhita eva bhavati (?) - iti
anAtmajJAnAM mativibhramabhaGgAyAha

tadAsyAkRtrimo dharmo jJatvakartRtvalakSaNaH |
yatastadepsitaM sarvaM jAnAti ca karoti ca || 10 ||

tadA tasmin yathoktakSobhaparikSayopalakSite kAle AtmanaH asya akRtrimaH
sahajasiddhaH satatamavyatirikto jJatvakartRtvalakSaNo dharmaH guNo'styeveti zeSaH
yato yasmAt avyabhicAriNo guNAt kAraNabhUtAt sarvam akhilam IpsitaM jJeyatayA
kAryatayA avAptumiSTaM vastu sa puruSaH tadA tasyAM dazAyAM
satyasvabhAvasaMbandhalakSaNayogAtmikAyAM na tu anyadA -
dehAdyAlambanAhaMpratItisArasaMsAripuruSadazAyAM jAnAti ca karoti ca | kim uktaM
bhavati (?) - jJatvamupalabdhRtvaM nAma asyAtmano'vyatirikto guNaH
sa ca idantAvaseyasya

p. 42)

vastuno jJeyatayA kAryatayA ca dvaividhyAt dvitvena upacaryate | vastuta ekaiva Izvarasya
svabhAvapratyavamarzarUpA ucyate tAvanmAtrasaMrambharUpatvAt kriyAzabdena ca
udghoSyate | sa ca evaMvidho dharmaH asya vedyatvapratItyupaplavAsaMspRSTe
vedakaikalakSaNe svabhAve sthitasya sarvajJatayA sarvakartRtayA ca vijRmbhate | yat
punaH tAdRksvabhAvapratyavamarzAbhAvAt vedya eva dehAdau
vedakapratyayanibandhanaM jJatvaM kartRtvaM ca tat kRtrimaM parimitaviSayaM ca |
tasmAt Atmano jJatvakartRtvalakSaNAvyatiriktadharmatA svabhAva eva na tu
kSobhAvasthA | tAdRzaM ca AtmabalaM spRzan saMsAripuruSaH
karaNavargapravartanAdinA svaviSaye jJatvakartRtvAbhyAM yujyamAnastatsamo bhavet
- iti yat uktaM tadeva upapannam | tadetat

yatastasminpralInakSobhAtmake kAle

ityAdinA vRttikRt vyAcaSTa || 10 ||

p. 43)

ittham AtmasvarUpam upapattyA vyavasthApya tatpratipattiphalaM pradarzayitum Aha
tamadhiSThAtRbhAvena svabhAvamavalokayan |
smayamAna ivAste yastasyeyaM kusRtiH kutaH || 11 ||

tam iti sarvanAmnA zlokadazakapratipAditamAtmatattvaM pratyavamRzyate | tam
evaMlakSaNaM svabhAvam AtmAnam adhiSThAtRbhAvena sarvazarIreSu sarvAvasthAsu
sarvadA sarvatra anubhavitRmAtreNa sarvam Akramya avasthitatvAt ananyAdhiSTheyaH
ahameva ekaH svatantraH paramezvaraH adhiSThAtA ityevaMrUpatayA avalokan uktayA
upapattidRzA vakSyamANayA ca upalabdhyupadezadRzA pazyan pratyabhijAnan
smayamAna iva vismRtaparapramAtRrUpAtmatattvapratyabhijJAnAt
mAyIyapramAtRsvarUpam asatyamapi itthaM prathamAnaM vimRzan vismayamiva
Apanno ya Aste nirviplavAM sthitim anubhavati tasya evaMlakSaNasya

p. 44)

yoginaH iyaM suprasiddhA dehAdyahaMpratItimAtramUlA kusRtiH
janmajarAmaraNAdidvandvayogAt kutsitA garhitA sRtiH saraNaM
nAnAyonyantarabhramaNaM kutaH (?) - pratipAditakSobharUpAyA
azuddheH hetubhUtAyA abhAvAt asInasya gatiriva nAstyeva ityarthaH | vRttikRtA ca

evaM yataH sarvAnusyUta eva ayamAtmA

ityAdinA vyAkhyAtametat || 11 ||

idAnIM samastavedyadharmavirahitasvarUpasyAtmatattvasyopAdeyatayA
pratipAdanAdabhAva eva prApyatayopadiSTo bhavati - iti manyamAnAn
pratibodhayitumAha

nAbhAvo bhAvyatAmeti na ca tatrAstyamUDhatA |
yato'bhiyogasaMsparzAttadAsIditi nizcayaH || 12 ||

abhAvo vastuzUnyatA bhAvyatAM bhAvanIyatvaM samAdhAvAlambanabhAvaM naiti na
gacchati abhAvabhAvabhAvanayoH parasparavirodhAt bhAvo

p. 45)

hi saMvidviSayatAyogyaH padArtho dhyeyatayA AlambanIbhavitumarhati na punaH na kiMcit |
yathA kvacit upadiSTam

abhAvaM bhAvayettAvadyAvattanmayatAM vrajet ||

iti | bhavatu vAsau dhyAtR-dhyAna-dhyeyavikalpocchedarUpA samAdhyavasthA
yAmabhAva iti manyante vismRtAtmAnaH | na ca tatra tasminnavasthAvizeSe amUDhatA
mUDhatvAbhAvo vidyate yato'bhiyogasaMsparzAt vyutthAnAvasare
tAdRgdazAntarAnusaMdhAnaviSayeNAbhiyogena tatkAlapratyuditenAbhilApena
saMsparzAt saMparkAt tat dazAntaram AsIt abhUdatItam iti nizcayaH adhyavasAyaH syAt |
kim uktaM bhavati (?) - abhAvasamAdhilabdhapratiSTho yogI tato
vyutthitaH san yadi tAmavasthAM nAnusaMdadhyAt tat kathaM labdhapratiSTho'smi - iti
pratyayo'sya syAt (?) asati ca tasmin samAdhivyutthAnayoH

p. 46)

vyatirekAgrahaNam | tasmAt tadAnIM tAdRzIM dazAm aham anvabhavam - iti
avazyaM smaryate | tacca atItatvena smaryamANatvAdeva anityaM sukhAdivat AtmanaH
svarUpaM na bhavati tasya cidrUpasya anubhavitRtvena sarvadA vartamAnatvAt
smartrantareNa smaryamANatvaM na saMbhavati | vyAkhyAtam etat vRttau

na tvabhAvo bhAvanIyaH

ityAdinA || 12 ||

tat sphuTIkartum Aha

atastatkRtrimaM jJeyaM sauSuptapadavatsadA |
na tvevaM smaryamANatvaM tattattvaM pratipadyate || 13 ||

ata AsIt tat iti bhUtatvena abhiyujyamAnatvAt tat abhAvasamAdhisaMjJitaM vastu
kRtrimaM jJeyaM bhAvAbhAvadazAyogitvAt kalpanAkRtam

p. 47)

anityaM boddhavyaM sadA na kAcidasau kAlakalA vidyate yasyAM sA tAdRzI
samAdhyavasthA nityatvena avatiSThate | kathaM kRtrimaM jJeyaM (?) -
संविदधिकरणं तेन तुल्यम् । किमुक्तं भवति (?) - यथा लौकिकी
सुषुप्तावस्था निविडमोहात्मकत्वात् सतोऽपि वेद्यवेदकविभागस्य तत्कालम् अग्रहणे सति
अभावरूपा इव सती प्रबोधकालप्रत्युदितानुसंधानविषयताम् आपाद्यमाना
अतीतत्वेन स्मर्यमाणत्वात् अनित्या तद्वत् अभावसमाध्यवस्थापि अनित्या व्युत्थानसमये
भूतत्वेन स्मर्यमाणत्वसाम्यात् । एतेन सर्वे एवंप्रायाः समाधयः
सुषुप्तावस्थायामेव अन्तर्भवन्ति - इति प्रतिपादितम् न तु पुनः तत् तत्त्वम् इह
उपादेयतमतया उपदिष्टं स्वस्वभावलक्षणं वस्तु एवम् अनेन उक्तप्रकारेण
स्मर्यमाणत्वं प्रतिपद्यते तस्य हि नित्योदितत्वात् सदा वर्तमानत्वमेव । तदेतत्

प्. ४८)

अतोऽभावभावनया समाधिलब्धभूमिकस्यापि

इत्यादिना वृत्तौ विवृतम् ॥ १३ ॥

अथैवं नित्योदितत्वात् सदा प्रकाशमानमपि तत् तत्त्वम् अप्रत्यभिज्ञायमानत्वात्
बन्धहेतुः अतो लब्धोपदेशेन सर्वावस्थासु
वेद्यवेदकरूपतत्त्वद्वयसंगृहीतविश्वप्रपञ्चविभजनपरतया वेदकांशम्
अहमिति सर्ववेद्यस्वरूपोत्तीर्णमेव प्रत्यवमृशताम् आत्मीकार्यम् । - इति
उपदेष्टुं तस्य तत्त्वस्य स्वमायावैभवोद्भासितं द्वैरूप्यं प्रतिपादयितुमाह

अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् ।
कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ १४ ॥

अत्र अस्मिन् इह प्रतिपादिते आत्माख्ये परस्मिन् तत्त्वे अवस्थायुगलं द्वे अवस्थे
संभवतः ।

प्. ४९)

अनेन विविधदर्शनप्रक्रियाप्रबन्धव्यवस्थापिततत्त्वादिभेदात् अपर्यन्तमपि
हेयोपादेयरूपं वस्तु लक्षणद्वययोगात् द्वित्वेनैव संगृह्य प्रतिपादितम्
आनन्त्येऽपि विश्ववैचित्र्यस्य द्वे एव तत्त्वे इत्यर्थः । एक एव तु परमार्थसन् परमेश्वर
आत्मा निरुपम-निष्प्रतीघात - निरुपादाननिजैश्वर्यशक्तिबलाद् द्वित्वेन
आत्मानम् अवभासयन् क्रीडति - इति प्रतिपादयितुम् अवस्थाशब्देन निर्देशः कृतः
एकमेव तत् तत्त्वं द्वित्वेन अवतिष्ठते इत्यर्थः । कीदृशम् अवस्थायुगलं (?
aham iti ekA avasthA svatantrA dvitIyA tu tadviparItA kAryarUpA bhogyA vedyA jaDA
paratantrA tAbhyAM zabditaM kathitam | zabditazabdena anayoH saMjJAmAtrabhedo na
vAstavaH - iti pratipAditam | tataH kAryarUpA

p. 50)

yA iyam avasthA sA prakAzamAnatvamAtralabdhatmakatvAt AtmanaH paramakAraNAt
kartRzabdena vyapadiSTAt prakAzaikasvabhAvAt na bhidyate yataH zakticakrAtmakasya
svavibhavasya prabhavatvena etat tattvaM prAgeva pratipAditam | tatra tasmin itthaMbhUte
avasthAyugale kAryatA kSayiNI kAryarUpAvasthA kSaNabhaGginI yat yat idaM
mukulitatattvaparAmarzatayA kAryarUpatvenaiva avasIyate tat sarvam
udayavyayasaMbandhAt pratikSaNavinazvaram kartRtvaM punarakSayaM
kartRrUpAvasthA nityA nityoditasarvAvasthAvyApakatvopalabdhRtvamAtradharmakatvAt
avinAzi | tadevam ekameva kartAraM jJAtAraM sarvAdhiSThAtAraM satatam Atmatvena
anusaMdadhAno yastiSThati tasya bandhAnupapattiH - iti pUrvazlokena saMbandhaH |
tadetat

avasthAdvayameva

ityAdinA vRttau vyAkhyAtam || 14 ||

p. 51)

nanu yat upalabdhRrUpaM tattvaM tat akSayamityuktaM tacca nopapadyata eva
abhAvasamAdhyavasthAsu upalabhyasvarUpAbhAvAt kathaM tasyAkSayatvam (?

कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते ।
तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ १५ ॥

कार्ये निर्मेये वेद्ये वा वस्तुनि उन्मुखः तस्य तथासंपादने प्रवणो यः प्रयत्नः
कर्तृत्वं (त्वे) सहज उत्साहः स केवलं स एव परं कारणं व्यापारहेतुः
तस्यां दशायां कार्यस्य स्थूलरूपस्य अभावात् लुप्यते अनभिव्यक्ततया आत्मन्येवं
न्यग्भूयेव अवतिष्ठते । तस्मिन् प्रयत्ने तत्कालमेव लुप्ते सति अबुधः
तत्त्वावबोधशून्यो विलुप्तोऽस्मि - इति प्रतिपद्यते नाहमस्मीति भावविलक्षणतया
वस्तु परिछिन्दत एवंविधः प्रत्यय उपपन्नः

प्. ५२)

परिच्छिनत्ति चेत् कर्तृत्वेन प्रथमतरं सन्नेव असौ सिद्धः कथं निषेधस्य
विषयः स्यात् (?) तत् इदम् आयातम् - यथा कश्चित् देवदत्तो
गृहाद्यवस्थितः केनापि आहूतो - भो देवदत्त (?) - इति स
आत्मानम् अपह्नोतुकामः प्रत्याह - नाहमस्मीति एवमुक्ते प्रत्युत स्थितोऽहमस्मि
- इति प्रतिपादितं भवति न त्वसंनिधानम् । तस्मात् अभावसमाध्यवस्थासु
कार्याभावात् करणव्यापारविरतिमात्रेणात्माभावप्रत्ययो भ्रान्तिरेवेति ।
व्याख्यातमेतत् वृत्तौ

कार्यसंपादनसामर्थ्यम्

इत्यादिना ॥ १५ ॥

एनमेवार्थं विशेषयितुम् आह ।

न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ १६ ॥

न तु पुनः तस्य परमार्थसतः परस्य तत्त्वस्य

प्. ५३)

कदाचित् कस्याचिदपि समाध्याद्युपलक्षितायां कालकलायां लोपः स्वरूपोच्छेदः
स्यात् उपपद्येत अन्यस्य तद्व्यतिरिक्तस्य वेद्यरूपस्य अनित्यस्य वस्तुनः अनुपलम्भनात्
अनुभवाभावात् न हि वेद्यं नास्ति वेदकोऽपि नास्ति - इति वक्तुं शक्यम् । कस्य तस्य
लोपो न स्यात् (?) यः अन्तर्मुखोव्यतिरिक्तबाह्यवेद्याभावात् अन्तः
स्वात्मन्येव मुखं ज्ञशक्तिर्यस्य स तादृशो भाव आत्माख्यं तत्त्वं यतः
सर्वज्ञत्वगुणास्पदं सकलवेद्यवर्गवेदकतारूपस्य गुणस्य धर्मस्यास्पदम्
अनन्यसाधारणम् अधिकरणम् । इदमत्र तात्पर्यम् - आत्मनो ज्ञानक्रियाभेदेन
द्विविधा या शक्तिः सा पुरुषावस्थायाम् अन्तःकरणबहिष्करणव्यापारोपरमे सति
केवलस्वात्ममात्राभिमुखज्ञशक्तिमात्रत्वेनावशिष्यते तेन अन्तर्मुखो भाव
इत्युक्तम् । मुखशब्देन च शक्तेः व्यवहारो दृष्टो यथा पारमेश्वरे

प्. ५४)

शैवीमुखमिहोच्यते ॥

इत्यादौ । एवं च व्युत्थानावसरे तादृग्दशान्यथानुपपत्तिसद्भावः । स भावो
बाह्यविषयाग्रहणमात्रव्यामोहैः अभाव इति तैः योगिभिः प्रतिपद्यते न तु सततम्
अविलुप्तज्ञशकेः तस्य भावस्य आत्मविलक्षणवस्त्वनुपलम्भात् कथंचित् लोप
उपपद्यते तदा हि असौ स्वभावमेव अभलगगनतलवत् सर्वतो व्यतिरिक्तं
सर्वव्यापकं चित्मात्ररूपतया अनुभवति केवलं मोहपरवशतया
विस्मृतानुसंधायकस्वात्मरूपः तथा न प्रतिपद्यते । प्रबुद्धस्तु यथा
प्रतिपद्यते तथा उपायं पुरस्तात् उपदेक्ष्यति । व्याख्यातमेतत्

न तु योऽन्तर्मुखोऽन्तश्चक्रारूढ

इत्यादिना वृत्तौ ॥ १६ ॥

इति श्रीराजानकरामकृतायां विवृत्याख्यायां स्पन्दकारिकाटीकायां
व्यतिरेकोपपत्तिनिर्देशो नाम प्रथमो निःष्यन्दः ॥ १ ॥

प्. ५५)

अथ

व्यतिरिक्तस्वभावोपलब्धिर्नाम

द्वितीयो निष्यन्दः ॥

एवं यथाप्रतिज्ञातं देहादिव्यतिरिक्तमात्मतत्त्वं स्वानुभवसिद्धयोपपत्त्या
व्यवस्थाप्य इदानीं तदुपलब्ध्युपायोपदेशावसरे
सुप्रबुद्धप्रबुद्धाप्रबुद्धभेदेन त्रिविधे लोकतन्त्रे कस्तावत् प्रस्तुतोपदेशपात्रम्
(?) - इति विषयव्यवस्थापनाय आह

तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी ।
नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ॥ १ ॥

तस्य यथाप्रतिपादितस्य स्वात्मन एव परमेश्वरस्य उपलब्धिः अनुभवो निर्विकल्पा
प्रतिपत्तिः नित्यं सर्वदा सर्वासु अनुभव्दशासु सुप्रबुद्धस्य सुष्टु प्रबुद्धस्य
देहाद्यहंप्रत्ययदीर्घदुःस्वप्नमय्या

प्. ५६)

मोहमहानिद्रया मनागपि अनावृतसंविदः सिद्धसाध्यस्य सम्यग्दर्शिनः स्यात्
उपपद्यते । कीदृशी (?) सततम् अव्यवधानेन त्रिपदाव्यभिचारिणी त्रिषु
जागरस्वप्नसुषुप्तेषु पदेषु संवेदनभूमिकासु अव्यभिचारिणी अविसंवादिनी
कयाचिदपि अवस्थया अनभिभूतत्वात् अव्यवहितसंनिधिः । एवम् एतस्य सुप्रबुद्धस्य
स्वीकृतस्वात्मैश्वर्यलक्षणपरसिद्धेरिहोपदेशविषयत्वं नास्त्येव
कृतकृत्यत्वात् । अपरस्य तत्समनन्तरस्य द्वितीयस्य प्रबुद्धस्य
परशक्तिपातप्रभातालोकविलुप्यमानमायातमिस्रतया
समुन्मिषद्विशदविवेकचक्षुषः क्षीयमाणमोहवशात्
अविजृम्भमाणमोहोत्साहसंपदः तदाद्यन्ते तेषां जागरादीनां त्रयाणां
पदानाम् आदिभूतं यत् पदं जाग्रदवस्थात्मकं तस्य अन्तभूतं यत्पदद्वयं
स्वप्नसुषुप्ताख्यं तत्र तस्य

प्. ५७)

आत्मतत्त्वस्य उपलब्धिः स्यात् । वृत्तिकृदभिप्रायानुसारेण तदाद्यन्तपदस्य एवं
विग्रहः कृतः यतः

स्वप्नसुषुप्तादौ

इति तेन एतत्पदं व्याख्यातम् । अत्र च आदिशब्देन
स्वप्नसुषुप्तावस्थासंगृहीतस्मृतिमोहाद्यवस्थापरिग्रहः तस्याभिप्रेतः । एवं
च व्याख्यानस्य अयमाशयः -इह द्विविध आत्मतत्त्वस्य उपलब्ध्युपदेशाः
उपक्रान्तो निर्वाह्यश्च एकः सर्वव्यतिरिक्तचिन्मात्रस्वस्वरूपविषयः अपरो
विश्वात्मकतच्छक्तिचक्रविषयः । उभयरूपोपि अयमुपदेशः अस्मिन्
सुषुप्तस्वप्नरूपपदद्वयेऽपि प्रबुद्धस्य प्रायशो नोपयुज्यते पदत्रय इव
सुप्रबुद्धस्य तत्त्वोपलब्धेरप्रयत्नसिद्धत्वात् यत
एतत्पदद्वयवर्तिसंवित्प्रत्यवमर्शमात्रादेव यथाप्रतिपादितपरतत्त्वोपलब्धिः
स्वयमेव तस्य उपपद्यते

प्. ५८)

तथाहि - यदा विगलितसकलवेद्यविकल्पत्वात् निष्केवलां सुषुप्तावस्थां
प्रबोधदशायाम् आत्मनः परामृशति तदा
सर्वोपरागरहितस्वरूपमात्रविशान्तनित्याविलुप्तचेतयितृमात्रस्वभावम् आत्मतत्त्वं
स्वयमेव उपलभते । यदा च तत्तद्विभिन्नस्वकारणविरहेऽपि
स्फुटतरावभासचेतनाचेतनविचित्रभावचक्रनिर्माणमयीं विनिद्रः सन् आत्मनः
स्वप्नावस्थां परामृशति तदा तेनैव दृष्टान्तेन प्रबोधबलात् परमकारणस्य
स्वभावस्यैव परमेश्वरस्य
स्वेच्छामात्रव्यतिरिक्तकारणान्तरनिरपेक्षसर्वकर्तृतारूपं तत्त्वमुपलभते ।
अप्रबुद्धस्य पुनरेतत् प्रयत्नशतैरपि समर्प्यमाणं तुम्बकतोयद्रववत् नान्तः
स्पर्शं करोति । तदेवम् अस्मिन् पदद्वये प्रबुद्धस्य उपलब्धिः स्यात् - इति
प्रतिपाद्यते । परिशिष्टे जाग्रत्तुर्याख्ये पदद्वये

प्. ५९)

सा अस्य नास्ति - इति अर्थात् उक्तं भवति । अतो जागरावस्थायां
शब्दादिविषयग्रहणव्यग्रेन्द्रियव्यापारव्यवहितं तुर्यावस्थायां च लोकोत्तरत्वात्
अत्यन्तापरिचितं स्वयं दुर्लक्षं परं तत्त्वम् इति तदुपलब्धौ तत्र प्रबुद्धोऽपि
उपदेशमपेक्षत एव । यत आह वृत्तिकारः

जाग्रत्तुर्यौ त्वागममात्रगम्यौ

इति ।

तस्य चिद्रूपस्य सर्वगतस्य

इत्यादिना व्याख्यातवान् वृत्तिकृत् एतत् ॥ १ ॥

एवमुपदेशविषयं व्यवस्थाप्य इदानीं पारमेश्वरस्य तत्त्वस्य सर्वव्यतिरिक्तत्वेन
सार्वरूप्येण च द्विप्रकारस्य जागरादिषु चतुर्ष्वपि पदेषु प्रविभागप्रतिपादनायाह

ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।
पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ॥ २ ॥

प्. ६०)

विभुः व्यापक ईश्वरश्चिन्मात्रमूर्तिरात्मा पदद्वये जागरस्वप्नाभिधाने परमया
अत्यद्भुतरूपत्वात् सर्वातिशायिन्या शक्त्या निजेन सामर्थ्येन युतः सहितो भाति चकास्ति
प्रकाशते । कीदृश्या शक्त्या (?) ज्ञानेज्ञेयस्वरूपिण्या ज्ञायतेऽनेन
इति ज्ञानं बाह्याभ्यन्तरं करणचक्रं ग्रहणात्मकं ज्ञप्तिमात्रं वा ज्ञेयं
ग्राह्यं शब्दादि सुखादि च विषयजातमनन्तविशेषं तदेव रूपं विद्यते यस्याः सा
तथा तया । किमुक्तं भवति (?) - परमेश्वर एव स्वमायावशात्
नानाक्षेत्रज्ञरूपतयावभासमानः स्वामेव अव्यतिरिक्तां परां शक्तिं
ज्ञानज्ञेयभावेन अवभासयन् जागरस्वप्नदशाव्यवहारमुद्भावयति एतदेव च
अस्याः शक्तेः पारम्यम् - यत् स्वस्य वैभवस्वरूपस्य
प्रकाशमानतामतिरोदधती ज्ञानज्ञेयमयानन्तरूपतया स्फुरति । भिन्ने तु
अभेदाप्रथनमात्रप्राणे

प्. ६१)

मायातमसि विगलितज्ञातृज्ञानज्ञेयविभागविभ्रमम् एकमेव परमार्थसत्
चित्प्रकाशैकरूपं तादृक्स्वभावानुभवितृतामात्रधर्मलक्षणशक्तिकं
तत्त्वमिष्यते यत आह तदन्यत्र तु चिन्मय इति । तस्मात् उक्तरूपात् पदद्वयात् अन्यत्र
अपरत्र सुषुप्ततुर्याभिधाने पदद्वये चिन्मयो विभुर्भाति चेतयत इति चित्
उपलब्धृस्वभाव आत्मा ईश्वरः तन्मात्रप्रकृतिः तयोः
पदयोर्व्यतिरिक्तवेदनीयाभावात् निष्कलस्वात्ममात्रविश्रान्तशक्तिरीश्वर एव
प्रकाशत इत्यर्थः । ननु जागरस्वप्नयोर्ज्ञानज्ञेयमयत्वेन
सुषुप्ततुर्ययोश्चिन्मयत्वेनैव प्रकाशनाभेदात् पदद्वयमेव तत्कथं
पदचतुष्टयम् इति (?) अत्र उच्यते जागरस्वप्नपदार्थानां
स्थैर्यास्थैर्यप्रतिपत्तिविकल्पकृतोऽस्ति भेद इति तत्पदद्वयम् यतः ईश्वरपरिकल्पितः
सर्गो जागरावस्थाया दृढत्वेन

प्. ६२)

प्रतिपद्यते स्वप्ने तु अदृढत्वेन क्षेत्रज्ञपरिकल्पित इत्यनयोः पदयोर्भेदकारणम् ।
सुषुप्तावस्थायां तु सदपि चिन्मात्ररूपं तत्त्वं
मोहवशादहमित्युपलब्धृचमत्कारविरहात् असदिवाभाति तस्यैव तु तत्त्वस्य
परमार्थसत्तया आत्मत्वेनोपलब्धिस्तुर्यपदे - इत्ययं सुषुप्ततुर्ययोर्भेदः । तेन
चत्वार्येव पदानि विश्व-तैजस-प्राज्ञ-तुर्यादिसंज्ञाभिः
शास्त्रान्तरेष्वपि प्रसिद्धानि ।

ज्ञानज्ञेयभेदेन द्विरूपम्

इत्यादिना व्याख्यातमेतद्वृत्तौ ॥ २ ॥

इदानीमुक्तेन प्रकरेङ् प्रबुद्धस्यैव उपदेश्यत्वमुपक्रान्तं दृढयितुम्
अप्रबुद्धानां च तत्प्रतिषेद्धुं श्लोकत्रयमाह

गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभाः सततं स्युर्ज्ञस्यापरिपन्थिनः ॥ १३ ॥

प्. ६३)

अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः ।
पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ ४ ॥

अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।
जाग्रदेव निजं भावमचिरेणाधिगच्छति ॥ ५ ॥

अतः प्रस्तुतव्याख्यानश्लोकत्रयनिर्दिष्टात् हेतोः जाग्रदेव प्रबुद्ध एव निजं भावम्
आत्मीयां पारमार्थिकीं सत्ताम् अचिरेण अल्पीयसा कालेन अधिगच्छति सम्यग् उपलब्ध्या
स्वीकरोति । एवकारेणाप्रबुद्धं व्यवच्छिनत्ति । कीदृशः सन्नधिगच्छति
(?
उपचरितसामान्यविशेषात्मकतया द्विप्रकारत्वेन व्याख्यास्यमानस्य यत्तत्त्वं
परमार्थः यथाक्रममुपादेयतया हेयतया च निश्चितं रूपं तस्य विविक्तये
विवेकाय पृथक्करणाय एष उपादेयतमः

प्. ६४)

परमकारणभूतस्य सत्यस्य आत्मस्वरूपस्य - अयमहमस्मि अतः सर्वं
प्रभवति अत्रैव च प्रलीयते - इति प्रत्यवमर्शात्मओ निजो धर्मः सामान्यस्पन्दः
तथैते अत्यन्तहेया विशेषस्पन्दा अनात्मभूतेषु देहादिषु
आत्माभिमानमुद्भावयन्तः परस्परभिन्नमायीयप्रमातृविषयाः -
सुखितोऽहं दुःखितोऽहम् - इत्यादयो गुणमयाः प्रत्ययप्रवाहाः संसारहेतवः
- इति विभागाय सततं सर्वासु अवस्थासु अव्यवधानेन उद्युक्तः
उक्तवक्ष्यमाणोपपत्त्युपलब्ध्युपायप्रतिपत्त्यभिव्यज्यमानस्वबलवृंहणत्वात्
अव्याहतोत्साहमध्यवसितः । एतेन प्रबुद्ध एव उपायपरिशीलनैकतानः सन् अचिरेण
स्वरूपमुपलभते नान्यः - इति प्रतिपादितम् । कुतो हेतोः स एवाधिगच्छति नान्यः
(?) इत्याह - गुणादिस्पन्दनिःष्यन्दा इत्यादि यतो
गुणादिस्पन्दनिःष्यन्दा ज्ञस्यापरिपन्थिनः स्युः इति संबन्धः । स्पन्दानां
क्षेत्रज्ञज्ञानादिशक्तीनां

प्. ६५)

निःष्यन्दा नानार्थौन्मुख्येन प्रसृताः प्रवाहा भिन्नाः प्रत्ययाः
स्पन्दनिःष्यन्दाः गुणा आदयः प्रथमे प्रधानं येषां ते गुणादयः
सुखाद्यात्मकत्वेन सत्त्वादिमयाः गुणादयश्च ते स्पन्दनिःष्यन्दा - अहं सुखी
दुःखी मूढः - इत्यादयो ज्ञानभेदाः । किंरूपाः (?)
सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सामान्यस्य
सर्वव्यापकस्यान्तर्लीनानन्तविशेषस्पन्दस्य परस्य शक्तिस्फुरितस्य संश्रयात्
सम्यक् अनन्यशरणतया श्रयणाद् भजनाद्धेतोः लब्धात्मलाभाः लब्ध आसादितः
तेन तेन भिन्नेनाकारेण आत्मनः स्वस्वरूपस्य लाभ उदयो यैस्ते तथाविधा
गुणादिस्पन्दनिःष्यन्दाः ज्ञस्य
परमेश्वरानुग्रहोदितहेयोपादेयप्रत्ययप्रमातृभावस्य सामान्यस्पन्द एव
परमेश्वरमुख्यशक्तित्वेन

प्. ६६)

प्रतिष्ठितनिर्विकपप्रतिपत्तेः सुखाद्युपाध्युपरागजनितान्योन्यभिन्नरूपेभ्यो
विशेषस्पन्देभ्यो व्यावृत्तस्वशक्त्यभिमानस्य
उक्तवक्ष्यमाणयुक्त्यभ्यासनित्योद्योगेन विजिगीषमाणस्य अपरिपन्थिनः स्युः
स्वबलाविर्भावात् प्रतिहतस्वभावावरणसामर्थ्याः सन्तः अप्रतिद्वन्द्विनः
संपद्येरन् परतत्त्वोपलब्ध्युत्साहं निहन्तुं न प्रभवेयुरिति यावत् । इदमत्र
तात्पर्यम् - ये केचन यस्य कस्यचिन्मायीयस्य प्रमातुः सुखाद्यात्मकत्वात्
गुणमयाः स्पन्दनिःष्यन्दाः प्रत्ययसंधानाः प्रसरन्ति ते सर्वे एकमेव
सामान्यस्पन्दमाश्रित्य तं तमात्मानं प्रतिलभन्ते प्रबुद्ध एव तु
तदुदयाभिज्ञप्रज्ञापात्रम् अतस्तस्य नित्योद्योगिनः सतः एते प्रयोगिनो भवितुं न
प्रभवन्ति । ये

प्. ६७)

त्वप्रबुद्धाः तैरेते दुर्निवारप्रसराः इत्याह - अप्रबुद्धधियस्तु इत्यादि -
अप्रबुद्धा पारमेश्वरपरानुग्रहविरहादविगलितगाढाज्ञाननिद्रा धीः प्रज्ञा
येषां ते तथा तान् पुनरमी यथाव्याख्याता गुणादिस्पन्दनिःष्यन्दा घोरे
विभीषिकाशतसंकुलत्वाद् दारुणे अत एव दुरुत्तारे दुर्लङ्घ्ये संसारवर्त्मनि जन्मादि
प्रबन्धमार्गे पातयन्ति तत्रानवरतं भ्रामयन्ति । कीदृशाः सन्तः (?
स्थितिर्निर्विकल्पप्रतिपत्तिप्रभवा सुस्थिरा प्रतिष्ठा तस्याः स्थगने सद्य एव आच्छादने
उद्यता गृहीतोद्योगाः प्रतिपक्षभूतस्य प्रबोधस्याभावात्
लब्धप्रसरत्वादेवमुपचरिताः । किम् उक्तं भवति (?) - यथा
कांश्चित् राजादीन्

प्. ६८)

प्रमादित्वाद्यवस्थासत्त्वात् सदपि सैन्यादिस्वसामर्थ्यं सत्त्वेनाप्रतिपद्यमानान्
अन्तरप्रेक्षिणो विपक्षाः स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति आ
स्वसामर्थ्यसद्भावप्रतिपत्तेः । एवमप्रबुद्धस्य सर्वकर्तृत्वादिलक्षणं निजं
महिमानं सामान्यस्पन्दरूपं विद्यमानमपि अप्रतिबुद्ध्यमानस्य
सर्वकार्यपरतन्त्रं देहादिसर्गमेवात्मत्वेनावगच्छत एते लब्धप्रसराः
सुखितोऽहम् इत्यादयो गुणप्रधानाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थितिं
व्यवधाय संसारमेवासादयन्ति आ प्रबोधप्राप्तेः - इति प्रबुद्धा
एवास्योपदेशस्य विषया नाप्रबुद्धाः । तेषां हि कथंचिद्
गृहीतमप्युपदेशवचनं निश्चायकप्रतिपत्तिशिथिलप्रज्ञत्वान्नान्तर्विश्राम्यति ।
यथोक्तं केनापि

ज्ञेयत्वमप्युपगता हृदये न रोढुं शक्ताः प्रमूढमनसामुपदेशवाचः ।
आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ॥

प्. ६९)

इति । तत्र

जाग्रदवस्थायामेव

इति वृत्तिग्रन्थः प्रकृतानुसारेण प्रबुद्धावस्थायाम् - इति बोद्धव्यम् । यदि वा
सततोद्युक्तपदेन प्रबुद्धस्वीकारे सति सततोद्युक्तः प्रबुद्धो
वक्ष्यमाणोपदेशक्रमेण जाग्रदवस्थायां व्यवहारदशायामेव निजं
भावमधिगच्छति - इति व्याख्येयम् । व्याख्यातमेतत् श्लोकत्रयं वृत्तौ
विभागेन

अतः सततं सर्वकालं यः करोति

इत्यादिना । तथा

गुणस्पन्दस्य सत्त्वरजस्तमोरूपस्य

इत्यादिना । तथा

स्वल्पबोधांस्तु

इत्यादिना ग्रन्थेन ॥ ३ ॥ ४ ॥ ५ ॥

एवं प्रबुद्धस्यैव जागरतुर्यपदयोरुपदेश्यत्वे व्यवस्थापिते
सर्वशरीरिसाधारणजाग्रद्वृत्त्यन्तरलीनामेव तावत्परतत्त्वोपलब्धिमुपदेष्टुमाह

अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ ६ ॥

प्. ७०)

सामान्यविशेषभेदेन प्रतिष्ठिताप्रतिष्ठितरूपत्वात् स्पन्दस्य द्वैविध्ये स्थिते
उपादेयः प्रतिष्ठितः स्पन्दः तत्र पदे उपलभ्यते इति संबन्धः । यः
प्रतिष्ठितश्चलत्वव्यपदेशहेतुः
सुखित्वाद्यनित्यविशेषस्पन्दाविषयत्वादप्रकम्पस्थितिः स्वभावमात्राधारः
सामान्यरूपो मुख्यः स्पन्दः प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मः
स तत्र तस्मिन् अधुनैव निर्दिश्यमाने पदे उपलक्षणीयः । कस्मिन् (?)
यत्पदम् अतिक्रुद्धो गच्छेत् प्रत्यग्रक्षत-दारुणोपद्रव-द्विषद्दर्शनादिना
तीव्रतरकोपाविष्टः तज्जन्यविकारावस्थायाः प्रागेव झटिति जातमात्रक्रोधो यत्पदं
यां भूमिकां गच्छेत् मनसा आसादयेत् तथा अतिप्रहृष्टो यत्पदं गच्छेत्
मृतप्रत्युत्थितप्राणसमप्रमदादिदर्शनादिना प्रहृष्टः प्रकृष्टेन
परमेणातिशयेन हृष्टः प्रमुदित आनन्दनिर्भरः तथैव उत्पन्नमात्रहर्षो
यत्पदं गच्छेत् तथा किं करोमि इति

प्. ७१)

मृशन् यत् पदं गच्छेत् क्रुद्धेन राज्ञा रिपुणा वा बलवताभियुक्तस्तत्प्रतीकाराय
कर्तव्यनिश्चयमलभमानः केवलं किं करोमि किमुपायमत्रावलम्बेय - इति
प्रतिपत्तिमूढ एव मृशन् विकल्पयन् निरालम्बनचित्तवृत्तिर्यां
भूमिकामधितिष्ठेत् तत्र प्रतिष्ठितस्पन्दोपलब्धिरित्यर्थः एतेन प्रकारत्रयेण
दुःख-सुख-
एवंविधानि प्रकारान्तराणि संगृहीतानि वेदितव्यानि । तेन अतिक्रुद्धवत्
अशङ्कितेष्टजनविनाशश्रवणादिना कारणेन
अतिशोकाविष्टोऽपिशोकव्यञ्जकास्रुप्रलयादिविकृतेः प्रागेव समुन्मिषितमात्रशोको
यत्पदं गच्छेत् तथा अकस्मात् कुपितकृष्णोरगव्याघ्रादिग्रासगोचरगमनादिना
निमित्तेन अतिभीतः तथैव सद्यः समुद्भूतमात्रभयो यत्पदं गच्छेत्
तथात्यन्तजुगुप्सास्पदपदार्थदर्शनादिहेतुना

प्. ७२)

जातमात्रजुगुप्सो यत्पदं गच्छेत् तत्रापि प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं
भवति क्रोध-शोक-भय-जुगुप्साभेदेन चतुर्विधस्य दुःखराशेः
अतिक्रुद्धशब्देन उपलक्षितत्वात् । तथा
प्रहृष्टवन्निजवीर्यबलसंपत्तिसंभावनादिहेतुना सुदुष्करमपि कार्यं
निर्वर्तयितुं निर्विकल्पमेव उत्सहमानो झटिति यत्पदं गच्छेत् तथैव
अदृष्टपूर्वपरमरमणीयादिपदार्थदर्शनादिना सपदि अतिविस्मयाविष्टो यत्पदं
गच्छेत् तथा कुहनादिना कारणेन उत्पन्नमात्रातिहासो यत्पदं गच्छेत् तत्रापि
प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं भवति हर्षोत्साह - विस्मय-
किंकर्तव्यतामूढवत् दूरत्वादिना दृष्टार्थनिश्चयावधारणाभावात्
संशयाविष्टो यत्पदं गच्छेत् तत्रापि पूर्ववदुपलब्धिः - इत्युपदिष्टं भवति
विस्मरणादिदशासु तत्त्वाप्रतिपत्तिलक्षणस्य

प्. ७३)

बहुविधस्य मोहराशेः किंकर्तव्यतामूढभावेन उपलक्षणात् ।
एवमन्तःकरणव्यापाररूपजाग्रदवस्थाश्रयं परतत्त्वोपलब्ध्युपायमभिधाय
बुद्धीन्द्रियव्यापाररूपजाग्रदवस्थाश्रयस्य अस्य यथा ह्यर्थोऽस्फुटो दृष्टः
(४ नि० ६ क०) इत्यत्र प्रसङ्गाद्वक्ष्यमाणत्वात् संप्रति
कर्मेन्द्रियव्यापाररूपजाग्रदवस्थाश्रयं तं पदं प्रतिपादयितुमाह -
धावन्वा यत्पदं गच्छेत् तत्र इति तत्र तस्मिन्नपि पदे प्रतिष्ठितस्पन्दोपलब्धिः । तत्र
हि इच्छाप्रयत्नज्ञानक्रियादिवृत्तीनां विभागाग्रहणाद् अद्वयेश्वररूपाभिव्यक्तिः
। तथा हि - धावतः प्रतिपदं
पदोज्जिहीर्षोद्धारप्रयत्नदेशावधारणपदविन्यासक्रियादिषु वृत्तिविशेषेषु सत्स्वेव
अनवधार्यमाणविभागत्वात् असत्स्विव संवित् अविभागपरस्वभावमात्रप्रतिष्ठिता
भवति तदा परवश एव पुमानैश्वरं रूपमाविशति । एतदपि
वागादिकर्मेन्द्रियव्यापारोपलक्षणार्थं वेदितव्यम् । तेन धावद्वद्

प्. ७४)

अतिचतुरवर्णस्वरोच्चारव्यग्रवाग्वृत्तिरपि यत्पदं गच्छेत् तथा
वीणावेणुवादनादित्वरिततरव्यापार्यमाणकराङ्गुलिकलापो यत्पदं यच्छेत् तत्रापि
प्रतिष्ठितस्पन्दोपलब्धिः - इत्युपदिष्टं भवति सर्वकर्मेन्द्रियव्यापाराणां
धावत्पदेन उपलक्षणात् । यथा ह्यर्थोऽस्फुटो दृ.ष्त इत्यादिश्लोके
बुद्धीन्द्रियव्यापारगताम् एतामुपलब्धिं दर्शयिष्यति । यद्यपि च सर्वस्य
प्राणभृतः सर्वासु अवस्थासु सर्वेन्द्रियवृत्तयो न अन्तरेण
नित्योदितप्रतिष्ठितस्पन्दप्रकाशपरिस्फुरितसमापत्तिम् उन्मिषितुमेव प्रभवन्ति तथापि
मायाशक्त्युद्भावितभेदावभासबलात् नानात्वेन उल्लसद्भिः अनन्तैः
ज्ञानक्रियाविशेषैः व्यवधीयमान इवासौ प्रतिष्ठितः स्पन्दः प्रबुद्धस्यापि
उपलब्धिगोचरत्वं गमयितुमशक्य - इति तदुपलब्धियोग्याः काश्चिदेव
अतिक्रुद्धत्वादयो दशा उपायत्वेन संगृह्य उपदिष्टाः । एताश्च प्रबुद्धस्य
प्रत्यवमृश्यमानाः सद्यः प्रतिष्ठितस्पन्दोपलब्ध्युपायतां

प्. ७५)

भजन्ते न तु अनुभूयमानाः सा हि अवस्था दुःखादिमय्येव । ततो निष्क्रान्तस्तु
प्रबुद्ध उपदेशबलाद् उपजाततादृशात्मस्वरूपविवेचनक्षमप्रज्ञातिशयः
स्पन्दतत्त्वमनुभवति यदनुशीलनैकाग्र्यात् क्रमेण सुप्रबुद्धपदवीमधिरूढः
सर्वत्र अनुभविष्यति - इति । विवृतमेतत्

तस्य च स्पन्दतत्त्वस्य

इत्यादिना वृत्तौ ॥ ६ ॥

अथ जाग्रद्वृत्त्यन्तर्लीनतुर्यदशागतस्वभावोपलब्धये
श्लोकत्रयमुपायोपदेशमाह तत्र युगलकं तावत्

यामवस्थां समालम्ब्य यदयं मम वक्ष्यति ।
तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥

तामाश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि ।
सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् ॥ ७ ॥ ८ ॥

तां यच्छब्दोपलक्षितवाक्यनिर्दिष्टाम् अवस्थां

प्. ७६)

दशाम् आश्रित्य आसाद्य पुरुषस्य चन्द्रसूर्यौ मनःप्राणौ द्वावपि युगपदेव
अस्तमितः प्रलीयेते । किं कृत्वा (?) तादृग्दशाश्रयणसामर्थ्यादेव
ब्रह्माण्डगोचरं हित्वा यदन्तस्तद्बहिः - इति ब्रह्माण्ड. शरीरं स एव गोचरः
स्वप्रसराधिकरणं तं हित्वा त्यक्त्वा संवेद्यताभावादतिक्रम्येत्यर्थः । केन पथा
अस्तमितः (?) ऊर्ध्वमार्गेण सर्वातिरिक्तेन अलौकिकेन वर्त्मना । तथा च-
- इति द्विधा संसारगोचरैव आलम्बनीयं निजं विषयमतीत्य तस्यां दशायां
मध्यस्थतां प्राप्य स्वकारण एव अस्तमेति तथा सूर्यशब्दोदिता प्राणप्रसररूपा
क्रियाशक्तिः नानानाडीसंचारलक्षणां कुसृतिमखिलां खिलीकृत्य
सामान्यप्राणरूपतामापन्ना लोकातिरिक्तेन पथा स्वपद एव शाम्यति । ततः
सौषुम्नेऽध्वन्यस्तमित इत्याह - सुषुम्नाभिधा शरीरमध्यमध्यासिता या नाडी

प्. ७७)

तदीये अध्वनि परस्याः पारमेश्वर्याः शक्तेः प्रवहणमार्गे प्रशाम्यतः
ज्ञेयकार्योपरागपरित्यागात् परशक्तिरूपतामापद्येते - इति यावत् । कां तां
दशामाश्रित्य (?) इत्याह - यामवस्थां समालम्ब्य
सम्यक्त्यक्तसमस्तवस्तुव्यापृतिस्तिमितसर्वशक्तितया अवलम्ब्य अवष्टभ्य
कस्मिंश्चिदवसरे पुरुषस्तिष्ठति । किं कृत्वा (?) समालम्ब्येति
समालम्बनक्रियापूर्वभाविक्रियान्तरनिष्ठं वाक्यमाह - इति संकल्प्य इति
इत्येवं संकल्पं कृत्वा । कथं (?) यदयं मम वक्ष्यति
तदवश्यं करिष्येऽहम् इति यस्य आज्ञातिक्रमात् सद्य एव प्राणात्ययादिरनर्थः
समापतति सोऽत्र राजादिः अयम् इति निर्दिष्टः अयं यद् वस्तु मम कर्तव्यतंया वक्ष्यति
जल्पिष्यति तदवश्यं सर्वात्मना परिहृतसमस्तान्यकरणीयोऽहं करिष्ये
संपादयामि - इति युगलकस्य वाक्यार्थसंगतिः । इदं तु तात्पर्यम् -
केनचित्कारणेन अवश्यकरणीयवचसा प्रभविष्णुना कारयितव्यवस्तुविवक्षया

प्. ७८)

आक्षिप्तस्य पुंसः तद्वचनशुश्रूषामात्रनिविडावधानत्वात्
समस्तवृत्तिप्रत्यस्तमये सति संवित् तुरीयां दशाम् अवश्यमेवाविशति
तत्प्रत्यवमर्शाभ्यासात् परतत्त्वोपलब्धिः - इति । अत्र ब्रह्माण्डगोचरशब्देन
शरीराकाशस्य चन्द्रसूर्यशब्दाभ्यां मनःप्राणप्रसरयोश्च प्रतिपादनम् ।
प्रयोजनम् अनेन उपदेशेन
प्रत्यभिज्ञापिततुरीयदशाप्रत्यवमर्शाभ्यासकाष्ठाधिरोहिणः प्रबुद्धस्य
निखिलबाह्याभ्यन्तराध्वातिक्रान्तपरमपदविश्रान्तिलाभः - इति । व्याख्यातमेतत्
पृथक् वृत्तिकृता

यां स्पन्दरूपामवस्थाम्

इत्यादिना

तस्य तामवस्थाम्

इत्यादिना च ग्रन्थेन ॥ ८ ॥

ननु एवंविधा दशा सर्वस्य कस्यचित्कथंचित् उपजायत एव तत्किमुपदेशेन -
इत्याह

तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे ।
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥ ९ ॥

प्. ७९)

तदा तत्र तादृशदशाविशिष्टे काले सौषुम्नाध्वशब्दप्रतिपादिते महाव्योम्नि
परमाकाशे समस्तवेद्यव्यतिरिक्तस्वरूपत्वात्
शब्दगुणात्मकभूताकाशस्वरूपवैलक्षण्याच्च महाव्योमशब्दप्रतिपादिते
स्वस्वभाव एव कीदृशे (?) प्रलीनशशिभास्करे
प्रत्यस्तमितसमस्तज्ञानक्रियाप्रसरप्रपञ्चे मूढः
परमेशतिग्मरश्मिपरमशक्त्यंशुस्पर्शाभावाद्
अनिद्राणपशुप्रत्ययनिद्रावसादः सौषुप्तपदवत्स्यात् सुषुप्तावस्थायामिव भवेत् ।
यथा सुषुप्तावस्था प्रलीनाखिलवेद्यप्रपञ्चरूपापि अप्रबुद्धस्य तत्कालम्
अनुभवसामर्थ्याभावात् मोहमय्येव तथा एषा तुर्यदशापि मोहात्मिकैव ।
प्रबुद्धः पुनरीश्वरशक्तिपातप्रभावात् प्रकर्षेण लोकातिरिक्तातिशयेन बुद्धः
प्रत्युदितसम्यग्ज्ञानदृष्टिः तादृग्दशाप्रत्यवमर्शावसरानुभूततुर्याभोगः
अनावृतो देहाद्यवच्छिन्नाहंप्रत्ययरूपेण

प्. ८०)

आवरणेन वियुक्तः स्यात् संपद्येत । तदेतत्

तस्मिन्महाव्योम्नि

इत्यादिना ग्रन्थेन व्याख्यातं वृत्तौ ॥ ९ ॥

एवं देहादिवेद्यवर्गव्यतिरिक्तत्वेन
सर्वदशानुस्यूतोपलब्धृमात्रलक्षणैकस्वभावत्वेन च उपपादितस्य
प्रतिपादितोपलब्ध्युपायस्य स्वात्मन एव शंकरस्य यत्सामर्थ्यं तदेव
अवश्यकरणीयशास्त्रचोदितक्रियासाधनभूतानां मन्त्राणां वीर्यम् - इति
प्रबुद्धमेव उपलब्धतादृगात्मस्वभावं प्रति उपदेष्टुं युगलकमाह

तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥
तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः ।
सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥ १० ॥ ११ ॥

तेन प्रस्तुतव्याख्यानेन हेतुना एते मन्त्रा आराध्यदेवतावाचका वर्णादिसंनिवेशाः
शिवधर्मिणः शिवस्य परमेश्वरस्यानन्यसाधारणः सर्वज्ञत्वादिर्गुणो

प्. ८१)

धर्मः स विद्यते येषां ते तथा शिवादभिन्नस्वरूपा इत्यर्थः । केन हेतुना (?
सामर्थ्यं शक्तिम् आक्रम्य उच्चिचारयिषावस्थायां तदभेदोपपत्त्या स्वीकृत्य
सर्वज्ञबलशालिनः सर्वज्ञस्य शिवस्य बलेन शक्त्या श्लाघमाना सन्तः
अधिकाराय प्रवर्तन्ते यथास्वं प्रतिनियतकार्यसंपादनस्वाम्यार्थ्यं प्रसरन्ति ।
एते हि अनासादितपरमेश्वराभेददशा उत्पादविनाशधर्मकवर्णमात्रात्मकाः
तृणमपि कुब्जयितुमशक्ताः उक्तबलाक्रमणेन तु नियतेतिकर्तव्यतासहाया
दीक्षादिवृश्चिकविषाकर्षणान्तपरापरस्वकार्यसंपादनाधिकाराप्रतिहतशक्तयो
भवन्ति । यद्येवं सर्वमन्त्राणामुक्तबलाक्रमणलक्षणवीर्यसाम्यं तत्
कथमेषां भिन्नाधिकारित्वं सर्वे सर्वार्थसाधनाधिकृताः कथं न भवेयुः
(?) - इत्यत्र परमेश्वरपरिकल्पितनियतिनियन्त्रितत्वमेव

प्. ८२)

हेतुं प्रतिपादयितुमुपमानमाह - कथमेते मन्त्रा नियताधिकाराय प्रवर्तन्ते
साधकानां (?) - देहिनां करणनीव यथा हि
देहादिमात्रानित्यवस्तुव्यवस्थितात्माभिमानानां सर्वशरीरभृतां करणानि
इन्द्रियाणि यतः करणवर्गोऽयम् इत्यत्र प्रतिपादितयुक्त्या परमेश्वरादेव
चेतनत्वापादनहेतुप्रवृत्त्यादिलाभसाम्ये सत्यपि करणानि
तत्परिकल्पितनियतिशक्तिबलात् शब्दादिविषयप्रकाशनमात्रपर्यवसितसामर्थ्यानि
यथास्वं पृथक्पृथगधिकाराय प्रवर्तन्ते न सर्वाणि सर्वस्मै तथैवैते
मन्त्राः साधकानां स्वीकृतपरस्वभावाहंभावप्रतिपत्तीनां
यथानियमिताधिकाराय प्रवर्तन्ते तस्मात् करणवत् सर्वज्ञबलशालिनोऽपि मन्त्रा
नियताधिकारा एव । ततश्च शिवधर्मिणो मन्त्रा यत्कृताधिकाराः सन्तो निरञ्जना
अञ्जनात् वाच्योपरागरूपात् मलात् वर्णादिरूपभावनात्मकाद्वा निष्क्रान्ताः अत एव
शान्तरूपाः शान्तं शुद्धं संविन्मात्रावशेषत्वात्

प्. ८३)

निर्विकारं रूपमात्मा येषां ते तादृशाः सन्तः तत्रैव शिवे परमकारणे
स्वस्वभावे संप्रलीयन्ते तदैक्यमुपगच्छन्ति । केन साकम् (?)
आराधकचित्तेन सह साधकमनसा साकं । तस्यां हि
दशायामभिसम्ध्युपाधिविरहात् स्वाभाविकमात्रावशेषं यत् साधकचित्तं तेन
साकम् । किमनेन तात्त्विकमन्त्रवीर्यं पतिपादितं भवति (?) तदिदं
भवति - मन्त्रचेतसोः उदयास्तमयदशयोः परमकारणात् शिवादभेदः -
इति मन्त्रात्मकतया साधकचित्तात्मकतया च शिवशक्तिरेव
वर्णसंकल्पादिरूपधारिणी उदिता सती संप्रति
अनासादितस्वस्वभावबलस्पर्शप्रतिपत्तीनां साधकानां भेदविभ्रममुत्पादयन्ती
नियतार्थसाधनाधिकाराय पर्यवस्यति । यस्तु यथाप्रतिपादिते स्वस्वभावे एव
सुदृढात्मप्रतिपत्तिः तस्य उदयास्तमयज्ञस्य सर्वमन्त्राः

प्. ८४)

सर्वार्थसाधनाधिकारिणो भवन्ति तत्तदितिकर्तव्यतासाहित्यनियमाद्यपेक्षां विना आ
सतां वा मन्त्राः यद्यद्वचनं येन येनाभिसंधिना उच्चारयति तत्
तस्यामोघमन्त्रतामापद्यते - इति स्वभावबलाक्रमणमेव सिद्धं स्वतो
मन्त्राणां वीर्यं प्रत्यवम्रष्टव्यं योगिना - इति तात्पर्यार्थः ।
उपलक्षणार्थं मन्तव्यं चैतत् । उक्तोपपत्त्या न केवलं मन्त्रा एव शिवधर्मिणो
यावन्न काचित्क्रिया ज्ञानं कार्यं ज्ञेयं वा वस्तु संभवति यत्
परतत्त्वाभेदापत्तिलब्धात्मकं सत् शिवात्मकमेव न भवति - इति
समनन्तरमेव वक्ष्यति । व्याख्यातम् एतत् वृत्तौ

यद्बलं निरावरणाचिद्रूपम्

इत्यादिना ॥ ११ ॥

इति राजानकश्रीरामविरचितायां स्पन्दविवृतौ व्यतिरिक्तस्वभावोपलब्धिर्नाम द्वितीयो
निष्यन्दः ॥ २ ॥

प्. ८५)

अथ

विश्वस्वभावशक्त्युपपत्तिर्नाम

तृतीयो निःष्यन्दः ॥

इदानीं पक्षान्तरोपन्यासभङ्ग्या प्रकरणारम्भश्लोकापरार्धप्रतिज्ञातं
स्वस्वभावस्यैव शिवस्य विश्वव्यक्तिमयशक्तिचक्रविभवनशीलत्वमवसरप्रप्तम्
उपपत्त्युपलब्धिभ्यां निर्वाहयितुं श्लोकत्रयमाह

यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् ।
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ १ ॥

तेन शब्दार्थचिन्तासु न सावस्था न या शिवः ।
भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ २ ॥

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥ ३ ॥

प्. ८६)

यस्य इति वा संवित्तिः स जीवन्मुक्त इति संबन्धः इत्येवम् इदानीमेव
प्रतिपाद्यप्रकारेण यस्य वा साधकोत्तमस्य संवित्तिः सम्यक् ज्ञानं स सततम्
अव्यवधानेन सर्वावस्थासु युक्तः समाहितः उक्तवक्ष्यमाणोपदेशदृशा
स्वभावबलपरिशीलनाप्रमत्तैकाग्रमानसः स जीवन् नियतदेहाधिकरणान् प्राणान्
धारयन् एव मुक्तः
सर्वव्यापकसर्वात्मकसर्वेश्वरस्वतन्त्रस्वस्वभावाहंकारप्रतिपत्तिदार्ढ्येन
जन्मादिविरोधात् निष्क्रान्तः परमेश्वर एव संवृत्त - इत्यत्र न संशयो न
भ्रान्तिः स्वसंवेद्योपपत्त्युपलब्धिनिष्प्रकम्पत्वात् अस्य अर्थस्य । किं कुर्वन्
जीवन्मुक्तः (?) अखिलम् अशेषमनन्तवस्तुव्यक्तिविचित्रं जगत् विश्वं
क्रीडात्वेन स्वनिर्मितचराचरभावक्रीडनकोपरचितलीलामात्रतया पश्यन् विभावयन् ।
सर्वो हि जनः
अनुन्मिषितस्वस्वभावनिभालनक्षमविमलविज्ञानदृष्टिरात्मनोऽन्योन्यतश्च

प्. ८७)

विभिन्न इदमखिलं भावजातं कुतश्चिदन्यतः कारणात् उद्भूतम् अनिशं
मन्यमानः तद्भावजन्यहर्षशोकभयादिविकारान् अनुभवन् भवाध्वनि पुनः
पुनः जन्मादिबन्धनभाजनतां भजते । यस्तु प्रतिपाद्यप्रकारेण
उत्पन्नपरसंविदभिव्यक्तिः स यथा कश्चित् क्रीडापरः स्वपरिकल्पितैः
भयक्रोधादिकारणभूतभावप्रतिच्छन्दकैः क्रीडन् तद्याथात्म्यवेदित्वात्
भयादिविकारकालुष्यं मनागपि नापद्यते तथैव भावानां
स्वस्वभावशक्तिविजृम्भितमात्रतया याथात्म्यवेदी सन् सन् मनागपि विकृतिं न
आपद्यते । एवं सर्वं क्रीडात्वेनैव पश्यन् जीवन्नेव मुक्तः । कथं यस्य संवित्तिः
(?) इति - तेनेत्यादिश्लोकेन प्रतिपादयति तेन वक्ष्यमाणेन हेतुना
शब्दार्थचिन्तासु सा अवस्थैव नास्ति या न शिवः - इति यस्य संवित्तिः स जीवन्मुक्तः
इति । शब्दोऽर्थप्रत्यायकः पदसमुदायः अर्थोजात्यादिभेदात् बहुविधम्

प्. ८८)

अभिधेयं वस्तुजातं तयोः चिन्ता तथा तथा विकल्पनाः अनन्तचिन्तनीयवस्तूपरागात्
विचित्राणि ज्ञानानि यन्मयो व्यवहारः एतासु शब्दार्थचिन्तासु सा अवस्था दशा न
काचित् शब्दचिन्तारूपा अर्थचिन्तारूपा वा संभवति या शिव एव साक्षात् न भवति । यत
एवं तदा भोक्ता अनुभवितैव ईश्वरः सदा नित्यं सर्वत्र सर्वासु अवस्थासु
भोग्यभावेन अनुभवनीयवस्त्वात्मना स्थितो न पृथक् किंचित् भोग्यं नामास्ति
तत्त्वानवमर्शमात्रविजृम्भितम् एतत् भोक्तृभोग्यविभागरूपम् । केन हेतुना न
सावस्था न या शिवः (?) इत्याह - यस्मात् जीवः आत्मा सर्वमयो
विश्वरूपः परस्परव्यतिरिक्तप्रतिपत्तिः जीवस्यापि यो व्यवहारः सोऽपि
वेद्यवेदकाभेदपूर्वकतयैव उपपन्न - इत्यर्थः कुत एतत् (?)
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः सर्वभावसमुद्भवात्

प्. ८९)

सर्वमयो जीवः तस्य कस्यचित् संवेद्यस्य घटसुखादेः यत् संवेदनं ज्ञानं तस्य
यत् स्वभावः तेन हेतुना या तादात्म्यप्रतिपत्तिः तदभेदसंवित् ततो हेतोः निर्वर्तमानो
यः सर्वभावसमुद्भवः सर्वेषां भावानां उत्पत्तिः तस्मात् सर्वमयो जीवः ।
किमुक्तं भवति - जीवस्यैव व्यवहारो विचार्यमाणोऽयं
वस्तुयाथात्म्यमुपपादयति । तथाहि - अयं स्वविषयं संविदन्नेव
समुद्भावयति सृजति संवेद्यमानमेव हि वस्तु स्वरूपं लभते न तु
असंवेद्यमानं संवेद्यमानता च तेन तेन रूपेण प्रकाशमानता
प्रकाशमानत्वं च प्रकाशादव्यतिरिक्तं नान्यत् किंचित् । यदाह न्यायवादी

चेतनाच्चापि वेद्यत्वादतद्रूपाप्रवेदनात् ।

इति । एवं च यत् यत् अयं जीवः संवेत्ति तत्तदस्य शरीरमेव संपद्यते न तु
नियतशिरपाण्याद्यवयवसम्निवेश

प्. ९०)

एव सोऽपि हि अस्य संवेद्यमानतावस्थायामेव शरीरीभवति अन्यदा तु व्यतिरिक्तो विषय
एव । तथा च - संवेद्यमानत्वसामान्यात् द्विविधं शरीरमस्याम्नातं
तत्त्वविद्भिः भूतात्मकं भावात्मकं च तत्र
मायाशक्तिवैभवविस्मारिततात्त्विकस्वभावतया वस्तुसंवेदनावसरे
स्वरूपापरामर्शत्वमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहंकारास्पदतया
शिरःपाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात्
भूतात्मकम् - इत्युक्तम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति
तद्भावात्मकं । परमार्थे तु विचार्यमाणे द्वयमप्यस्य शरीरं
संवेद्यमानत्वाविशेषात् । एवं संवेद्यमानतालक्षणभावसंसर्गावस्थायां
जीवः संवेद्यवस्त्वव्यतिरेकात् सर्वमयो विश्वरूपः स्थितोऽपि सन्
तथावस्तुसंवेदनतत्त्वपरामर्शानुन्मेषात् सर्वमिदम्
आत्मव्यतिरिक्तकारणान्तरलब्धात्मकत्वेन आत्मनः परस्परतश्च पृथक्त्वेन
व्यवच्छिन्दन्

प्. ९१)

आत्मानं च देहाद्यनित्यभावाहंभावेन अध्यवस्यन् जन्मादिबन्धभाक् संसारी
जीव इति व्यपदिश्यते । यदा तु
शिवदिवाकरशक्त्यंशुपातजनितप्रबोधोन्मिषितविशददृष्टिस्फुटतर-
यथावस्थितवस्तुसंवेदनपरामर्शशक्तिभिर्व्यक्तिभाक् भवति तदा स एव
संकल्पमात्रविलिखिताविचित्रविश्वव्यक्तिमयशक्तिचक्रः शिवः संपद्यते । तेन उक्तम्
- तत्तद्वस्तुसंवेदनस्वभावबलेन या तादात्म्यप्रतिपत्तिः
संवेद्यमानवस्त्वभेदसंवित्तितः सर्वभावसमुद्भवः तस्मात् जीवः तावत्
सर्वमयः तेन च तस्य सर्वमयत्वप्रतिपत्तिलक्षणेन हेतुना सा अवस्था नास्ति या
शिवमयी न भवति ततश्च भोक्तैव ईश्वरो भोग्यभावेन ईशितव्यवस्तुरूपतया सदा
सर्वत्र संस्थितः । एवं यस्य वा संवित्तिः स जीवन्मुक्त - इति
वाक्यसमन्वयसंकलनार्थमेतत्

प्. ९२)

पुनरुक्तम् - इत्यनेन श्लोकत्रयेण आत्मन एव विश्वरूपत्वेन स्थितिः प्रतिपादिता
विश्वप्रपञ्चस्य निमित्तान्तरानुपपत्तेः । यथोक्तं ब्रह्मविदा

कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया ।
स एव बुद्ध्यते भेदादिति वेदान्तनिश्चयः ॥

इति । तथा अन्येनापि स्तुतिद्वारेणोक्तम्

विविधैरुपाधिभिरवस्थितैर्बहिः स्फटिकादिवत्तव विचित्रतोच्यताम् ।
यदि ते कदाचन कथंचन क्वचिद्भवितुं क्षमास्त्वदवभासतः पृथक् ॥

परमाणुपाकपरिणामविभ्रमाद्युत वा विवर्त इति विश्वमिष्यताम् ।
विबुधोत्तमैर्यदिह तद्विकल्पनास्तव शक्तिरेव न तथोपपादयेत् ॥

तदिहापि च प्रतिनिमेषमुन्मिषन्निमिषद्विकल्पविविधांशुमण्डलः ।
अथ चातिशुद्धवपुरद्भुतैकभूः स्फुरसि त्वमेव शिव चिन्मयो मणिः ॥

प्. ९३)

व्याख्यातमेतत् वृत्तौ पृथक् पृथक्

सर्वात्मक एवायमात्मा

इत्यादिना

तेन तथाविधेन

इत्यादिना

एवं स्वभावे यस्य

इत्यादिना च ग्रन्थेन ॥ १ ॥ २ ॥ ३ ॥

इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ विश्वस्य
स्वस्वभावशक्तिमात्रत्वोपपत्तिर्नाम तृतीयो निःष्यन्दः ॥ ३ ॥
प्. ९४)

अथ

अभेदोपलब्धिर्नाम

चतुर्थो निःष्यन्दः ॥

इदानीमियमेव उपपत्तिः सुगृहीता सती अभेदोपलब्ध्युपायः - इति प्रदर्शयितुं
मन्त्रन्यासादिसमस्तविधिसंस्कारकत्वमस्याः प्रतिपादयितुमाह

अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसिः ।
तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥ १ ॥

तस्य कस्यचित् ध्येयस्य तेन तेनाकारेण स्मर्तव्यस्य मन्त्रवाच्यस्य देवताविशेषस्य
उदयः तत्तदर्थक्रियासंपादिना अमोघशक्तिना तेन तेनोपास्येनाकारेण प्रथनम् क्व
अधिकरणे (?) - ध्यायिचेतसि ध्यायिनः स्मर्तुः संबन्धिनि चेतसि
संकल्पे कोऽसावुदयः (?) - इच्छतः इच्छावस्थायां

प्. ९५)

वर्तमानस्य मन्त्रमुच्चिचारयिषोः साधकस्य अभियुक्तस्य वस्तुसामर्थ्यसिद्धा या
तदात्मतासमापत्तिः तस्य ध्येयस्य य आत्मा स्वरूपं तस्य भावस्तदात्मता तया
समापत्तिरेकीभावः । इदमत्र तात्पर्यम् -
न्यासादिहेतोर्मन्त्रोच्चारणेच्छावस्थायां मन्त्ररुद्धान्यदेवताकारायां
साधकचेतसः स्वयमप्रयत्नेन संपाद्यमानं यदभिन्नरूपत्वं स एव
परामर्शक्षमसंविदो ध्यातुर्मुख्य आराध्यदेवतायाः प्रत्यक्षदर्शनरूप
उदयो न तु व्यतिरेकविभाव्यमानाकारता - इति अनयैव संविदा शिवरूपतापत्तेः ।

शिवो भूत्वा शिवं यजेत् ।

इत्यस्य विधेः चरितार्थत्वम् ।

अयमेव तत्संवेदनद्वारेण

इत्यादिना व्याख्यातमेतत् वृत्तौ ॥ १ ॥

अस्या एव संविदो विध्यन्तरसंस्कारकत्वमाह

इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः ।
इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥ २ ॥

प्. ९६)

इयमेव यथाप्रतिपादिता शरीरादिविनश्वरवस्त्वालम्बनाहंप्रत्ययरूपस्य
स्वप्रकाशव्यतिरिक्तवेद्यभावप्रतीतिमयस्य मिथ्याज्ञानस्य उच्छेदात्
अनवच्छिन्नस्वच्छस्वच्छन्दस्वभावमात्रैकतत्त्वोपलब्धिरूपा संवित् सम्यग्
ज्ञानम् अमृतप्राप्तिः अमृतस्य अविनाशिनः शिवात्मकस्यात्मनः प्राप्तिरुपलब्धिः
किल अर्थानुगतामृतप्राप्तिर्भवति न तु द्रव्यविशेषात्मकस्य जडस्यानित्यस्य
वस्तुनः कस्यचित् प्राप्तिरमृतप्राप्तिः सा हि जीवस्य
कालान्तरस्थायिशरीरत्वकारणभावात् एतदुपचारेण एवमुच्यते । तथा अयमेवात्मनो
ग्रहः या एवंविधा मन्त्रोच्चारणेच्छाक्षणभाविनी संवित् सोऽयमेवात्मनो जीवस्य
ग्रहो ग्रहणं तेषु तेषु हि दीक्षादिषु विधिविशेषेषु आत्मनः शिष्यसंबन्धिनः
स्वस्य वा ग्रहणं शास्त्रेषु उपदिश्यते । यथा उदाहृतं वृत्तौ

आत्मओ ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया ।

प्. ९७)

इति । तेन तादृग्विधिसंपत्तये परिकल्पितरूपविशेषस्यात्मनो या
परमकारणभूतस्वभावाभेदसमापत्तिरुपजायते सा परामृश्यमाना
आत्मग्रहणात्मकविधिसंपदिका भवति न तु अन्यथा तस्यामूर्तस्य ग्रहणं
संभवति ग्रहीतुः परमात्मनः सर्वव्यापकसंविद्रूपात् तस्याभिन्नत्वात् । तथा
इयमेव निर्वाणदीक्षा निर्वाणं निर्वृतिर्द्वैतप्रत्ययलक्षणक्षोभपरिक्षयात्
आत्यन्तिकी प्रशान्तिः संविदः स्वस्वभावव्यवस्थितिः तदर्था दीक्षा
स्वरूपसंबोधदानात्मको भेदमयबन्धक्षपणलक्षणश्च संस्कारविशेषः सा
चैवंरूपा निर्वाणदीक्षा इयमेव प्रतिपादिता संवित् एतत्कारणत्वात् तस्याः । यत एषा
संवित् शिवसद्भावदायिनी शिवस्य स्वस्वभावस्यैव परमेश्वरस्य यः सद्भावः
सत्ता येन रूपेण अहमेवास्मि

प्. ९८)

इति प्रतिपत्तिरबाधिता सिद्ध्यवस्थायामुपपद्यते तस्य दायिनी प्रतिपादिका स हि निरुत्तरः
संस्कारः सुप्रबुद्धगुरोर्गोचरः परमशिवात्मकस्वरूपप्राप्तिमात्रो न तु
बाह्यसाधनसाध्यविधिविशेषात्मक इति । व्याख्यातमेतत्

इयमेव सा मिथ्याज्ञानशून्यस्य

इत्यादिना वृत्तौ ॥ २ ॥

एवमुत्तमविधिसंस्कारकारणत्वमस्याः संविदः प्रतिपाद्य इदानीं
सिद्ध्यन्तरकारणत्वं संसारिव्यवहारनिदर्शनेन प्रतिपादयितुं श्लोकद्वयमाह

यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् ।
सोमसूर्योदयं कृत्वा संपादयति देहिनः ॥ ३ ॥

तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् ।
नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥ ४ ॥

प्. ९९)

यथा देहिनो देहमात्रमेव आत्मत्वेन प्रतिपन्नस्य सर्वस्य संसारिणो जाग्रतो
यथास्वं विषयग्रहणव्यग्रेन्द्रियवृत्तिलक्षणां जागरावस्थाम् अनुभवतो हृदि
स्थितान् आशयनिविष्टान् द्रष्टुम् अभीष्टान् भावान् इच्छाभ्यर्थितः इच्छया
दिदृक्षारूपया अभ्यर्थितः तदवस्थास्वभावबलात् तादात्म्यसमापत्त्या
तदर्थसंपत्तेः याचित इव धाता सर्वकर्ता परमेश्वरः परमात्म संपादयति
यथाभिप्रायं चक्षुषोः उदयम्
अभिप्रेतार्थावधारणमात्रावधानरूपस्वरूपप्रथनं विधाय -
इत्युपमानवाक्यम् । इदमत्र तात्पर्यम् - यो यः कश्चित् संसारी यमेवार्थं
द्रष्टुमुत्पन्नेच्छो भवति स तद्दिदृक्षावस्थायां झगित्यवश एव परमात्मानं
धातारमभेदेन आविशति सा अवस्था अस्य प्रार्थना - इत्युपचरिता तत्पूर्वकतया
अभीष्टार्थप्राप्तेः ।

प्. १००)

स तया अभ्यर्थितो धाता तावन्मात्रार्थप्रथनाय अवधानात्मना चक्षुषोः
स्वरूपव्यक्तिलक्षणमुदयं कृत्वा संनिहितेष्वपि अन्येषु बहुषु दृश्येषु
यद्दिदृक्षयैव अभ्यर्थितः तमेवार्थं प्रदर्शयति नान्यत् । चक्षुषोरुदयं
कृत्वा - इति उपलक्षणमात्रमेतत् मन्तव्यम् । तेन शुश्रूषाभ्यर्थितः
श्रवणयोरुदयं कृत्वा श्रव्यान्तरसंनिधावपि शुश्रूषितमेव अर्थं श्रावयति
धाता देहिनः - इति सर्वेन्द्रियेष्वपि योज्यम् । चक्षुषोश्च सोमसूर्यशब्देन
प्रतिपादनेन विश्वरूपात् धातुर्जीवस्य वास्तवाभेदप्रतिपादनप्रयोजनम् ।
उपलक्षणार्थं च वृत्तिकृतैव व्याख्यातम्

चक्षुरादिष्ववधानेन

इत्यत्रादिग्रहणात् । इत्थं सर्वजीवानां सर्वार्थप्रथनमिच्छापूर्वकं भवत् सा च
इच्छावस्था संसारिणः परमकारणाभेदरूपा - इति परमेश्वर एव स्वतन्त्रो
यथेष्टमिदमखिलं प्रकाशयति -

प्. १०१)

इति परमार्थं तदीयमायाशक्तिजनितदेहादिव्यवच्छेदाः संसारिणो न प्रपद्यन्ते ।
यस्तु प्रबुद्ध
उक्तोपदेशाभ्यासप्रकर्षकषणपाषाणनिशितीकृतप्रज्ञाकृपाणीनिकृत्तकल्प-
संस्मर्यमाणः तं प्रत्यभिज्ञातुमलम् - इति सिद्धाव्यतिरेकसमाधियोगिनं
प्रति इदमुपमेयवाक्येनोपदिश्यते । यथा वा तैरेव प्रतिपादितयुक्त्या इच्छाभ्यर्थितः
सन् सर्वार्थान् प्रथयति तथैव तेन प्रकारेण नित्यं सर्वदा सर्वासु
ज्ञातृज्ञेयसंबन्धदशासु प्रणयस्य इच्छावस्थायां
तादात्म्यप्रतिपत्तिरूपायाः प्रार्थनायाः अनतिक्रमात् अनुल्लङ्घनात्
प्रत्यवमर्शावहितत्वेन अनुपेक्षणात् स्वप्नेऽपि स्वव्यापारोपरतचक्षुरादौ
मनोमात्रग्राह्यस्वसृष्टिविषयायां स्वापावस्थायां यावद् अभीष्टान्
साधकाभिमतानेव अर्थान् स्फुटतरम्

प्. १०२)

अतिप्रकटं कृत्वा मध्ये स्थितो हृदये सदासीनोऽवश्यं नियमेन असौ धाता
प्रकाशयेत् प्रथयेत् - इति तथेत्यादेरुपमेयवाक्यस्यार्थः । तात्पर्यं पुनरिदं
- यः सर्वदा सर्वानुभवेषु धातुः सर्वेश्वरस्य स्वस्वभावस्य
तल्लीनत्वलक्षणं प्रणयं स्वसामर्थ्यसिद्धं प्रतिक्षणप्रत्यवमर्शावहितत्वात्
नातिक्रामति तस्यासौ धाता जागरवत् स्वप्नेऽपि अभिमतानेवार्थान् प्रकाशयति न तस्य
स्वप्नपदार्थाः स्वातन्त्र्येण प्रवर्तमानाः
सर्वकर्तृत्वलक्षणस्वशक्तिप्रतिबन्धमुद्भावयन्ति असंसारित्वात् किंतु स्वतन्त्रः
स्वशक्त्या यथेष्टं तान् सृजति । यथाह भर्तृहरिः

प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् ।
सर्वेश्वरः सर्वशक्तिः स्वप्ने भोक्ता प्रपद्यते ॥

इति । अत एव स्वप्नस्वातन्त्र्यमेतत् - इत्युक्तम् । तस्य स्वप्नजागरयोर्विशेषो नास्ति -
इति तमोवरणनिर्भेदः स एवोक्तः ।
देहाद्यहन्ताजनितोऽनवच्छिन्नस्वमाहात्म्यनिरोधः

प्. १०३)

तमः तेन वरणं स्थगनं स्वभावतिरोधानं तस्य
निर्भेदोऽनन्तनिजवैभवाभिव्यक्तिवशात् विनाशः स हि तस्यामवस्थायामाविर्भवति ।
व्याख्यातमेतत् वृत्तौ पृथक् पृथक्

यथा अस्य अनभिव्यक्तस्वस्वरूपस्य

इत्यादिना । तथा

स्वप्नेऽप्यभीष्टार्थानेव पश्यति

इत्यादिना ग्रन्थेन ॥ ३ ॥ ४ ॥

अथ एवंविधसमाधिव्युत्थानमात्रात् संसारिसमानतां योगिनः प्रतिपादयन्
नित्ययुक्ततां द्रढयितुमाह

अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ।
सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥ ५ ॥

अन्यथा तु उक्तात्प्रकारात् अन्येन प्रकारेण सर्वकर्तुः स्वतन्त्रस्य परमेश्वरस्य एकस्य
ममैवेदं

प्. १०४)

जगत्कार्यम् - इति प्रतिपत्त्यभावरूपेण वर्तमानस्य योगिनो जाग्रत्स्वप्नपदद्वये
जागरस्वापदशयोः तद्धर्मकत्वतः सर्गगुणात्मकत्वात् सृष्टिः
नानाभावनिर्मितिः सततम् आत्मतत्त्वसंविदुदयात् स्वतन्त्रा स्यात् वास्तवेन
स्वतन्त्रस्वात्ममात्रकर्तृत्वेन अपरामृश्यमाना सती
विचित्रविभ्रमदानस्वच्छन्दा दुर्निवारतादृक्सामर्थ्यप्रसरा भवेत् । कस्येव
(?) - लौकिकस्येव संसारिणो लोकस्य यथा । इदमत्र तात्पर्यम् -
जागरास्वप्नलक्षणं पदद्वयं सर्गस्वभावं तत्र हि ज्ञानज्ञेयभावेन
पारमेश्वर्याः शक्तेः स्थितिः प्रतिपादिता तादृशि अस्मिन् द्वयात्मके पदद्वये यो
योगी यथोक्तसंवित्तिसमाधानापरित्यागात् अप्युत्थितः स्यात् तस्य सर्वथा स्वतन्त्रे
सर्वकर्तरि स्वात्मनि सुव्यवस्थितस्य

प्. १०५)

सृष्टिस्वभावं तत्पदद्वयं शक्तिप्रतिबन्धाय न प्रभवति यस्तु अतोऽन्यथा स्यात् स
लोकवन्निजयैव भावसृष्ट्या परवशीक्रियते - इति नित्ययुक्तेन योगिना
भाव्यमित्यर्थः । तदेतत्

अन्यथा स्वरूपस्थित्यभावे

इत्यादिना व्याख्यातमेतद्वृत्तौ ॥ ५ ॥

इदानीमतीतानागतव्यवहितविप्रकृष्टादिवस्तुविज्ञानमनयैव संविदा सुलभम् -

यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि ।
भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥ ६ ॥

एवं यत्परमार्थेन यत्र येन यथा स्थितम् ।
तत्तथा बलमाक्रम्य न चिरात्संप्रवर्तते ॥ ७ ॥

प्. १०६)

यथा हि कस्यचित् सावधाने तदर्थदिदृक्षानिविडप्रयत्नेऽपि चेतसि सति झगिति
दृष्टमात्रोऽर्थः अस्फुटः अप्रकटो भाति प्रथते भूयोऽनन्तरं
स्वबलोद्योगभावितः स्वस्यात्मनः सर्वज्ञस्य बलं सामर्थ्यं ज्ञत्वादिलक्षणा
शक्तिः तया उद्योगः उद्यमो निविडतरावधानतया दर्शनोत्साहः तेन भावितो
लक्षितः सन् स्फुटतरो भाति प्रत्यभिज्ञायमाननिरवशेषविशेषः सोऽयम् इति प्रथते
- इत्युपमानवाक्यम् । अस्येदं तात्पर्यं - यस्य कस्यचित् द्रष्टुमभीष्टोऽर्थो
झगिति विस्फारितमात्रचक्षुषो न सम्यक् दृश्यतामापद्यते पुनः क्षणान्तरे
तद्देशगतस्यैव तथैव न्यक्षनिक्षिप्ताक्षस्य स्फुटतरः प्रकाशते तत्र को हेतुः
(?) - न हि तेन द्रष्ट्टव्यतिरिक्तं विशेषदर्शनसाधनं
किंचिदाह्रियते तेन तात्त्विकस्वभावानुप्रवेश

प्. १०७)

एव तस्य संजायते यद्बलस्पर्शात् तस्य सोऽर्थो याथात्म्येन प्रथते - ततः
स्वबलोद्योगमात्रं सर्वार्थप्रकाशनसाधनं सर्वदेहिनां नान्यत्किंचित् ।
एवंविधार्थप्रकाशनं सर्वप्राणिसाधारणमपि प्रबुद्धस्य योगिन एव
प्रत्यवमृश्यमानं सत् तथा प्रकाशते नान्यस्य
मायातिमिरतिरस्कृतसम्यग्दर्शनस्य इति योगी एव अनेन उपदेशेन स्मार्यते एवम्
इत्याद्युपमेयवाक्योक्तेन । यथा हि अस्फुटदृष्टोऽर्थः स्वबलमेवाक्रम्य
स्फुटतरं प्रकाशते एवम् अनेनैव उपमानवाक्योक्तेन प्रकारेण बलं
स्वस्वभावसामर्थ्यम् आक्रम्य दिदृक्षाक्षणे तत् अभेदेन अधिष्ठाय वर्तमानस्य
योगिनः तथा तेनैव तत्तदवस्थाकारदेशकालाद्यविसंवादिना प्रकारेण
संप्रवर्तते सम्यगभिव्यक्तिमेति सम्यक्

प्. १०८)

ज्ञेयतया अभिमुखीभवति । किं तद्वस्तु (?) - परमार्थेन तत्त्वतो यत्
वस्तु गवादि यथा येन अवस्थात्मना प्रकारेण येन यादृशेन विशिष्टसास्नादिमता
आकारेण यत्र यस्मिन् व्यवहितविप्रकृष्टादौ देशे भूतादौ वा काले स्थितं तत्तथा
संप्रवर्तत - इति । अयमत्र भावार्थः - अस्फुटेऽर्थे दृष्टे तस्य
स्फुटतरावभासाय सर्वज्ञस्वस्वभावाभेदो यः सर्वस्य कस्यचित् अप्रयत्नेन
उत्पद्यते प्रबुद्धः तत्परामर्शाभ्यासात् देशकालादिव्यवहितानपि
यथाभिमतानर्थान् तत्त्वतो जानाति - इत्यबाधितायां युक्तौ स्थितायां
सर्वज्ञत्वादिगुणाभिव्यक्तौ अयमेव हेतुः । अत एवोक्तम्

परिमितविषयमतीतानागतज्ञानं न
किंचिदाश्चर्यं निरावरणस्वस्वभावत्वात्

इति । तस्यां हि दशायां देशकालाद्यनिरुद्धं स्वस्वभावबलमभिव्यज्यते ।

प्. १०९)

अस्फुटोऽर्थो दृष्टः इत्युपलक्षणार्थमेतन्मन्तव्यम् तेन श्रुतादिष्वेवमेव योज्यम् ।
एतेन च दृश्यादेरर्थस्य स्फुटतरदर्शनाद्यर्थं प्रयत्नविशेषावस्थायां
संपाद्यमानेन प्रतिष्ठितस्पन्दानुप्रवेशेन
सर्वबुद्ध्यक्षव्यापारात्मकजाग्रदवस्थाश्रयः परतत्त्वोपलब्ध्युपायः
प्रसङ्गात् प्रतिपादितो वेदितव्यः व्याख्यातमेतद्वृत्तिकृता श्लोकद्वयं पृथक्
पृथक् यथा किल दूरस्थित

इत्यादिना

तथा तेनैव प्रयत्नविशेषेण

इत्यादिना ग्रन्थेन ॥ ६ ॥ ७ ॥

अथैतयैव युक्त्या क्षुत्तृष्णादिजयं प्रतिपादयितुमाह

दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।
आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥ ८ ॥

यतो यस्माद्धेतोर्बलं सर्वकर्तृत्वस्वातन्त्र्यलक्षणं

प्. ११०)

सामर्थ्यमात्मीयमाक्रम्य पूर्वोक्तया युक्त्या तत्राव्यतिरेकेण स्थित्वा दुर्बलोऽपि
अपचितदेहधातुत्वात् असमर्थोऽपि सन् कश्चित् कार्ये भारोद्वहनादिव्यापारे प्रवर्तते
क्रियाप्रधानो भवति - एतत् दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यः
परिकृशकायत्वात् अशक्त एव संध्यादिव्यापारमारभमाणः अभ्यासबलात्
विषयान्तरे बलवत्तरेणाप्यशक्यं व्यायामादिकर्म कर्तुं प्रभवति तस्य तथा
सामर्थ्योत्पत्तौ प्राक्प्रतिपादितयुक्त्या स्वस्वभावबलाक्रमणमेकं वर्जयित्वा
नान्यत्किंचिन्निमित्तम् । तत्तु यथेष्टसर्वकर्तृत्वलक्षणं बलमात्मतत्त्वस्य
मायीयः कर्ता मायाप्रतिबद्धशक्तित्वात्
नियतकारणान्तरापेक्षनियतकार्यसंपादनसामर्थ्यं मन्यते । सोऽपीदमहं
कर्तुं शक्नोमि - इत्यविकलोत्साहदशायां तदेव बलमवलम्बमानः
तत्कार्यसंपादनक्षमो भवति - इति युक्तिर्योगिन एव प्रतिपत्तिगोचरी भवति - इति
तामेतां दृष्टान्तीकृत्य

प्. १११)

तं प्रत्येव इदं दार्ष्टान्तिकवाक्येन उपदिश्यते - यथा दुर्बलोऽपि
बलवत्संपाद्यकार्यसपादनसमर्थः स्वस्वभावबलाक्रमणादेव भवति तथा
तेनैव प्रकारेण सर्वकार्यसंपादनस्वतन्त्रं स्वबलमाक्रम्य तत् स्वशक्तितया
अधिष्ठाय योऽतिबुभुक्षितः अत्यर्थं भोजनेच्छाविष्टः स तां बुभुक्षाम्
आच्छादयेत् स्थगयेत् न्यक्कुर्यात् नित्यतृप्ताकृतकस्वरूपसामर्थ्यप्रथनात्
अन्नाद्यभ्यवहारकारणमेव क्षुन्निवृत्त्यादिकार्यम् - इति
नियतिशक्तिप्रतिबन्धविदलने सति अत्यन्तं तां तिरोभावयेत् नित्यतृप्त एव
स्यादित्यर्थः ।

दुर्बलः क्षीणधातुरपि

इत्यादिना व्याख्यातमेतद्वृत्तौ ॥ ८ ॥

एवं पृथक् सर्वज्ञत्वसर्वकर्तृत्वादिगुणव्यक्त्युपायोपपत्तीः प्रतिपाद्य
पुनरेकोपपत्तिनिदर्शनेन

प्. ११२)

ताः प्रतिपादयितुमाह

अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः ।
तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥ ९ ॥

अनेन आत्मना चेतयित्रा अधिष्ठिते अहमिति प्रतिपत्त्या अध्यासिते देहे शरीरे
सर्वज्ञतादयः शरीराश्रयाणि सर्वाणि ज्ञेयानि कार्याणि च तेषु ज्ञता
ज्ञातृत्वमादिर्येषां तान्येव कर्तृत्वादयो धर्माः यथा सर्वस्य स्थिता - इति
दृष्टान्तवाक्यम् । अस्येदं तात्पर्यम् - यद्यदयमात्मा अहमिति-प्रतिपत्त्या
अधितिष्ठति तत्तदस्य शरीरम् तदाश्रयं च सर्वमयं स्थूलं सूक्ष्मं वा ज्ञेयं
कार्यं च जानाति च करोति च - इत्यनेन निदर्शनेन तथैव तेनैव प्रकारेण
अहंतया देहाधिष्ठानवत् स्वात्मनि स्वस्वभावे न दुःखं न सुखं यत्र
इत्यादिनोक्तलक्षणे देहादिव्यतिरिक्तविशुद्धाद्वयचिन्मात्रवपुषि अधिष्ठानात् अहंतया
अध्यासनात् एवं शरीराश्रयसमस्तज्ञेयकार्यवस्तु

प्. ११३)

ज्ञातृत्वादिवत् सर्वत्र सकलेष्वपि भुवनेषु योगिनः सर्वज्ञतादयो भविष्यन्ति
अवश्यमभिव्यक्तिं यास्यन्ति परस्परव्यतिरिक्त-देहमात्राहंभावलक्षण-
सर्वज्ञतादयः सर्वत्र अभिव्यज्यन्त एव इत्यर्थः ।

अनेन आत्मस्वभावेन

इत्यादिना व्याख्यातमेतत् वृत्तौ ॥ ९ ॥

एवं व्याधिवलीपलिताद्युच्छेदाय उपपत्तिमाह

ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञान्तः सृतिः ।
तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ॥ १० ॥

ग्लानिः मान्द्यादिजनिता हर्षहानिः सा देहे शरीरे विलुण्ठिका
धातुबलवर्णतेजःशक्त्यादीनां हठेन हर्त्री तस्याश्चाज्ञानतः
प्रतिपादिततत्त्वावगमाभावात्

प्. ११४)

सृतिः सरणं प्रवृत्तिः तत् अज्ञानम् उन्मेषविलुप्तं चेत् उन्मेषेण वक्ष्यमाणेन
स्वभावालोकविकासेन विलुप्तं विच्छिन्नं निर्मूलतां नीतं यदि तदा असौ ग्लानिः
अहेतुका कारणरहिता कुतो भवेत् न भवेदेव निर्निमित्तस्य उत्पादाभावात् अज्ञानं
नाम जन्म-परिणाम-विवृद्धि-क्षय-
जन्मादिविकाराधिकरणे कलेवरादौ आत्माभिमानः यस्मिंश्च सति अप्रबुद्धो जनः
तद्विकारान् जन्मादीन् आत्मनि आरोपयन् ग्लान्या विलुण्ठ्यते । यस्तु
वक्ष्यमाणोन्मेषपरिशीलनाद् आविर्भूतसत्यात्मप्रत्ययः तस्य कुतः ग्लानिः - इति
मुख्यं फलं सहजानन्दहानिरूपाया

प्. ११५)

ग्लानेरभावः गौणस्तु वलीपलिताद्यभावः यतः तदा कुतः सा ग्लानिः कारणरहिता
भवेत् - इति व्याख्याय पुनर्वृत्तिकृता व्याख्यातम्

अनेनैव कारणेन वलीपलिताभावः शरीरदार्ढ्यं च योगिनाम्

इति ॥ १० ॥

अथ उन्मेषस्य ग्लानिकारणभूताज्ञानविनाशहेतोः स्वरूपप्रतिपादनाय आह

एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ ११ ॥

स तु स पुनरुन्मेषः स्वस्वभावाभासविकासो विज्ञेयो बोद्धव्यो लक्षणीयः । कोऽसौ
(?) - एकचिन्ताप्रसक्तस्य एकस्यां चिन्तायां दृश्यमान-
चिन्त्याभासानुपरक्तज्ञानात्मनः स्वस्वभावप्रकाशात् कारणभूतात्

प्. ११६)

अपरस्याः चिन्तायाः ग्राह्यालम्बिनो ज्ञानान्तरस्य उदयः उत्पत्तिः स्यात् । तं च योगी
स्वयं आत्मनैव उपलक्षयेत् - परमार्थपरमेश्वरः सर्वतो विविक्तः
परमकारणं परमात्मा अयमहमस्मि - इति प्रतिपद्येत । नहि तस्य शब्दादिवत्
इदन्तया स्वरूपमुपलक्षयितुं शक्यं - स्वसंवेदनसंविदितस्वभावत्वात् ।
तस्यैवंविधस्य नित्योदितस्यापि उपदेश्यं प्रति तदानीमेव अभिव्यज्यमानत्वात्
उन्मेषशब्देन व्यपदेशः कृतः । यस्त्वेवं मन्यते - यस्यां चिन्तायां
सत्याम् अपरचिन्तोदयः सा चिन्तैव चिन्तान्तरकारणं नान्तरालवर्ति वस्त्वन्तरं विद्यते
यच्चिन्ताद्वयस्वरूपव्यतिरेकेण उपलक्षणीयात्मकं द्वितीयचिन्ताकारणं स्यात् - इति
तं प्रतिकारणभावेन कार्यभावेन च अभिमतस्य पूर्वापरीभूतस्य चिन्ताद्वयस्य
एष संबन्धो न सिद्ध्यति अनुसंधातारं तृतीयं विना । पूर्वं कारणम्

प्. ११७)

अपरा च कार्यभूता चिन्ता - इति योऽनुसंधत्ते यश्चासौ अनपह्नवनीयोऽनुसंधाता
सोऽनुसंधेयचिन्ताद्वयव्यापकविशुद्धचिन्मात्रस्वरूपः सर्वकारणमात्मैवोन्मेष
इत्युक्तः । अत एव वृत्तिकृता व्याख्यातम्

चिन्ताद्वयान्ते व्यापकतया अनुभूयमानः

इत्यादिना ॥ ११ ॥

इदानीं तत्तत्साधनविशेषाभिनिविष्टानां योगिनां प्रायेण याः प्राप्यफलतया
अभीष्टाः सिद्धयः ता एतदुपासायोगिनो विघ्नपरम्परा एव
इत्युन्मेषाभ्यासप्रभावं प्रतिपादयितुमाह

अतो बिन्दुरतो नादो रूपमस्मादतो रसः ।
प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ १२ ॥

अतः अस्मात् प्रतिपादितस्वरूपात् उन्मेषात्
जागराद्यवस्थागतसुखदुःखाद्यनुभवदशासु अविलुप्तेन अवधाएनन
प्रतिक्षणविनश्वरविचित्रपरतन्त्रतुच्छरूपात्

प्. ११८)

वेद्यवस्तुनो वैधर्म्येण भाव्यमानात् सर्वकारणभूतात् अचिरेण अल्पेन कालेन एतानि
सिद्धचिह्नानि क्षोभकत्वेन संतोष-स्मयाभिमानादिभिः चित्तव्युत्थापकत्वेन
देहिनो नितरामनुन्मूलितदेहाद्यहंप्रत्ययस्य योगिनः प्रवर्तन्ते प्रादुर्भवन्ति । कानि
तानि (?) - बिन्दुः भ्रूमध्यादौ प्रदेशे
ध्यानाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादस्तेजोविशेषो यो बिन्दुभेदाभ्यासात्
धरातत्त्वध्यायिनामभिव्यज्यते । तथा - नादो
वेगवन्नद्योघनिर्घोषघनोपक्रमः
क्रमसूक्ष्मीभावाभिव्यज्यमानमधुमत्तमधुकरध्वनितानुकारी स्वोच्चरितो
ध्वनिविशेषो यं व्योमतत्त्वाभ्यासिनः शृण्वन्ति । तथा - रूपं
सन्तमसाद्यावरणेऽपि सति तत्तद्दृश्यवस्त्वाकारदर्शनं यत्
तेजस्तत्त्वन्यक्षनिक्षिप्तमतयो [न्येक्षेण कार्त्स्न्येनेत्यर्थः ।]

प्. ११९)

निरीक्षन्ते । तथा - रसो रसवद्वस्तुविरहेऽपि अमृतास्वादो मुखे
लोलाग्रलम्बिकादिधारणानिरतैः [लोलाग्रं जिह्वामूलम् । ; लम्बिका तालुरन्ध्रम् ।
] अप्तत्त्वध्यायिभिर्य उपलभ्यते पवनतत्त्वध्यायिनां स्पर्शविशेषोऽपि
योऽभिव्यज्यते सोऽपि अस्मात् प्रवर्तत - इति अत्र द्रष्टव्यम् । इदमत्र तात्पर्यम् -
उन्मेषाभ्यासयोगिना तत्तद्धारणाद्यभ्यासचिरलभ्यास्वपि अचिरप्राप्यासु एतासु
उपलब्धिषु संतिषिणा न भाव्यम् - निरुत्तरपदारोहप्रत्यूहभूतत्वादासाम् ।
एताश्चेतरयोगिनां क्रमभाविन्योऽपि उन्मेषाभ्यासयोगिनां तदभिसंधिविरहात्
अक्रमेणापि प्रवर्तन्ते इति तथैव निर्दिष्टाः । व्याख्यातमेतत्

अतोऽस्मात् उन्मेषात्

इत्यादिना वृत्तौ ॥ १२ ॥

प्. १२०)

एवम् उन्मेषोपदेशेन आत्मनो देहादिवेद्यव्यतिरिक्तस्वरूपतां प्राक् बहुभिः प्रकारैः
प्रतिपादितां संग्रहेण प्रतिपाद्य इदानीं तथैव तस्य सकललोकस्वानुभवसिद्धं
व्यवहारं प्रदर्शनीकृत्य विश्वरूपतां संक्षेपतः प्रतिपादयन्
समस्तप्रकरणार्थतात्पर्यमाह

दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥ १३ ॥

यदा यस्मिन् काले साधको दिदृक्षयेव द्रष्टुमिच्छया यथा सर्वार्थान् अखिलान्
प्रमेयपदवीजुषो भावान् व्याप्य स्वसंवित्प्रकाशेन आच्छाद्य तदन्तर्लीनान् कृत्वा
अवतिष्ठते नानात्वदर्शनभ्रान्तिनिवृत्तेरेकत्र तत्त्वे विश्राम्यति तदा तस्यां
दशायां यत्फलमनुभूयते तत्र बहुना भूयसा उक्तेन फलाभिधानेन किं
(?)

प्. १२१)

तत्प्रतिपादनेच्छया ग्रन्थसहस्राण्यपि उक्तानि निरर्थकानि भवन्ति तस्य
वचनगोचरातीतत्वात् अत आह स्वयं तदवभोत्स्यते इति तत् तादृशं फलं
स्वयमात्मनैव व्यतिरिक्तसाधननिरपेक्षेण प्रतिपत्स्यते अभियुक्तः स्वसंवेद्यत्वात्
तस्य । इदमत्र तात्पर्यम् - योगिना सर्वभावानां स्वस्वभावाव्यतिरेकजिज्ञासुना
स्वानुभूता दिदृक्षावस्था निदर्शनीकार्या तथा हि - द्रष्टुमभीष्टा भावाः
स्वस्वभावाभेदेन व्यवतिष्ठन्ते भावभेदहेतोरिदन्ताप्रत्ययस्य अनुन्मेषात् तदा
यथा दिदृक्षावस्थायां क्षेत्रज्ञस्वभावादभेदः तद्दिदृक्षितानां भावानां
तथा परमात्मस्वभावात् अखिलजगद्भावानामभेद एव - इति
पूर्वोपदिष्टव्यतिरिक्तात्मस्वरूपोपलब्धिपरामर्शाभ्यासात्
उन्मिषितदिदृक्षाक्षणोपलक्षणक्षमविज्ञानचक्षुषं योगिनं प्रत्येव
अयमुपदेशः मायाशक्तिजनितेन हि विकल्पतिमिरेण तिरस्कृतसम्यग्ज्ञानदृश
एकमेव निर्विभागचिन्मात्रस्वरूपमात्मतत्त्वं

प्. १२२)

प्रमातृभेदेन प्रमेयभेदेन च नानारूपं पश्यन्तो
दिदृक्षितदृश्यमानदृष्टाद्यवस्थाविभागं भावानां परिकल्प्य
दिदृक्षितानामपि तेषां जीवस्वभावादभेदं वस्तुसन्तमेव पराम्रष्टुमशक्ताः
कुतो जगद्भावानां परमात्मस्वभावानाम् अभेदं प्रतिपद्येरन् तदा योगिनैव
दृष्टान्तीकृतस्वदिदृक्षाक्षणपरामर्शदिशा
स्वस्वभावाभेदमखिलभुवनभावाभासानां भावयता
भेदध्वान्तनिर्भेदभास्करेण भवितव्यम् । व्याख्यातमेतत्

दिदृक्षा द्रष्टुमिच्छा तदवस्थास्थ इव

इत्यादिना वृत्तौ ॥ १३ ॥

एनमेव उपदेशं द्रढयितुमाह

प्. १२३)

प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् ।
एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥ १४ ॥

सर्वदा सर्वासु अनुभवदशासु प्रबुद्धस्तिष्ठेत् प्रतिपादितोपदेशाभ्यासपरत्वात्
अनिमीलितसम्यग्ज्ञानदृष्टिः जाग्रदेव आसीत । कथं (?) - ज्ञानेन
संवेदनेन गोचरं विषयम् आलोच्य परिच्छेद्य तथारूपतया निश्चित्य एकत्र ज्ञातरि
स्वात्मनि सर्वं परिच्छेद्यम् आरोपयेत् अर्पयेत् तदभिन्नतया प्रतिपद्येत इत्यर्थः ।
ततश्च सर्वभावानामेकप्रमातृस्वरूपाभेदप्रतिपत्तिरूपात् आरोपणात् अन्येन
व्यतिरिक्ततया अवभासमानेन प्रमेयेण वक्ष्यमाणेन कलाद्यात्मकेन भावजातेन
न पीड्यते विनश्वरभावाहंभावप्रतिपत्त्यादिना पाशेन संसारचक्रे निबध्य न
कदर्थ्यते । इदमत्र तात्पर्यम् - यं

प्. १२४)

यमर्थं रूपादिकं चक्षुरादिज्ञानेन प्रमाता आलोचयति निश्चिनोति स स
निश्चयावस्थायां प्रमातृरूपात् अभिन्न एव भवति निश्चितत्वं हि नाम वस्तुनः
प्रकाशमानत्वं तच्च प्रकाशमानत्वादभिन्नमेव नान्यद्भवितुमर्हति
प्रकाशव्यतिरिक्तरूपत्वे तस्य प्रकाशमानतानुपपत्तेः । एवं निश्चयावस्थायां
प्रकाशमात्रस्वरूपप्रमात्रभेदः सर्वभावानां स्वभावसिद्धः तत एवंविधो
ग्राह्यग्रहीतृग्रहणसंबन्धः स्थितोऽपि अपरामृश्यमानो नानात्वमोहजालेन
बध्नाति सर्वजन्तून् अतः सर्वावस्थासु अविरतपरामर्शो भवेत्
येनैकप्रमातृपरमार्थत्वं जगद्भावानां प्रतिपन्नः सन् पुनः संसारी न स्यात्
। तदेवं प्रबुद्धः सर्वदा तिष्ठेत् इत्युक्तम् ।

प्रबुद्धोऽसंकुचितशक्तिः

इत्यादिना व्याख्यातमेतत् वृत्तौ ॥ १४ ॥

प्. १२५)

इदानीमेवं स्वयं संव्यवस्थितः स्वात्मैव परमेश्वरः एकः पदार्थः सन्
निजयैव मायाशक्त्या प्रतिपशु भेदेन आत्मानमवभासयन् क्रीडति - इति तत्त्वतो
द्वितीयपदार्थाभावमेव समर्थयमानः पशुस्वरूपप्रतिपादनद्वारेण
शक्तिप्रसरक्रीडामेव अस्य प्रतिपादयितुमाह

शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ।
कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥ १५ ॥

स इयता प्रबन्धेन प्रतिपादयितव्यस्वरूप आत्मैव ईश्वरो वक्ष्यमाणेन हेतुना
पराधीनसर्ववृत्तित्वेन अनवबासितात्मा पशुः तिर्यक्प्रायः स्मृतः अनादित्वात्
संसारक्रीडाव्यवहारस्य सदा स्मर्यमाणत्वेन स्थितः । कीदृशः सन् (?

प्. १२६)

कलाविलुप्तविभवो भोग्यतां गतः सन् पारमेश्वर्याः शक्तेः
वक्ष्यमाणवाग्रूपप्रसराभिप्रायेण आदि-क्षान्तवर्णसमुदायात्मिकाया
स्तद्विपरीतं [विपरीतम् इत्यतोऽनन्तरमस्य श्लोकस्यावशिष्टव्याख्याभागो
यावत्समसमूलादर्शपुस्तकेषु विनष्टसत्तया त्रुटितोऽस्ति । अतः इदं व्याख्यानं
पद्यार्थभिज्ञानाय स्पन्दप्रदीपिकाग्रन्थात् प्रक्षिप्योपन्यस्यते -

शब्दानां राशिः शब्दराशिः वर्णसमूहः मातृका अकारादि क्षकारान्ता
शब्दजननी वर्णात्मकत्वात् शब्दानाम् तत्समुत्थस्य कादिवर्गात्मकस्य
ब्राह्मयादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैः विलुप्तविभवः दृतमहा
व्याप्तिः स्वस्वभावात्प्रच्यावितः अत एवास्य भोग्यतां गतः सन् पुरुषः पशुः उच्यते
अज्ञत्वात् । उक्तं च ईश्वरप्रत्यभिज्ञायाम्

स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ।
मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ॥

इति । अन्यत्रापि

भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते ।
सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः ।

इति ॥ १५ ॥]

परामृतरसापायस्तस्य यः प्रत्ययोद्भवः ।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥ १६ ॥

प्. १२७)

आद्यव्याख्याभागः समस्तमूलादर्शपुस्तकेषु
पूर्वपद्यव्याख्याभागवद्विनष्टसत्तया त्रुटितोऽस्ति । अतोऽस्य पद्यस्याप्यर्थज्ञापकं
व्याख्यानं स्पन्दप्रदीपिकाग्रन्थादेव प्रक्षिप्य उपन्यस्यते -

तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर्शने
स्मरणादिज्ञानोत्पत्तिः स एव परामृतरसात् स्वरूपोदयात् अपायः प्रच्युतिः यतः स
पुमान् तेनास्वतन्त्रतां पारतन्त्र्यम् असर्वगतादिम् एति प्राप्नोति स च प्रत्ययोद्भवः
तन्मात्रगोचरः शब्दादिविषयविषयः तदभिलाषात्मक इत्यर्थः ॥ १६ ॥

अस्वतन्त्रो व्यतिरिक्तसाधनसामग्र्यपेक्षसकलसमीहितार्थः पुमान् तद्भावमापद्यते
जागरस्वप्नसुषुप्तावस्थोपमेयसकल-विज्ञानाकल-
यतस्तस्य प्रत्ययोद्भव एव परामृतरसापायः परम् अनुत्तरम् अमृतमविनाशि
अद्वयचिन्मयं शिवाख्यं स्वरूपं तस्य रसः तथाप्रत्यवमर्शात्मक आस्वादः
तस्मात् अपायः पृथग्भावोऽन्यथावृत्तिः इदमित्यादिविकल्परूपः ।

प्. १२८)

इदमत्र वाक्ये गर्भीकृतम् - एकस्यैव परस्य तत्त्वस्य
स्वेच्छापरिकल्पितानुग्राह्यानुग्राहकभावविविक्तात्मनोऽनुग्राह्योपायार्थं तथैव
स्वेच्छया परिकल्पितशिवशक्तिसदाशिवेश्वराविद्यात्मकविभागाभासस्य
प्रक्रियाशास्त्रेषु यत् पञ्च्रूपत्वं व्यवस्थितं तत् परामृतशब्देन रसशब्देन च
संग्रहेण उक्तम् । तथा च - अहमित्येव
अत्यन्तभेदसंस्पर्शशून्यपरमशिवाख्यस्वभाववाचकत्वेन परामृतशब्दः
तत्परामर्शरूपशक्तितत्त्ववाचकत्वेन च रसशब्दः
अत्यन्तप्रशान्न्तनिष्परामर्शशून्यप्रायशिवतत्त्ववादिमतनिरासार्थं यः
प्रयुक्तः स पूर्वं व्याख्यात एव तदेवं तत्त्वद्वयं शिवशक्त्याख्यं
यदभिन्नमपि स्वरूपप्रतिपादनान्यथानुपपत्त्या विभज्य तत्त्वविद्भिः

प्. १२९)

प्रकाशय्ते । तथा च तत्त्वगर्भस्तोत्रे गुरुभिः
सततमविलुप्तोपलब्धृत्वलक्षणस्वधर्मरूपायाः शक्तेः
प्राधान्यप्रतिपादनाभिप्रायेण शिवतत्त्वमेवमस्तूयत ।

यस्या निरुपधिज्योतीरूपायाः शिवसंज्ञया ।
व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ॥

इति । शक्तितत्त्वं च विदितपरमार्थैः
स्वरूपप्रत्यवमर्शसामान्यस्पन्दादिसंज्ञाभिः व्यवह्रियमाणं
तत्पर्यायभूतोन्मेषादिपदाभिधेयतया प्रतिपादितम् । यदुक्तम्

किंचिदुच्छूनतापत्तेरुन्मेषादिपदाभिधाः ।
प्रवर्तन्ते त्वयि शिवे शक्तिता ते यदाम्बिके ॥

इति । न च यदाशब्दश्रुतिभ्रमात् कदाचिदेषा शक्त्यवस्था भवति कदाचिन्न भवति इति
मन्तव्यम् यतः स्वभावसंवेदनात्मको नित्यः सामान्यस्पन्दरूप एव धर्मः
किंचिदुच्छूनता इत्युक्तम् ।

प्. १३०)

ततः परं सदाशिवेश्वरविद्याख्यं तत्त्वत्रयमपि परामृतशब्दवाच्यमेव
यतः परमेश्वरस्य परमार्थतः एकत्वेऽपि अत्यद्भुतस्वैश्वर्यवीर्येण
विशुद्धचिन्मात्ररूपतया विश्वात्मकत्वेन च अन्तर्बहीरूपं द्वैविध्यं
यदवस्थितम् तत्र विश्वात्मकस्य बाह्यस्य रूपस्य ज्ञेयकार्यभावेन
लब्धस्वरूपत्वात् एकापि तच्छक्तिः ज्ञानक्रियारूपतया द्वित्वेन उपचर्यते । तच्च
ज्ञानक्रियात्मकत्वं यत्र बहिरगृहीतोन्मेषमन्तः साम्येनैवावतिष्ठते
त्रैगुण्यमिव अव्यक्तावस्थायां सा परमेश्वरभोगात्मकज्ञानक्रियारूपत्वेऽपि
अन्तर्मुखत्वात् निमेषात्मिका सदाशिवदशा । यत्र पुनः शक्तेः क्रियाप्राधान्येन
बहिर्गृहीतोन्मेषायाः पराहंभावविश्रान्तिः सा ईश्वरदशा । यस्यां
पुनर्ज्ञानशक्त्युद्रेकेण अस्या बहिर्मुखत्वं
बाह्याभ्यन्तररूपसामानाधिकरण्यपर्यवसायित्वात् स्वरूपविश्रान्तिनिष्ठत्वमेव

प्. १३१)

सा विद्यादशा इति । तिसृष्वपि एतासु दशासु भेदप्रतिपत्तिमूलत्वात् लब्धात्मिकापि
मायाशक्तिः परस्याः संविदः सर्वापूरकपरिपूर्णाहंकारलक्षणे स्वभावे एव
विश्रान्तत्वात् प्रत्यस्तमिता सती परमानन्दनिर्भरशिवरूपं तिरोधातुं नालम् इति
पदत्रयमेतत्परामृतमेव । यदुक्तं तत्त्वगर्भ एव

ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तु ते शिवे ।
सदाशिवत्वं जगदुर्भोगाह्वं तत्त्ववेदिनः ॥

गुणीभूतज्ञशक्तिस्त्वं व्यक्तीभूतक्रियात्मिका ।
यदा तदैश्वरं तत्त्वं व्यक्ततामेति वृत्तिमत् ॥

प्रवृत्तावुन्मुखीभूता भवेस्त्वं परमे यदा ।
ज्ञानशक्तिस्तदोदारा विद्या त्वं परिगीयसे ॥

इति । तथा ईश्वरप्रत्यभिज्ञायाम्

एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥

प्. १३२)

किं त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥

ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥

इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥

इति । ततः परं तु परस्परपरिहारावस्थिताहंप्रतीतिलक्षणभिन्नविषयापेषिणि
नानाभेदनियतात्माभिमानत्वात् तात्त्विकस्वैश्वर्यानभिज्ञे क्षेत्रज्ञत्त्वे
मायाशक्तिरेव केवला प्रभोर्विश्वरूपैश्वर्यप्रथास्पदभूता विजृम्भते ।
यथोक्तं तत्त्वगर्भे एव

यदा त्वेवंविधादत्र निजा भोगाज्ञता पशोः ।
तदा मायास्वरूपेति गीयसे वैभवाश्रयः ॥

इति । प्रत्यभिज्ञायामपि

प्. १३३)

भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते ।
शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते ॥

इति । सा इह प्रत्ययोद्भवशब्देन प्रतिपादिता यतोऽहमित्येव शिवात्मकस्य स्वभावस्य
परामर्शात्मकं सम्यक् ज्ञानं तस्यैव च स्वभावस्य विश्वरूपतया
अवभासमानस्य इदन्तोल्लेखने भेदोद्भावनसामर्थ्यं मायाख्या शक्तिराख्याता
न तु वस्त्वन्तरं किंचित् । इदमिति च परामृश्यमानोऽर्थः
प्रकाशमानत्वमतिक्रम्य अन्यथाभवितुं यतो न शक्नोति ततो भेदरूपाणि असौ
माया प्रकाशात्मकपारमेश्वरधर्मत्वानतिक्रमात् भगवतः शक्तिरेव
इयमत्यद्भुता यत् स्वरूपं स एव एवं प्रत्यपादयत् ।

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥

इति । तथाहि अत्रायमर्थः - एषा मम दैवीमाया देवस्य इत्थंक्रीडनैकरसस्य
ईश्वरस्य

प्. १३४)

सतः शक्तित्वेन संबन्धिनी किंस्वरूपा (?) - गुनभयी गुणाः
सुखाद्यात्मानः सत्त्वाद्यभिधानाः तत्प्रकृतिका सा हि भेदावभासस्वभावा
भिन्नश्चार्थः शब्दादिविषयात्मकः विषयश्च सुखादिसंवेदनपर्यवसितात्मा -
दुःखेन अत्येतुं शक्या तदतिक्रमणे कृतोत्साहैः प्रबुद्धैरपि सपदि
सकलसंसार्यवस्थोच्छेदानुपपत्तेः भेदव्यवहारस्य दुर्लङ्घ्यत्वात् । किं तु
मामेव ये प्रपद्यन्ते छिन्नद्वैतदशाप्रतिष्ठितसंविदः सुप्रबुद्धाः सन्तो
मामेवैकं तत्त्वमभेदेनात्मतया प्रत्यभिजानते ते मद्भावमापन्ना
एनामतितरन्ति । तस्यां हि दशायां दिवसद्युताविव द्योतमानायाम् इयं यामिनीव
निर्मूलनष्टस्वरूपा तैरेवातिक्रान्ता

प्. १३५)

भवति । यदुक्तं स्तोत्रे

समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः ।
परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः ॥

एवंप्रत्ययोद्भवमात्रं माया तन्मूलं च क्षेत्रज्ञतत्त्वं पशुपर्यायेण
अस्वतन्त्रशब्देनात्र प्रतिपादितम् । प्रत्ययोद्भवरूपया हि अनया मायया स्वभावात्
प्रच्यावितस्य अस्य तद्धर्मविपरीतेन कालादिरूपेण सुप्रसवेन पाशपञ्चकेन
ग्रथितस्य पारतन्त्र्यं पशुत्वमुद्भाव्यते । तथा च - अयम् अनया व्यामोहितः
अनवच्छिन्नत्वादिरूपं स्वधर्मम् अपरामृशन् तद्विपरीतेन अवच्छेदकेन
कलनात्मना भूतभविष्यदादिविकल्पविभक्तेन कालाख्येन तथा
सर्वात्मकत्वधर्मविस्मृतेः सर्वत्र नियतकार्यकारणभावाख्यात्मकेन
नियतिनाम्ना तथा सर्वकर्तृत्वसर्वज्ञत्वलक्षणधर्मद्वयौदासीन्यात्
किंचित्कर्तृत्व-किंचिज्ज्ञत्वरूपाभ्यां

प्. १३६)

कलाविद्याभिधानाभ्यां तथा प्रेप्सितार्थविरहात्
नित्यनिरभिलाषत्वलक्षणस्वदह्र्मापरामर्शात् विषयाभिलाषितारूपेण रागाख्येन च
पाशेन बध्यमानः पराधीनवृत्तिः पशुः संबध्यते । एष च मायाशक्तेः
पञ्चभेदः प्रसवः समस्तस्य पशुप्रबन्धस्य अविशेषेण स्वरूपमावृत्य
व्यवस्थितः । यस्तु प्रतिप्राणि विचित्रबुद्ध्यादिरूपतया परिणमन् तमावृणोति तस्य
प्रधानाख्यस्य प्रसवस्य प्रपञ्चं प्रत्ययोद्भवविषयप्रतिपादनद्वारेणाह स च
तन्मात्रगोचरः इति स च पशुत्वकारणं प्रत्ययोद्भवः तन्मात्रगोचरः तन्मात्राणि
शब्दादिसामान्यानि गोचरो विषयो यस्य स तथा प्रत्ययो हि अयं प्रत्येयं भिन्नं
विषयमपेक्ष्य प्रादुर्भवति विषयविषयिभावश्च ग्रहीतृग्रहणग्राह्यरूपे त्रितये
सति उपपद्यते । तदपि त्रितयं साधारणं प्रवृत्तिकारणं विना न

प्. १३७)

स्यात् इति । तच्चतुष्टयमनेन वाक्येनाक्षिप्तम् । तत्र ग्रहीता प्रत्ययवान् पशुः ग्राह्याः
प्राधान्येन शब्दस्पर्शरसरूपगन्धाः आकाशादिस्थूलभूताश्रया विशेषात्मका
गुणाः तदात्मना समस्तविषयोपलब्धेः । तेषां चात्रोपादाने उपपन्ने सामान्ये
सर्वविशेषाणामन्तर्भावः - इति सामान्यवाचिना तन्मात्रशब्द्देन उपात्ताः । तैः
शब्दादिभिराश्रयभूतानि स्थूलानि आकाशादिभूतानि आक्षिप्तानि निराश्रयाणां
तेषामनुपपत्तेः । तदेतत् दशविधम् कार्यम् । स च प्रत्ययवान् परवशः पशुः
विषयित्वे सति इष्टानिष्टविषये हानादानक्रियायां करणमपेक्षते । तत्र येन विषयं
निश्चिनोति तत्प्रकाशप्रधानं बुद्ध्याख्यं करणं । येन च अनात्मभूतं
देहादिकमर्थम् आत्मतया अभिमन्यते तद्विपर्ययात्मकं
नियमप्रधानमहंकाराख्यं येन च प्रवृत्तिप्रधाने न विषयं विकल्पयति
तत्संशयात्मकं मनोऽभिधानम् -

प्. १३८)

इति त्रिविधमन्तःकरणं यथोत्तरं कार्यत्वेनोक्तम् । येन तु शब्दादीन् गृह्णाति
तच्छ्रोत्रादिबुद्धीन्द्रियपञ्चकम् । येन वचनादिक्रियां करोति
तद्वागादिकर्मेन्द्रियपञ्चकम् - इति दशविधं बहिष्करणम् । तच्च
अहंकारकार्तयैव उक्तम् । तदेतदाभ्यन्तरं बाह्यं च करणम् । एवं
त्रयोविंशतिविधः कार्यकरणवर्गो विषयित्वान्यथानुपपत्त्या अत्राक्षिप्तः । तथा
प्रवर्तकं हेतुमन्तरेण विषयप्रवृत्तेरभावादपि विषयत्वं उपपद्यते - इति स
हेतुरत्र सुखाद्यात्मा प्रधानाभिधान आक्षिप्तः । तथाहि - सुखं प्रतिप्राणि
स्ववासनानुगुणेष्टविषयप्राप्तेस्तृप्तिरनित्य आनन्दः तेन प्रयुक्तः सन्
इष्टविषयादानाय प्रवर्तते तद्विपर्ययो दुःखम् अनिर्वृतिः ततोऽनिष्टविषयहानायः
उभयन्यग्भावस्तु मोहः तस्मिन् सति व्यवतिष्ठते - इति सुखदुःखमोहात्मकं
प्रकाशप्रवृतितिनियमार्थं सत्त्वाद्यभिधानगुणत्रयमयं विकारावस्थायामपि
अन्योन्याविनाभूतत्वात्

प्. १३९)

एकमेव प्रधानाख्यं सर्वप्राणभृतां
विविधवासनानुगुणनानारूपकार्यकरणात्मकस्वपरिणामप्रपञ्चानुगत-
अनेनैवाभिप्रायेण वृत्तिकृता स च तन्मात्रगोचरः इत्यस्य पदस्य

रूपाद्यभिलाषात्मकः

इति पर्यायः प्रयुक्तः । रूपादिषु योऽभिलाषो रागः तन्निमित्तकत्वात् तदात्मकः
प्रत्ययोद्भवः ततश्च अभिलाषप्रपञ्च एव सुखाद्यात्मकं प्रधानं कारणं
इत्येषा प्राधानिकी तत्त्वचतुर्विंशतिः स च तन्मात्रगोचरः इत्यनेनाक्षिप्ता । प्राक् च
द्वादश तत्त्वानि निर्णीतानि तद्यथा - शिवादिविद्यान्तानि पञ्च माया
कालादिपञ्चकं पशुतत्त्वं च - इति षट्त्रिंशत्तत्त्वरूपतया पारमेश्वरी एकैव
शक्तिर्विजृम्भते । व्याख्यातप्रायमेतत् वृत्तौ

प्. १४०)

परामृतरसात् स्वरूपात् अपायः प्रच्युतिः

इत्यादिना ॥ १६ ॥

एवं प्रत्ययोद्भवस्य पशुत्वकारणभावे प्रतिपादिते शक्तिवर्गस्य भोग्यतां गतः
सन् पशुः स्मृतः - इति पूर्वोक्तविरोधपरिहारार्थमाह

स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ १७ ॥

अस्य एवंप्रत्ययापादितपशुत्वस्य आत्मनः स्वरूपावरणे स्वरूपस्य शिवात्मकस्य
स्वभावस्य आवरणे तथाप्रत्यवमर्शाभावमात्रेण हेतुना व्यवधाने स्थगने
तन्निमित्तं शकयः प्रागुक्ताः सततोत्थिताः पतिपशुव्यवहारस्य न कदाचित् उपरमात्
सततं नित्यम् उत्थिताः उदिताः यतः अस्वतन्त्रतापादनात्मना अमृतरसापायहेतुत्वेन
प्रतिपादितो यः प्रत्ययोद्भवः

प्. १४१)

स शब्दानुवेधेन शब्दसंभेदेन विना न संभवति - इति शेषः । एतदेव कुतः
(?) इति चेत् तदुच्यते - शब्दः खलु प्रत्यवमर्शात्मा
अवभासात्मनोऽर्थस्य अन्यतः
खड्गोदकादर्शादेरन्तःक्रोडीकृततत्तत्पदार्थसार्थात् जडात् भेदतः
स्वभावभूत एव । तथा च प्रत्यभिज्ञा

स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥

इति । अन्यत्रापि उक्तम्

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमं विना ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥

इति । स च सर्वावच्छेदविरहितविशुद्धचित्प्रकाशात्मकमुख्यार्थनिष्ठः सन्
प्रत्यवमर्श इत्युच्यते ।
जातिगुणक्रियाभिधानादिविविधविशेषावच्छिन्नभिन्नरूपविश्वात्मकार्थाव-
रूपं तत्संकेतत्वेन व्यवस्थितः

प्. १४२)

श्रोत्रग्राह्यो ध्वनिविशेषात्मकोऽर्थ एव प्रायेण शब्द इति व्यवह्रियते ।
तस्माच्छब्दरूपतामापन्नाः प्रत्ययोद्भवप्राणभूताः शक्तय एवास्य
स्वरूपावरणे सदोद्युक्ता - इति शक्तिवर्गस्य भोग्यतां गतः सन् पशुः स्मृतः
- इति पूर्वोक्तेनाविरोधः प्रतिपादितः ।

स्वरूपस्यस्वस्वभावस्याच्छादने

इत्यादिना वृत्तौ व्याख्यातमेतत् ॥ १७ ॥

अथास्य शब्दपर्यन्तस्य प्रसरस्य परस्याश्च शक्तेरभेदप्रतिपादनपूर्वं
तत्स्वरूपाप्रत्यभिज्ञामात्रनिबन्धनौ बन्धमोक्षौ प्रतिपादयितुमाह

सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥ १८ ॥

सा शिवस्य स्वस्वभावस्यैव परमेश्वरस्य क्रियात्मिका
तत्स्वरूपप्रत्यवमर्शलक्षणव्यापारशरीरा

प्. १४३)

शक्तिः अव्यभिचारी धर्मः समर्थतारूपः इयं प्रतिपादितप्रसररूपा शक्तिः यैव
अद्वयचिन्मात्रस्वभावप्रत्यवमर्शिनी परा शक्तिः परमेश्वरस्य सैव इयम्
इत्थं-प्रसृत्य अवभासते तत्त्वतो नास्ति अस्याः ततो भेद इत्यर्थः । यथोक्तं
वृत्तौ

न सा जीवकला काचित्संतानद्वयवर्तिनी ।
व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते ॥

इति । अस्य हि श्लोकस्यायमर्थः - जीवस्य पुंसः पशोः कलानां द्विविधः संतानो
- ज्ञानरूपः क्रियारूपश्च तत्र ज्ञानरूपोऽन्तःकरणात्मकः त्रिविधः
क्रियारूपो बहिष्करणात्मकः स्वभावस्थप्राणशक्तिसहित एकादशविधः - इति
चतुर्दशविधो जीवकलासंतानः संग्रहात् द्विविध एव संतानद्वयवर्तिनी
जीवस्यात्मनः कला सा न काचित् संभवति इति शेषः यस्यां व्याप्त्री
देशकालाद्यनवच्छिन्नवैभवाधिष्ठात्री वेद्यत्वादिना सर्वमधिष्ठाय
आत्मपरतन्त्रं कृत्वा वर्तमाना

प्. १४४)

शिवकला शिवस्य परमात्मनः कला परा शक्तिः उक्तरूपा न विद्यते सत्तां
व्यभिचरति सैव इत्थमवभासते इत्यर्थः । वैश्वरूप्येऽपि अवभासलक्षणस्य
सामान्यरूपस्य शिवधर्मस्य व्यापकस्य अतिरोभावात् सैव परा शक्तिरियम् अपरा
स्थूलक्रियारूपा - इति परापरयोः शक्त्योरभेद एव पारमार्थिकः
प्रत्यभिज्ञापितः । तदेतत् ज्ञानगर्भस्तोत्रेऽप्युक्तम्

बहिष्करणबुद्ध्यहंकृतिमनःसुषुम्नाश्रयाच्चतुर्दशसु चण्डिके पथिषु येन
येन व्रजेत् ।
कला शिवनिकेतनं जननि तत्र स्म ते दशोदयाति दुर्लभा जगति या सुरैरप्यहो ॥

अस्यापि श्लोकस्यायं तात्पर्यार्थः - श्रोत्रादिपञ्चकं वागादिपञ्चकं
दशविधं बहिष्करणं बुद्ध्यहंकारमनांसि त्रिविधमन्तःकरणं
मध्यमप्राणश्च - इति कलायाः चिदात्मिकायाः शक्तेः चतुर्दश भेदाः । तेषां
ये तावन्त एव पन्थानः

प्. १४५)

प्रसरमार्गास्तेषु मध्ये येन येन केनचिदेकतमेन पथा एषा कला शिवनिकेतनं
व्रजेत् शिवः परमात्मा स एव निकेतनमालयस्तद् गच्छेत् तत्र दशा उदयति - इति
संबन्धः । शिवनिकेतनं व्रजेत् - इति मायीयभेदप्रत्ययव्यतिरेकेण
शिवाख्यस्वपदाश्रयणरूपः पारमार्थिकः कलाया व्यापारः सिद्धवत्
व्यवहृतः । इयं हि कला शिवात्मकात् निजास्पदात् न दुःखं न सुखम् इत्यादिना
कृतलक्षणात् उदेति कृतकृत्या च तत्रैवान्ते(न्तः)प्रविश्य समरसीभवति
सरिदिव सागरे मध्येऽपि बुद्ध्याद्यन्योन्यभिन्नप्रसररूपतया नानात्वेन
अवभासमानापि जलरूपत्वमिव सामान्यं चिदात्मकत्वं न व्यभिचरति - इति न
कदाचित् शिवस्वभावात् अपैति किंतु मायाशक्तिव्यामोहितैः न तथा प्रत्यभिज्ञायते
- इति । एवमेषा कला येन येन पथा शिवनिकेतनं व्रजेत्

प्. १४६)

तत्र सा तादृशी स्वसंवेद्यत्वात् व्यपदेष्टुमशक्या कस्यचित् प्रबुद्धस्यैव दशा
अवस्था उदयति अभिव्यज्यते या सुरैर्ब्रह्मादिभिरपि दुर्लभा ते हि
प्रत्ययोद्भवजनितब्रह्मत्वाद्यवच्छिन्नपाशवाभिमानानतिक्रमात् शिवरूपां
पतिदशां कथमाप्नुयुः - इति । प्रकृतमिदानीं व्याख्यायते - किंतु
एवं-रूपापि असौ पारमेश्वरी क्रियात्मिका परा शक्तिः पशुवर्तिनी बन्धयित्री
पशौ भेदप्रत्ययोद्भवापादितपारतन्त्र्ये पुंसि वर्तमाना बन्धस्य
जन्मादिप्रबन्धपरिवर्तनात्मकस्य संसारस्य कर्त्री । - पशुः किल सर्वतो
व्यवच्छिन्नस्य आत्मन एव स्वत्वेन एनाम् अध्यवस्यन्
इष्टानिष्टविषयोपादानहानजनितसुखाद्यनुभवमात्रपर्यवसितनिजज्ञानक्रियापरिस्प्
अन्दत्वात् अपरामृष्टतत्परमार्थो व्यवछ्हिनत्ति । सा चैवं व्यवछ्हिन्नत्वेन
गृह्यमाणा तम् आ प्रबोधप्रयुदयात्

प्. १४७)

पशुत्वेन बध्नाति - इति पशुवर्तिनी बन्धयित्री इत्युक्तम् । ननु एवं-
- ज्ञाता विदिता शिवात्मकस्वस्वभावप्रत्यवमर्शक्रियारूपतया प्रत्यभिज्ञाता
सती सिद्ध्युपपादिका सिद्धेः आत्मैश्वर्याधिगमलक्षणायाः परायाः
आनुषङ्गिकविविधविभूत्याविर्भावऊपायाश्च अपरायाः उपपादिका
वस्तुस्वभावबलात् संपादयित्री यत एषा स्वमार्गस्था स्वस्मिन् आत्मीये
शिवस्वभावरूपे मार्गे अध्वनि स्थिता तद्व्यतिरिक्तविषयान्तरनिवृत्तगतिरित्यर्थः
प्रत्ययोद्भवरूपमायावैभवोद्गावितभिदापेक्षया तु पशुवर्तिनी जीवकला -
इत्युच्यते प्रत्युदितप्रबोधस्य तु यथावस्थितत्वेन प्रत्यभिज्ञायमाना सर्वाः
सिद्धीरुपपादयति । इति श्लोकार्थं व्याख्याय इदानीं यथा एषा स्वमार्गस्था तथा
वितित्य प्रतिपाद्यते । एषा

प्. १४८)

हि परमेश्वरस्वरूपप्रकाशप्रत्यवमर्शमात्ररूपा परैव शक्तिः वाग्रूपतया
प्रसृता - इति परमेश्वरेण शास्त्रेषु बहुशः प्रदर्शयता सर्वदा
स्वमार्गस्थत्वमस्याः प्रतिपादितम् । तथा च श्रीमालिनीविजये

या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छात्वं तस्य सा देवि सिसृक्षोः संप्रपद्यते ॥

सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ।
एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ॥

ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ।
एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा ॥

जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रिया मता ।
एवं यथा द्विरूपैव पुनर्भेदैरनेकताम् ॥

अर्थोपाधिवशाद्याति चिन्तामणिरिवैश्वरी ।
तत्र तावत्समापन्ना मातृभावं विभिद्यते ॥

द्विधा च नवधा भेदैः पञ्चाशद्धा च मालिनी ।

इत्यादिना प्रकाशितोऽयमर्थः । तथा शब्दाद्वयवादिभिरपि

प्. १४९)

विवृत्तिवाचोयुक्त्या तत्प्रसरं प्रतिपादयद्भिः स्वमार्गस्थत्वमेव अस्याः
प्रदर्शितम् । यदाहुः

वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥

इति । सैषा अत्यन्ताभेददशा यस्यां स्फुटमेव अस्याः स्वमार्गस्थत्वम् । यदा पुनः
इदमिति नानारूपं विभक्तत्वेन क्रमिकत्वेन च अन्तः परिस्फुरितमखिलं जगत्
अविमर्शात् उपसंहृत्य विभागक्रमशून्यस्वमहिम्नि स्वभावव्योम्नि निमिषन्ती
स्वरूपप्रकाशमात्रपरिशेषैव भवति तदा आन्तरस्य परस्य ज्ञातुः
पश्यन्त्यभिधानवाग्रूपा विवृत्तिः - इत्युक्ता । यदाहुः

अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥

इति । अत्रापि स्वमर्गस्थैव एषा । यदा प्राणप्रयत्नव्यतिरेकेण प्रतिप्राणि
शरीरान्तरस्वोदितानादिनिधनध्वनिविशेषात्मकतया

प्. १५०)

कालादिक्रमं वर्णादिविभागं भाविनमनुगच्छन्ती प्रसरं गृह्णाति तदा
मध्यमाख्यवाग्रूपा विवृत्तिः - इत्यभिहिता तदापि
संविन्मात्रप्रकृतिकत्वमनतिक्रान्ता स्वमार्गस्थैव एषा । यदुक्तम्

केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥

इति । यदा तु प्रयोक्तृपुरुषेच्छानुविधायिप्रयत्नप्रेरिते प्राणाभिधाने मरुति
शरीरोद्देशेषु उरःप्रभृतिषु जाताभिघाते सैव सामान्यध्वनिरूपा
स्वरव्यञ्जनादिभेदविभक्ताकारादिनियतवर्णरूपतां प्रयोक्तृभेदेऽपि
अव्यभिचरन्ती प्रसरति तदा वर्णभेदादिव्यञ्जकप्राणमात्राश्रया
वैखर्यभिधानवाग्रूपा विवृत्तिः - इत्युक्तम् ।

प्. १५१)

यदुक्तम्

स्थानेष्वभिहते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥

इति । तदापि असौ देशकालाधारप्रयोक्तादिवैचित्र्यैः
अविकायनियतवर्णसमुदायात्मिकतां पुरुषेच्छादिसापेक्षाभिव्यक्तिकामजहती नित्यैव
संविद्रूपत्वमपि अनुगतमेव मध्यमावदस्यामपि - इति स्वमार्गस्थत्वमपि
अस्या न व्याहन्यते । एवमसौ वैखरीरूपतामापन्नापि
मातृकावर्गवर्णपदवाक्यार्थभेदेन अपर्यन्तं प्रसरं गृह्णाति । यथा च
वर्णवैखरीरूपा इयम् एवमनन्तप्रसरा तथा स्वरवैखरीरूपापि
स्वरग्राममूर्च्छनातानजातरागादिभेदेनापि अनन्तप्रसरा । तदेवम् इयं
पारमेश्वरी परा शक्तिः

प्. १५२)

स्वभावप्रत्यवमर्शक्रियादिना सांकेतिकशब्दपर्यन्तेन निरवधिना स्वमहिम्ना
प्रसृतापि सर्वस्यैव पदार्थजातस्य सामान्यसंवित्प्रकाशव्यतिरेकेण
अनुपपन्नस्वात्मलाभस्य प्रत्यवमर्शिनी सती सर्वदा स्वमार्गस्थत्वं न व्यभिचरति
। ततश्च - जगत्क्रीडार्थम् ईश्वरोद्भावितमायाशक्तिजनितैः
नानाविकल्परूपैरावरणैः संबध्यमानापि
अनुग्रहशक्तिस्पर्शोन्मेषितसत्यतद्रूपग्रहणकुशलविमलविज्ञानदृशः
प्रमातॄन् प्रतितैः स्थगयितुमत्यन्तं तिरोधातुमशक्यैव - यदुक्तम्

सेयमाकीर्यमाणापि नित्यमागन्तुकैर्मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तमभिभूयते ॥

इति । तत् इत्थं परममेव कारणं यथाविभक्तशब्दरूपतयापि प्रसृतम् - इति
स्थितम् ।

सत्यं परागतं सूक्ष्मं निरवद्यमनुत्तरम् ।
अथ ब्रह्म परं शान्तमादिवर्णत्वमागतम् ॥

प्. १५३)

इत्यादि । तथा च शब्दाद्वयम्वादे सामान्येन
शब्दार्थोभयरूपोऽपर्यन्तावान्तरभेदो योऽयमीश्वरस्य शक्तिप्रसरः तं
विवर्तवाचोयुक्त्या व्यवहरति स्म । यदाह

अथायमान्तरो ज्ञाता सूक्ष्मे वागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥

इति । अत्र ब्रह्मपर्यायशब्दतत्त्वतया पारमेश्वररमेव रूपं निर्दिष्टम् । तत् -
इयं परा शक्तिरेव स्वमार्गस्था ज्ञाता तथा सम्यक्प्रतिपन्नस्वभावा सती
संपूर्णां सिद्धिम् उपपादयति - इत्युक्तम् । सेयमेव वैखरीरूपतामापन्ना
पुरुषप्राणपरिस्पन्दाधीनाभिव्यक्तिकत्वात् स्थूला क्रियाशक्तिः - इत्यपि क्वचिदुक्ता
तत्पूर्वा च मध्यमा वाक् इच्छाशक्तिः तत्पूर्वा च पश्यन्ती

प्. १५४)

ज्ञानशक्तिः - इति । तदेवं शक्तित्वे सति शक्तिमन्तमियम् अपेक्षते -
इत्यभिन्नमातृकात्मकः शब्दराशिरूपक्रियाशक्तिप्रधान ऐश्वरो विग्रहोऽस्याः
समाश्रयः यत्र इदं वर्गादिभिः वाक्यपर्यन्तैः स्वप्रसरभेदैः विजृम्भते ।
योऽपि वाक्यरूपः प्रसरोऽस्याः स नित्यानित्यभेदेन द्विविधः - तत्र मन्त्रात्मकः
शास्त्रात्मकश्च नित्यः लोकिकव्यवहारविषयलौकिकवाक्यात्मकस्तु अनित्यः । एवं
परमेश्वरशक्तित्वेन प्रत्यभिज्ञायमाना एषा वाङ्मयी विभूतिः परसिद्धिप्रदा
नानापशुसंबन्धितया तु अवच्छिद्यमाना बन्धहेतुर्भवति - इति ।
व्याख्यातमेतद् वृत्तौ

सा चेयं क्रियात्मिका क्रियास्वभावा

इत्यादिना ॥ १८ ॥

एवं पतिस्वभावस्यैव आत्मतत्त्वस्य स्वमायावभासितं पशुत्वं प्रतिपाद्य इदानीं
पशोः सतो विद्योदयात् स्वमार्गस्थत्वेन अभिज्ञायमाना एषा

प्. १५५)

परा शक्तिः पतित्वाभिव्यक्तिमावहन्ती संसारविच्छेदहेतुः यथा भवति तथा
संसारकारणप्रतिपादनपूर्वं हेतुकथनं प्रतिजानानः श्लोकद्वयमाह

तन्मात्रोदयरूपेण मनोऽहंबुद्धिवृत्तिना ।
पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ॥ १९ ॥

भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः ।
संसृतिप्रलयस्यास्य कारणं संप्रचक्ष्महे ॥ २० ॥

अतो हेतोः अस्य उक्तवक्ष्यमाणरूपस्य पशोः यः संसृतिप्रलयः संसारक्षयः
तस्य कारणं हेतुं संप्रचक्ष्महे युगलकात् अस्मादुत्तरेण श्लोकेन सम्यक्
प्रकर्षेण च ब्रूमहे । अत्र व्यधिकरणेन षष्ठ्यौ व्याख्येये । कुतो हेतोः (?
सूक्ष्मे शरीरे तन्मात्रपञ्चकं गुणत्रयम् - इति
स्थूलशरीरकारणभूतमष्टकम्

प्. १५६)

यत् संनिविष्टं तन्मुखं पुर्यष्टकम् तत्कार्यत्वात् स्थूलमपि शरीरं तच्छब्देन
इह पुर्यष्टकम् - इत्युच्यते तेन संरुद्धः तावन्मात्रमात्मत्वेनाभिमन्यमानो
विस्मृतसर्वात्मकत्वादिस्वसामर्थ्यवशात् बद्धः अत एव परवशः
सर्वशक्तिस्वभावव्यतिरिक्तकारणान्तराधीनसकलसमीहितार्थसिद्धत्वात् अस्वतन्त्रः
सन् भोगं
मायावभासितानादिनिजकर्मोपचितवासनानुगुणसुखादिसंवेदनात्मकतया
पर्यवसितं स्वविषयमात्रं भुङ्क्ते अनुभवति । कीदृशं तदुत्थं तस्मात्
पुर्यष्टकात् उत्थितमुद्भूतं - देहबन्धे हि सति भोगनिर्वृत्तिरुपपद्यते - ।
कं तं भोगम् (?) प्रत्ययोद्भवं
प्राग्व्याख्यानस्वरूपनियतस्वविषयज्ञानोत्पादरूपं -
स्वविषयमात्रभोक्तृत्वाभिमानरूपस्य प्रत्ययस्य उत्पाद एव भोगः - इत्यर्थः
। कीदृशेन पुर्यष्टकेन संरुद्धः (?) - तन्मात्रोदयरूपेण
तन्मात्राणि

प्. १५७)

स्थूलभूतकारणभावेन ईश्वरेच्छयैव अवभासिताः सूक्ष्माः शब्दादयः
तेषामुदयः स्थूलशरीरभावपरिणताकाशाद्यात्मना अभिव्यक्तिः । तथा च - अत्र
यद्यन्नाड्यादि सुषिरं तदाकाशं शब्दतन्मात्रोदयः यद्यत् सक्रियं प्राणादि स
वायुः स्पर्शतन्मात्रोदयः यद्यत् उष्णप्रभास्वरादिरूपं अग्न्यादि तत्तेजो
रूपतन्मात्रोदयः यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रोदयः यद्यत्
कठिनं मांसास्थिस्नाय्वादि सा पृथ्वी गन्धतन्मात्रोदयः - इति तन्मात्रोदयो
रूपमाकारो यस्य तत् तथा तेन । एवं तन्मात्रोदयरूपत्वं व्याख्याय
गुणोदयरूपत्वं दर्शयितुं विशेषणान्तरमाह - मनोऽहंबुद्धिवृत्तिना इति ।
अनुभूयमानस्य अस्य आत्मलाभोऽनुभवश्च अन्तःकरणनिष्ठः - इति मनसि
रजोगुणोदये अहङ्कारे तमोगुणोदये बुद्धौ च सत्त्वगुणोदयरूपायां
वृत्तिर्वर्तनम्

प्. १५८)

अवस्थितिः यस्य तादृशेन । स च एवंविधेन पुर्यष्टकेन संरुद्धः सन् पशुः
तद्भावात् तस्य पुर्यष्टकस्य स्थूलसूक्ष्मस्य भावात् विद्यमानत्वात् अप्रबोधे सति
अनुच्छेदात् संसरेत् अनवरतं नानाशरीरभोगवासनाकर्मचक्रभ्रममनुभवेत् आ
प्रबोधप्रयुदयात् । इदमत्र तात्पर्यम् - देहसंरुद्धस्य पुंसः
प्रतिनियतसुखादिसंवेदनात्मनि भोगे यो भोक्तृत्वाभिमानः तत् संसारकारणम्
अतोऽस्य निरावणस्वस्वरूपस्थितिमात्रं संसारविनाशहेतुं संप्रचक्ष्महे - इति ।
व्याख्यातमेतत् वृत्तिकृता

तन्मात्रोदय

इत्यादिना

भुंक्तेऽश्नाति परवशः

इत्यादिना च ॥ १९ ॥ २० ॥

अधुना आत्मन एव शिवस्य यथोक्तैश्वर्यरूपं पतित्वं येन अभिव्यज्यते तत्
समनन्तरं प्रतिज्ञातम् उपायान्तरम् उपदिशन् प्रकरणमुपसंहरति

यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भ्वौ ।
नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ २१ ॥

यदा तु यस्मिन् पुनः काले स्थूलसूक्ष्मत्वात् अनयोः पुर्यष्टकसंज्ञानिर्दिष्टयोः
प्रत्ययोद्भवमात्रमूलयोः शरीरयोः मध्यात् एकत्र अन्यतरस्मिन् अथवा -
प्राक्प्रतिपादितोपपत्त्या संवेद्यमानस्यैव अर्थस्य शरीरत्वे व्यवस्थिते
भूतात्मकभावात्मकभेदेन स्थूलसूक्ष्मयोः शरीरयोर्मध्यादेकत्र अथवा -
ध्येयतया आलम्बनीययोः स्थूलसूक्ष्मयोर्भावयोर्मध्यात् एकत्र संरूढः सम्यक्
अविलम्बतया रूढः

प्. १६०)

एकाग्रताप्रकर्षात् अभेदेन परिणतसंवित् साधकः तदा तस्मिन् क्षणे तस्य अभेदेन
प्रतिपन्नस्य यथोक्तस्य शरीरस्य लयोद्भवौ त्यागग्रहरूपौ विनाशोत्पादौ नियच्छन्
भोक्तृशब्देन वक्ष्यमाणस्य सत्यस्य कर्तुः आत्मन एव कार्यतया अवधारयन् -
निर्विकल्पतया व्यवस्थापयन् भोक्तृतामेति भोक्तुरुपलब्धृमात्रस्वभावस्य
परमात्मनो भावो भोक्तृता तामाप्नोति सतीमपि तदानीमेव प्रत्यभिज्ञया स्वीकुरुते
ततः सत्यात्मस्वरूपप्रत्यभिज्ञालक्षणात् हेतोः चक्रेश्वरो भवेत् चक्रस्य
प्राक्प्रतिपादितस्थित्या चराचरभावपर्यन्तेन प्रपञ्चेन प्रसृतस्य
शब्दराशिसमुत्थस्य स्वशक्तिसमूहस्य ईश्वरोऽधिष्ठाता
स्वैश्वर्यविजृम्भामात्रतया अवगम्यमानस्य

प्. १६१)

यथेष्टविनियोक्ता संपद्येत । तदैव स्वाभाविकस्वातन्त्र्याभिव्यक्तेः
पशुप्रत्ययप्रध्वंसे सति शक्तिचक्रभोग्यतां विमुच्य
तद्भोक्तृभावरूपमैश्वर्यं प्रतिपाद्येत अतः तौ लयोद्भवौ तत्र भोक्तरि आत्मनि
नियच्छेत् - इति वाक्यार्थः । इदमत्र तात्पर्यम् - यथा सर्वः कश्चित् देही
देहमात्रप्रतिष्ठितात्माभिमानो बाह्यस्य घटादेः पदार्थस्य ग्राह्यतयैव
प्रतिपन्नस्य त्यागग्रहौ तादृशि स्वात्मनि नियच्छन् अहमेव एतयोः कर्ता - इति
निश्चिन्वन् तावति स्वतन्त्रं कर्तारं शरीरितानिविष्टमात्मानं मन्यते तथैव तस्य
शरीरस्य वेद्यभूमिकापादनेन क्रियमाणौ त्यागग्रहौ तद्विलक्षणे सर्वदा
वेद्यत्वसंस्पर्शासहिष्णौ अनन्यसाधारणकर्तृत्वस्वभावे सत्ये स्वात्मनि
वस्तुसामर्थ्यात् नियमं

प्. १६२)

भजन्तावपि अप्रबुद्धत्वात् न प्रतिपद्यते ततः
शरीरशरीरिविवेकग्रहणयोग्यप्रज्ञप्रबुद्धमेव प्रति अयमुपदेशः यतः
तादृश एव अनुग्रहशक्तिशकलितसंशयग्रन्थिः परमेश्वरस्य
एवंविधविशेषोपदेशपात्रम् । यदाह

अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति रमयन्ति च ॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मां प्रापयन्ति ते ॥

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥

इति । यस्मात् उपदेशात् अनुशील्यमानात् अस्य एकत्र इति प्रतिपादितस्य शरीरस्य अभेदेन
प्रतिभासमानस्य सतः समनन्तरं

प्. १६३)

वेद्यीक्रियमाणस्य त्यागग्रहात्मकौ लयोद्भवौ तद्विधर्मिणि भोक्तरि सर्वेश्वरे
स्वात्मन्येव स्वातन्त्र्येण कार्यतया नियम्यमानौ नियन्तुः
परस्वभावप्रत्यभिज्ञामावहन्तौ सर्वैश्वर्याय कल्पेते ततः तौ तत्र नियच्छेत् -
प्रलयोदयौ जगदपि तत्स्वरूपाभेदात् तस्य स्वशक्तिचक्रमयो विभव - इति
यथोपक्रान्तार्थनिर्वाहात् एकमेव तत्त्वं
स्वरूपपरामर्शमात्राव्यभिचारधर्मकं परमार्थसन् अतो व्यतिरिक्तं किंचित् न
संभवति - इति उपपादितम् । यदुक्तम्

परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वमेकं प्रकाशते ॥

यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते ।
यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते ॥

प्. १६४)

द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥

इति । अयमेवार्थः उक्त्यन्तरेण स्वस्तोत्रे प्रतिपादितोऽस्माभिः

चित्रालोकविकल्पकल्पितनवाकल्पाङ्कनानाकृतिं नृत्यन्तीं बहुधा बहिः
स्ववपुषोऽप्यन्तर्न भिन्नां पुनः ।
नित्यं नूतनकौतुकः प्रियतमां स्वां शक्तिमालोकयन्
अच्छिन्नाप्रतिमप्रमोदमहिमा शंभुर्जयत्येककः ॥

इति । तत् अत्र समनन्तरव्याख्याते श्लोके प्रकरणारम्भश्लोकप्रतिज्ञातः
स्वसंवेदनसंवेद्य आत्मैश्वर्याद्वयलक्षणोऽर्थो निर्वाहितः । व्याख्यातमेतत्
वृत्तिकृता

यदा पुनरेकत्र स्थूले सूक्ष्मे वा

इत्यादिना ग्रन्थेन ॥ २१ ॥

इति श्रीराजानकश्रीरामविरचितायां स्पन्दविवृतौ
शक्त्यात्मकविश्वाव्यतिरेकोपलब्धिः प्रकीर्णं च चतुर्थो निष्यन्दः समाप्तः ॥ ४ ॥

प्. १६५)

इदानीम् आत्मन एव एकस्य तत्त्वस्य संशयमात्रम् अप्रथने कारणं तच्च
सद्गुरूपदेशव्यतिरेकेण न शक्यमुन्मूलयितुम् परमेश्वरो हि गुरुमूर्तिमाविश्य
अनुग्राह्यान् स्वप्रत्यभिज्ञापनेन प्रबोधयति - इति
निजगुरुसरस्वईस्तवनद्वारेणाह

अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् ।
वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ १ ॥

ताम् अशक्यस्वरूपप्रतिपादनां हृदि स्फुरन्तीं गुरुभारतीं वन्दे गुरोः
वसुगुप्ताभिधानस्य साक्षात्
सिद्धमुखसंक्रान्तसमस्तरहस्योपनिषद्भूतस्पन्दतत्त्वामृतनिःष्यन्दस्य
भारतीं वाचं स्तौमि । कीदृशीम् (?) - अगाध

प्. १६६)

इत्याद्यार्धेन विशेषणम् अविद्यमानो गाधो विश्रान्तिभूमिका यत्र तादृशो यः
संशयः तत्त्वाप्रतिपत्तिरूपो विभ्रमः स एव दुर्जरविकल्पोर्मिजालसंकुलत्वादिना
अम्भोधिः समुद्रः तस्य समुत्तरणे सम्यक् विलङ्घने तारिणीम् नावम् । तथा
विचित्रार्थपदां विचित्रः अत्यद्भुतः अर्थोऽभिधेयं वस्तु येषां तादृशि पदानि
यस्यां सा । तथा तां चित्रां घटनाविशेषशालित्वात् विस्मयाधायिनीम् ।
विशेषणाद्वयेन अनेन अर्थगतं शब्दगतं च अतिशयं तुष्टाव यतोऽत्र
सकललोकाशयनिर्विषयः कतिपयलोकोत्तरप्रबुद्धहृदयसंवादी विचित्रोऽर्थः
पदानां तादृगर्थप्रतिपादनशालिनी च चित्रा पदवाक्यरचना - इति ओम् ।
व्याख्यातमेतत् वृत्तौ

अगाधो हि अप्रतिष्ठोऽनन्तः

इत्यादिना ग्रन्थेन ॥ १ ॥

प्. १६७)

एष स्पन्दाभिधानो निधिरिह विवृतो वीतसंदेहसर्पत्रासः
संपूर्णसिद्धिप्रदनिरतिशयज्ञानमाणिक्यगर्भः ।
सर्वार्थिभ्यो विलब्ध्या स्वयमपि सहजानन्दभोगोपलब्ध्या भव्यानामस्य लाभं
सफलयतु परं शंकरस्य प्रसादः ॥ १ ॥

सद्विद्यासरसीविभूषणवरस्फारोत्पलोच्चाशयप्रोत्सर्पत्परिपक्वबोधमधुपेनेदं
मयागायि यत् ।
रामेणानुपमप्रमोदमधुरं बद्धावधानस्य तच्छ्रोतुः कस्य न चेतनस्य तनुते
विश्रान्तिमन्तः पराम् ॥ २ ॥

चेतस्याकुलिते क्वचित्कुविषये तूष्णीं विद्वत्य स्थितां व्यावर्त्य प्रणयात्प्रसाद्य च
शनैः कान्तां निजां चेतनाम् ।
चुम्बन्तो विगलद्विभागनिविडाश्लेषोल्लसन्नूतनानन्दस्पन्दनिमीलिताक्षमनिशं
भूयास्त भव्याशयाः ॥ ३ ॥

अत्युक्तं यदिहास्त्यनुक्तमपि यद्यद्वा दुरुक्तं
बुधैस्तत्सूक्ष्मांशनिरूपणैकनिभृतप्रज्ञैरवज्ञायताम् ।
पुष्पान्तर्मकरन्दसारकणिकास्वादोत्सुकाः कानने किं विन्दन्ति
कठोरकण्टकशिखास्पर्श यथां षट्पदाः ॥ ४ ॥

शशिज्योतिर्दीपप्रभृतिभिरशक्यं शमयितुं यदासीन्निःस्पन्दीकृतसकललोकं किल
तमः ।
गते तत्रेदानीं क्षयममलसूर्यागमहते कृतार्थाः संकोचं विजहतु विनिद्रा
जनदृशः ॥ ५ ॥

प्. १६८)

जयति जनमरिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वः स्मरारिः ।
जयति च गजवक्त्रः सोऽत्र यस्य प्रसादादुपरमति समस्तो विघ्नवर्गोपसर्गः ॥ ६ ॥

संपूर्णा इयं वृत्त्यनुसारिणी स्पन्दविवृतिः ।

कृतिस्तत्रभयतो
महामाहेश्वराचार्यशिरोमणिराजानकश्रीमदुत्पलदेवपादपद्मानुजीविनो
राजानकश्रीरामकण्ठस्य इति शिवम् ॥